Skip to main content

Full text of "Kamsutram (i)"

See other formats


निवेदनपत्रम्‌ । 


भो भो मान्यतमा विपथिद्वराः, 


चिदितमस्तयेव तनमवतां श्रीमतां यद्वात्यायनप्रणीतः कामस्‌- 
भ्राख्यो अन्यः प्राचीनव्यवहारान्वेपिणां सुतराुपकारकः । समुपरभ्यन्ते- 
ऽसिन्म्न्थे चिरविस्मृतानां प्रत्तमानामोदाल्कि-दत्तक-चारायण-युवर्णनाय- 
घोटकयुल-गोनर्दीय-गोणिकापुज्-कुचुमारादीनामाचार्याणां श्चातवाहनादी- 
नां बहूनां महीपतीनां च नामानि । ददयन्ते बहुषु स्यलेषु विताः राक्तनका- 
ठमदृत्ता मध्यदेशा-बाहीक-अवन्ति-मार्व-आाभीर-सिन्धु-मद्र-मपरान्तल- 
र-लीराञ्य-कोरल-आन्भ-महाराष्ू-नागर.्विड-वानवासिक-गोड-प्राच्य- 
अदिच्छन्न-सकेत.सूरसेन-वत्स-गुदम-विदर्म-तीराषट हैमबत-बद्न-अद्ध.कलठि- 
जञादिदेकव्यवहाराः। प्राप्यन्ते चात्र बहूनि “कीख्या गणिकां चित्रसेनां चो- 
ठराजो जघान; "कतया कन्तरः शातकर्णिः शातवादनो महादेवीं मल्यव- 
तीम्‌, "नरदेव कुपाणिविद्धया दुष्मयुक्तया नटीं काणां चकार' 'आमीरं हि 
कोटराजं परभवनगतं आत्परयुक्तो रजको जघानः' "काशिराजे जयसेनमश्वा- 
ध्यक्ष, इत्यादीनि पुरातनेतिदासोपयुक्तानि वाक्यानि । उम्यन्तेऽत्र महा- 
काव्येषु वणितानां कुदुमावचय-जल्विहार-दोटकेकि-पानगेोष्टीपमृततीनां मू- 
ऊसून्नाणि । हिश्चयति चाये अन्थः वहवश्य कामवङगाः सगणा एव वि 
नष्टाः श्रूयन्ते । यथा दाण्डक्यो नाम मोजः कामाट्ाघ्मणकन्याममिमन्यमान 
सबन्धुराषटो विननाश । देवराजश्चाहल्याम्‌ । अतिवरश्च कीचको दरौपदीम । 
रावणश्च सीताम्‌। अपरे चान्ये च वहवो द्यन्ते कामवङगा विनष्टाः ॥ 
इति, धया गोष्ठी कोकविद्धि्ा या च स्वैरविसर्षिणी । परर्दिसालिकरा या च 
न तामवतरे्धः ॥ “न शाखमस्ती्येतावत्मयोगे कारणं मवेत्‌ । आसा- 
थान्व्यापिनो विदयास्मयोगांस्लेकदेशिकान्‌ ॥ रसवीयैविपाका हि श्वमास- 


# 


सखापि वैवके । कीर्तिता इति तकि स्याद्धक्षणी्यं॑विवक्षणैः,, श्धमैमर्थं 
तथा कामं मन्ते स्थानमेव च । निःसपलं च मतारं॑ नार्यः सदृत्तमा- 
भिताः ॥' इत्यादिभिरवीक्ये; सदाचारे, निवारयति चाविनयात्‌ 1 स्मार- 
यत्युत्सघ्नकटपानां चतुःषष्टिकठानाम्‌ } ददाति सुतरां मानुषम्रकृतिष- 
रिचयम्‌ । समुत्पादयति रोकव्यवदारेष्वनुपमं कौशलम्‌. । उपदिशति च 
खुखमदायकान्गृहस्यन्यापारान्‌ । किं बहुना, श्रभान्ते सखकण्ठेनैव सूत्र- 
कारः "तदेतह्भञ्यचर्येण परेण च समाधिना । विहितं लोकयात्नायै न रा- 
गार्थोऽख सविधः ॥ रक्षन्धमौर्थकामानां स्थितिं खां रोकवर्तिनीम्‌ । 
अख श्याञ्नस तत्त्वश्चो मवलत्येव जितेन्द्रियः ॥ इत्यादि समन्थस्य फ- 
सुद्धोषयति । 


एवमस्मिन्ननेकसद्रुणगणपरिपर्णे न्थरते पसङ्गापतितः करित्किचि- 
-दश्शीकताङेदोऽपि अन्थकृता प्रौढतया तथा वितो यथा व्युतन्नतमेरेव 
बोद्धं शक्यते, न तु रुव॑रैकोनविद्रसयी-कुमारपंमनाषटमसर्ग-रिडपारव- 
धदशम्न्-किराताज्जुचीयनवमसगै-नेषधीयचरिताष्टादङरसगादिवदरदयुत्ताय- 
तपाश्चीकताडिण्डिम्ताडितो येन साधारणजनमतिम्र्॑ः ससुत्पयेत । 


अथ चैतद्धन्थाधारेण शरीमान्दौकराचार्यः कंचन निवन्धं प्रणिनायेति 
४वात्स्यायनप्रोदितसूत्रजातं तदीयभाभ्यं च विलोक्य सम्यक्‌ । खयं व्यध- 
त्तामिनवार्थगम निबन्धमेकं शरपवेषधारी ॥” इत्यादिमिमाधवकविपरणीत- 
दकरदिग्विजियस्थपयैः प्रतीयते । श्रीक्षमेनद्रेण वात्खायनसारः मणीत इति 
तक्छरवीचित्यविचारचचातोऽवसीयते । श्रीमवभूतिमहाकविरपि मारतीमा- 
धव सप्तमेऽद्धेऽसैव अन्यस सदद्याध्यायस्थानि कतिचन सूत्नाणि सञु- 
दल “एवं किक कामचुत्तमारा जामणन्ति' इति भ्ोक्तवान्‌ । महिनाथा- 
दयः 'भरसिद्धाष्टीकाकारा अपि तत्तत्धकेष्व्त्यानि सूत्राणि प्रमाणत्वेनो- 
पन्यस्तवन्तः । 

एवं प्रत्रतमैजैगन्मन्यैविद्रदधिर्मानितो नितरापयुक्तश्च कारुकौरिस्येन 
इषमायतां भा्ोऽयं मन्थः केनचन यूरीपदेशीयविदुषा आद्ग्लमाषयानू- 


द 


दितो द्वितो गुप्तया भरचारितश्च । तद्विोकनदिनादारभ्या 'केनचित्स- 
मीचीनेन व्याख्यानेन समेतो मूलग्रन्थोऽपि विदध्य उपदौकनीयः' इति 
मनसि सकल्पमकरवम्‌ । समाचकठं च पश्चपाणि मूलटीकापुस्तकानि वि- 
मिननप्रदेशेम्यः । तदाठम्ननेन च यथामति संशोध्य य्नोषरप्रणीतयाति. 
रुचिरया जयमङ्गकाख्यया व्याख्यया समेतं अन्यमेतमयुञुद्रम्‌ । 

यद्यपि पण्डितमात्रगम्यरौढसंस्छृतनिवद्धसास्य अन्यस प्रकटतयापि 
कृते भचारे न कापि साधारणजनक्षतिश्ङ्का किंतु वर्तमानव्यवहारानुरोधेन 
गुघ्ठतयैव विदत्लेवाख चारं चिकीयामि । प्रहिणोमि चैकं पुस्तकं वि- 
द्न्ुकुटमणीनां श्रीमतां विखोकनायम्‌ । कीटशोऽन्र श्रीमतां निदे इति 
सविनयं प्रच्छामि च । श्रीमन्तोऽप्याद्ग्ठरतस्कृतान्यतरमापानिवद्धखामि- 
भ्रायप्रषणेन सत्वरमेव मामनुगृहन्त्िति प्राथयेऽदं 


१९।२।९.१. युप्माक्रमयुचरो 


संषी का रला. दुगोप्रसादः। 


जयपुर.-(राजप्ूताना.) 


कामसूत्नस्य विपयायुक्रमः ! 





पृष्टाङ्कः । पद्धधड्कः 1 भरकरणाहः । विधयः । 
९ ११ १ श्राखसंग्रहः | प्रथमाध्यायसमापिः। 
२७ २ २ त्रिनर्ममरतिपत्तिः | द्वितीयाध्यायसमापिः] 
४२ ३ ६ विदाप्तसुदेशः। तृतीयाध्यायसमापिः। 
१० ४ ४ नागरकदृत्तम्‌ । चतुर्थाध्यायसमाधिः। 
७३ ९ ५ नायकसहायदूतीकर्मविमदयः । पचमाध्यायपमापिः। 
मरथमस्य साधारणाधिकरणस्य चं समा्िः । 
९९ 4 १ प्रमाणकाल्भावेभ्यो रतावस्थापनम्‌ । 
९४ १९ ७ प्रीतिविशेषाः। प्रथमाध्यायसमासिः । 
१०४ १९ < उपगूहनविचाराः। दवितीयाध्यायसमाप्िः। 
११९१९ १ ९ चुम्बनविकस्याः। तृतीयाध्यायसमासिः। 
१२४ २२ १० नखरदनजातयः । चतुथाध्यायसमापिः । 
१२९ २ ११ दद्चनच्छेयविधयः। 
१६९ ६ १२ देया उपचाराः । पञ्चमाध्यायसमापिः। 
१४६ ६ १६ संवेशनप्रकाराः। 
१४७ २ १४ चित्ररतानि । पठाध्यायसमाप्तिः । 
१५६ १४ १९ प्रहणनयोगाः। 
१९६ १९ १६१ सीक्कृतोपक्रमाः । सप्तमाध्यायस्मा्िः। 
१६९ १६ १७ पुरुषायितम्‌ । 
११९ १४ १८ पुरुषोपप्तानि । अष्टमाध्यायसमाप्तिः । 
१७७ ९ १९ जौपरिषएटकम्‌ । नवमाध्यायसमापतिः 1 
१८२ ४ २० रतारम्भावसानिकेम्‌ । 
१८४ २४ २१ रतविशेषाः। 
१८९ ७ २२ प्रणयकरहः । दरमाध्यायसमाप्तिः । 


द्वितीय सांप्रयोगिकाधिक्ररणस च समापिः 1 





१९६ 
१९७ 
९२७४७ 
२१४ 
२१९ 
२२२ 
२१४ 
२२९१ 


१६१ 


२४० 
९४१ 
२४९ 
९४६९ 
१४९ 
२११ 
१९३ 


२९८ 
२१० 
२६१ 
२१४ 
२६९ 
२७१ 


१९ 
११ 
१०५ 


१८ 
१९ 


ष्‌ 


२६ चरणरसविधानम्‌ । 

२४ सबन्धनिश्चयः । मथमाध्यायसमाधिः । 

२९ कन्याविक्षम्मणम्‌ । दितीयाध्यायसमाधिः । 

२९ बाखयासुपक्रमाः । 

२७ इद्भिताकारस्‌चनम्‌ । वरृतीवाध्यायसमा्तिः । 

९८ पएकपुरुषाभियोगाः । 

९ भयोज्यस्योपावर्तनम्‌ । 

६० अभियोगतः कन्यायाः प्रतिपत्तिः । चतुर्थाध्या- 
यसमा्धिः ॥ 


६१ विवाहयोगाः । पश्चमाध्यायसमा्िः | 
तुतीयसख कन्यासंप्रयुक्तकाधिकरणस्य च 
समाप्िः। 

६२ एकचारिणीवृत्तम्‌ । 

३३ पमवासचर्या । प्रथमाध्यायसमाधिः । 

६४ ज्येष्ठाबृततम्‌ ।, 

३.९. कनिष्ठादृत्तम्‌ । 

६१ पुन्डत्म्‌ । 

३७ दुर्मगादृत्तमू । 

३८ आन्तःपुरिकम्‌ }, दहित्तीयाध्यायसमाधिः । 

चदुर्थस्य भायाधिकारिकाधिक्ररणस च समाधिः । 

६,९, खीपुरुषद्चीरावस्थापनम्‌ । 

४० व्यावर्तनकारणानि । 

४१ सखीषु सिद्धाः पुरुषाः.। 

४२ अयज्ञसाध्या योषितः ।; प्रथमाध्यायसमा्तिः ।. 

४६ परिचयक्रारणानि । ` 

४४ अभियोगाः । द्वित्रीयाध्यायसमापतिः । 


२७४ 
२८८ 
२९५ 
४०२ 
३०९ 


३१२ 
३१४ 
३२६ 
३२८ 
३२९ 
३३३ 
३४१ 
६९१ 
६९४ 


६९९ 
३६१६९ 
२९७ 
६९९ 
६९९ 
३७० 


११ 
२४ 


१९ 


४९ 
४६ 
४७ 
४८ 
४९ 


९० 
५१ 
११ 
१६ 
५४ 
#॥, 
९६ 
९७ 
५८ 


९९ 
९० 
९१ 
९३ 
६३। 
१४ 


४ 


भावपरीक्षा । तृतीयाध्यायसमापिः । 
दूतीकमीणि । चतुर्थाध्यायसमाधिः । 
हैशरकामितम्‌ । पञ्चमाध्यायसमाप्िः । 
अन्तःपुरिकावृत्तम्‌ । 
दाररक्षितकम्‌ । पष्टाध्यायसमासिः | 

पश्चमख पारदारिकापिकरणसय च समाप्तिः । 


सहायगस्यागम्यगमनकारणचिन्ता । 
गम्योपावतैनम्‌ । प्रथमाध्यायसमाधिः । 
कान्तानुदृत्तम्‌ । द्वितीयाध्यायसमािः । 
अर्थागमोपायाः । 
विरक्तप्रतिपत्ति; । 
निष्कासनक्रमाः । तृतीयाध्यायसमापिः । 
विश्ीणैमरतिसंधानम्‌ । चतुथोध्यायसमासिः । 
लामविदेषाः । पञ्चमाध्यायसमाप्िः । 
अथनथीनुवन्धरसंङयविचारा वेदयाविगेपाश्च । 
पष्टठाध्यायसमाधिः । 
षष्ठ वैरिकाधिकरणस्य च समाधिः । 





सुभगकरणम्‌ । 

वर्ीकरणम्‌ । 

चृष्या योगाः । परथमाध्यायसमाप्तिः । 
नष्टरागप्रत्यानयनम्‌ । 

बृद्धिविधयः । 

चिन्नाश्च योगाः । द्वितीयाध्यायसमापिः । 


सक्तमसोपनिषदिकाथिकरणसय च सम।पि. 1 
अन्थस्य च समाप्तिः । 








४ ॥ 


0. 
ह 


६ 
१२ 


कामसूत्रम्‌ । + व | 


यशोधरछृतया जयमङ्गलाख्यया व्याख्यया समेतम्‌ | 
=-= 


साधारणं नाम प्रथममधिकरणम्‌ । 





प्रथमोऽध्यायः ! 
वात्स्यायनी किक कामसून् प्॑सतावितं कैशिदिहान्यथैव । 
तस्माद्विधाखे जयमङ्गखख्यां टीकामहं सर्ैविदं प्रणस्य ॥ 

इह चत्वारो वर्णां बाह्मणादयः, चत्वारश्चाश्रमा जह्यचारी गृहखो 
वैखानसो मिशुरिति । तत्र ब्राह्मणादीनां गृहानां भेक्षखानमिमत- 
त्वाजरिवरगैः पुरुषार्थः । तत्रापि पर्मर्थयेर्ेतुलात्काम एव फलभूतः म- 
कृष्टः पुरुषाथे इति कामवादिनः। स चोपायं विना न भवतीति तसुपायमा- 
चिख्यासुराचार्यमहनागः पूवौचार्यमतानुसारेण चासमिदं प्रणीतवान्‌ । 
ननु तद्धेतुतवादधर्माथाविवोपदेयो, तौ च शाखविहितौ । सत्यम्‌ । तद्धेतु- 
ल्ेऽप्युपायान्तरपिक्षत्वात्संमरयोगपराधीनः कामः । संप्रयोगश्चोपायमयेक्षते । 
उपायपरिजञानं च कामशासात्‌ । न धमार्थशास्राम्याम्‌ । वक्ष्यति च 
प्रयोजनवाक्यम्‌--“संमयोगपराधीनत्वात्छीपुंसयोरुपायमपेभते । सा ॒चो- 
पायमरतिमक्तिः कामसूत्रात्‌ इति । तत्रोपायोऽमिधेयः । तम्मकायनं 
कामशाख्चेण क्रियमाणं भयोजनम्‌ ! अन्यथा कथं तिप्तिः भासाच्‌ । अ- 
नधीतच्चालाणां तु तच्छाखोपायपरिजञानं स्वतोऽसंमचात्‌, परोपदेशात्यात्‌ । 

१, "कामशाज्म्‌* इति पुस्तकान्तरे पाठः. ९. व्याङ्यापित्तम्‌" इति; श्यास्यावि 
तत? इति च पाठान्तरम्‌. ३. कामसूत्रविन्यास इव महनायधटित"” इति बासवद- 
तायां विन्ध्यगिरिवणेने. “मह्वनागेन सुनिविरेपेण, पक्षे गजविहचेपेण, परितो 
रचितो युक्तथ. "महनागोऽप्नमातदगे बात्यायनसुनावपि" इति बिभः ।* दति दर्पर्यां 
वासवदततादीक्रायां शिवरामः, 


९ कामसूत्रम्‌ । १ आदितोऽध्वायः] 


परोपदेशशेत्कथं न शाज्ञाभ्युपगमः । तथा वेदसुपायपरिज्ञानं तद्धणा- 
्षरकल्पम्‌ । सम्यक्नरणीयवर्जनीयापरिश्चानात्‌ । ततश्चोपायनाहुव्याततरना- 
गरिकैरनागरिका नागरिकाः क्रियन्ते । तथा चोक्तम्‌--“दविज्ञातशाक्चेण 
कदाचित्साषितं. भवेत्‌ । न चैतद्वहुमन्तव्यं घुणोत्कीणमिवाक्षरम्‌ ॥ इति। 
यदपि कामञ्चाक्ञविदां केषांचिद्रयवहाराकौश्चलम्‌, तत्तषामेव दोषः, न 
शासस । परतिपत्तिदोषाच सासरानथक्यं प्म तव्यम्‌ 1 नहि चिकि- 
त्सार्थषु सञाेषु सर्वे तद्विदः पथ्याहारादिकं सेवन्ते । तस्मात्तवथिनो 
ये मक्तिशरद्धान्वितासेऽपि शाखप्रयोजनदेतवः । 

तत देवतानमस्कारपूषैकं शास्परणयनमविननितप्रसरं भवतीत्याद-- 

धर्मा्थकामेभ्यो नमः ॥ 

अथैरब्दस्माजायदन्तत्वेऽपि न पूर्वनिपातः । धर्मस्याम्यर्दितत्वात्‌ । 
वक्ष्यति च--भूरैः पूर्वो गरीयान्‌ इति । 

अन्यदेवतासद्धाबेऽपि किमिति तेभ्यो नम इव्याह-- 

श्ाज्ञे भतत्वात्‌ ॥ इति । 

'अधिङ्ृतानधिष्ृते प्रतिपक्तिथिरीयसीः इति न्यायात्‌ । यथा च पुरु- 
षार्थत्रेन कामोऽस्मिन्शाज्ेऽपिषृतस्तथा तद्वारेण धर्मार्थावपि । एतदुपदि- 
ोपायपूवकं परवतैमानसख चरिवरगैसिद्धेः । तथा च वकष्यति--अन्योन्या- 
गुबद्ं त्रि सेवेत । तथा सवणौयामनन्यपू्वायां शाखतोऽधिगतायां 
धर्मोऽथेः पुत्राः संबन्धः पक्वृद्धिरयुपस्छता रतिश्च" इति । तेषां चाधि- 
कारात्तदधिष्ठात्यो देवता अधिकृताः । उपचाराच्छब्द्वाच्याः । सन्यथा 
धर्मादीनां वक्ष्यमाणरक्षणानामदेवत्वात्मकलवान्नमस्कारो नोपपद्येत । भ- 
धिष्ठावृदेवतासितवं चागमात्‌ । तथादि--शुरूरवाः शक्रदर्चनाथमितः 
स्वरी गतो मूतिमतो .धमौदीन्दषटरोपागस्य धरमैमेवेतरावनादत्य परदक्षिणी- 
चकार । ततोऽसौ ताम्यां तिरस्कारामर्षिताम्यामभिरषः । ततीऽख का- 
माभिश्यापादुर्वस्ीविरदोतप्तिरभूत्‌ । तस्यां च कर्थचिदुपान्तायाम्थामि- 


१, "गरीयसीति मन्यते" इति पा०, २, "विवद्ितः" पा०, ३, ^कियातिद्धेः" पा०. 


१ अध्यायः] १ साधारणमधिकरणम्‌ । द 


शापादतिप्बृद्धोमश्वातुवेण्यैस्याथमाहतवान्‌ । ततोऽर्थापदारायच्ादिक्रि- 
याविरदोष्ठियैर््ाह्मणेदर्मपाणिमिर्हतो ननाद इत्यैतिहापनिकाः। 

तत्समरयाववोधकेभ्यथाचार्येभ्यः ॥ इति । 

तेषां धमादीनां समयस्तत््वम्‌ । अवबोधयन्तीत्यववोधकाः । तत्सम- 
यस्याववोधका इति । प्ष्टीसमासपरतिषेधसरानित्यत्वम्‌ । (्तव्मवोजक्ो 
हेवुश्च, इति निददनात्‌ । ये तत्समयं भरतिपादयितुं तच्छत्रं भणीतवन्त- 
सतम्यो नमः, नान्येन्य इत्यर्थः 

कुत इत्यत आह- 

तत्संबन्धात्‌ ॥ इति । 

तेषामिह शास संबन्धादित्यथैः । तरणीतद्ाससंक्ेपेण हि शसस्य 
प्रणयनात्‌ । 

ध्रजापतिर्हिः इत्यादिनागमविद्यद्ययं गुस्पूैकरमरक्षणं संबन्धमाह-- 

मजापतिरं भरना श्ट तासां स्थितिनिवन्धनं भिवर्गख सा- 
धनमध्यायानां श्वसहसेणाभे भोवाच ॥ 

मरजापति्दीति । दियन्दौ यसादर्थे । भबिपरीतोऽयमागमो शुरपर- 
स्परयान्वाख्यायते । यतः सितिनिबन्धनमिति । प्रजानां तिस्ोऽवखाः, 
सगेखितिप्रर्यरक्षणाः । तत्र सगौदृध्वै म्रबन्धेनाचखानं सितिः । सा 
हि द्विविधा, शुमा चाञ्युमा च । िवर्गोऽपि दिविधः, उपारेयोऽचुपा- 
देवश्च । तत्र पूर्वो धर्मोऽर्थः काम इति । द्वितीयोऽप्यधर्मोऽनरथो द्वेष 
इति ! तत्र धमौदसुत्र भा गतिः । अधमीदज्युभा । अर्थादिदैष परिभोगो 
धर्ममर्तं च । अनथौद्छि्टजीवनमधर्म्रवर्तनं च 1 कामात्युखं भ्रजो- 
त्पत्तिश्च । द्वेषान्नोभयम्‌ । तस्य च निःुसस्यापरजस्य त्रृणस्येव सितिः। 
ह्येवं खितेलिवर्भो निबन्धनम्‌ । तस्योपेयानुपेयस्य प्राभिपरिहारो नो- 
धायं विनेति तदुपायदासनल्वाच्छसं च सम्बगुपचारात्तनिवन्धनम्‌ । 
श्तपहसेणेति रुषे । अमरे प्रोवाचेति तदानी बा्रान्तराभावाटिद- 


१, 'कटप्त-' पा०, २. "अथ विपरीतः” पा०, ३. 'धातेण' पा०. 


; कामसूत्रम्‌ । १ आदितोऽध्यायः] 


मेषाम्यमिति । श्रुतिरपि स्ैजनविषयेति तामेव हदिस्थाभैनुसंचिन्त्य सा- 
धारणमूतं स्मात्॑ाल्ञं पकर्वेणोवाच । 

दैस्यैकदेिकं मनुः खाय॑युवो धर्माधिकारिकं परथक्वकार ॥ 

तस्येति । प्रजापतिभरोक्तस्यैकदेशासरयः, तत्र॒ यत्र धर्मोऽधिङृतस- 
न्मनुः एथक्चकार । यत्राथसदभदस्पतिः । यत्र कामसत्नन्दीति । खारय॑भुव 
इति वैवखतनिदृतयर्थस्‌ । धरमाधिकारिकमिति । धमैपरलावो यत्रासि तत्‌ । 
ध्मैराल्मित्यथः । 

बरहस्पतिरथधिकारिकम्‌ ॥ 

अर्थाधिकारिकमिति । भर्थद्चाल्ञं चकारेत्यर्थः ¦ द्वयोरप्यनयोरपस्व॒त- 
स्वान्नाध्यायसंख्या दर्दिता । 

महादेवाञुचरथ नन्दी सहसेणाध्यायानां पृथक्षापद्ुजं वाच ॥ 

महादेवेति । मदादेवमनुचरति यः! नान्योऽयं॑नन्दिनामा कथित्‌ 1 
तथा हि भरूयते- दिव्यं वर्षसहलमुमया सह घुरतयुखमयुमवति" महादेवे 
वासगरृहद्वारगतो नन्दी कामसू्न॒॑भोवाचेति । भत्राध्यायसंख्यानयुक्तम्‌ ! 
द्ाल्लस्य भस्तुतत्वात्‌ । 

तदेव ह प्वभिरध्यायदतरौदा लकरः शेतकेतुः संचिक्षेप ॥ 

तदेव तिति । नन्दिमोक्तम्‌ । तस्ैकदेश्म्‌ । तुशब्दो विरोषणार्थः । 
जोदाककिरिद्युदाछकस्यापत्यं यः श्वेतकेदुः । तथाहि परदाराभिगमनं 
लोके परागासीत्‌ | यथोच्यते-- धक्षा्मिव राजेनद्र समैसाधारणाः क्लियः। 
तस्ाच्ताञ्ु न कुप्येत न रज्येत रमेत च 1 इति । इयमौदार्केन व्य- 
वस्था निर्वतिता । तथा चोक्तम्‌--मदपानान्निदृत्तिश्च ब्राह्मणानां गुरोः 
सुतात्‌ । परखीम्यश्च रोकानाग्षेरोदारकादपि ॥ ततः पिषरनुजञानाद्- 
म्यागम्यन्यवखया । श्ेतुकेव॒स्तपोनिष्ठः युखं शाखं निवद्धवान्‌ । इति । 

तदेव तु पुनरध्यर्थेनाध्यायदतेन साधारणसांपरयोगिककन्यासं- 


१, “भ्ग्यमिति द्वीयितुम्‌" पा०. २. अनुस्घरय' परा०. ३. ^तद्ैकदेश खायथुबो 
मयुः? प्रा०, ४. “पकन्नमिवः इारभ्य "तथा चोक्तम्‌" इयन्त पुसखकान्तरे नासि; 







1 
(> तदघ। 


त पी॥ 
क्रि 
तः त्रानं 
गन 

१९ $ 
(न्ष 
१.1 
॥ प्रक्र 
211 
[पिनां 
क्म 
तरि 





कन्यायाः पयुक्तं संप्रयोगो -यसिन्निति 


 परमयोगो -वसिति कन्वासंमयुक्तकरमू । > 
व कारिणी यकिन्नस्तीति भागाभिकारिकमू 1 


त्था १रदारिकम्‌ 1 
श्याटृततम्‌ । तत्मयोजनमलेतति वैरिकम्‌ | तथौपनिगदिक्‌ । उष 
हस्यम । साषारणादयुपादानं लिशरीरल्यापनार्भम्‌ । एतावन्त 
पाज इति । जाचार्योऽपि तथैव 8  संचिकषेय 


, व्येति वाजव्यसक्िप्स्व । पठमितीयमेवानुपूर्व नान्येति भरदश्चन 
थम्‌ । यनि भवे भेस्या रन्धा | तां चुप बथैविप्यामः | ९ 
टल्ुतरिकाामिति मगधेषु परारलिपुत्र गाम नगरं तत्र भवा इति। ^ेप 

वतोः मानाम्‌" शति इय्‌ । निवोगरादिति 


2 { अन्यतमो मधुरो जह्नणे 
परलिपुतरे बसति चकार । तस्वोत्तरे परयति प्रो जातः । तत्व जातमाः 
वस्व भाता शता । पितापि ततरन्यसै आहय्यै कटेन 

लोकान्तरं तः 1 व बाहमण्यपि ममायं दत्तकः पुने इत्ययुगतार्थमेव नेमि 
।सचेतया ऽचिरेण कालेन स्वा वाः कलाश्वाषीतवान्‌। 
र इति प्रतीति एकदा च तत्य नै- 
ससेकममत्‌, > परा ज्ेयासि । घा यश्चो वेद्याय सतेति । 
~¬ ५ 
६ (नामसाधारणत्वाद्‌ः प ९" शखश्रासाम्‌ः प्राप 3, "तद्न्देरा 
१४२्‌' पार ५ गकगर्मयात्रा पा०, 


् कामसूत्रम्‌ । १ आदितोऽध्यायः] 


ततो वेद्याजनं परिचयपूैकं प्रत्यह्पागम्य तथा तां विवेद यथा स षएु- 
बोपदेरग्रहणायास्य परार्थनीयोऽभूत्‌ । ततोऽसौ वीरसेनाप्रयुखेण गणिका- 
जनेनामिहितः, साकं पुरुषरज्ञनञुपदिकयतामिति । तन्नियोगाटथक्च- 
कोर॑याननायः । अन्यस्तु शअद्धामधिगम्य युक्तियुक्तमाद--यत्र गर्भया- 
रायां दत्तकनामा तत्पदावधूतेन भतिरयितेन च्यकषेण शप्तः खी वभूव । 
पुनश्च काठेन छन्धवरः पुरुषोऽभूत्‌ । तेनोमयज्ञेन ्रथकृतमिति । यदि 
बाभनव्योक्तमेव प्रथकृतं किमपूरवै खसूतरषु दितम्‌ । येनोभयरसन्ञता क- 
सप्यते । यदि चायमर्थः श्ाखङृतोऽप्यमिमतः खात्तदानीं “नियोगादुम- 
यरसृज्ञो दत्तकः, इत्येवममिदध्यात्‌ । 


तत्पमसङ्गाच्ारायणः साधारणमधिकरणं पृथक्मोदाच । घुवर्णं- 
नाभः सांभरयोगिकम्‌ । घोटकः कन्यासंपरयुक्तकम्‌ । गोनदीयो 
मार्याधिकारिकम्‌ 1 गोणिकापुत्रः पारदारिकम्‌ । चमार ओौप- 
निषदिकमिति । एवं बहुमिराचार्यैस्तच्छास्लं सण्डश्चः भरणीतयुत्स- 
ज्कर्यमभूत्‌ । तत्र दत्तकादिभिः प्रणीतानां शाल्ञावयवानामेकदे- 
.शलात्‌› महदिति च बाभ्रवीयस्य दुरध्येयवात्‌» संक्षिप्य सैर्वैम्थ- 
मट्पेन भ्न्येन कामस्रमिदं पणीत ॥ 

त्मसङ्गा्वारायणः साधारणमधिकरणं प्रोवाच । सुवर्णनामः सांभयो- 
गिकम्‌ ] कन्यासंप्रयुक्तकं घोटकमुखः । गोनदींयो भायाधिकारिकम्‌ । 
गोणिकापुत्रः पारदारिकम्‌ । कुचुमार जौपनिषदिकमिति । दत्तकेन वै- 
रिकं पृथकृतमित्येतससङ्गाच्चारायणादयोऽपि एथक्मकर्षणोचुः । मक- 
षश्च अन्येषु समतप्रकाङनम्‌ । तच्च खानखानेष खदास्ञे दौयिष्यति । 
एवमित्यादिना खद्चाञ्ञस् प्रयोजनमाह-तच्छाखं वबराभ्रव्योक्तम्‌ । 
खण्ड्च इति खण्डं खण्डं कृत्वा । उत्सन्नकल्यमीषदुत्सन्नमिव । क्रचि- 
दुदयमानत्वाव्‌ । नन्धादिप्रणीतसुत्सन्नमेवेतयथोक्तम्‌ । तेत्रेति शाखपर- 


१, इलययममिग्रायः' पा०* २. “भत्तिसेवित्तयक्षेण शष्ठ" पा०. ३. "अभवत्‌? पा०, 
४. “सर्वैमल्येन अन्येन कामसूत्निद अरणीतवानिति बात्यायनः” पा०. 


१ अध्यायः] १ साधारणमधिकरणम्‌ । ७ 


स्थाने । शास्ावयवानामिघ्वयवभूतानाम्‌ । एकदे्ार्थलान्न फामादरी- 
भूतारेषवस्वुपरिननानम्‌ । वाभ्रवीयस्येति । वाभव्यपोकतस्य पूर्णा 
सस्यामयोजनमाद--तस्य संपूैस्यापि महदिति इत्वा दुःखेनाघ्यय- 
नमू । त्त्स्तमिरधिकरणेः सप्त॒ सदन्नाणि (सप श्ाल्नाणि) सिष्य, 
सवैमथेमस्येन अन्नेति संपूर्णतां सध्येयतां च दर्घयति । इदमिति बु- 
द्विस्थमाह । परणीतमिति समाप्तमाक्च॑सते । 

तस्येत्यादिना खन्चाखस्याथीवयवानाच्े-- 

तस्यायं परकरणाधिकरणसयुदेशः- 

शाचसंग्रहः। त्रिवरगपतिपत्तिः। विद्यासथुदेशचः । नागरिकटत्तम्‌ । 
नायकसदायदूतीकयैविमदैः । इति साधारणं भथममधिकरणम्‌ । 
अध्यायाः पच्च । भरकरणानि पञ्च । 

भमाणकारमावेभ्यो रतावस्थापनम्‌ । प्रीतिनिशेपाः । आकि- 
कनविचाराः । चुम्बनविकल्पाः । नखरदनजातयः । दशनच्छेय- 
विधयः 1 देश्या उपचाराः । संवेशनभकाराः । चित्ररतानि । भ 
इणनयोगाः । तद्युक्ता सीत्छृतोपक्रमाः । पुरुपायितम्‌ । एृषपो- 
परक्नानि । ओपरिष्टकग््‌ । रतारम्भावसानिकग्र । रतविदोषाः । 
भणयकलह; । इति सांभयोगिकं द्वितीयमधिकरणम्‌ । अध्याया 
दश । प्रकरणानि सप्तदश । 

वरणविधानम्‌ । संबन्धनिणैयः । कन्याचित्तम्भणम्‌ । यालाया 
उपक्रमाः । इङ्गिताकारसूचनम्‌ । एकपुरुपाभियोगः । प्रयोज्यस्यो- 
पावनम्‌ । अभियोगतथ कन्यायाः पतिपतिः । विाहयोगः। 
इति कन्यासंभयुक्तकं दतीयमधिकरणम्‌ । अध्यायाः पचे । भक 
रणानि नव । 

एकचारिणीद्तम्‌ ! भवासचयां ! सपलीपु ज्येषठाटृततम्‌ । क 
निष्ाहत्म्‌ । एुनभटटचम्‌ । दुभेगाहत्तय्‌ । आन्तः पुरिकम्‌ । पुर 


१, "वालोपक्रमाः” पा०, २ “मन्याप्रतिपत्तिः" पा०, 


८ कामसूत्रम्‌ । ९ आदितोऽध्याय 


षस्य बहीषु अतिपत्तिः । इति भार्याधिकारिकै चतु्थमधिकरणम्‌ 
अध्यायौ द्वौ । भकरणान्यषटौ । 

स्रीपुरुषशीटावदापनम्‌ । व्यावतैनकारणानि । श्रीषु सिद्ध 
पुरुषाः । अयलसाध्या योषितः । प्रिचयकारणानि । रि 
योगाः । भावपरीक्षा । दृतीकर्मांणि । ईवरकामितम्‌ । आन्तः, 
रिकं दाररक्षितकम्‌ । इति पारदारिके पश्चममधिकरणमर्‌ । 3 
ध्यायाः षट्‌ । भकरणानि दश्च । 

गम्यचिन्ता । गमनकारणानि । उपावतेनषिधिः । कान्ता 
वैनम्‌ । अथांगमोपाया; । विरक्तलिङ्गानि । विरक्तमतिपत्तिः 
निष्कासनमेकाराः । विच्चीणमतिसंधानम्‌ । ठाभविरोषः । अथ 
नथो्ुवन्धसंशयविचारः । वेश्यायिशरेषाथ । इति वैशिकं षष 
पिकरणम्‌ । अध्यायाः षर । प्रकरणानि दादश । 4- 

सभगेकरणम्‌ । वशीकरणम्‌ । हेष्याश्र योगाः । नष्टगगुस- 
नयनम्‌ । इद्धिविषयः। चित्राश्च योगाः । र 
मधिकरणम्‌ । अध्यायौ द्रौ । भकरणानि षर्‌ । 

एवं षटरूनिशद्ध्यायाः । चतुःषष्टि भकरणानि। 
स्च । सपादं शछोकसहस्रम्‌ । इति शास्रख संग्रहः ॥ 

अयमिति वक्ष्यमाणो अन्थः । क्रियन्ते भस्तुयन्ते 
करणानि । तेषामधिकरणानां च समुदेशः संक्षेपेणामिधानम्‌ । 
समहः, त्रिवर्गप्रतिपत्तिः, इत्यादय उक्ताथीः । तत्साहचर्याद्ध 
सपितत्समाख्याः । यथा--कंसवधकाव्यमिति । शास्रं॒चेदं 
पश्वेति द्विषा स्थितम्‌ । तत्न तन्यते जन्यते रतिर्येन तत्तत्रम 
नादि । तदुषदिदयते येन तदपि तन्नं सांमयोगिकमधिकरणम्‌ । 
न्तादावाप्यन्ते लियः पुरुषाश्च येन स आवापः । समागमोपाय इत्य 
स येनोपदिश्यते तदप्यावापः कन्यासंमयुक्तकाचधिकरणचवुष्टयम्‌ । ‹ 

१, 'अनुषत्तम्‌" पा०. २. कमाः" पा०. ३. शशाल्रसंग्रहः" पा०. ४ दाल्लसंमद.* पा 
५. श्रखादयोऽलक्ताथौः*; शयादयो सक्ताः” परा०, 













[मिष ष 


+ २ अध्यायः] १ साधारणमपिकरणम्‌ । ९ 


। 
1 


तत्रावापायुष्ठानं न साधारणानुष्टानं विनेति भाक्साधारणयुच्यते । ज- 
पनिषदिकं तु तत्रावापाम्यामसिद्धे व्याप्रियत इत्यन्ते वक्ष्यति । तदम- 
यमपि तत्रावायान्त्ग॑तमेव । तदद्त्वात्‌ । तत्र साधारणे शरासखसंग्रप- 
करणमादावुक्तम्‌ । तत्र शाख्रख संगृ्यमाणत्वात्‌ । परूनिमदित्यादिना 
खदाख्ञखावयवसयुदायाम्यां संख्यानमाह । तत्नाध्यायसंख्यानं पूर्व- 
शाखेभ्य ईद सोकमिति दर्यनार्थम्‌ । भरकरणाधिकरणसंख्यानमन्यनिरपे- 
कषर्थम्‌ । @छोकसैख्यानमदी नाधिकत्वज्ञापनार्थम्‌ । 
उत्तरमन्थपंषानायाद- 
संप्ेपमिमश्ुक्त्वास्य विस्तरोऽतचः भदध्यते । 
5 शं हि विदुषां ङोके समासव्यासमापणम्‌ ॥ 
अ इति श्रीवात्यायनीये कामसूत्रे साधारणे भ्रयमेऽधिकरणे 
भ शाखसंम्रहः प्रथमोऽध्यायः । 

कनविध्परेति । असेति शचाख्रसख । विस्रोऽतः प्रवक्ष्यते संकेपादूर््वम्‌ । 

विधयः; ।7खविन्यास इत्यत आद--इष्टं हीति । रोके ये गासेऽपि- 

हणनयोगासः । तेषां संक्ेपविसराभ्यां शासस मनसि धारणमिष्टम्‌ । 

पद्क्रानि यैलादततमोदो यथाभिरपितर्मकरणार्थग्रत्यवम्दीः स्याच्‌ ॥ 

प्र्णयकररूत्छयायनीयकामसूत्रटीकायां जयमद्गलामिधानाया विदग्धा7नाविरर- 


दृश । परतरेण शखुदतेन्द्रपादाभिधानेन यशोधरेभकव्ररृतसूत्रमाप्यायां 
साधारणे प्रथमेऽधिकरणे शालरसंमरह. भरयमोऽध्यायः । 





उपक्रम द्वितीयोऽध्यायः । 

पावतैनीतिपचिफरं शालम्‌ । तसिन््तिपत्तौ विरति वा 
इति पर्येषणमपि युक्तम्‌ । तसाच्छाससंभहादनन्तरं तनिवगेपरतिपत्तिर- 
रणुहति प्रकरणसंवैन्धः । उदेशचापेक्षया च संबन्धितवे कथलुदेद्य इति 


& . श्व" पा०. २. 'खाधनायाह' पा० ३. “दम्‌ पा०. ४. 'स्रायारपे, इति पु 





-~ «~+ न्तरे नासि, ५. .मननचिद्धिरितीषटम्‌?; मनति धारणमिष्ट-' पा०, ६. श्रकरण्ययः 


खाद्‌ भयवमपै. खात पा०. ५, 'संयन्धादुषेश्पेक्षायाः सेंबन्धित्ये' पा०. 
का० य्‌ 


१० कामसूत्रम्‌ । २ आदितोऽध्यायः) 


चिन्त्यम्‌ । पतिपत्तिल्ञिविधा, अनुष्ठानमवबोधः संपरतिपत्तिथेति । ततर 
भाषान्यादनुष्टानमधिहृत्याह- 

शतायु पुरुषो विभज्य कारमन्योन्यालुवद्धं परस्परस्यातुप- 
घातकं तिवर्म सेवेत ॥ 

श्तायुरिति । शतमायुरसथेति शतायुः । शतराब्दः सामान्यवाच्यपि 
वर्गतपंख्यानमाह । वृत्तौ तथार्थस्य विवक्षितत्वात्‌ । काठ्विभागाथं चे्- 
दपि विच्छिन्नायुषो विभागासंभवात्‌ । पुरुष इति माधान्यख्यापनार्थम्‌ । 
खीणां तु पुर्पाधीना नरिवगैसेवेत्यखातन््यम्‌ । विभज्य वक्ष्यमाणेन न्या- 
येन । अन्योन्यानुबद्धमिति धर्मादीनामन्यतमं द्वाम्यामेकेन वानुबद्धम्‌ । 
तद्यथा प्रजाथिनो धर्मपत्न्यामनमिप्रेतायादैतावमिगमनं धर्मोऽथीयुवद्धः । 
भजाथिनोऽमिप्रेतायागृतावमिगमनं धर्मः कामानुबद्धः ! अपरिणीतस्य सव 
णौदनमिपेतकन्याखमोऽर्थो धर्मानुबद्धः । परिणीतस्ाधमव्णादमिपरेतक- 
न्यारामोऽ्थैः कामानुबद्धः । धर्मपल्याममिपरेतायां कामातुरायामदतौ कामो 
धर्मालुबद्धः। प्रिणीतस्य निष्किचनस्याधमवर्णायामर्थवत्याममिमरतायार्धिः 
गतायां कामोऽथायुबद्धः । इयकानुबद्धाः । अपरिणीतस्य ॐ ॥ 
पूवौयाममिमरेतायां यथाविधिसंयोगो धर्मोऽथकामानुबद्धः । तस्यैवाभिमेद 
सवर्णकन्यालमोऽरयो धर्मेकामानुबद्धः । तस्थेवार्थरूपवल्यां 
योद्राहितायां कामो धममीथौनुबद्धः । इति दइयनुबद्धाः । 
तकमिति । यत्रानुबन्धो नैलि तत्रैकमितरयो्नुपघातकम्‌, 
चान्यस्यानुपघातकं सेवेत । अ्रोदाहरणं वक्ष्यामः । 

वयोद्वारेण कारविभागमाद-- 

वाय्ये विदाग्रहणादीनर्थान्‌ ॥ 

बाल्यं इति । वयोविभागसतरान्तर उक्तः-“आ पोडदाद्धवेहारो 
यावहधीरन्नर्वर्तनः । मध्यमः सर्ति यावत्परतो बद्ध उच्यते ॥' इति । 
वि्याग्रहणमादिर्येषामथीनां तान्तेवेतेति । 


शवेतदपि, पा०, २. तावेव गमनम्‌" प्रा०, ३. “अमिगतायाम्‌” पा०. ४, 
सव्णयानन्यपूरवेयाभिमरेतया' पा०. ५. “अस्तिः पा०, €. "अनुपधातकमिति, पा०. 
७, "वर्तिकः*; शत्तिकः" पा० 








२ अध्यायः] १ साधारणमधिकरणम्‌ । ११ 


एवम्‌- 
कामं च यौवने ॥ इति । 
तदोचितत्वात्‌ । 
स्थाविरे धर्म मोक्षं च ॥ 
खाविरे धर्ममोक्षावनुभूतविपयत्वात्‌ । मोषग्रहणं परमतापेकषम्‌ । 
ज्ञानवादिनां चतुरैः पुरार्थः । असिन्नेव के तैरप्याध्यात्मिकं चि- 
न्त्यमिति । नयु िवर्भस्य नियतकाल्त्वादन्योन्यानुवन्धो नालि, तत- 
श्वासेवनग्रसङ्ग इति नाय॑ नियमः । अनुवद्धत्वामावे निरनुबद्धमप्युक्तम्‌ । 
अथवा यथाकाठमैहन्यहनि सेवा । भरतिपेधपरत्वाद्धमादिनियमस्य । यथा- 
काठं धममादिपु सेव्यमानेषु यचनुषद्धादितरानुबन्यः, मवतु । न दोपौय । 
अनिल्यत्वादायुपो यथोपपादं वा सेवेत ॥ 
अनित्यत्वादिति वर्षशतादर्वाग्बिनाशददयनात्‌ । यथोपपाढमिति य- 
चदोपपद्ते तदा सेवेत । वाव्येऽर्थम्‌, धर्ममपि । यीवने कामम्‌, धमा- 
थीवपिं । स्थाविरे परमम्‌, अथैकामानुषठानसामर््य चेत्तावपीति । जन्य- 
। भेकसेवायामसमग्ः पुरुषाः स्यात्‌ । सेवेतेति पुनवचनं पूर्वसालक्षात्यक्षा- 
छ -तरा[दार्थम्‌ । अन्यसिन्प्षे विधामहणार्थस्य सेवायाः कालत्रयेऽप्यसं- 
म्वान्नियमयति-- 
्रह्यचर्यमेव त्मा विचाग्रहणाद्‌ ॥ 
यावद्धि्या न गृ्ते ताक्त्कामं न सेवेत्त । अन्यथा दपर्मैः, तद्रहण- 
विधातः, विचार्थहामामावश्च । भूस्याधजैने तु न नियमः । चन्ये तु 
वियाग्रहणवर् प्रायेण भूस्यायर्जनं न॒ संमति, अतसयर्सिश्दव्दा्च- 
“ स्वारश्च मासा इति भ्रत्येकं वयो विभैज्य योजयन्ति । असिन्विभागे 
पोडशावर्ादध्वं कामस्य भावात्‌, बाल्येऽपि धमार्भकामान्तेवेतेदयुक्तमनु- 
एानर्मवबोधोऽपि । 

३. के काम च वा०. २. रत्वहन्याडेवाः पा०. ३, 'दोपायेनयाद" पा०. ४. 
"पदात्यक्षान्तरादर्थम्‌ "पक्षादक्षान्तरादथेम्‌' पा०. ५. ततिदाभरटणार्धञेवाया दाल- 
त्रयेऽपि संभवात्‌ पा०. ६. श्वा पा०,. ७. "विभज्यते पा०. <. *जदयोपोऽपि' 
इत्यादि क्िचित्सदिरधम्‌, 


१२ कामसूत्रम्‌ । २ आदितोऽध्यावः] 


सरूपं यतश्च परिज्ञातं तदुमयमप्याह--जलौकिकलादित्यादिना । 

अौकिकत्वाददृष्टायैत्वादभदटत्तानां यन्नादीनां शास्ात्मवतैनम, 
टौकिकत्वादृषटा्त्वाच्च अदृत्तेभ्यश्च मांसभक्षणादिभ्यः साल्चादेव 
निवारणं धमः ॥ 

तत्र रोके ैपादिवदविदितखरूपत्वादलीकिका यज्ञादयः । ननु वि- 
शिष्टदरव्यगुणकर्मासकत्वाद्विदितस्वरूपाः कथमलौकिका इत्यत आाह-- 
अदृणात्वादिति । तेषामनन्तरं फलस्यादयैनात्‌ । येऽदृ्टफकाः सन्तो- 
ऽलौकिका न ते प्रक्षावद्धिरद््टसामथ्यौपधिवलसवत्यैन्त इत्यभवृ्ताः । आ- 
दिदयब्दात्तपश्वरणादयः । तेषाममवृत्तानां शास्रासवर्तनं ध्म इति । अयं 
भदृत्तिरूपो धर्मः । रौकिकत्वादृष्टा्थत्वादिति । ये दृवृ्यादिफलाः 
सन्तो लौकिकासे तदथिभि्गादिमां्तमक्षणवत्मवतत्यन्ते । तस्मालङ़ते 


भ्यश्च मांप्तभक्षणादिम्यः । आदिच्ब्दात्सत््वामिद्रोहपरस्वादाना- 
दिभ्यः. । श्ञाख्ञादेव निवारणं परतिषेधनमिति । अयं निदृत्तिरूपः । 
कथमत्र शासं भमाणमिति चेदुत्तरत्र वक्ष्यति । 

तं शुतेधभज्ञसमवायाच भतिपद्ेत ॥ 


तमिद्युक्तस्वरूपं धर्मम्‌ 1 श्रुतरिति स्पृत्यनुगतद्वेदात्‌, योऽधिज्ृतः 
शाखे । अनधिक्ृतो वा धर्मज्ञसमवायात्‌। श्ुतिस्शरत्यथेतत्त्वकघसंसगादित्यरथः। 
मतिपयेताडुष्येत । 
विदयाभूमिदिरण्यपश्न्यमाण्डोपस्करमिन्नादीनामर्जनरमलितस 
विवधेनमर्थः ॥ 
` विचा सान्वीक्षिक्यादयः ! भूमिः शटा ष्या वा । हिरण्ये सुव- 
णौदि । पञयुदैस्त्यश्वादिः । धान्यं पू्वमध्यावरवापः । भाण्डोपर्करं गरृहो- 
पकरणं रोहकाष्ठमद्विदकचर्ममयम्‌ । मित्रं सहपांडयुकीडितादि । आदिक्च- 
१. खरूयक्ञानं तत्खङ्पम्‌ः पा०. २. "यज्ञादीनाम्‌ इति पुखकान्तरे नास्ति, 
३, “व' इति पुसकान्तरे नासि, ४. खरूपा-, पा०. ५. श्ङ्त्ताः> पा०, ६. श्धान्य? 


रति पु्त्न्तरे नासि. ७ “भजितस्य रक्षणं रक्षितख विवर्धेनम्‌" पा०, ८, (कथ 
ष्टा वा, “कण्याङष्या वाः पा०, 


२ अध्यायः] १ साधारणमधिकरणम्‌ । १६ 


व्दाद्रञ्ञामरणादयः। अनं द्विविधम्‌ । निष्यन्नानां दस्त्यादीनां खीकरणम्‌. 
अनिष्पत्रानां धान्यादीनां निप्यादनम्‌ । अर्भितस्येत्येकवचनमेकैकस्य द्र- 
व्यस्यार्जनव्धनयोरन्वर्थोपदरदीनार्थम्‌ । अन्यथा समुढायस्यैवार्यनं वर्धनं 
चार्थः स्यात्‌ । वर्धनसुपचयमोगादिव्यापारदर्ीनार्थम्‌ । तयोः चासेणोप- 
दिदियमानत्वात्‌ । 

तमध्यक्षमचाराद्रातीसमयविद्धयो वणिरभ्यश्चेति ॥ 

अध्यक्षाः पचरन्त्यनेनेतयध्यक्षपचारः । वात धाक्लम्‌ । तसाच्छानरे 
योऽधिङ्ृतः । इतरश्च वाततौसमयविद्धयः कपिपाडपाल्यवणिज्यादितत्व- 
विद्धः । वणिरभ्य इद्युपरक्षणार्थम्‌। कैकेभ्यो गवादिपोपकेम्यश्च प्रति- 
पद्यतेत्येवम्‌ । 

श्रो्रत्वक्चक्षुभिहाघधाणानामात्मसंयुक्तेन मनसाधिष्ठितानां खेषु 
स्वेषु विषयेष्वायुङ्कल्यतः प्रहत्तिः कामः ॥ 

त्वगिति कर्येन्दरिय्‌ । कायो द्विविधः, सरामान्यो विचपश्च । तत्र 
सामान्यमाह-जात्मसंयुक्तेन मनसेति । आत्मा समवायिकारणम्‌ । यु- 
खदुःसेच्छद्धिषभयतादिगुणानां तत्र समवायात्‌ । तत्न यदास भ्रयतयुण 
उत्प्ते तदायं मनसा संयुज्यते । मन इन्द्रियेण । इत्यनेन क्रमेणाधि- 
षितानाम्‌ । स्वेषु स्वेष्विति । तथाक्रमं शन्दस्पख्परसगन्धेषु । आनु- 
करूस्यत इति । यदात्मनः खम्रादीन्विपयान्मोक्तुमिच्छा भव्ति तद्रा 
पराप्याप्राप्यकारिणां श्रोजदीनां बुद्धीन्द्ियाणामानुखोम्येन या प्रवृत्तिः । 
ङच्छोपगृीता भोत्रादिदुद्धिरित्यथेः ! सा विपयोपमोगखभावा काम इ~ 
द्युपचर्थेते ! आत्मा हि तद्वारेण विषयं भुज्ञानः सुखमनुभवति यच 
भधानं कामः । तस्य निवन्धनमिच्छोपग्रहीता प्रवृत्तिः । सापि काम 
इत्युच्यते । तस्माद्धेत॒फरमेदात्सामान्यकामो द्विविधः । प्रातिकरल्यतः 
भवृत्तिस्तु दुःस्देपुत्बाेव इत्यर्थोक्तम्‌ । 


१, भ्भूम्यादिव्यापार~ पा०. २, श्त्रेन्दियादीनाम्‌" पा०, ३, *े२” पा०. 





१४ कामसूत्रम्‌ । ९ जादितोऽध्यायः) 


विरोषकामो द्विविधः, प्रधानमप्रधानं च } तदुभयमपि दज्यबाद-- 

स्प्वीविदोषविभया्तस्याभिमानिक्ठसादुषिद्धा फल्वयरथमती- 
तिः माधान्यात्कामः ॥ 

स्यदीविदेषविषयाच्तिति । वाक्पाणिपादपायूपस्थानि कर्मेन्धियाणि । 
तेषां वचनादानविंहरणोत्सर्गानन्दकर्मनिष्पादनाव्‌ । तत्र खीपुंसयोयैदभोः 
व्यज्ञ्न संबाधकादि तन्मात्नस्वभावं तत्त्वगिन्दरियमेव । तस्य कथ्िदेव 
भदेश्च उपस्येन्दिययुच्यते । यो विंदृ्टयवस्थायामानन्दक्म जनयति । 
तस्य व्यज्ञनस्य योऽन्तर्मतः संदीविरेषस्तसिन्विषये मरतीतिरसावर्थमती- 
तिस्वगिन्दियवुद्धिः । अस्याः संमयोगेच्छारुक्षणः कामित्रारूयो भावः का- 
रणम्‌ । अस्येति । ख्यात्मनः, पुरुषात्मनश्च । तत्र ङ्यात्मनः पुरुषाद्वय- 
ज्ञनसर्दीविरोषविषये सरीव्यज्ञनलगिन्द्रियपतीततिः, पुरूषास्मनश्च सी- 
व्यज्ञनस्पच विरोषविषये पुरषव्यज्ञनत्वगिन्दियतीतिरित्यथैः । विशेष- 
अहणादुरुषस्योरकक्षादिस्ैयौनविषये जियाश्वर्शेनाभ्यादिस्प्चविषये भ॑ती- 
तिर्भिरसत्रा । तस्या अप्रधानत्वात्‌ । एवेविधा भरतीतिः सामान्यकाम 
एव । कथं विशेषत्वमिति चेदाह-फर्वतीति ! तस्यां मरतीतौ भरवन्धेनो- 
त्य्मानायां शक्रक्षरणं तत्ुस्यकार्मेव चानन्दाख्यं फठं सुखमिदयुक्तम्‌ । 
तेन युक्ता स्यदयीविरोषविषये मतीततिरपरा भवति । तस्याश्च पूर्विकैव 
मतीतिरषख कारणम्‌ । अतो विषयमेदात्खरूपमेदाच द्विषा मतीतिः । 
अर्थमतीतिरिति । अ्ग्रदणात्खसव्यज्ञनसथशथस्याठीकत्वात्फख्वत्यपि 
न कामः । तस्या अमधानत्वात्‌ । यदेवं वियोनावयोनौ वानभिमेतेऽर्थ- 
मतीतिरेवविधाप्यस्तीत्यत आह-आमिमानिकदुखानुविद्धेति । आमि- 
मानिकं चुम्बनादियुखं वक्ष्यति । चुम्बननखदशचनच्छे्यादिषु हि तत्र तत्र 
धाने मयोज्यमानेषु क्ीपुंसो रागरस॑कल्पवश्चात्युखमित्यमिमन्यते । तेन 

१, विपये त्ाभिमानिक- पा०. २. श्योन्तगतिःः पा०, ३. ्पर्चविदरोषविषये 
पा०. ४, उपनास्यादि- पा०. ५. शीतिः" पा०. ६. “विरो इत्ति" पा०. ७, शुरषा- 


थसः पा०. ८. श्थानेपु अयुज्यमानेषठ' पा० ९, "्नीपुंसी रागसंकल्यवदात्युखमित्य" 
मिमन्येतेः षा०. । 


२ अध्यायः] १ साधारणमधिकरणम्‌। १९ 


युलेनानुविद्धेतयौषिपतसंस्कारेऽ्थपतीतिः प्राधान्याक्रामः । तेन वियोना- 
वयोनौ वानमिपरेतलीपुंसयोः फडवत्यर्थपरतीतिमै कामः । आमिमानिक- 
सुखामावादप्राधान्यात्‌ । तसत्स्म्टन्यविरेपनिपयो बिचेषः कामः । 

तं कामश्ूजान्नांगरिकजनसमवायाच्च भरतिपयेत ॥ 

तमिल्युक्तखद्यं सामान्यं विशेषम्‌ । प्रधानमप्रधानं च । कामसूत्राद- 
सदेव, शासेऽधिङृतो वैः । इतरश्च नागरिकेसमवायात्कामव्यवहार्- 
संपरकात्मतिषयेतेति । 

एवं धर्मादीनि युगपत्येबितुमधिगन्तं वा न समवन्तीति शुरुखयव- 
मपि बुध्येतेत्याह-- 

एपां समवाये पूरैः पूवो गरीयान्‌ ॥ 

समवाये संनिपाते । तदुपायसंनिधानात्‌ । पूर्वैः पूष इति कामादथों 
गरीयान्‌ । कामसार्थसाध्यत्वात्‌ । ततोऽपि धर्मैः । असुचाप्यथैस धर्म- 
साध्यत्वात्‌ । 

नायं सवैविषिविपयक्रम इत्यत मद- 

अर्थश्च राज्ञ; । तन्मूरत्वाह्ठोकयात्नायाः । वेश्यायाशेति चिव- 
गैपतिपत्तिः ॥ 

यर्थसतु रज्ञो गरीयान्‌ । तन्मूककल्वादिति । वणैश्रमाचाररक्षणा 
रोकयात्रा ! सा मा मूढन्यथेति तसाः पाठनं रा्ञे धर्मः । तच प्रसु- 
शक्तौ स्याम्‌ । पसुचक्तिश्च फोपदण्डवलम्‌ । ते चार्थ॑त इति तन्मूला 
लोकयाजा । वेश्यायाश्वार्थो गरीयान्‌ । अर्थप्रतिबद्धत्वात्तजीविकायाः । 
वेश्या हि कामातुरबाद्मणामिपरेतनागरकविषयौ धर्मकरामातुषनतौ त्यक्त्वा 
पश्चाद्धविष्यत इ्त्मनिषटेऽप्ययमर्थद इति प्रवतेते । त्रिव्प्रतिपत्तिरनुष्ठा- 
नाववोधलक्षणोक्तेत्यथैः । 
`, दितः पार. २. शनागिकखमवायात्‌ पाम. ३. “जनः” पा०, ४, "अग्नि 
रुलापवमपिः पा०. ५. 'तेषाम्‌” पा०, ६. "वेदयायाः कामेति" पा०. ७ “रानि रति । 
वणीधमा-” पा०, ८, 'अनिष्टोऽपिः पा०, 





- १९ कामसूत्रम्‌ 1 २ आदितोऽध्यायः] 


ईदानीं विपतिपत्तपूविकां संमतिपक्ति दर्यनाद-- 

धरमस्यारौकिकत्वा्तदभिषायकं शासं यक्तम्‌ । उपायपूेक- 
वादैर्थसिद्धेः । उपायपरतिपत्तिः ील्चात्‌ ॥ 

धर्मयेत्यादि । कामसूत्र एव तद्विमतिपक्तिं दरयति--अटौकिक- 
त्वादिति । यथोक्तं भाक्‌ । अमिधायकं ज्ञापकम्‌ । अथसिद्धेरिति । ज- 
सनवर्धनाख्या चार्थसिद्धिः । अन्यथोपायं विना भवतैमानस्यानर्थोऽपि 
साद्‌ । तत्संश्चयश्च । 

तत्र धमौथम्थायै च शाखं युक्तम्‌ । कामाथ त्वयुक्तमित्याद-- 

तिर्यग्योनिष्वपि त खयं प्रृत्तत्रात्कामस्य नित्यत्वाच्च न शा- 
लेण छृलयमस्तीलाचायाः ॥ 

तिर्यम्योनिप्वपीति । गवादिष्वपि तमोबहङेषु शाखरोपदेशं विना 
कामः मवतैमानो ददयते, कं पुनर्मनुष्येषु रजोवहुरेयु न रवतते । तथा 
चोक्तम्‌--शविनोपदेशं सिद्धो हि कामोऽनाख्यातरिक्षितः । खकान्ता- 
रमणोपाये को गुरमेगपक्षिणाम्‌ 1 इति 1 नित्यत्वाचेति । आत्मनि द 
व्यपदार्थे सदैवेच्छद्वेषादयो गुणाः स्थिताः । ततश्च नित्यः कामः । तथा 
चो्तमू--'ुमुक्षवोऽपि सिद्धयन्ति विरागाद्रागपूरवैकात्‌ । विषयेच्छानुब- 
न्विन्यो निसगातलाणिनां धियः ॥ तसासवतैमानेन शा्ेण क्य त- 
तिवसैनं तु युक्तम्‌ । भावाय ष्मामोक्षवादिनः । 

अत्र संमरतिपत्तिमाहद- 

संभ्रयोगपराधीनत्वास्स्रीपंसयोरुषायमपेक्षते ॥ 

संपरयोगपराधीनल्वादिति । विदोषः सामान्यो वा कामः संप्रयोगपरा- 
धीनः । संप्रयोगश्च हिविषः, आयतनरसंमयोगोऽङ्गसंमयोगश्च । तत्राय- 
तने कामख ख्यथिष्ठानम्‌ । अङ्गानि च माव्यादीनि । तथा वचोक्तम्‌- 
धुखं कामस्तदङ्गानि भूषणाठेपनल्लजः । तथोपवनहम्यीमवलकीमदिरा- 

१. इदानीम्‌ इति पुसकान्तरे नासि, २. “शाल्ञसुक्तम्‌ पा०. ३, ्वार्थपिद्धः 


£{पा०. > साल्नादेव" पा०. ५. कायैसस्तीति कायैम्‌, ६. ^संभयोगः पराधीनत्वादु- 
पायसम ,*पा०. 


1 


|] 


न्च 


ग “व ज न ~व ग्रु 


२ अध्यायः १ साधारणमधिकरणम्‌ । १७ 


दयः ॥ यखायतनयुदामरूपयौवनविन्नमाः 1 कलनाश्वाट्दाकषिष्याश्चा- 
छृष्टजनमानसाः ॥” इति । तत्र य॒ जायतनसंप्रयोगः स च द्विविधः, 
वाद्य आभ्यन्तरश्च । तत्न यो रहसि स आभ्यन्तरो रताख्यः । स वि- 
शेपकामस्य निमित्तम्‌ । बाह्यः समागमरक्षणो रतस्य । यश्च वुद्धीन्दि- 
याणां यथालमङ्गैः प्प्रयोगः सोऽञ्नसंमयोग इति । ईन्दरियार्थसंनिकर्ष- 
रक्षणः । स च सामान्यकामस्य निमित्तम्‌ । अनयोश्च कामयोर्यथाखं 
पर्वक्तमेवेच्छाकारणम्‌ । तदूर्वकत्वात्‌ । तदमावेऽमावात्‌ । ततराचः सं- 


` प्रयोगः समागमर्क्षणः स क्पुंसयोरन्यतरानिच्छया रक्षणाजया भ- 


याद्वा परतत्रायां न धटत इत्यत्रायमुपायमयेक्षते । रंताख्यश्च पाश्चालय- 
श्चतुःषिप्रयोगानमिज्ञायां कथं स्वादिति वत्रहुपायम्‌ । द्वितीयोऽपि 
सैभयोगो नित्यनेमित्तिकनागरिकर्सबत्तं विना न मवतीद्युपायापेक्षा । 

सा चोपायम्रतिपत्तिः कामसूत्रादिति वात्स्यायनः ॥ 

उपायपरिज्ानं च कामसूत्रात्‌ । तेनोपदिदयमानत्वात्‌ । वात्खयायन 
'इति खगोत्रनिमित्ता समाख्या । महनाग इति च संस्कारिकी । 

गवादिषु कथमिति चेत्तदाह- 

तिर्यग्योनिषु पुनरंनादृतत्वात्ब्री जाते, ऋतौ यावदर्थं भ्रटत्ते- 
रबुद्धिपुषैकताच भटत्तीनामदुपायः भलययः ॥ 

पुनःब्दो विशेषणार्थः । अनादृतल्वादिति रक्षणाद्यावरणामावात्‌ । 
सीजातिः स्वतन्ना । कि तत्रोपायेनेत्यनुपायः प्रत्यय इति संवन्धः । भ्र- 
त्ययर्देनोमयरूपोऽपि संषयोग उक्तः । तस्य कामोत्यत्तौ निमित्त 
त्वात्‌ । तत्रावरणाभावार्दोचार्योक्तोपाय्यल्यः समागम इत्यथः । ऋतौ 
यावदर्थमिति । ऋतुकार एव ते तियैश्चः संपरयुज्यन्ते ! मनुष्यास्तु भरजा- 
भैस्ृतो, सीरमणा्थ चादरतावषीत्यसमानम्‌ ¡ तथा चोक्तम्‌--+ऋतावुपेया- 
सर्वत्र वा प्रतिषिद्धवर्थम्‌” इति । तत्रापि यावदर्थं यावदेव तृिरक्षणो- 
र्थो निष्पद्यते तावदेव संभ॑युज्यन्ते ! न तु द्वितीयं संप्रयोगिणमयेदन्ते, 

१. <रतारम्भश्व, पा०. २, "तन्त्रसुपायम्‌” इति पुस्तकान्तरे नास्ति, ३..अनादृत- 
लाच" पा०, ४. 'आवपोक्तोपायश्चल्यः५ (भावा्योो य उपाग्ररतदन्यः" प~ 

३ [1 


१८ कामसूत्रम्‌ । २ आदितोऽध्यायः]. 


किमस्य तृपिरभून्न वेति । तसादसमानार्थललादनुपाय जान्तरसंमयोगः । 
तत्र समानार्थजन्यमेव मेम स्रीरक्षणोपायो नास्तीति मनुष्येष्वेवमिति चे- 
दत एवास्योपदेश्चः। अन्यथान्यसमानार्थत्वाद्मुपायः । तत्ल्याः पुरुषा- 
न्तरगमने न कश्चिदपुस्पार्थोऽस्य खात्‌ । तथा चोक्तम्‌--“भजते भंभृतमरेमा 
धरं चेदस्य कामिनी । नष्टे धर्मे हते इत्ते दुखं दूरे हतं कलम्‌ ॥ तसा- 
त्समानार्थताजन्यमेव परेम खीरक्षणोपायः । यच्च ॒स्ीरक्षणाथं मनुपरोक्त- 
मसुकुमारत्वसाधनाथ कडनादि गृदकरम तदुपायेोद्रिगजननादनुपाय एव । 
तथा चोक्तम्‌-+क्माण्ययुकुमाराणि रक्षणार्थेऽवदन्मनुः । तासां क्षज 
इवोदामगनाकानोपसंहिताः ॥ जसति मरम्णि तत्सवैमित्याचा्य व्यवखि- 
ताः । समानार्थतया तच्च न श्ञासेणोपदिश्यते ॥' इति । अबुद्धिपर्वकला- 
दिति। धर्मोऽर्थः पुत्राः संबन्धः पकषवृद्धिः स्यादित्येवं बुद्धिपूवै न भव- 
वन्ते । केवङं पञ्ुधर्ममत्रेणेत्यनुपायः भत्यय आन्तरसंयोगः । अनुबन्धो- 
पायरदितत्वात्‌ । तसमदैवरक्ताः कि्युका इति किं तिर्यग्योनिषु दाल्- 
भणयनेन । अनुदकेषु वा पुरुषेषु । इतरत्र जु विपर्ययेण सोपायः प्रत्यय 
-इति युक्तं शाखप्रणयनम्‌ । 

धर्मे विप्रतिपत्तिमाद-- । 

न धर्माशवरेत्‌ । एष्यत्फखत्वात्‌, सांशयिकस्वाच ॥ 

एष्यत्फढत्वादिति । यज्ञादयो नेदलकिंका जन्मान्तरफला उक्ताः । 
इस्तगतद्रवयत्यौगं न प्रेक्षावान्समीहते । किं विदैव तेन कृष्याविफलं 
निष्पायोपमुङ्के । न परम्परामयेक्षते । सांशयिकत्वाच्च भविष्यतः फलसे- 
ति । उपस्कारतसपश्वयीक्चरादर्थक्षयाच्र निष्यादितेऽपि यज्ञादौ ततः 
किं सगादिफरं स्यान्न वेति संदिग्धम्‌ । कारणानां कार्योत्पादननियमाद- 
दनात्‌ । संदिग्धे च कोऽसंरायितार्थत्यागेन प्रवर्तत इति हेतुद्रयम्‌ । 

तत्र प्रथमस ठेर्वेपसिद्धिमाद- 

को हयवाछिशो हस्तगतं पेरगतं इयौत्‌ ॥ 
` १. जुम्मा पा०. २. 'अनवुद्ट्खु 'अनाङकल्यष्ः पार, ३. "लिन प्रर, 
४, शलोकसिद्धमादह" पा०, ५. "पादगतम्‌ पा० 


र्य 


ठः = 


च्छ न्म 


= सअ~ = 


= == 


न~ -सा स्प 


= = 


२ अध्यायः] १ पाधारणमधिकरणम्‌ ! १९ 


को हीति । भवालिशः परे्नावान्‌ | यथा कथित्लदम्नगनं द्रव्यं ए- 
रहसतीकृतं कार्यकाठे स्वयं गत्वा साध्यं हारितं मक्षितं वानेन स्यादिति 
न वि्रृषटं करोति, तथा जन्मान्तरे मेोक्षयेऽहैमिति यज्ञादिषु नियोज्य 
विप्रकृष्टं कः कुर्यात्‌ । 

तत्र तत्सयादिहं द्रव्यसाध्यं फलं ताबेन्मात्रकं तावत्कारं वामुत्र वि- 
परीतमित्याद- 

वरमद्य कपोतः शो मयुरात्‌ ॥ 

वरमयेति । यथा पक्षिमांसार्थिनो महतः श्वो मयूरलभादय कपोत- 
रामोऽपि गरीयांसतद्वदिहापीति । 

द्वितीयस्य लोकप्ैसिद्धिमाद- 

षरं सांशयिकानिष्कादसांशयिकः कापीपणः । इति ठीकाय- 
तिकाः॥ 

वरमिति । गृहाण कापीपणम्‌, नो वेदेष्यति मेऽ हेमञ्यतं ततो निष्कं 
दास्यामीति । तत्र प्रद्युपसितका्यस्यापंदिग्धः स्वरपोऽपि कार्षापणो 
गरीयान्‌ । संदिग्धनिष्कात्‌ । छीकायतिका इति लोकायतमधीयते ये । 
उक्थादिपाठद्रक्प्रत्ययः । 

तत्र संप्रतिपत्तिमाद- 

शास्चस्यानमिश््चत्वादभिचाराचुव्यौह्ारयोश्च एवित्सलदन- 
नानक्षजर्वनरसूरयताराग्रहचक्रस्य रोकैर्थ सुद्धि पू्कमिव मदतेदैवी- 
नादर्णाश्रमाचारस्थितिलक्षणत्वाच्च छोकयात्राया दस्तगतस्य च बी- 
जस्य भविष्यतः सस्यार्थे लयागदशंनादेद्धमांनिति वात्स्यायनः ॥ 

शास्रसेति । धर्मस्यारौकिंकत्वात्तदमिषधायकं शाखसुक्तम्‌ । तच्छामे 
पोरुपेयमपोरुपेयं च । तज पूरवमभिराङ्कनीयम्‌--करिमिदं सत्यं॑भिध्या 
वेति । पुरुषा हि रागादिभिरविद्यया चोप्ुता वितथमपि बरुवन्ति । अ- 

१, "कपोतो न श्वो मयूरः” पा० २, ्भविद्धमाद" पा०. ३. न्यवहारयोथः 
पा०. ४. पूर्यचन्द्र~ पा०. ५. "लोकायपरदार्षम्‌" पा०, ६. शाल्नं यरम्‌" पर, 


२० कामसूत्रम्‌ । २ आदितोऽष्यायः 


पौर्षेयं च वेदाख्यं पुरुषसंबन्धामावाददुषटमनमिरङ्कनीयम्‌ । यथो- 
्तम्‌--दोषाः सन्ति न सन्तीति पोरुषेयस्य युज्यते । वेदे कर्तुरमाबात 
दोषदद्ैव नास्ति नः | इति । अपैर्षेयतवप्ताधनमन्योक्तम्‌ । तेनेह 
चरेदधर्मानिति संबन्धः । तेन संशयितत्वादिव्येतदसिद्धम्‌ । अभिचारो 
िसात्मकं करम । अनु्याहारः शान्तिकपौष्टिकम्‌ । तयोश्चोदितयोः “अ- 
भिचरन्दयेनेन यजेत, इत्यादिना । कचिदिति यत्र प्रयुज्यते [तत्र] 
हिाश्ान्तिपुष्टिफरददौ नाच्छेपस्याप्यिहोतादेः स्वगोदिफरं मविष्य- 
तीति चेद्धमान्‌ । नद्यौरुपतवनाभिनयोः शाल्ञावयवयेोरपितथावितथल- 
भेदो युज्यते । वितथत्वे चेतरस्यापि वितथत्वप्रसङ्गात्‌ । अदृ्टसाघनमा- 
ह--नकषतरेति । नकषत्राण्यश्चिन्यादीनि । चन्द्रसूर्यौ परसिद्धौ । ताराग्रहा 
अङ्गारकादयः पञ्च । तेषां चक्रमिव चक्रं संनिबेदाविरेषो द्वाददारारि- 
विभक्तः । तस्य । ोकार्थं नात्मार्थम्‌ । बुद्धिपूैकमिनेति ।बुद्धिपूैकसेव। 
` यथा कंथितपुरुषो बुद्धिपूष परवर्तते तद्वदेवैते सूयौदयो नक्षत्रेण युज्यमाना 
उन्यथान्यथा प्रवतैमाना ददयन्ते । न च तथेवेतीवार्थः । तथा हयेषां न 
“रोकस्येदं करिष्यामः इति प्रवृत्तिः । सरा च शाखान्तरे बहुभकारोक्ता । 
दर्शनादिति वचनालत्य्षपरमाणसिद्धेति दर्थयति । तस्यां च प्रदत्त ठो- 
कस्य श्युमाद्युमात्मकं फलं द्विविधम्‌ ) साधारणमसाधारणं च । तत्र सा- 
धारणं सुमिक्षदु्मिक्षादि । तच्च अहचारे द्रष्टव्यम्‌ । अपताधारणं तु म्रति- 
सत्त्वं नियतं रामाखमयुसदुःखादि 1 तच्च जातके द्रष्टव्यम्‌ । तैव॑विधा 
प्रवृत्तिः कारणान्तरमदृ्टं गमयति । त्च लोकस श्ुमा्युमाककर्मणः । 
किमन्यथेषामेकरूपाणां कारणान्तरनिरपक्षाणां सदा प्रदरचिरपदृकत्तिवी 
स्यात्‌ । काठानियम इति चेतसोऽपि कारणनिरपेक्षः सर्वदा खात्‌ । त- 
सादस्ि तत्मवतैकमदृष्टमिति चरेद्धमेम्‌ । उक्तं च--"नक्षत्र्रहपज्ञर- 
मर्मच ठोककर्मविकिपतम्‌ । अमति छमाञ्यममसिलं प्रकाशयलूर्वनन्म- 
छतम्‌ ।» इति । वर्णाश्रमेति ! वणा ब्राह्मणादयः । ञआश्वमा ब्रह्मचारि 


“दहिसायाः शान्ति- पा०. १. "विभक्तस्य पा०. ३. "कननिदुद्धिपूवेम्‌ः प° 
“किमन्यत्‌ । एषाम्‌" पा० 


२ अध्यायः] १ साधारणमधिकरणम्‌ । २१ 


गृदस्ादयः । तेषामानारः स्वधर्मः । तस सितिव्यवखा । शैव लक्षणं 
यस्या लोकयात्रायाः सा । ङीकायतिकमौ मूदव्यवखायां मात्स न्याय 
इति इष्टा वर्णिता । सेवरणमात्रं हि त्रयी । ोकया्राविद इति तां च 
लोकविश्वासनार्थमाचरद्विः कथं नाचरितो धर्मः । चार्थश्च यैचदृा्थो- 
ऽपि स्यात्को विरोधः । एतेन न शधमाश्वरेत्‌? इति परतिक्नाया अम्युपगम- 
नाभां दचेयति । यचचोक्तमेष्यत्फठत्वादिति तदृटऽप्यसतीति द्यन्ना- 
ह-दस्तगतस्येति । तुल्ये भविष्यत्फरत्वे सत्यप्येकत्र प्रदृत्तिरन्यत्र 
निप इत्ययुक्तयुक्तम्‌ । न कदाचित्तत्र दृष्टमिति चे्तथं त रोक्यै- 
चिव्यम्‌ । नहि सर्व समानादृ्ट्तारणदिश्वयौदिकफङलामः । नापि 
खाभाविकम्‌ । तदा सिद्धचसिद्धिभसङ्गात्‌ । 

अर्थविप्रतिपत्तिमाद-- 

नाथिरेत्‌ । भयलतोऽपि धेतेऽनु़्ीयमाना नैव दाचित्स्युः। 
अनचुष्ठीयमाना अपि यदृच्छया भवेयुः ॥ 

नाथीनिति । उपायाकिखाथसिद्धिः । उपायानुष्ठानं च यैतसलधानु- 
तिषठिदित्यथः । तदन्वयव्यतिरेकानुविधानादर्थसिद्धः । यदाह--प्यत्रत 
इति । भयतेनाज्य॑माना नैव कदाचित्स्ुरित्यथोक्तम्‌ । यदा स्युस्तदा 
कारसंनिधानादित्ति मन्यन्ते । अनुष्ठीयमानाः भयतेनेत्यर्थः । यद्च्छये- 
ल्येवमेव स्युः । अकरसान्निधानादिदशेनात्‌ । तसादुपायपरिलानाय शाम- 
मप्यनथकम्‌ । किं कृतं तर्ेतदिव्याह-- 

तत्सर्वं कारकारितमिति ॥ 

कारो नाम द्रव्यपदार्थो नित्यः । तेन कारितमिति प्रयोजकन्यापारेण 
पुरुषस्य परायत्ततामाह । 

तदेव दद्नीयन्नाद-- 

काल एव हि पुरुषानथौन्थयोजैयप्राजययोः सुखदुःखयोश्च 
स्थापयति ॥ 

१, कथ साचरितः” “शथम चरितः पा०. २. "ययदथर्वः स्याव पा०. ३. फल- 
लामेनापि% फङ्भेदः । नापि "फललाम नापि" पा०. ४, "कदाचितुनरनलुष्टीवमानाः* 
पा०. ६. “यलस्तथानुषटितादिदय्थः”; "यत्र त्तथाचुष्टितादिलर्थः* पा०, 





द कामसूत्रम्‌ । ९ आदितोऽध्यामः) 


का एवेति । हेयोपदेयाः षट्पदा ऊाभाखमादयः। तेषु काटे एव 
-मूढमिति न त्यागोपादाना्थ खयं यतमातिषठेदिःय्ैः । 

लोक्प्रसिद्धिमाद-- 

काठेन वङिरिन्द्रः कृतः । काडेन व्यवरोपितः । काट एव दै 
नरप्येनं कर्तेति कारुकारणिकाः ॥ 

कारेनेति । दियैमरृतिकोऽप्यसुरत्वादन्दोऽपि शाक्रे पदे प्रेरितः 
स्थापितः । व्यवरोपित इति । परिवतैमानेन तसात्यदादपनीय पाताठे नि- 
योजितः । पुनरप्येनं कर्तेति । विपरिवतिष्यमाणः परेरयन्निन्द्ध॑ करिष्यती- 
त्यथः । तथा चाहुः--“काठः परचति भूतानि कारः संहरति प्रजाः । 
कारः सुप्तेषु जागत कालो हि दुरतिक्रमः ॥ काठ्कारणिका ये काल- 
कारणमधीयते ) ईश्वरकारणिका ष्यवमेव द्रष्टव्याः । तुल्ययोगक्षेम- 
त्वात्‌ । 

यन्न संप्रतिपत्तिमाह- 

पुरुषकारपूर्मकत्वात्सर्वष्टचीनाद्पायः भल्यः 1 

पुरुषकारपूरवैकलादिति 1 काडदुपायतो वार्थसिद्धयै तर्दथिनो याः प्रवृ 
त्तयस्ताः सर्वौः पुटषकारपू्विका द्रष्टव्याः । उमयत्रापि पुरुषकारख व्या- 
प्रियमाणत्वात्‌ । पुरषकारश्थोपायं विना नैर्थै साधयतीद्युपायः मत्ययः । 
कारणर्म्थसिदधेरिवयर्थः । यथेव हि पुरुषकारोऽर्थसिद्धौ काठमये्षते तथाश्- 
क्तिदेशसौधनान्युपायमपेकषन्ते 1 ते सर्वष्वसत्यु कारुस्यार्किचित्करत्वात्‌ । 
असति कले तेषामसाम्यात्‌ । तसाच्छक्तिदेशकारपसाधनानि परस्परा- 
पेश्षाणि कैयैसख साधकानीति तान्येवोपायः । ततर छक्त्यादिषु पुरुषका- 
रादर्थतिद्धिः । अनन्तगुणेषु त्ववद्यमेव कदाचित्सयाद्यादच्छिकी कस्यचि- 
दथेसिद्धिः । सापि यादच्छिकमेवोपायमाभित्य । 


१, खयै कोकभ्रसिद्धिमाह” पा०. २, शुनरेनम्‌ पा ३. “अहप्रकृतोऽपि' 


, पा०. ४. "अप्यत्रैव' पा०. ५. नार्थसिद्धिम्‌' पा०. ६. ्वोऽ्थविद्धेः' पा० ५, श्वा ` 


धनान्यप्युपायम्‌ पा०, ८. शतेषु सल्छ' पा०, ९, 'का्य॑साधकानि" पा०. 


२ अध्यायः] १ साधारणमधिकरणम्‌ । २६ 


यदाह- 

अवदव॑माविनोऽप्य्थस्योपायपूरवकत्वादेवं । न निष्र्मणो भद्र 
मस्तीति वात्छयायनः ॥ 

अवदयमिति 1 यतश्चैवं तसाननिष्कर्मण उपायानुष्ठानरहितख । अद्र 
कल्याणम्‌ । पूरवैजन्मृतं करम निष्फलं भसन्येतेति चेत्‌, न । परस्परापिष- 
समयं फरुतीति द्रव्यम्‌ । यथोक्तम्‌--“दैवं मानुषं हि कर्म ठोकं पाल- 
यति" एतेन दैवमात्रवादोऽपि प्रदयुक्तः । 

कामविप्रतिपत्तिमाद- 


न कामांश्रेव्‌ । चमार्थयोः परधानयेरिवमन्येषां च सतां भ्रलनी- 
कत्वाद्‌। अन्थ॑ननसंपर्ममपद्थवसायमश्नौ चमनायतिं ते पुरुपस्य 
जनयन्ति ॥ 

न कामानिति । परथानयोरिति । भाभ्यां कामोतप्तेः । परतयनीकत्वादि- 
ति | कामासक्ततया धरमस्यानाचरणात्‌, तद्विलोमाचरणाच । अ्थखानर्म- 
नात्‌ । रचभारीपारितोपिकापद्वययाद्विरोधवतीं कामः । सतामिति। 
ानब्द्धासपोद्द्धाः सन्तः कामापक्तं त्यजन्ति । तेषां च परत्यनीकव्ति- 
नोऽन्जना नटनतंकगायनादयः । तेः संपर्कं जनयन्ति । यसद्वयवतसायम- 
शोभनव्यवसायं निशीथाभिसरणमाकारढ्द्वनादिकम्‌ । अदोचं ययोक्त- 
श्षीचाकरणात्‌ । अनायतिममावं कामगदैम इति । 

तथा भरमादं राघवमप्रल्ययमग्राह्यतां च । 

तथा भमादं शरीरोपधातं परदारादिगमनादौ । खाधवं तारल्यं सदसा 
भव्तेनात्‌ । अमत्ययमविश्वासमसस्संगमात्‌ । अम्रा्षतां हेयतामपूज्य- 
वृत्तित्वात्‌ । 

१. एव” इति पुस्तकान्तरे नासि, २. “भद्रभितिः पार. ३. “धमार्थयोरेव अ्रधा- 
नयोरन्येषाम्‌, प्रा०, ४, श्रलयनीकवर्तित्वात्‌ पा०, ५ श्वैव पुुपस्यते" पा०. 
६. आभ्याम्‌? पा०, ७ श्रयनीकव्तित्वादिति' परा ८. भयमा" ¶०, 
९, (दान पार 





२४ कामसूत्रम्‌ । २ आदितोऽध्यायः] 


दैहवथ कामवशाः सगणा एव विनष्टाः भयन्ते ॥ 

बहवोऽनेके कामायत्ता विनष्टा इति सबन्धः । सगणाः । न केवलं 
सेवितारः, तत्परिवारा अषीत्यथेः । 

तथा च ददढीकरणायैमाल्यानकम्‌-- 

यथा दाण्डक्यो नाम भोजः कामाद्राह्मणदन्याममिमन्यमानः 
सबन्धुराटरो विननाश्च ॥ 

दाण्डक्य इति संञा । भोज इति भोनवेश्जः । यैमिमन्यमानोऽभि- 
गच्छन्‌ । स हि श्ृगयां गतो मार्भवकन्यामाश्रमपदे दृष्ट जातरागो रथमा- 
रोप्य जहार । ततो भार्गवः समिकुद्ानादायागत्य तामपर्यन्नमिष्याय 
च यथावृत्तं राजानममिश्चश्चाप । ततोऽसौ सवन्धुराष्टः पांदुवर्षेणावष्टग्धो 
ननाश्च । तत्थानमदापि दण्डकारण्यमिति गीयते । 

देवराजश्वाहस्यामतिवरर्थे कीचको द्रौपदीं रावणथं सीतामै- 
प्रे चान्ये च ववो दशयन्ते कामवश्षगा विनष्टा इद्यर्थचिन्तकाः ॥ 

देवरा इन्द्रोऽहल्याममिमन्यमान इत्येव । स॒दहि गौतमाश्रमे तद्धा- 
्यामदल्यां चकमे । ततः समिककुद्चानादायागते गौतमे तद्धायीहल्या शक्रं 
गर्मखमकरोत्‌ । तंदैवोपनिमन््णेन गौतमः समाय एवाश्रमान्तरं गतः । 
वैतसेन योगचक्षुषा समुपरुन्धन्द्रागमनेनासे समुपनायितमासनत्रयं दा 
चासौ किमेतद्धाय॑र्विसीयस् ममेति जाताशङ्को ध्यानेन यथादृत्तमव- 
लोक्य रोषात्सहस्रमगो भवेति शाप । ततोऽसौ देवराजोऽपि कामाद्व 
नाङमर्यां तादश्ीमवसामासस्ताद । थखाचापि केर्ट्कोऽहल्याये जार 
इति नास्तमेति । अतिवरो नागपतदल्रवलत्वात्‌ । सोऽपि कामाद्रौपदीम 
मिरषन्मीमसेनेन इत इति प्रतीतमेतत्‌ । विनद्यन्तो द्यन्त इत्यत्र भ्र- 
त्यक्षं भमाणम्‌ । किं तत्र पूर्वदृत्तोदाहरणेनेति मन्यन्ते । | 
` 9. वदनः कामवशगः खगणा एवाधिनद्यः पा०. २. कन्यकाम्‌" पा०. ३. शध- 
भिगम्यमानःः” पा०. ४. श्व" इति पुखकान्तरे नास्ति. ५. श्व, इति पुस्रकान्तरे 


नासि, ६* "एवे" पा०. ७, (ततोऽनेन पाऽ, €, शदवितीयस्येवि" षा०, ९ कलडूमाहु- 
रस्याय जार इति नामः; कर्कमहस्यायै जार इति* पा० 


~ ~ क्रम्य 


१, ऋग = „९ “५ क्षि 


9 


पि 


२ अध्यायः) १ साधारणमधिकरणम्‌ । २९ 
त्र सप्रतिपत्तिमाह-- 
शरीरस्थितिदेदवादाहारसधर्माणो हि कामाः ! फठमूताशथ ध- 
पार्थयोः ॥ 


आहारसधमौण इत्याहारतुव्याः । यथाहरोऽनीर्णादिदोषं जनयन्नपि 
प्रतिदिने शरीरसितये सेव्यते तथा कामोऽपि । अन्यथा रागेेकादु- 
न्मादादिदोपेण न श्ररीरयितिरिति । फकमूताश्च धर्मार्थयोरिति । सुखा 
धमौथेयोः सेवा । तदसेवायां तौ बन्ध्यभूतौ केवल्मायासफरी खाताम्‌ । 
तथा चोक्तम्‌--धर्ममूरः स्तः सगैसत्रापि परमाः लियः । गृहस्थ- 
धर्मो दुर्वारो नराणां धर्मयत्नजः ॥ दिताश्चापत्यसंतानेः सियसतवह प्रज 
च । प्रं संमत्ययो मोरौपकरषार्थाय वै लियः ॥ 

ययेवं विं दोषपरसङ्ग इत्यत आह-- 

बोद्धव्ये ठु दोपेष्विव । नहि भिष्ठुकाः सन्तीति स्थास्यो ना- 
धिश्वरीयन्ते । नहि गरगाः सन्तीति यवा नोप्यन्त इति वात्छायनः॥ 

बोद्धव्यमिति । अजीणौदिदोपेष्निव बोद्धव्यम्‌ । प्रतिविधानमिति 
जेषः । इदमाद-- यत्र कचन दोषमातिरव्यं सेव्यश्च कामस्तं दोपप- 
तिविधानेन सेवेतेति । जयं च न्यायो ोकेप्वप्यसीति दरचयति-नही- 


; त्यादिना । तथा चोक्तमू्‌--शतृणानामिव हि व्यथ नृणां जनम युखि- 


पाम्‌ । दोषैस्तु परिदर्तव्या इत्याचर्यैः सिरीकतम्‌ ॥ 
अनुष्टानरुक्षणायाः प्रतिपत्तेः फलमाह- 
भवन्ति चान शछोकाः-- 
एवमर्थं च कामं च धर्मं चोपाचरन्नरः। 
इषाय च निःशस्यमलन्तं सुखमश्ते ॥ 
एवमिति । यथोक्तेन न्यायेन भरतिष्ठापिताचरणमथं प्रागाचरणतः । 
ततोऽषिगतार्थः कामं धमै च । इटासुत्र चेति । इदरोके पररोके च निः- 
१, प्तन्न* पा०, २. श्वरीरख स्थितये पा०,. ३. “भोगः, पा. ४, "तहि" श्वि 
पुस्तकान्तरे नासि. ५. “शेषास्तु पा०. ६, भवन्ति चात्र शोकाः” दति पुलकन्तरे 


नासि, 
का० ४ 


२९ कामसूत्रम्‌ । २ सादितोऽष्यायः] 


वयं युखमश्चुत इति । अनुतापामावात्समग्रो मे पुरुपा इति मनः भ्रौ- 
तिमवाोवीव्यर्थः 1 विवर सेवमानस्य तावदिहरोके नैदिकं सुखमवाष- 
मिति बिमतीसारम्‌, द्रन्तकामानुबन्धनान्नापि पररोके, न मया मूढेन प्रा 
कृतमवदातं कर्मेति धरमौनुषक्ततवात्‌ । नासिकनिरीदकयुखद्निषसलेकाङ्ग- 
विकठतवात्सश्ल्यमवाश्रुवन्तीति मन्यते । 
्रखरसमायुपधातकमन्योन्यायुबद्धम्‌' इल्युक्तस्‌, तयेव संमहः शोक. 


कि खात्परजेसाराङ्का कार्य यसिन्न जायते । 
न चाथघ्रं पुसं चेति शिष्टास्तचर व्यवस्थिता; ॥ 
निवैगैसाधकं यत्छादयोरेकस्य वा पुनः । 
कार्यं तदपि र्वी न सेकार्थं द्विवाधकम्‌ ॥ 
इति ओवास््यायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे 
नरिगेप्रतिपत्तिद्धितीयोऽध्यायः । 
कि स्यादिति । उपधातः पूर्वेणोचरस्य, उत्तरेण वा पूवस्य । तत्र य- 
सिन्कीयोर्थोऽपि साधयिष्यते यस्तत्र कि स्मात्‌ । अपायोऽनपायो वे. 
त्याश्ङ्का नासि । धमौबाधनात्‌ । यश्च॒ युखं॑ नायै हन्ति तसिन्न्थ 
सुखे च शिष्टाज्ञिवरीबिदः खिताः । णनुष्ठाुमर । पूर्ववाधके तु न खिताः। 
यस्तु दानेन धर्मोऽथ बाधते ज्रह्चर्येण च विचाग्रहणमर्थः कामं तसि- 
चुत्तरवाधके स्थिता इत्यर्थोक्तम्‌ । भ्यपि नाम ॒विवर्गेऽसिन्सेवेतोत्तरबा- 
धकम्‌ । पूर्वस्य तु प्रथानत्वान् सेव्यः पूर्वबाधकः ।' इति । त्रिवर्गसाध- 
कमिति । धमौदीनां यदन्यतमं कारमभयुष्ेयमातन इतरयोस्तु साधकं 
तक्कुर्वीत । जयमुत्तमः पक्षो द्वचनुबन्धेऽन्तभूतः । दरयोर्वकसेति । याणां 
यद्रयोरास्मन इतरस्य च साधकं ॑तदपि कुर्वतिति । अयं मध्यमः पक्ष 
एकानुबन्धेऽन्तभूतः । एतदुभयमपि प्रागुदाहृतम्‌ । यदेकस्यात्मन एव 
साधकं तदपि कुर्विति । अर्य जघन्यो निरनुबन्येऽन्तर्भूतः। तैवथा--प- 


१, श्रतीतिम्‌” पा०. २. श्वयाणा साधकम्‌? पा०. ३, "कार्येऽर्थ.* पा०, ४, अजनु- 
छीयमानेनः पा०. ५. (त्था पा०, 


ण 


~= 


ॐ 


३ अध्यायः] १ साधारणमधिकरणम्‌ । २७ 


शानां मदहायकतानां भवतैनं धर्मो निरनुबन्धः । मूम्याचर्जनमर्था निरनु- 
वन्यः । परिचारिकायाममिपेतायां कामो निरनुबन्धः । अस्िनयकने पर- 
सरस्यानुपघातकं प्ददयन्नाद--न त्वेकाथै द्विवाधकमिति । एक आ- 
तवार्थः भयोननं यस तदेकाथं दयोर्वाध्ं न कुर्यात्‌ । अतिदानेन 


, धर्मोऽयं बाधते कामं च वाधते । तपसा चालन्तसेवितेन कामं बाधित्वा 


1 


शरीरक्षयादथसुपहन्ति । तथाथैसादास्मिकं उपादीयमानः पुरुपवय इव 
धर्मकामौ वाधते । कामस्तूत्तमवर्णाट दाण्डक्यसेवान्यत्र वात्यासेवित 
उमयं वाधते । यदेकस्य साधकर्मन्यस्य बाधकं ततो ्रबाधपिश्षया 
कुर्यात्‌ । दच्च यथोक्तं प्रागिति ॥ 

इति श्रीवात्स्यायनीयकामपूत्रटीकाया जयमद्गल्ममिधानायां विदग्धाद्रनाविरद- 

कातरेण युरुदत्ेन्दपादाभिधानेन यशोधरेणेकव्रकृतसूचभाष्याया 
साधारणे भथमेऽधिकरणे च्रिवर्गभरतिपत्ति्धिंतीयोऽध्यायः । 
तृतीयोऽध्यायः । 

एवं पतिपन्नत्िव्गख सिद्धौ प्रथम उपायो यद्विचाग्रहणम्‌ । अगृहीत- 
विचर्यानन्तरब्यापारासंभवात्‌ । इति 'वि्याससुदेशच उच्यते । समुदेगश्च 
संक्षेपामिधानम्‌ । निर्देशश्च शाखान्तरादुपदेशाचपेक्षणीयः । 

यथा च तासां महणं तथा दरैयन्नाद-- 

धर्मा्थाङ्गविच्याकारानदुपरोधयन्कामसूने तदङ्गविवाश्च पुरुषो- 


| धीयीत ॥ 


धर्मेत्यादि । तज धर्मविदा श्रुतिः स्यृतिश्च । अथवा वार्तायासम्‌ । 
तयोरज्गविचया दण्डनीतिः । योगक्षेमसाधनात्‌ । आन्वीक्षकी तँ तत्त्वनि- 
श्वयहेतुत्वात्‌ । तासां भधानानां यथासममध्ययनकाट्यननुपरोधयन्हापयन्‌ , 
अन्तरान्तरा कामसूत्नमिदमेव तदङ्कविद्याश् गीतादिका अधीयीत पारश्र- 
वणाभ्याम्‌। च 

ाग्यौवनात्ती । भत्ता च पत्युरभिप्रायात्‌ । योपितां शाच्प्र- 
दणरसयीमामादनर्थकमिह शासे सीशासनमिलाचायोः ॥ 





१1 = =-= ~~~ ~~ 


$; व्लपरख पा<. २. ज कः पा. ३. श्यापारान्तराखभवाद' पा०. ४. भदः 
इति पुकान्तरे नासि, ५. शु" इति पुर्तकान्तरे नासि, ९. असचमयान्‌ः पा०, 








कामतूत्रम्‌ । ६ आदितोऽध्यायः) 


भरागिति । प्राग्यौवनास्खी कामसू्जं॑तदङ्गविदयाश्चाधीयीत पितु 
| तरुण्याः परिणीतत्वादखतत्रायाः कुतोऽध्ययनम्‌ । युवतिः, इति 
न्तरम्‌ । तत्र ल्ीपयौयो द्रष्टव्यः । प्रत्ता चेति । प्रकर्पैेण दत्ता । 
यामेव “जच उपसर्गात्तः इति तत्त्वम्‌ । उेत्यथः । तिविर्धं दानम्‌, 
सा वाचा कर्मणा चेति । प्युरमिप्रायादिति । यदा पत्यायुज्ञाता त- 
¶#यीत । अन्यथा खैरिणीत्याश्डनीया स्वात्‌ । शासग्रहणस्यामावा- ˆ 
ते । तासां शा्ानधिकारात्‌, चासं अरदीतुमसमर्थत्वा्च । इदेति । 
श्चास क्ियमुदिश्य शासनम्‌, इदं कार्यमिदं नेवयव॑ख्पम्‌ , उपदेष्टुमन- 
इत्याचार्या मन्यन्ते । 

भयोगग्रहणं त्वासाम्‌ । भयोगख च शास्पूवैकत्वादिति बा- 
यिनः ॥ 

प्रयोगम्रहणमिति । भ्रयुज्यत इति प्रयोगोऽथैसद्भहणं तापराम्‌ । 
ज्ेम्यो मा मृच्छाञ्ञमरहणम्‌ । स च योषिदुषयोगीति शाक्ेणावेदितः 
मन्येरुपदिश्यते तसाच्चानथकं खीश्ासनम्‌ 1 

तज केवङमिरैव । सैव रि छोके कतिचिदेव शाखह्ना; । स- 
नविषयश्च प्रयोगः ॥ 

तन्न केवरमिंहैवेति । तत्मयोगगरहणं न केवलमिहैवासिन्ेव काम- 
7 । सर्वत्र हीति । दिरब्दो हेतौ । सर्वषु व्याकरणज्योतिःच्ाला- 
¦ इस्यते, तदेव दर्दयति--रोक इत्यादिना ! कतिचिदेव शाखज्ञा ये 
इणसम्थीः । तेभ्यः समर्थैरसमर्थैश्च भरयोगो गृ्यत इति सर्वजनवि- 
। भरयोगग्रहणं च शासमरहणास्रधानम्‌ । गृीतस्यापि शाकञसय भ्र- 
ज्ञानफकत्वात्‌ । 

प्रयोगस्य च दूरस्थमपि शाल्ञमेव हेतुः ॥ 

प्रयोगस्य चेति । गृहीतश्चाखस्य दूरस्थमपीति चासन्ञन॑नाधार- 
( । विप्रकृष्टमपि शासनं पारम्पर्येण हेतुः । एकः शासन्ञः प्रयोगं 
ति, ततोऽन्यः, ततोऽन्य इति । 


* “तत्‌” शति पुसतकान्तरे नासि, २. "सर्वत्रैव" पा०, ३. “जनसाध्यत्वात्‌ पा०, 


३ अध्यायः] १ स्राधारणमधिकरणम्‌ । २९ 


भत्र द्टान्तमाह- 

अस्ति व्याकरणमिदयवैयाकरणा अपि याक्तिका इदं क्रतुषु 
भरय॒ञ्ते ॥ 

अस्तीति । शब्देनाचोदिताथख युक्त्या विमृश्य न स्थापनमृहः । स 
च प्रातिपदिकङिङ्वचनान्तरोपादानेन व्याकरणे उक्तः । तद्रयाकरण- 
मस्ति । यतोऽयमूहः पारम्प्यौश्चयात्‌, इत्यवैयाकरणा अपि याचिकां 
तुपु पयुज्ञते । तद्यथा--'भामियमष्टाकपारं पुरोडाशं निभेपेत्‌' इति 
अृतिपरयोगः । सोयै चरं निधैपेद्रसवर्चसकामः इति विङृतिमयोगः । 
अत्न सूर्यमुदिश्योदः । निैपेदिति लिज्ञात्‌ । सोय॑चरं निभैपेदामे- 
यवदिति । 

अस्ति ज्योतिषमिति पुण्यादेषु कम कुेते ॥ 

युण्यादेष्विति । असि ज्यौतिपमित्यज्योतिष्का अपि कुतधिदुप- 
कम्य शस्तदिनेषु कर्मं कुरवैते । तत्र शासमेव हेतुः । 

तथाश्वारोदा अजारोदाशाश्वाननांथानधिगतश्ाखरा अपि बि 
नयन्ते ॥ 

तथेति । अनधिगत्चासरा इति । रस्त्यश्ववेयकं॒हंसिधितेत्यन- 
धी्यान्नायात्‌, पोषणदम्यादिकं कर्मं कुर्वत इत्येव । तजापि शासमेव देतुः। 

न शासं एवायं न्यायो यदूरस्थमपि हेः । किं त॒ रोकेऽपीत्याह-- 
तथास्ति राजेति दूरस्था अपि जनपदा श मर्यादामतिवर्तनते 
तद्रदेतत्‌ ॥ # 

असि राजेति । दूरस्था अदृ्टराजतवात्‌ । भसि व्यवस्थापकः, यत 
हयं व्यवस्थेति तद्धयान्न म्यादामतिक्रामन्ति । तद्देतदिति दार्ण॑न्तिफे 
योजनीयम्‌ । 

१. न्तत्न' पा०. २. “ऊदान्करुपु घाधुशब्दान्‌ः पा०. ३ शचः इति पुम~ 
कान्तरे नासि, ४, “दस््यारोहावाश्वान्गजोचानधीदयापि रारम्‌' पा ५. ^. 
स्िराल्रमनधीय पा० ६, "मयोदां नास्वि-> पा०. 


[1 








६९ कामसूत्रम्‌ । ३ आदितोऽध्यायः] 


- अथवास्त्येव शाखमरहणं कासांचिदित्याह-- 

सन्यपि खट्ट शाज्ञमहतयबुद्धयो गणिका राजपुज्यो महामा 
दुहितर ॥ 

सन्त्पीति । चाखेण प्रहता सिना बुद्धियासामितिं । महामात्रेति । 
महती मात्रा येषामिति सामन्ता महासामन्ता वा । दस्तिदिक्षायां वा 
तद्क्षणमनुसतेव्यम्‌ । 

तस्मादश्वासिकालनाद्रहसि भयोगाज्छास्रमेकदेशं वा ज्ञी 
ग्रहीयाद्‌ ॥ 

तसादिति। यसात्मयोगग्रहणं शान्लग्रहणं चोमयं तसात्‌ । वैशा- 
सिकाद्विवासाहौत्‌ । कलानिदृत््यथेम्‌ । प्रयोगान्‌, या शाल्रग्रहणास- 
मथी दुर्मेधा । शाखम्‌, तद्भहणसमथी मेधाविनी । शाजैकदेदं वा सं- 
प्रयोगाङ्धं या मध्यभेधाबिनी सा गरृहीयात्‌ । 

अभ्यासमयोज्यां थं चातुःषष्टिकान्योभीन्कन्या रदस्येकाकरिन्य- 
भ्यसेत्‌ ॥ 

अभ्यासेति । चातुःषष्टिकांश्चतुःषष्टिमवान्‌ । कन्येति । तदानीम- 
भ्यलतं यौवने भयुज्यते । रहसीति लज्नानिवृत््यर्थम्‌ । एकाकिन्याचायै- 
निरपेक्षा ॥ 

कः पुन्वश्वासिक इत्याद-- 

आचार्यास्तु कन्यानां त्तपुरुषसंभेयोगा सहसंमदद्धा धाते- 
यिका । तथाभूता वा निरलययसंमाषणा सखी । सवयाश्च मात्‌- 
ष्वसा । विज्ञन्धा तत्स्थानीया इद्वदासी । पुवैसंखष्टा वी भिष्ठकी । 
स्वसा च विश्वासप्रयोगाद्‌ ॥ 

* “रदति इति पुस्तकान्तरे नासि. १. श्रयोगात्‌ पा०. ३२. ध्व इति 
पुस्तकान्तरे नासि. ४. श्रयोगान्‌' पा०. ५. “संयोगाः पा०, ६. 'वदसंदद्धाः पा०, - 


७, समानवया मातृष्वसा? पा०. < शवाः इत्ति पुसखकान्तरे नासि, ९, णविश्वाः 
सयोगात्‌” पा०. | 


६ अध्यायः) १ साधारणमधिकरणम्‌ । ६१ 


यआचायस्तिति । तु्ब्टो विरेषणा्थैः । पुरुषाणां चातन्न्याल्मु- 
ठमा उपदेष्टारः । तत्र प्रदृत्तुरुपरसमयोगा । पुरा चानुभूतरसत्वादभिक्ञा । 
धात्रेयिका धाव्या भपत्यम्‌ । सा हि सहसं्गृद्धवाद्विशासखा । ई 
आचार्यैः । तथामूता चेति । परवृत्तुरुपसंमयोगा सखी वा । निरत्ययति। 
निर्दोपसंमापणत्वाद्विश्वास्या । इति द्वितीया । सवयाश्चेति तुल्यवयाः 
परीततिविश्वासयोरास्पदम्‌ 1 च्चब्दात्तथामृतेति वतेते । मातृप्वप्ता मातुभ- 
गिनी । इति तृतीया । विक्षन्धेति । विश्वस्ता । तत्स्थानीया मातृप्वच- 
तुल्या मातर॑गिनीत्वेन गृ्धीता शृद्धदासी विदितबहुदत्तान्ता । इति चतुर्थौ । 
पूवैसं्टा पूवै यया सह भ्रीतिरुपन्ना सा विश्वास्या भिक्षुकी मिक्षणद्रीटा 
या काचित्सा देशदिण्डनकुशला । इति पश्चमी । खसा च च्येष्ठा भ- 
गिनी । विश्वासप्रयोगादिति । यदा तत्समक्ष॑विश्वासादपुरुषान्तरेण स- 
भयुक्ता स्यात्‌ । अन्यथा खसा ससारमपि नेप्येया शिक्षयति । इति 
षष्ठी । इ्युक्तम्‌ । महणं कामसूत्रं तदङ्गवि्याः । तासामद्विद्यानामयमु- 
देशः । शाखान्तरे चतुःष्िर्मूखकला उक्ताः । तत्र कमीश्रया चतुरि 
चतिः। त्था- गीतम्‌, दृत्यम्‌, वायम्‌, चिपिज्ञानम्‌, वचनं चोदा- 
रम्‌, चित्रविपिः, पुखकर्म, पत्रच्छेयम्‌, माल्यविधिः, भखायविधा- 
नम्‌, रतपरीक्षा, सीव्यम्‌, रङ्गपरिज्ञानम्‌, उपकरणक्रिया, भौन- 
विधिः, आजीवज्ञानम्‌, तिर्यग्योनिचिकरित्सितम्‌, मायाछृतं पापण्ठस- 
मयज्ञानम्‌, कीडाकौररम्‌, रोकन्ञानम्‌, वेधक्षण्यम्‌, संवाटनम्‌+ 
्षरीरसंस्कारः, विदेषकौशलं वेति । दूताश्रया विरतिः । तत्र 
निर्जीवाः पश्चदर 1 तयथा--आयुःपराधिः, अक्षविधानम्‌, इङपसख्या, 
क्रियामार्गम्‌, बीजमहणम्‌, नयज्ञानम्‌, करणादानम्‌, चित्राचित्र- 
विधिः, गूढरासिः, तुस्यामिहारः, सिप्र्रहणम्‌, अनुपरापतिटेला- 
स्मृतिः, अभिक्रमः, छर्व्यामोहनम्‌, ग्रहदानं चेति । सजीवाः 

ए. ्येकखबन्य आाचर्यः पा. २. भ्मगिनीति गीता पा. ३. "य. 
हुत्ता पा. ४. “चोदारविधरविधिः” पा०. ५. “आध्रन्यविधानम्‌' पा०. ६. न 
हपरीक्षा पा, ७, श्यानविधि › पा० ८. 'ववक्षखवाटनम' पार. 


३९ कामसूत्तम्‌ । ६ आदितोऽध्यायः] 


पश्च--उपस्थानविधिः, युद्धम्‌, रुतम्‌, गतम्‌, रत्तं चेति । श- 
यनोपचारिकाः षोड । तथा---पुरुषस्य मावग्रहणम्‌, सखरागपका- 
शनम्‌, भत्यज्गदानम्‌, नखदन्तयोर्विचारौ, नीवीसंसनम्‌, गु्यसख 
संस्प्चनानुोम्यम्‌, परमार्थकोशकम्‌, हर्षणम्‌, समानार्थताङतार्थता, 
अनुपोतम्ाहनम्‌ › शरदुक्रोयम्रवतेनम्‌ , सम्यङोषनिवरतनम्‌ › कुद्धमसादनम्‌, 
दु्परित्यागः, चरमखापविधिः गुद्यगूहनमिति । चतस्च॒उत्तर- 
करः । तद्यथा--साश्रुपातं रमणाय ज्ञापनम्‌, खदयपथक्रिया, प्रस्थिता- 
नुगमनम्‌, पुनः पुननिरीक्षणं च । इति चतुःषष्टिभूरकलः । आखेवान्तर- 
निविष्टानामन्तरकलानामष्टादशाधिकानि पश्चरतान्युक्तानि । तत्र कर्म्युता- 
श्रयाः भायश्च आबारं गच्छन्ति । ता एवान्यथा विंमज्य चतुःषष्िर- 
प्रोक्ता 1 यास्तु शयनोपचारिका उत्तरकलाश्च ताः पायरस्तत्रसयाङ्गतां 
अरतिप्न्ते । इति पाञ्चाङिक्यामेव चतुःषश्ामन्तरकला वेदितव्याः । 
ताश्च यथाप्रसतावं वक्ष्यन्ते । 


तत्रप्योर्ेयिकीं चतुःष्टिमाह-- 


गीते, वाचम्‌, चैलम्‌, आख्यम्‌ › विरेषकच्छेयम्‌) तण्डु- 
` छष्ष्ुमर्वठिविकाराः, दष्पास्तरणमर्‌, दशनवसनाङ्गरागं;, पणि- 
भूमिकाकमे, शयनरचनम्‌, उदकवायमर्‌, दकायाः, चिं ~ 
न्ना्च योगाः, मास्यग्रथनविकल्याः, शेसेरकापीडयोजनम्‌ 
नेपध्यथोगाः, कणपन्भङ्गाः, गन्धयुक्तिः; भूषणेयोजनमू 


~ १. शरददीनम्‌ः; श्मदेनम्‌ः पा०, २. घुप्तापरित्यागः श्ाय्यापरित्यागः पा०. 
३. ^तत्तख' पा०. ४. ओौपकीम्‌" पा०. ५, 'तयथा-गीतम्‌' पा०, ६, पुख- 
कान्तरे वायम्‌? इत्यस्य स्थाने (नाव्यम्‌ इत्यस्ति, ७, भास्करदरसिहशान्निभणी- 
ताथा इत्ती मूल्मुस्तकान्तरे च त्यम्‌ इत्यसादप्र नाव्यम्‌” इवयधिकमस्ति, ८, ब- 
त्तिकारस्तु "वाञविकाराः इति पठति, व्याख्याति च-^तण्डुलश्च कुञुमानि च, 
तैवौल्िविकाराः क्णेमूषाविश्येषरचनाः” इति, ९. पुष्पास्तरकः” पा०. १०. (रागाः? 
पा०. ११. °उद्कधातः' पा०. १२. “चिच्रा योगाः" पा०. १३. श्ेखरापीड- 
योजनाः; “शेखरापीडयोजनम्‌ पा० १४. (स्रयोगाः”ऽ “योगाः” पा०, 


+ 


३ अध्यायः] ` १ साधारणमथिकरणम्‌ । ३३ 


= ध चे [९ 
रन्द्रनालाः, कोञुमाराश् योगाः, इस्तलाघवम्‌, बिचिवाकवु- 
परभक््यविकारक्रिया; पानकरसरागासवयोजनम्‌, भूचीवानक- 
माणि, रूक्रीडा; बरीभाठमरुकवाचानि, भेरिका, भति- 
माला; दुबाचकयोगाः) पुखकवाचनम्‌ , नारकाख्यायिकाद्‌- 
दनम्‌) काव्यसमस्यापूरणम्‌, ¶टिकावेत्रवानविकल्याः, रेक्ष- 
कमाणि, तक्षणम्‌; वास्तुविद्या; रूप्यरलपरीक्षा, धाठ्बाद, 
मणिरागाकरन्नानम्‌, इृक्षायुर्वेदयोगाः) मेपद्कुटखावकयुद्ध- 
विधिः, शुकसारिकापभरलापनम्‌, ससादने संवाहन केश्रम्दैने च 
कोदखप््‌, अक्षरथुष्टिकाकथनम्‌, स्टेच्छितविकरपाः, देशंभा- 
पाविज्नानम्‌ , पष्यशकरिका, निमित्तज्ञानम्‌ , यन्त्रमावका, धा- 
रणमातृका, संर्पीठ्यम्‌, मौनी) काव्यक्रिया, अभिधानकोप 
छरन्दोज्ञानम्‌, निधाकस्पः, छङितिकयोगाः, वच्रगोपनानि, 
यंतिविरोपाः, आकरक्रीदा, वँर्करीडनकानि, वैनयिकीनां 
देन््रजालिकम्‌ः; “इन्द्रजालम्‌; “रेन््रजाल. पार. २. चुमाराथ 
योगाः; "कौचुमारयोगाः” पा०. ३, 'वचिघ्रशाकपूपमक्ष्यविकारकरिवाः षपा° 
४, (्पानकरसासवरागयोजनानिः पा०. ५. “सूचीवाप-; सूचीवाण~; "सृती 
संधान-” पा०. पुस्तकान्तरे च “सूचीवानकमसूत्रकीठाः दलयेक पदम ६. ष्वी- 
णाडमस्कवाद्यानि" इति पुस्तकान्तरे नासि, ७. दुर्बषनयोगा” पार ८ न 
दिकावेत्रवाणविकत्पाः, पा "तकुक्मणिः पा० स॒वणेरुप्य-, पा० 
११. इृ्तिकारस्तु (मणिरागज्ञानम्‌ः इति, (आकरत्तानम्‌' दति च थत्वा इय 
पठति. अन्येष्वपि केयुचिल्पुस्तकेषु कलाद्वयमेव ददयते. १९. मृटपुस्कान्तरे 
“उत्सादनम्‌? शति, ^केशमाजनकीदालम्‌ शति च ष्रयकलाद्रय पटयते. शृत्तिता- 
रस्तु-- “उत्सादने केशमदेने च कफीषशयलम्‌' इति पठति. १३. भ्टेच्छितक- पा० 
, १४. ददेरामापाज्ञानम्‌? पा० १५. पृत्तिकारस्तु “निमित्तनानम्‌" इति न्यततिरोपा.' 
दयसभादनन्तरे पटति, १६. “सेवाच्यम्‌ पा०. १७. (मानसी चिन्ताः पा०. पुन्तर- 
कान्तरे (मानसी काव्यक्रिया इति समुदित पठयते, १८. मृलपुलणेषु एृत्ता च 
'अभिधानकोषच्छन्दोन्नानम्‌” इति सुदित पट्यते. माति चोचितमवमेव. १९. छ. 
न्दोविक्तानम्‌ः पा शक्रियाविक्त्पा. पा०. २१. ्यृतविरोषः” पार 
१२. "वालककीटित्तकानि' पा०. २३. *वेनायिकीना विचानां शरानम्‌,. वजयिरीना 
विद्यानां ज्ञानम्‌; श्वैतालिकीना बिद्याना ज्ञानम्‌ पा०. पुन्वान्तरे "वततालिगीनाम्‌ 


इद्यसख स्थनि 'वैयासिकीनाम्‌" शति पाठोऽसि 
का० ५ 


३४ कामसूत्रम्‌ । ३ आदितोऽध्यायः] 


वैजयिकीनां व्यायामिकीनां च विचानां ज्ञानम्‌ , इति चतु 
पटिरङ्गविद्याः कामसूतरस्यावयविन्यः ॥ 

गीतमित्यादि } गीतवानृत्यारेख्यानि चत्वारि मायः खज्चाल्विदित- 
मपञ्चानि । तथापि सेक्षेपतः कथ्यन्ते--श्वरगं पदगं चैव तथा छ्यगमेव 
च । चेतोवैधानगं चैव गेयं जञेयं चतुर्विधम्‌ ॥ धनं च विततं वाचं ततं 
सुषिरमेव च । कांखपुष्करतत्रीमिवेणुना च यथाक्रमम्‌ ॥ करणान्यङ्गहदा- 
राश्च विभावो भावे एव च । अनुमावो रसाश्चेति संकषेाचरत्यसंग्रदः ॥ 
तद्विविधम्‌, नाखयमनाय्यं चेति । तथोक्तम्‌--सर्गे वा मत्यैरोके वा पा- 
तारे वा निवासिनाम्‌ । इृतानुकरणं नाव्यमैनाखं नतैकाशितम्‌ ॥ इति । 
तत्रान्तरे त॒ सृत्यभेवज्ञापनारथमेव एथस्नाव्रकलोक्तेति विज्ञेयम्‌ ॥ आरे- 
ख्यमिति । हपमेदाः माणानि भावलावण्ययोजननम्‌ । सादृश्यं वर्णि- 
का ङ्ध इति चित्रं षडङ्गकम्‌ ॥ इति । एतानि परान॒रागजननान्यात्- 
विनेोदीथौनि च ] विदषकच्छेयमिति । विरोषकस्िल्को यो ठकार 
दीयते, तस्य॒ भूजौदिपन्नरमयस्यानेकश्रकारं केदनमेव च्छेयम्‌ । पत्रच्छेच- 
मिति वक्तव्यम्‌ । वक्ष्यति च--धत्रच्छे्यानि नानामिप्रायाकृतीनि भे- 
ष्यत्‌” इति । सत्यम्‌ । विरोषकगरदणमादरार्थम्‌ । विलासिनीनामतिषि- 
यत्वात्‌ ॥ तण्डुककुघुमवङ्विकारा इति । खण्डतण्डुकैनानावर्णैः सर- 
खतीमवने कामदेवमवने वा मणिकुष्चिमेषु मक्तिविकाराः । तथा कयुमै- 
नानावर्ैनैथितैः शिविङ्गादिपूजार्थ भक्तिविकाराः । अघर अथनं माल्य- 
अथन एवान्तभूतम्‌ । भक्तिविरेषेणावसापनं कठान्तरम्‌ ॥ पुष्यासरण- 
मिति । यन्नानावर्णै; पुः सैचीवानादिवद्धैरम्यस्यते तदेव । वासगृहो- 
परथानमण्डयादियु यख पुष्पद्ययनमित्यपरा संज्ञा ॥ दश्चनवसनीङ्गराग 
इति 1 रागदाब्दः प्रत्येकं योज्यते । तत्राह्नरागोऽज्गमार्टिः कुङ्कमादिना । 
रज्ञनविधिरिति वक्तव्ये ददानादि्रहणमादरार्थम्‌ । विखासिनीनां दद. 

१. ति कामसुतराङ्गविया.” इल्येव पाठो दत्तौ बहुपु॒मूलगुसकेष्च च ददयते, 
२. श्वेतोविधानगं चैव गेयं सयुः" पर. ३. “न नाय्य नतैकाभयम्‌ः पा. ४. गि 
नोदात्मकानि चः पा०. ५, शसूचीवाणादि- पा०. 


न्कढ ~ न्न 


३ अध्यायः] १ साधारणमधिकरणम्‌ । २९ 


नादि्रस्कारसखयाव्यन्ताभीष्टत्वात्‌। इति ॥ मणिभूमिकाकर्मेति । मणिभूमिका 
छृतकुद्िमा भूमिः । ओप्मे शयनापानकाथं तस्यां मरकवादिमेदेन $र- 
णम्‌ ॥ दायनरचनमिति । श्चयनीयस्य काठपेभया रक्तविरक्तमध्यस्ा- 
मिमरायादाहारपरिणतिवश्चाच्च रचनम्‌ ॥ उदकवाचमितिं । उदके सुरजा- 
दिवद्वायम्‌ ॥ उदकाधात इति । हस्यत्रयुक्तेरदकैलाडनम्‌ । तदुभयं 
जलक्रीडाङ्गम्‌ ॥ चित्राश्च योग, इति । नानापरकारदौमीग्येकेन्दियपटिती- 
कृरणादयः । ईरप्या पैरातिसंधानार्थाः । तानौपनिपदिंके वध्यति । एते 
च कौलुमारयोगेषु नान्तर्मबन्तीति एथगुक्ताः। कुचुमारेण तेपामनुक्तत्वात्‌॥ 
माल्यग्रथनविकट्पा इति । माल्यानां युण्डमालादीना देवतापूजनार्थ नेष- 
थ्यानां अरथनविकर्पाः ॥ शेखरकाषीडयोजनमिति । अ्रथनविकल्य एवा- 
यम्‌ । कं तु योजनं करान्तरम्‌ । तत्र रोखरकस्य भिसाखानेऽवल- 
म्बनन्यातेन परिधापनात्‌ । आपीडस्य च मण्डराकारेण अयित 
कष्ठिकरा(*%योगेन परिधापनात्‌ । नानावर्णैः पुपैर्विरचनं योनम्‌ । 
पुनविरचनवचनमादराथम्‌ । तदुभयं नागरक प्रधानं नेपथ्याञ्धम्‌ ॥ 
नेषथ्यभयोगा इति । देशकारपेक्ष्या वखमास्याभरणादिभिः श्रोभायै 
करीरस्य मण्डनाकाराः ॥ कर्णपन्रभङ्गा इतिं । दन्तद्द्धादिभिः कणेपत्र- 
विशेषा नेपथ्या्थाः ॥ गन्धयुक्तिरिति । खदासरविदहितपप्वा प्रतीत्प्रयोज- 
नैव ॥ भूपणयोजनमिति । जरुंकारयोगः । स द्विविधः, संयोज्योऽपंवो- 
ज्यश्च । तत्र॒ संयोञ्यसख कण्ठििन्द्च्छन्दादेमेणियुक्ताभवाखादिभि्या- 
जनम्‌ । असंयोज्यस्य कटकदुण्डकादेषिरचनं योजनम्‌ । तदुभयं नेष्या- 
ङ्गम्‌। न तु शरीरे भूषणयोजनम्‌ । तस्य नेषथ्यप्रयोगा इत्यनेनैव सिद्धत्वात्‌ ॥ 
देन्द्रनाखा इति । ईन्द्रनाखदिशासप्रमवा योगाः । सेन्यदेवाल्यादिद्- 
नाद्हमावविसापनार्थाः ॥ कौचुमारा इति ! कुञुमारसखेते सुमगेकरणादयः 
उपायान्तरासिद्धसाधनाथः ॥ हस्तजाषवमिति । सवैकभेयु रघुट्लता । 

१, कारणम्‌" पा०. २. 'प्रामिसंधानाथौ. पा०. ३. काठिकयोगेनः पा०. 
४. श्शङ्कमद्ादिभिः" पा०, ५, कुण्टलादिरचनम्‌' पा० ६. “रेन्द्रजाल्यरि~' प०. 
७, श्चन्यवलयादि-? पा०. 





६६९ कामसूत्रम्‌ । ३ आदितोऽध्यायः] 


कारातिपातनिरासार्थम्‌ । दरव्यदानिषु वा खघ कीडाथे विखापनाथं च ॥ 
विचित्रशाकयूषभक्ष्यविकारक्रिया; पानकरसरागासवयोजनमिति 1 च- 
तुर्विध आहारः, भक्ष्यमोज्येद्यपेयमिति । तत्र मोज्यम्‌--मक्तव्यज्ञनयो- 
व्यज्ञनराधनं मायो न सुज्ञानमिति व्यज्ञनाग्रयस्य दाकस्योपादानेन द्‌- 
दीयति । तत्र चाकं दशविधम्‌ । यथोक्तम्‌--भूलपत्रकरीरामफल्का- 
ण्डप्ररूढकम्‌ । त्वक्युप्पं कण्टकं चेति शाकं ददाविधं स्पृतम्‌ ॥ पेयं द्वि- 
विधम्‌, अभिनिष्यायमितरन्न । तत्र पूर्वै यूषाख्यम्‌ । तच द्विविधम्‌, 
मुद्रादिनिरयूहकृतं काथरसं च । भक्ष्यं सखण्डखायादि ! एषां नानापका- 
राणां क्रिया पाकविधानेन निष्पादनम्‌ । यदनभिनिप्पादनं पेयं तद्वि- 
विधम्‌; संधानक्ृतमितरच्च । तत्रायं द्रावितमद्रावितं च । तत्र यद्भुडतिन्ति- 
डिकादिनठेन भयोज्य करियते तद्रावितं पानकाख्यम्‌ । यैदद्रावकौष्‌- 
धेन ताठ्मोचाफलानि संयोज्य निधपाघ्यते तदद्रावितं रसाख्यम्‌ । भा- 
सवग्रहणेन संधानमुपरक्षयति । नन्मृदुमध्यतीक्ष्णसंधानयोजनात्तथाविध- 
मेव निष्पाते । रागग्रहणं छेद्यं सूचयति । तस त्रैविध्यात्‌ । तथा 
चोक्तम्‌--शागो रागविधानङगैरदयश््णो द्रवः स्यतः । कवणाम्खकटलाद 
ईंषन्मधुरसंयुतः ॥ इति । एतच्तुर्विधमाखाचकरायाः भपश्ितं शरीर. 
सिव्यर्थम्‌ ! योगविभागोऽभिजानभिनकरमैददौनार्थः । तत्र॒ पाकेन शा- 
कादिक्रिया । विना पाकेन पानकादियोजनम्‌ । न्यथा द्यासायविधिरि 
दुक्त स्यात्‌ । तसात्कर्मेमेदादाखा्यविधानज्ञोऽपि द्विविधः । तद्वशदे- 
कापि करा द्विषाङ्ृतयोक्ता ॥ सूचीवानकर्माणीति । सूच्या यत्संधानकरणं 
तत्सुचीवानं त्रिविधम्‌-- सीवनम्‌ , $तनम्‌ , विरचनम्‌ । तत्रायं कच्चकादी- 
नाम्‌ । द्वितीयं अुरितवस्राणाम्‌ । तृतीयं कुथास्तरणादीनाम्‌ । इयं भरती- 
ताथैव ॥ सूत्रकीडेति। नाठिकापचारनौरादिसूज्राणामन्यथान्यथा दर्शनम्‌ । 


१. “यदभि-~ पा०. २. योज्यः पा. ३. ध्यद्रावकौययेनः पा०, ४. “क्रियते 
पाऽ. ५, श्यथोक्तम्‌” पा०. ६. श्राक्रादिक्रियां विना पा०. ७. "अन्यधाखाय-~ 
पा०, ८. भभूनयनम्‌? पा०, ९ "ताल्मदि- पा०. 


६ अध्यायः] १ साधारणमधिकरणम्‌ । 2७ 


छित्वा दग्ध्वा च पुनरच्छत्त्वादर्ध्वा दर्चैनम्‌ । तच्रादुडिन्यौसात्‌ । देव- 
कुरादिदर्नम्‌ । इ्यर्वमकारा कीडार्थेव ॥ वीणाडमर्कवाचानीति । वा- 
दित्नान्तगतत्वेऽपि तन्त्रीवाचं पधानम्‌ । तत्रापि वीणावाचम्‌ । डमर्कवा- 
यमावद्यकाथम्‌ । बारोपक्रमदेवुतवाहर्नेयत्ाचच । ततो द्क्षराणि स- 
छान्युचरायेमाणानि शरूयन्ते ॥ प्रहेलिकिति । ोकमप्रतीता क्रीडाथौ बादराथौ 
च ॥ मतिमाडेति । यसा अन्तयाक्षरिकेति प्रतीतिः । सा क्रीडथ वादार्था 
च । यंथोक्तम्‌--भरति शोकं क्रमाचत्र सेधायाक्षरमन्तिमम्‌ । परठेतां 
छोकमन्योन्यं रतिमारेत्ि सोच्यते ॥ इति ॥ दुव चकयोगा इति । श्च- 
व्दतोऽ्ैतश्च दुःखेनोच्यत इति दुर्वाचकम्‌ । तख प्रयोगाः कऋीडा्था 
वादार्थाश्च । यथा काव्यादर्चे--ं्रामद्ध्यां पाग्यो द्राक्कष्मामम्ब्वन्तः- 
खाुिक्षेप 1 देवधुटूकषिद्धयविक्स्तुत्यो युष्मान्सोऽव्यात्सपीकेतुः ॥' 
इति । भस्याथैः--द्॑रामसखय ऋद्धया पाक्य द्राक्शीघरं क्षमां एथ्वी- 
मम्ब्बन्तःखां पीताठखासुचिक्षेपोस्सिपतवान्‌ । देवान्दुघन्तीति उवहृदो- 
ऽयुरालान्श्िणोतीति देवशवटृक्षित्‌ । हिशब्दः पादपूरणे । ऋतिग्भिः 
सतुत्यः। सर्पानत्तीति सर्पादररुडः स केतुर््वनो यसेति ॥ पुसकवाचनमिति । 
भरतादिकाव्यानां पुस्तकानां श्ङ्गारादिरसपिक्षया गततः सरेण वाच- 
नम्‌ । यनुरागनननार्थमातमविनोदायै च ॥ नारकाख्यायिकादरैनमिति । 
काव्येषु गचपयेषु नाटकस्य बहुमपश्चत्वात्‌, आख्यायिकायाश्च प्रधानग- 
त्वादृशे परिज्ञानमिति । आदराथं विशेषामिधानम्‌ । काव्यद्नमिति 
नोक्तम्‌ । तन्न नारके द्र रूपकाणि । यथोक्तम्‌--“नारकमड बीधी 
प्रकरणमीहासगो डिमो माणः। व्यायोगसमवकारौ प्रहसनमिति नाटकविक- 
ल्पाः ॥' काव्यस्तमस्यापूरणमिति । समस्यते संक्षिप्यत इति समस्या । ई 
हासामान्यात्‌ "संज्ञापूर्वको विधिरनित्यः, इति शृद्धिनं भवति । यद्वा @- 
, ल्यद्युटो बहुङम्‌ इत्यन्यमक्ृतेरपि थत्‌ । बहुरु्रहणात्‌ । फाव्यस् 


1 1 0 श व 7 या 1 1 


“न्यासदेव कुरलादि- पा० पुनविक्तेयत्वादः पार ष्यपा चोष्छम्‌, 
पा०. ४* '्पातारस्धाम्‌ः शति पुस्तकान्तरे नासि. ५. ¶दात्तामान्यतरस्याम्‌" पार. 
६. "यत्‌ इति पुखकान्तरे नास्ति, 


३८ कामचूत्रम्‌ । ३ भदितोऽध्यायः] 


छोकसख समसा पाद इत्यर्थः । तस्या पूरणं कीडा्थं वादा च त्था 
काव्यादर्शे--याश्वाप्तं जनयति राजसुख्यमध्ये, इति 1 अयं वा(पा)द्‌ 
उद्योगपर्वणि विष्णुयाने त्रिभिः पादैः संग्रथितव्य इति समस्या दत्ता । 
तत्र त्रयः पादाः--्दौत्येन द्विरदपुरं गतस्य विष्णोरबन्धा्थै भरतिविहि- 
तस्य धार्ैर्ैः । खूपाणि त्रिजगति मूत्िमन्ति रोषादाश्वासज्ञनयतिरा- 
जयुख्यमध्ये ॥ इत्यादि । अन विष्णोर्वन्धाथ दुर्योधनादिमिर्मत्रः कतः । 
चिष्ु लोकेषु मूतिमन्ति रूपाणि [आद्य] शचीप्रमासन्वभूवुः । जनख 
समागतस्य, यतीनां रामकणौदीनाम्‌ , राजमुख्यानां बाहीकथभूतीनां च 
मध्य इति । एताः प्रदेकिकादयः षड्‌ वचनकौशचरान्तराः कला इह प्रा- 
यश्च उपयुज्यन्त इति संगरदीताः ॥ पद्धिकावेनवौनविकल्पा इति । पदि 
का दुरिका(?) । पद्धिकाया वानविकलयाः खटाया आसनख च वेतैवौ- 
नकिः भ्रतीतार्थाः ॥ तक्षकमाणीति । ईन्दकर्माण्यपद्रव्यार्थानि ॥ 
तक्षणमिति । वर्धकिकर्म । शयनासनाबर्थम्‌ ॥ वास्तुविदेति । अहकर्मो- 
पयोगिनी' ॥ रप्यरतनपरीक्षति । रूप्यमाहतद्रव्यं दीनारादि, रतं वजम- 
णिञुक्तादि, तेषां गुणदोषमूल्यादिभिः परीक्षा व्यवहाराङ्गम्‌ ॥ धातुवाद 
इति । कषत्रवादः । स हि भृत्मस्ररन्रधातूनां पातनदयोधनमेखनादिज्ञान- 
हेतुरथार्थः ॥ मणिरागाकरज्ञानमिति । स्फटिकमणीनां रज्ञनविज्ञानमथौ्थ 
भूषणार्थं च । पडरागादिमणीनाञुतपत्तियानन्ञानमथायेम्‌ ॥ बृ्षायुर्वेदयो- 
गा इति । रोपणपुष्टिचिकित्साविचिष्यङ्ृतो गृहोयाना्थाः ॥ मेषङुष्ुट- 
लावकबुद्धबिधिरिति । सजीव्रूतविधानमेतत्‌ । तत्रोपानादिमिश्वतुरजञ- 
यद्रविधानं क्रीडायै वादाथै च ॥ डुकसारिकामखपनमिति । छकतारि- 
काहि मानुषमाषया मखापिताः सुमाषितं पठन्ति संदेदं च कथयन्ति ॥ 
उत्सादने सवाहन केशम्दैने च कौशरूमिति । मर्दनं दविविधम्‌, पादाभ्यां 
हस्ताभ्यां च । तत्र पादाभ्यां यन्मर्दनं तदुत्सादनयुच्यते । हस्ताभ्यां 

१. "वाण पा०. २. ्ुरिका पचक; ुरिकायावानविकल्पाःः पा०, ३. ¶्वि- 
कल्पा्थाः अतीताः "विकल्पा अ्रतीतिः” पा० ४, कुह पा०. ५, शस~ पा 
६. "साधन पा०. 





३ ध्यायः] १ साधारणमपिकरणम्‌ | ३९ 


यच्छिरोभ्यज्गकर्म त्केदामर्दनम्‌ । केशानां तत्र भृ्मानल्वा्तरेव तव्यप्येयः। 
शेपा्गु मर्दनं संवाहनम्‌। केदम्रदणमत्रादरार्थम्‌ ! त्र कौयलं पराराथना- 
थम्‌ ॥ अक्षरसु्टिकाकथनमिति । य्षराणां सुटिरिव टिका शुिरिति। 
सा सामास निराभासा च । तत्र सामासा अश्रसुदरेदयुज्यते | तथा कथनं 
गूढवस्तुमन्रणार्थं अन्थसंकषेपायै च । दसा आचार्यरविगुसेन चन्दरधभा- 
वरिजयकान्ये प्रकरणं पृथगुक्तम्‌ । यथेोक्तमू--'गहनपरसन्रसवी कतिपयसू- 
च्रामिमामनन्तयखीम्‌ । यनधी्यक्षरमुदरां वादसमुदरे परिषवते ॥ इति । तत्र 
द्मुदादरणम्‌--भेदृमिकर्सिकतुदृधमङंमी मूषसनांुदाफनिधकभाव्याः । 
फाचैवेज्येाश्राभायाकामापौमा चैव ॥' इति । जला जायाया अय- 
मथैः-- प्रथमपादेन मेपादयो राश्चय उक्ताः । द्वितीयेन राश्चीनां ठय्मा- 
त्मभृति भूिधनसदहजवान्धवदुतद्चदुकलत्रनिधनधर्मकर्मायव्यया इति वि- 
शेषसंज्ञाः । इतरार्धेन फास्गुनादयो मासा इति । निरामासा[भूतद्र- 
दयुच्यते ॥ तया कथनं गुद्यवस्तुमत्रणार्थम्‌ । यथोक्तम्‌--ुष्टिः किसख्यं 
चैव च्छटा च तिपताकिका । पताकाडशयुदराश्च सुदा वर्गेषु सपसु ॥ 
उद्ुत्यश्वाक्षराण्येषां खराश्वाङ्ख्पिर्व । संयोगादक्षरं युक्तं मूतयुद्रा 
भ्रकीतिता ॥' इति । एवमन्यापि काव्यसंज्ञाभूतसुद्रा ववया ॥ म्र 
च्छितविकद्पा इति । यत्साधु्वदोपनिबद्धमप्यक्षरविन्यासादस्प््थ 
तन््रेच्छितं गूढवस्तुमत्रारथम्‌ । तस्य विकल्पा बहवः पूवौचायोक्ताः। 
तथथा--'कौरिीयं यदि क्षान्तेः खरयोह॑खदीर्षयोः । विन्दृप्मणोर्विप- 
यासाहुर्वोधमिति संङितम्‌ ॥ अक सगो घडो चैव चरौ तपो यतौ तथा । 
एते व्यस्ताः सिराः शेषा मूरदेवीयञुच्यते ॥ अहनयनवयुसमेतं पडा- 
ननाख्यानि सागरा सुनयः । ज्वरनाङ्गं तुकश्द्धं दुश्सितं गृदरेख्य- 
मिदम्‌ ॥” इति । एवं भरकारा अन्येऽपि द्टव्याः॥ देश्चमापाविजानमिति । 
अप्रकादयवस्तुजञौपनार्थ तदेशीयेरव्यबहारा्थं च ॥ पुप्पद्चकररिकेति । पुष्पाणि 


१, तथा" पार. २. श्रुतम्‌! पा०.. 3 ननिरामासरुदेत्ुच्यते' पार. 
४. "कौटरीयादोदेज्ञान्त-; “कौरिरीर्यदादेलान्तेः; कौटिरीयं दादिसान्व-° पा०. 
५, छलनाद्गं दुकलू- पा०, ६. मितम्‌” पा०, ७, वविन्चापनार्थम्‌; “विद्यानाम्‌ पार, 





४० कामसूत्रम्‌ । ६ आदितोऽध्यायः] । 


निमिती्ृत्याहं मणीता(१) ॥ निमित्तज्ञानमिति । निमित्तं धमंकषमावग- 
न्तगीन्तं (£) श्यमाञ्यमादेश्चपरिन्ञानफलम्‌ । तत्र च ्ष्टरमिज्ञानार्थम्‌ । 
एवंङूपया किया तवे संप्रयोग इति कामोपहसितमाया आदेशा इति । 
निमित्त्ञानमिति सामान्येनोक्तम्‌ ॥ यन्त्रमातृकेति । सजीवानां निजीविनां 
यन्त्राणां यनोदकसङ्कामार्थं घटनायां विश्वकर्मभ्ोक्तम्‌ ॥ धारणमात्के- 
ति । श्रुतख अन्थस्य धारणार्थं शासम्‌ । यथोक्तम्‌--"यस्तु कोषस्तथा 
द्रवयं रक्षणं केतुरेव च । इत्येते धारणदेदाः पञ्चाद्गरुचिरं वपुः ॥ 
इति ॥ संपाठ्यमिति । संभूय कीडा्थं वादा च । तत्न पूर्वैधारितमेको 
अन्थं पठति, द्वितीयस्तमेवश्चतपूरवै तेन सह तथैव पठति ॥ मानसीति । 
नसि भवा चिन्ता । दरयाददयमेदविषया द्विधा । तत्न कथिद्धयज्ञना- 
रैः प्र्रोत्लाबाकृतिमिर्यथायितानुखारविसर्जनीययुतैः -शछोकमनुक्ताथै 
छ्िखिति । अन्यश्च मात्रासंभिसंयोगासंयोगच्छन्दोविन्यापादिभिरम्यासा- 
दतीवाक्षरं (£) पठति । इति दृदयविषया । यदा तु तथैव तानि यथा- 
करममास्यातानि श्रुत्वा पूर्ववदुन्नीय पठति, तदा ददयविषया न भवति । 
सा चाकाश्चमानसीव्युच्यते । तदुभयं क्रीडा वादा्थ च ॥ काव्यक्रियेति। 
संस्कतप्राकृतापभ्रंकाव्यस्य करणं भतीतमरयोजनम्‌ ॥ अमिधानकोषं 
इति । उतयल्माखादिः 1 छन्दोक्ञानमिति । पिद्गखदिप्रणीतस्य च्छन्दप्तो 
ज्ञानम्‌ ॥ क्रियाकल्प इति । काव्यकरणविधिः । काव्यारंकार इत्यथेः। 
भितयमपि काव्यक्रियाज्गं परकान्यावनोधार्थं च ॥ छङितिकयोगा इति । 
परव्यामोहना्थाः । यथोक्तम्‌ --धद्रूपमन्यरूपेण संभकार्य दि वञ्चनम्‌ | 
` देवेतरपयोगाभ्यां ज्ञेयं तच्छक्तिं यथा ॥ दिव्यं श्रुपणखा ख्यं न्यै- 
चरद्वायुनन्दन; । छक्ति चानमिश्चत्य श्रुत्वा रामं च कीचकम्‌ 1८) 

१, शवमे्मासंकेतमार्ग्‌; शवरमक्षमावरगेऽनतगतम्‌ शधमक्माक्ेऽन्तगम्‌, पा०. 
२. “निर्जविानाम्‌ इति पुस्तकीन्तरे नासि, ३. “या नोदना सद्धामाथं घटनां । शालं 
विश्वकरमभरोक्तम्‌› पा०. ४. "मनःसंमवाः पा० ५. भेदादधिषाः पा०. ६. न्यासा- 


द्तीवारक्षरम्‌?; शन्यासाक्षतीनाक्षरम्‌"; “न्यासाक्षरतीवराक्षरम्‌ ' पा०, ७, व्यतर्वायुन- 
न्दनम्‌ । छलितवानमिटयः पा० 


॥..॥ 


= $“ -- ¢ = ^. 


न ~ > ~ ~~ पु इभ = 


फ ¬ 


६ अध्यायः] १ साधारणमधिकरणम्‌ । ४१ 


इति ॥ बलगोपनानीति । वलेणामकास्यदेदाख संवरणं यथा॒तदूयमान- 
मपि तसरन्नपिति । भुटितस्याछुटितखेव परिधानम्‌ । महतो वस्स 
संबरणादिनास्पीकरणम्‌ । इति गोपनानि ॥ यूतविगेया इति । निर्जीवः 
चयूतविधानमेतत्‌ । तत्र ये प्ाप्यादिमिः पञ्दरामिरदीरुिशुदकादयो 
धूतविशेषाः भतीताथीः ॥ याकर्षक्रीडेति । पाराकक्रीडा । चतविगेष- 
तेऽपि पुन्वैचनमत्रादरार्थम्‌ । सशङ्ञारलाहुरवित्ेयत्वद्ा । गघहदयाप- 
रि्ञाने हि नख्युषिष्ठिरयोरपिं पराजयात्‌ ॥ वालक्रीडनकानीति । गृद- 
कन्दुकयुत्रिकादिमियौनि वालानां क्रीडनानि तानि वारोपक्रमाथीनि । 
एता एकपिकला उक्ताः ॥ वैनविकीनामिति । खपरविनयग्रयोननद्- 
भयिक्य भाचाराख्ञाणि .। दस्त्यादििक्षा च । वैजयिकीनामिति । 
विनयप्रयोजना वेजयिक्यः । दैव्यो मानुष्यश्च । तत्र दैव्योऽपरानिता- 
दयः । मनुष्यो याः साद्रामिक्यः शसविच्याः । व्यायामिकीनामिति । 
व्यायामप्रयोजना व्यायामिक्यो गृगयाच्ाः । एतासित् आत्मोकरै- 
रेक्षणाथौ जीवार्थाः ॥ इति चतुःपष्ठिरइवि्या इति । कामसत्तखावय- 
विन्योऽवयवभूताः । तदमवि कामसूत्रसामरदृचेः ॥ 
पाश्चाङ्की च चैतुःपष्टिरपरा । तखाः भ्रयोगानन्यवेल सप 
योगिके वक्ष्यामः । कामस्य तदात्मकत्वात्‌ ॥ 
पाञ्चाछिकी चेति । पाश्चाठमभवा तमोक्ततवाद्वा । चतुःपटिरद्वविधाः। 
तद्भावेऽपि तस्याः भरवृत्तेः । तस्या इति पाश्चालिक्याः । अन्ववेत्य यथा- 
यथं विषयमनुत्य । सांमयोगिकेऽधिकरणे वश्चयामः । कामस्य तदा- 
त्मकल्वादिति । चतुःषष्टिखभावलवाद्‌ । पूरवैस्यास्त॒॒चःपटेलत्रान्तरे 
दष्टभयोगतवात्‌, इद तदज्चतामतिपत्य्थसदेशमात्रसुक्तम्‌ । 
कलामहणे फर्माह-- 
आभिरेभ्युच्दरिता वेश्या श्ीरुरूपगणान्विता । 
रभते गणिकाचचब्दं स्थाने च जनसंसदि ॥ 
ए क जम र. तणा जीवाय पारः ३. व्वतुःपटिन्ठम्य प्रयोगा- 
भ्वौरयोगिके बष््यामः । तदात्मकलनात्सभ्रयोगद्य" पां०. ४, शवू्नान्तरेः पा, 
५, अभ्युत्थिताः पाऽ 
का० ६ 


४२ ` कामसूत्रम्‌ । ६ आदितोऽध्यायः] 


पूनिता सा सदा राज्ञा शुणवदिश संस्तुता । 
भार्थनीयाभिगम्या च छक्ष्यभूता च जायते ॥ 
योगन्ना राजपुत्री च महामात्रयुता तथा । 
सहस्नान्तःपुनरपि खवर §इरते पतिम्‌ ॥ 
तथा परतिवियोगे च व्यसनं दारणं गता । 
देशान्तरेऽपि विद्याभिः सा सुखेनैव जीवति ॥ 
भआमिरिति । कठभिरभ्युच्छरिता जातोत्कतषी । वेदयति मायदोगह- 
णमसा इति दब्ीनार्थम्‌ । शीरं युखमावः । रूपं संखानं वर्णश्च । 
शुणा ययिकाया वैरिके वक्ष्यमाणाः । गणिकारान्द्मिति । वेश्या स्ा- 
मान्यदचब्दवाच्यापि विशिष्टं गणिकामिधानं रमते इत्यथैः 1 एवंरक्षण- 
त्वाद्रणिकायाः । खानं च जनपरंसदीति । जनसभायामासन मूर रभते । 
` न वे्येत्यवगण्यते । राज्ञा पूजिता छत्रभूङ्गारादिदानेन । गुणवद्धिः स॑- 
स्तुता असाधारणमस्याः ककाकौशरमिति भरंसिता । भार्थनीया कैलो- 
पदेशार्थिनाममिगमना । विदग्धानां रताथिनां रक्षयभूता निदद्यैनभूता 
दर्बदत्तावत्‌ । योगक्ञा गीतादिप्रयोगज्ञा । सदलान्तःपुरमिति भभूतदारो- 
पलक्षणम्‌ । खव आत्मनो वशे । तथा प्रतिविवोगे पत्यो भषति, 
तथा व्यसनं दारुणं वेधव्यरुक्षणं गता रिर्वदात्यक्तखदेशा अन्यसिन्नपि 
देये सुखेनैव जीवति । विचोपदेशदानात्‌ । 
पुरुषमधिङ्ृत्याद-- 
नरः कायु इदो वाचारथाईकारकः । 
अरंस्तुतोऽपि नारीणां चित्तमाश्वेव विन्दति ॥ 
कछानां अहणदेव सौभाग्यद्ुपनायते । 
देशकालौ त्पेष्यासां भयोगः संभवेन्न वा ॥ 
इति श्रीवात्खायनीये कामसूत्रे साधारणे परथमेऽधिकरणे 
विद्यासमुदेशस्वरतीयोऽध्यायः । 
१, शनायिकायाम्‌ शनायिकाद्याः पा०. २. छत्रागारादिण शषेत्रगारादिः 
पा०. ३. कलोपदेदिनाम्‌ पा०. ४, देवदत्तवत्‌ः; देवतावत्‌ पा०. 
५, “अवेक्ष्य पा. । 


¢ अध्यायः] १ साधारणमधिकरणम्‌। ४६ 


नर इति । वाचाठ इति कछासंबन्धद्ारेणेव वहुमायी, नान्यथा । मा 
भूदनागरकत्वपरसङ्ग इति । चाटकारकः मियस्य कत । कलाग्रहणेन हि 
संस्कारत्वात्‌ । भसंस्ुतोऽप्यपरिचितोऽपि चित्तं विन्दति गृहाति । आ- 
श्वेव न कारमपेक्षते । संप्रयोगाततरीपुंसयोः । अहणदिवामिजायते सीमा- 
श्यम्‌ । अर्थोऽनथेमतीयातः, कामो यशचथव्र्थोक्तम्‌ । तत्रापि देका 
पेक्षा । भसिन्देशे नागरकाः करकुशलाः, षर्लँनिवन्धनादि कामा येति 
पयोगः । नागरकद्ूल्यो वा देशः, गुणद्विपो वात्न प्रतिवसन्ति, व्यसन- 
कालो वा नागरकाणामिति; न वा प्रयोगासंभवः, अन्यथा तत्परिजानं 
दोपफलं स्यादिति । 

इति श्रीवात्सखायनीयकामसूत्रटीकायां जयमद्खामिषधानायां बिदग्धाद्नापिरद- 


कातरेण शर्दत्तेन्द्रपादामिधानेन यश्षोधरेगकन्रङ्तसूव्रमाण्याया 
साधारणे भथमेऽधिकरणे वियासमुदेगस्तृतीयोऽध्यायः । 





चतुर्थोऽध्यायः । 
शारूकार एव भकरणसंवन्धमाह- 
ग्रहीतवि्यः भतिग्रहजयक्रयनिरवेशाधिगतैरथैरन्वयागतेरुभयवा 
गार्हरथ्यमधिगम्य नागरकटत्त र्तित ॥ 
गृहीतविद्य इति । तस्य नागरकवृत्तवतैने योग्यत्वात्‌ । गृीतवि- 
स्याप्यसतिपत्रीयोगे नागरकढ्त्तस्यासंमवादाद-गादस्थ्यमिति । पनी- 
संयोगेऽपिं यदि गार्हस्थ्यं गृहकर्म नागरकयोग्यं तत्नाये विनेस्याह--अथ- 
रिति । तेऽपि न विनोपयेरित्याद-प्रतिमरहेति । तत्न त्राणः प्रति- 
अदेण । तंदुत्तित्वात्‌ । कृत्रियः शसरजीवित्वाज्येन 1 वेदयः क्रयेण वार्त 
पलक्षणार्थेन । शूद्रः शरुकुशीरुवादिः इते कर्मणि यो िरवेयो तिले- 
नाजितैः । गृहकर्म माप्येति न निष्किचनसायं विधिः । जन्वयागते- 
रिति । पित्पितामहागतैः । अत्र पत्रीयोगादनन्तरमें गारैस्थ्याधिगमः। 


0 





१ “सस्कारत्वात" पर० २० "सयोगात्‌ पा०. ३. श्वण्टादिनिबन्धन्य- 
दिको नो वेतिः पा०. ४. “अचुवर्तेतः पा०, ५. नटात्तित्वाव्‌' पर. 
६. "कारः, पा०. 


४४ कामसूत्रम्‌ । ¢ भादितोऽध्यायः] 


उमयैर्ेति । भतिम्दाधागतेरन्वयागतैश्च । सत्खप्यन्वयागतेप्वपूवौयनं 
कार्यमिति दयति । नागरको विद्ग्धजनः । एतदत्यपेश्या वा मविष्य- 
र्या नागरक श्तं वर्तेतेति सामान्यदिनांगरकविशिष्ठा दृति 
कर्मं वा मवति । चातुर्ष्वगृहखमधिङृत्येदं शालम्‌ । असख चेदं पकरणं 
शरीरम्‌ । तदाथितस्य हि सवैशाल्ञानुष्ठानात्‌ । 

यैत्र तख वृत्तं तत्र सितिमाद- । 

नगरे पत्तने सवैटे महति वा सत्ननाश्ये स्थानम्‌ । यानावशादा॥ 

नगर इति । नगरमष्टशतभ्रामीमध्ये तद्वयवदारसथानम्‌ । पत्तनं यत्र 
राजधानी खिता । सर्वदं द्विशत्रीमीमध्ये । महति वेति । चतुःशत- 
श्मीमध्ये द्रोणयुखं नाम खर्वटान्महद्धवति । एषामैन्यतमेऽवखानं श्वु- 
ज्यते | कुत इत्याद-सजनाश्रय इति मरतिपदे योज्यम्‌ । यात्रावशा- 
देति । यन्न वा स्माद्यापनं श्रीरसितिभौमे तत्नावखानम्‌ । तन्निबन्धन- 
त्वादितरदृतते; । 

तत्रापि गृहमन्तरेण न संमवतीलयाह- 

तज भवनमासन्नोदकं ्षवाटिकावद्विभक्तकर्मकष्ं द्विवासश्ं 
कारयत्‌ ॥ 

तत्रेति । नगरादीनामन्यतमे भवनं गृहं कारयेदिति संबन्धः । आ- 
सन्नोदूकं नदीवाप्यादिस्रमीपे जमकरदथितं कीडज्ञि च । वृक्षवारिकाव- 
दिति यस्यां दिश्चि नं तस्यां वृक्षवारिकया गृहोचानेन युक्तम्‌ । वि- 
मक्तकमैकश्षमिति । कमथ कक्षाः मकोषठकानि विभक्ता यस्य । उचाव- 
चेन हि गृहकर्मणि क्रियमाणे गहैमरमणीयं खात्‌ । हिवासग्रहमिति । 

१, “अपेक्षायाः पा०. २, इतिः इति पुस्कान्तरे नास्ति. ३, "यत्तस्य; 
“यन्नख' पा०. ४, पत्तने" इति पु्कान्तरे नासि, ५. श्यात्रायोगाद्मा" पा० 
६. श्राममध्येः पा०, ७, भाम पा०. ८ श्राम- पा, ९, “अन्य. 


तमम्‌" पा० १०. श्युञ्यवेः इति पुसच्छान्तरे नासि, ११. श्रीडार्थं च 
क्रीडा चः पा०. १२, शख साधनीयम्‌; शएृहमरणीयम्‌ः पा०. 


४ अध्यायः १ साधारणमधिकरणम्‌ | ४९ 


शयनार्थेन च युक्तम्‌ । एतावदृत्तोपयोगिग्रदविानम्‌ । शेषं बास्तुविायां 
द्रव्यम्‌ । 

तसिन्कारिते भषेयानां न्यासमाद-- 

वादये च वासख्दे देश्छ्णञ्ुभयोपभानं मध्ये विनतं भुद्टोचर- 
च्छदः शयनीयं सात्‌ । ्रेतिक्ञय्यिका च । तख धिरोभागे शव 
स्थानस्‌, वेदिका च । तत्र रात्रिशेपमनुरेपनं माल्यं सिक्थकरण्डकं 
सीगन्धिकपुटिका भैदखद्गलचसताम्बुखानि च स्युः! यमीं पत- 
द्रहः । नागदन्तावसक्ता वीणा । चित्रफल्कमर्‌ । वत्िकासष्ुद्रकः। 
ःकशितपुस्तकः । इरण्टकमाराश्च । नातिदूरे भूमौ इन्तास्तरणं 
समस्तकम्‌ । आकपैफटकं दयूतफठकं च ! तख बदिः कीटाचङ्‌- 
निपञ्राणि । एकान्ते च ते्षतक्षणस्थानमन्यासां च कीडानाम्‌। 
खास्तीणी मेङ्घादोटा हृक्षवारिकायां सभरच्छाया । स्यण्डिरषी- 
टिका च सङ्घषठमेति भवनविन्यासः ॥ 

वाह्य इति । आभ्यन्तरं वासगृहमन्तदाराणां शयनाथम्‌ । वे च 
भकष कृते रत्यथै शयनीयं सात्‌ । श्ण सटटाश्रयपरतिपादिकासरण- 
तूलिकादिमिः सुरमितं चं । उभमयोपधानं शिरश्वरणमागयोन्यस्तोपधानम्‌। 
मध्ये विनतमाक्रान्तम्‌ । श्रदुकमित्यथैः । श्ङोत्तरच्छदमिति । युख 
भच्छदपरटस्य प्रतय द्वितैरवा दिवसैः श्क्षालनीयत्वादित्यवरयं तदुपरिदे- 
यम्‌ । प्रतिशय्यिका चेति । तस्य समीपे संप्रयोगार्थं॒तत्मतिच्छन्दिका 
करिचिन्यूनोत्सेधा यस्यामशय्यका स्यात्‌ । इघ्यवं विधिः । अयमाचार- 
वताम्‌ । वेदयाकामिनस्तु शयनीयपदे उम्यं निर्वतंयन्ति । न तेषां 
मतिशण्यिका । तथा चोक्तम्‌--संभयुज्येत्त यत्रस्थो नायकः प्रियया 

९. च््वना्ै सम्युक्तम्‌ पाण. २. 'जापेयादीनाम्‌ः १०. ३. पतम्‌ पार. ५. 
'बद्धवितानं शयनीयम्‌? पा०, ५. तिश्य्या" पा०, ६. शच" एति पुस्तकान्तरे चात्ति, 
७, भातुलिक्रत्वचो सुखवाखताम्बृ्ानिः पा०, ८. प्यत्क्चितयुस्वकम्‌' युवितः पाठः, 
९. (समसूरकम्‌ पा०. १०. (तकतक्षण-” पा०. ११. श्षच्छाया' शति पुन्डकान्तरे 


नासि. १२. क्तम्‌ पा० १३. "व" इति पुखकान्तरे नासि, १४. “भारो- 
प्यका' पा 


४६ कामसूत्रम्‌ । ¢ आदितोऽध्यायः) 


सह । न तत्नोपहते विद्राञ्शयीत श्चेयने शुचिः ॥ इति । तस्ति शय 
नीयस्य पश्चात्यार्ध॑मागानां निङृष्टत्वाच्छिरोमाग एव कूचौसनस देव- 
तानुखरणार्थस्य शथापनं स्यात्‌ । यथोक्तम्‌---“शयनीयरिरोमागे न्य- 
सकूर्चे छयचिः शभे । तेषटेवतायोगो यायाच्छयनमासवान्‌ ॥' वे- 
दिका चेति । कुच्योपाश्चया शयनीयतुस्योत्सेधा दस्तमात्रविसारा इतकु- 
हिमा चतुरिका स्यात्‌ । तत्र वेदिकायां रातिरेषं रौन्युपयुक्तशेषमयुलेपनं 
चन्दनादिकं भरातरुपमोगा्थ स्यात्‌ । मास्यं रा्रिशेषम्‌ । सिक्थकरण्डकं 
सिक्थकसंपुरिका । सौगन्धिकं युगन्दर्यनिरबृतं सेदापनोदार्थम्‌ । तख 
पुटिका तमाखादिपत्रमयी । मातुज्गतचो स॒सवैरखयापनोदार्थम्‌, दुषटमार- 
तनिवारणाथ च । यथोक्तम्‌-- सायं ठीढूा कामी मध्वक्तं मातुढङ्गवर- 
कृम्‌ । ल्ीयुजपज्ञरसेस्थः खेन नहि हेष्यते मरुता ॥ इति । ता- 
मबूकानि च सज्ञितानि रात्निपरिमोगार् स्युः । भूमौ पतदवहः । न वे- 
दिकायाम्‌ । भक्रान्तत्वाद्भयवच्छिधते । धन्नस्थेन वा नायकेनोपयुक्तता- 
म्बूलादि निष्ठीवितं पतदृहणाति सा भूमिः । तत्र खात्‌ । नान्यत्र । अभू- 
मित्वात्‌ । वीणा निचोढावगुण्ठिता बादनाथां । चित्रफरुकमारुख्यार्थम्‌ । 
वतिकासयुद्रकथि्कर्मोपयोगी । यःकथ्िदिति सामान्यनिर्देशेऽपि यत्त 
दानीं काव्यं भावितं तख धको वाचनाथै स्यादित्यथौदेवै वगम्यते । 
कुरण्टकमालश्येति । तासां शोमामात्रफडानां सुरतरसंमर्देनाप्यस्डायमान- 
त्वात्‌ । ंद्धारणे च सौमाग्यश्चुतेविशेषामिधानम्‌ । एता वीणाद्योऽनुप्‌- 
धातार्थंवासगरहभित्रिनिदितनागदन्तेप्वासज्य स्थापिता यथाप्रयोननं 
श्रौदातव्याः । अनुरूपस्थाननिवेशनमपि  वैदर्ध्यजननमिति भैस्यते । 
नातिदूरे श्चयनीयस्य । भूमौ, न पर्दे वेत्रासने वा । तत्रस्थस्याोभित- 


१, “स्थानम्‌” पा०. २. उपात्ता" पा०. ३. ररात्राडुपयुक्त-पा०, ४. शनिदृत्तम्‌' 
पा०. ५. नप्यदिदरेयतेः पा०, ६* ध्यत स्थो वा" पा०. ७, निर्देशः" पा०, ८. पपुस्त- 
कम! इत्युचितम्‌, ९. “एष इति पुस्तकान्तरे नास्ति, १०. तद्वारेणः पा०, ११- च्व 
दातन्याः" पा०. १२. मन्यते" पा०, 


४ अध्यायः] १ साधारणमधिकरणम्‌ । ४७ 


त्वात्‌ । वत्तास्तरणं रोके अतीतम्‌ । समसकयुपरिन्यसमलकमासनाथं 
खात्‌ । कूर्चेषु ताव्काछिकमासनम्‌ । अकर्षफलकं च॒तफल्कं च क्री 
डार्थं मूमौ $व्याथितं खात्‌ । काठे च प्रसारयेत्‌ । तेति वासगृहस्य । 
नातिदूरे वदिस्तत्सविधागारके कीडाथं आनि शङनानि तूर्णानि पञ्ञ- 
राणि नागदन्तावसक्तानि स्युः । नाभ्यन्तरे । परीयोत्सरगादिदोषात्‌ । 
एकान्त इति । एकदेशे । यत्रासमये न पदयति । ततर तसकर्मणलक्षणसय 
च स्थानम्‌ } अन्यासां च क्रीडा र्जादेतूनामेकान्ते स्थानम्‌ । खास्री- 
णेति 1 मातपपरिदारार्थसुपरि धनद्याखाप्रतानलाल्युसंछना । प्र्धादोढा 
प्रेरणया या दोखते । सुखावहा कीडाथं खात्‌ । न गृदाभ्यन्तरे । च- 
कदोला तु चक्रपरिभमणेन । सा मरेद्ेति निगते । सप्रच्छायेति । उप- 
रिपुप्पर्तावच्छिन्नलासङृष्टच्छायोपेता । स्थण्डिक्मयी पीठिका चेति । 
कृतकुष्िमा वेदिका ! सकुघुमेति । रतानिपतककुसुमावकीणौ खात्‌ । बर- 
्षवारिकायामिदेव । कतामण्डपिकेलयर्थः । तत्रापानकादिभिरवस्थानात्‌ । 
भवनविन्यास उत्थापनावस्थापनाभ्याम्‌ 1 

तत्रस्थस्य त्तं दिविषम्‌--नित्यं नैमित्तिकं च । तत्रं पूर्वमधिृ- 
व्याद-- 

स भातर्त्थाय कृतनियतटृत्वः, शृदीतदन्तधाषनः, मा्रयाचुरे- 
मनं शृं सजगिति घ श्रीत्वा, द्वा सिक्यकमलक्तकं च रष्रा- 
पव लम्‌, शरदीतयुखवासतास्बूलः, कायोण्यदुतिठिद्‌ ॥ 

स इति । नायकः शयनासातरत्थायाम्युदित्त््वपरिटाराथ कृतनियत- 
त्यः छतमूतरपुरीपोत्सर्ैः । गृहीतदन्तधावनो जग्धदन्तकाष्ठः ! अना- 
तरे यथाखं सध्यावन्दनादेर्मैखानुषठानमथैम्राप्तम्‌ । मात्रयेति । प्रभूतानु- 
पनादिगरहणादनागरकः स्यात्‌ । कारयानुष्ठाने मस्तुतत्वात्‌। धूपमगुवौ 

कृप्योपाभितम्‌ पा २. ध्यानं दाङ़निपञरामिः पा. >, पुरीपा- 
दोपोत्सगत्‌ पार “एकोदेशे यज्नासमयीः पा०. ५. “दोस्यते" इति पुन्त- 
न्तरे नास्ति, ६, श्व इति पुस्तकान्तरे नासि, ५, “तिक्थर्मरसरू च दत्वा 
० €, शनागरकेम्‌ पा०० 





च| 
१ ॥ 


+र 


४८ कामसूत्रम्‌ । ¢ आदितोऽध्यायः) 


दिना । लनं शेखरकमापीडं वा । अलक्तकं विचिष्टरागार्थम्‌ । दच्चेत्यथी- 
दोष्ठयोः । ईषदार्रैयारक्तकपिण्ठ्या शद्र्ठं ताम्बूदैषयुज्य सिक्थकमुटि- 
कया ताडयेदित्यथक्रमः । आदरो सुखमवटोक्य, मङ्गलायै प्रसाधनगुण- 
दोषजञानार्थं च । गृहीतयुखवासताम्दूर इति । गन्धयक्तिविहितां यखवा- 
सगुरिकां कपोके निधाय पुनरूपयोगारथं च ताम्बूरं॑हस्तवतिकायां गृदी- 
त्वेत्यथ; । कार्याणि तरिवगेसाधनान्यनुतिषठेत्‌ । 
अनुष्ठितेषु तेषु शरीरसंस्कारार्थमाह- 
निदं स्नानम्‌ । द्वितीयकदयर्सादनम्‌ । तृतीयकः फेनकः । चतु- 
धेकमायुष्यम्‌ । पैश्वमकं दश्षमकं वा भत्यायुष्यमित्यहीनम्‌ । सात- 
ल्या संहतकक्षाखेदापनोद्‌ः । पूर्वाह्मापराह्योरभोजनम्‌ । सायं चा. 
रायणस्य । भोननानन्तरं शुकसारिकाप्रलापनव्यापाराः । जव- 
कठुकटमेषयुद्धानि । तास्ता कराक्रीडाः । पीठमर्द विटविद्षका- 
यत्ता व्यापाराः । दिवाशय्या च । श्रदीतपसाधनख्यापराहे गोषठी- ' 
विहाराः । भदोषे च संगीतकानिं । तदन्ते च भसाधिते वासगे 
सेचारितघरमभिधृपे ससहायसख शय्यायामभिसारिकाणां भीष. 
णम्‌, दूतीनां भषण, सयं वा गमनम्‌ । आगतानां च मनोदरैर- 
छापैरुपचारेश ससहायसयोपेक्रमाः । वषेमगृष्टनेपथ्यानां दुदिनाभिः 
सारिकाणां स्वयमेव युन्ण्डनग्‌, मिन्रजनेन घा परिचरणमिलयाः 
होरात्निकय्‌ ॥ 
नित्यमिति । प्र्यहं नम्‌ । गोजस्करत्वात्यविनत्वाचं । दवितीयकमिति। 
थसिन्दिने कृतसुत्सादनं तदनन्तरं दिनं पथमम्‌, तसाद्धितीयेऽद्ि शरीरदा- 
द्वा खात्‌ । एकान्तरितमित्यथः । तृतीयक इति । तृतीयेऽहि जह्योः 
, ढनको देयः सयात्‌ । दविदिनान्तरित इत्यथः । यन्यथा उवै जङ्घे ककरो 
„ १, "ओष्टम्‌" इति पुस्तकान्तरे नासि. २, “उपञुज्य' पा०. ३. श्ुखिकियाः 
धा०. ४. दद्ितीयम्‌ः पा०. ५. “पञ्चक द्दकमू? पा० ६, ^ € 
" नम्‌? पा० ७, भोजनान्ते पा०. ८, शविदूयकेयु चायत्ताः प्रा, ९, 


उपक्रमः" पार, 


४ ध्यायः] १ साधारणमधिकरणम्‌ । ४९ 


स्याताम्‌ । चतुथकमिति 1 त्रिः प्रस च इमश्चनखरूपाणि वरभयेदित्य- 
यमागमः । अत्र केपांचिन्नागरकाणामुपायभेदात्काटमेदः । तत्रायुष्यं 
इमश्वकर्मे क्षेण तच्चतुर्थेऽहि सात्‌ । दिनत्रयान्तरितमिलय्थः । कर्तया 
त॒ वैपनभेव स्यात्‌ । मरत्यायुष्यमिति । यद्ये शरेण कर्मे ततपश्चमेऽहनिं । 
यत्त॒ शोस्ामुत्याटनेन तदृशमे स्मादित्याद-दस्चमकं वेति । तत्र रोना 
चिरेणोद्धमनात्‌ । तथा चोक्तम्‌-+आायुप्यं तच्तुर्थेऽहि स्यात्त क्षर 
कर्मणा । ्ययुष्यं यदुद्धाराष्ो्ां तदभभेऽहनि ॥' इति । एवमथ च 
सामान्येन त्रिः पक्षस्यारकारकर्मेति नोक्तम्‌ । अदीनमिति । स्ानादिष- 
श्रकमविकठं सादित्यर्थः । सातत्यादिति । सर्वदा कक्षा विवरं खात- 
व्यम्‌ । थदा तत्किचिकर्यात्छात्तदा संश्ेषाननियतमस्याः स्वेदः । तं सं- 
त्तं कर्ैटेनापनेदेत्‌ । जन्यथा वैगन्ध्यमवैदग्धं च जनयेत्‌ । पू्वाहापरा- 
हयोरिति । दिनं रान्निमटधा विभज्य पूरवाह्ञे त्रिमिभागैः का्याण्यनुति- 
छत्‌ । चतुर्थे ज्ञानादिकं छृत्वा भुज्ीत । अपराहे च पथमे भागे वलाधा- 
नाथे पुनथज्ञीतेत्याचार्याणां मतमनुक्तमपि ज्ञेयम्‌ । मतान्तरोपन्यासात्‌ । 
सायमिति । पूर्वहि प्रदोषे च चारायणस्य मतम्‌ । न तथापराहे द्वितीयमो- 
जनं अरमाधत्ते यथा रतिरिति (रात्राविति) । तथा चोक्तम्‌--“अजीभं 
मोजनं यच्च यच्च जीर्णे न युज्यते । रात्री न भुज्यते यच्च तेन जीर्य- 
न्ति मानवाः ।/ भोजनानन्तरमिति । पूरौहि भोजनानन्तरं शकपतारिका- 
ईलापनादयो दिवाशयनान्ता व्यापाराः स्युः । तेषामयमेव कालः । ता- 
सताशचेत्ति या याः ्रहेकिकाप्रतिमाटादिमिः कीडा उक्ताः । पीटम्दादी- 
न्वक्ष्यति । तेष्वायत्ता व्यापाराः संधिविग्रहादयः । दिवाश्चय्यति । दि 
वादायनमधर्मोऽपि ओप्म एव क्षयकाठे सारीरपुटयथमनुन्नातन्‌ ! यरीर- 
ख धर्मधारणत्वात्‌ । गृहीतभसाधनस्येति । प्र॒तव्यापारसपसंहत् गृी- 


~~~ 








श्वः इति पुस्तकान्तरे नासि. २. “यशश्ठरेण% श्च क्षुरेण प०. ३. "पम्मू 
पा०, ४. श््रलायुष्य तथ्यतुर्धेऽद्रि सायत्तुश्चुरक्मेति चोक्तम्‌ पा०. ५. "श्म दिनसः 
पा०. ९, "यदेतत्‌? पा०, ७ सर्वेयु पुसकेष्वेममेय पाट . «८. शप्ररापनारिदिा 
नत.” पा०, 
का० ७ 


4० कामसूत्रम्‌ । £ आदितोऽध्यायः] 


तवैहारिकवेषस्यापराहेऽदहश्वतुथमागे गोष्ठीविदारा गोष्ठयां डा इति । 
एतदैवसिकं वृत्तम्‌ । रात्निमवमाह- परदोषे चेति । प्रतिष्ठितायां संष्या- 
यां रजनीयुखे सगीतकरानि शरत्यगीतवादित्रकाणि भरकाराणि स्युः । तद्‌- 
न्ते च संगीतकान्वे । पसाधिते संमार्जनुष्पोपकारशयनरचनादिभिः । 
वासगृहे बाद्ये । संचारितो विस्तारितः सुरभिधूपो यत्रेति । बापगृहं 
व्याप्य बहिरुपक्रान्त इत्यथैः । ससदायस्येति । सदहायान्वक्ष्यति । तेषाम- 
प्यत्र व्यापारात्‌ । शय्यायामिति । शय्यासमीपे स्थितस्य । गोरवानुराग- 
ख्यापनाथै न तावदप्यासीत शय्याम्‌ । खयं वा गमनं कदाचित्सादिति। 
आभिमुख्येन कान्तं सरन्तीत्यभिपारिकाः । तातां कृतसंकरेतानां प्रतीक्ष- 
णम्‌ । दूतीनां संमेषणम्‌ । संकेतितकालातिक्रमे तत्स॑म्ेषणेऽपि मानादना- 
गमे खयं वा गमनं गोरवानुरागख्यापनार्थम्‌ । मनोहरेरिति । खागतम्‌, 
इदमाप्तनमाखताम्‌, साघु कृतं दयिते यदागतासि, त्वत्मतिबद्धजीवित 
एवासि, तक्िमिति काशोऽतिकरामितः, इत्यादिमिराढापैः । उपक्रमाः प्र- 
त्युद्रमादयः । ससदायस्थेति । सदाया भपि तद्वचनमनुकुर्वन्तः खव्या- 
पारेणोपक्रमेरन्‌ । प्रमृष्टं बिध्तम्‌ । दुर्दिनामिसारिका दुदिनकाडेऽमिप्तर- 
न्ति याः । खयमेव नान्येन । रक्ष्यभूतानां गौरवानुरागख्यापनार्थम्‌ । पु- 
नर्मण्डनं वर्षेणोत्पादितवैृतत्वात्‌ । आसन्नोपभोगकाकत्वाच्च । मित्रजने- 
नात्मनि विरेषेण युनर्मण्डनम्‌ । नव्यद्र्तीनां परिचरणं चेति संवादनवी- 
जनादिकं सवौसामेव परिचारकैः कारयितव्यम्‌ । पएतदहाद्य्ीषु । नान्त- 
दारेषु । आहोरात्निकमहोरात्नमवम्‌ । साप्रयोगिकं च रातिम साप्रयो- 
गिके वक्ष्यति । 

नैमित्तकमाद-- 

घटानिषन्धनम्‌ , गोष्ठीसमवायः, समापानकम्‌, उथानगम- 
नमू, समस्याः कडारे भवर्तयेत्‌ । पक्षस्य मासस्य वा भताते- 


१. श्पुष्पभ्रकर- पा०. २. शय्यायां वा गमनम्‌? पा०. ३. अतिक्रमितः' पा०. 
४ “वः इति पुस्तकान्तरे नास्ति. ५. “अतीते” पा०. 


५ 


न 1 
५१ 


नव्य स्व 


=ˆ ~ ~ ~= 


५२ %। 


१.1 


0 


1 
1 


भ ६४ "न्क = 


¢ अध्यायः] १ साधारणमधिकरणम्‌ । ९१ 


ऽहनि सरस्वलया मचने नियुक्तानां निं समाजः । इधीखवाधा- 
गन्तवः मेक्षणकेमेषां द्युः । द्वितीयेऽहनि तेभ्यः पूजा नियतं 
ङभेरन्‌ । ततो यथाधद्धमेषां दशनः वा । व्यसनोत्सवेपु 
चे परस्परस्येककायैता । आगन्तूनां च छृतसमवायानां पूननय- 
भ्युपपत्तिश्च । इति गणर्धमैः । एतेन तं तं देवतानिशेपदुहिश्य 
सँभावितस्थितयो घटा व्याख्याताः ॥ 

घटानिवन्धनमिति । देवानायुदिश्य यात्रा घटा । नागरकाणां ततर 
संहत्यमानत्वात्‌ । तस्या निवन्धनं गणधर्मेण व्यवस्थापनम्‌ । गो्ठीसम- 
वायो गोष्ठयां नागरकाणां काव्यकटाविषयं समवायनं संथधारणं भव्‌- 
भैयेत्‌ । यदपराह् गेोष्टीविहार इति नित्यकर्मोक्तं तस्य क्रीडामात्रफल- 
त्वादिदं विशिष्यते । समापानफमिति । संभूय समन्तात्पानमापानकमि- 
त्यर्थः । यत्नायिकया सरैकस्य माघ्रया पानं रत्सरकराख्यं नित्यमेव 
स्यात्‌ । उद्यानगमनमिति । बहिः खकारितेऽन्यकारिते वोदाने गमनं च 
बिहार इत्यथः  गृदवारिकागमन तु नित्यमेव खात्‌। समस्याः कीडाश्चेति | 
समन्ते समग्रीभवन्ति नागरका यादु त्ता समस्याः । अधिकरणे य- 
भरल्ययः । पूरववत्संभूय क्रीडा इत्यथैः । ता द्विविधाः भादिमान्यो 
देद्याश्च । एतत्यश्चविधं कर्म नायकः प्रवतैयेत्‌ ! तत्न धटानिवन्धन- 
माह- पक्षस मापतस्य वातिक्रान्तस्यावपतानिकेऽ्नि । भ्तात इति । 
यदिन यस्या देवताया लोकसिद्धं तस्मह्ञातम्‌ । यथा गणपतेश्वतुर्थी. 
सरखल्याः पश्चमी, शिवस्याष्टमील्यादि । तत्न देवतायाः सेनिषानात्‌ । 
सरखती च नागरकाणां विधाकजखपि देवता । तस्या आयतने प्च- 





१, "नियसमाज.” पा०. २. 'आगन्तवत्तंपा बेक्षणस्मेश्षम्‌ पा०. ३. वतेनयः' 
इति पुस्तकान्तरे नास्ति, ४ "तेषाम्‌" पा०, “पाम्‌ इति पुदान्तरे नाम्नि. ५ 
इति पुर्वकान्तरे नासि. ६. श्ध्मौः' पार. ७ “उभापणरिधत्तया पितिधा पदः" 
पा०, ८. (तच्छधकाल्यम्‌ः; "तच्छरकाल्यष्‌; 'दच्ठन्व कल्यम्‌ पा०. ९ प्ता टिरान्ना 
दविष्याश्च" पा० १०. "दिवसे" पा०. 


९ कामसूज्ञम्‌ । ४ जआादितोऽध्यायः] 


म्याम्‌ । नियुक्तानामिति । नायकेन धूजाचारिकत्वे परतिपक्ष॑भतिमां 
च ये वियुक्ता नागरकनरादयो नतु तेषां समाजः सव्यापारानुष्ठानेन 
बैकनम्‌ । यसिन्पवृत्ते नागरकाः समाजिकीमवन्ति । नित्यमिति तत्र 
तत्राहि । अन्वेष्वह सु धूपविंङेयनधटा तस्या निबन्धनमाह--कुरी- 
ल्वाश्चेति । आगन्तवोऽन्यसादागता नटनरैकाः प्रक्षणकमेषां मज्ञातेऽदह- 
न्यनयत्र वाहनि दयुदर्थयेयुः । नियुक्तास्तु ृतिप्रतिबद्धाः यावाची 
वत्वासमज्ञात एव ददयन्ति । इदयुक्तं भवति--पूजाचारिकैः पा्नापा- 
त्रमनपेक्यरव परक्षणमवदयं ते दर्शयितव्या इति । द्वितीय इति । प्रथ- 
मेऽहनि परक्षणकव्यग्रतात्‌ । तृतीयादिष्वपि द्िटदानं स्यात्‌ । तेभ्य 
इति नियुक्तेभ्यः पूजाचारिकेम्यः । पूजा प्रक्षणकफलम्‌ । नियतमिति । 
एतावल्मक्षणकमूल्यमागन्तूनामिति पू्वैकसिितं प्राप्यः । अनियतान्मरेक्षण- 
कान्रागाद्रल्ञादिदानरक्षणं परथमे वाहि रङ्गमध्ये नागरकेभ्यो, रमेरन्‌। तत 
उत्तरकालम्‌ । यथाश्रद्धमिति पुनद्ष्टं यदि श्रद्धासि पुनरागन्तूनां 
यृ्यतां दर्चनम्‌ । नो चेदुत्सर्गः मरियारपः सेम्रषणम्‌ । यदा पुनःपुन- , 
ईदीनकौतुकं तदा दरनषिरोषमाह--व्यसनोत्सवेखु चैषामिति } आग- 
न्तूनां कस्यचिद्रयाधौ शोके वा व्यसने तथा विवाहादाबुत्सवे व्यग्र 
तत्कर्म तच्नियुक्तेन कुञ्चील्वेन प्रेक्षणकाविधाताथं संवा्यम्‌ । नियुक्तानां 
वा कखचिद्वयसनोत्सवे तदागन्तुनेति परस्परेकका्येता स्यात्‌ । इृतसम- 
वायानामिति । ये नागरकपदेऽभिषिक्ता धटां द्र्टुमन्यसादागतास्तेषा 
पूजाचारिकैमौ्यानुकेपनादिमिः पूजनम्‌ । पारिषदनागरकैश्च यथापरिचयं 
मैङ्गकिकिम्‌ । अभ्युपपत्तिश्येति व्यपतने साहाय्यं तत्तीकारेण । गणधम 
इति । तत्रत्यानामागन्तूनां कुद्चीरुवनागरकाणां यथाखपरधर्मं उक्तः । 
एतेनेति सरखतीषटादिनिबन्धेनेन तं तमिति यो यः सांनिष्याह्ठोके 
दृष्टातिङयः । समावितस्थितय इति देरकाखपेक्षया कृतव्यवस्थाः । 


४. च्व" पा०. ५. शक्िष्ट- पा. ६. (ूजोप्चारिकैः" पा०, ७, शपौद्रलिकम; "यौ 
किकप्‌? पा०, 


४ अध्यायः) १ साधारणमधिकरणम्‌ । ९६ 


गोष्टीमवायमाह-- 

वेश्यामवने सभायामन्यतमस्योदवसिते बा समानविवायुद्धिशी- 
छविचवयसां सह वेष्याभिरवुरूपैराल्यपैरासनवन्धो गोष्टी । तब 
चेषां काव्यसमस्या कलाघ्रमस्या की । तस्यादुन्धव्य खोककान्ताः 
पूज्याः । ग्रीतिसमानाश्वाहारिताः ॥ 

वेद्यामवन इति ! सभायां मण्डपे ¡ जन्यतमस् वा नागरकस्योढव- 
सिते शे । णपु नागरकाणामविरद्धं मेलनं समानविदयादीनाम्‌, सुखानि 
शयानामप्तमानविच्यादीनाम्‌ । बुद्धिः प्रज्ञा, अभिप्रायो वा । सह वेच्या- 
भिरिति खीपरतिबद्धकणमतिपत्त्यथमाप्तं गेोएठचामन्तमीवः । अनुरूपैः 
परस्परस्तुत्यनुरागपरिदासामुविदैः । आसनघन्धो यथायथमासनेऽवस्वा- 
नम्‌ । पक्ष मासख वा त्ोग्यतया भक्तातेऽहनि सात्‌ । तत्रषां स~ 
मवायमाद--काव्यसमस्या कटासमस्या चेति । संमूयदर्धनं निर्पणं 
तत्समस्या चर्चेत्यथेः । पूर्ैवद्धवि भ्रत्ययः । अस गतिदीप्यादानेपु" इति 
गत्य्थसख जञानार्थलात्‌ । मारतादिकाव्यस्य शत्यादिक्ेखाया बा चनी 
स्मात्‌ । यज्ञ॒ काव्यसमस्यापूरणमिदयुक्तं तस भिन्नायैत्वाक्तलासमसया 
चेव्यत्ान्तभौवः । तस्यामिति गोष्ठयाम्‌ । चर्चावसाने प्रीतिनिवन्यना् 
वजरादिदनिन प्रस्यरसख कटापूजाः स्युः । उज्वल अयाम्या" । रोक - 
कान्ता रोकमनोहराः । प्रीतिसमानाः प्रील्नुरूपाः । आहारिताः षरि- 
चारिकैरानायिताः । 

समापानकमाह- 

परस्परभवनेपु च पानकानि ॥ 

परस्परभवनेषु चेति । एकयेकदा भवनेऽन्यदान्यस्य वा । पर्ष 
भासत वा तय्ोग्यतया भरज्ञातेऽहनि । आपानकानि पानगोष्ठचः स्युः । 

आापानकेषु विषिमाद-- 

तैन मधुभेरेयदुरासवान्विविधल्वणफल्दरितशाकतिक्तकडगा- 


१, श्च पा०. २. गृहेषु पा०. ३. 'कल्ययाम्‌' प्र०. ४. 'तत्रेापान्देपु" ९०. 
५, (तन्न* इति पु्तखान्तरे नासि, 


९४ कामसूत्रम्‌ । ४ यादितोऽध्यायः] 


म्टोपद॑शान्वेश्याः पाययेयुरयुपिवेयु । एतेनोद्यानगमनं वया- 
ख्यातम्‌ ॥ 

तैतरेति । मधु माध्वीकम्‌ | मेरेयासवौ मधविरेषौ । तथा चोक्तम्‌- 
भिषश्रङ्गीत्वक्कराथामियुतो गुडपतीवापः पिप्यङीमरिचसंमारसिफरायुक्तो 
जैचो भैरेयः । कपित्यपत्रफाणितपरस्थो मघुनश्वासवयोग ।' इति । सुरा 
वल्कठतण्डलाम्यां निष्यन्नो गुडस्तत्र निक्षिप्यते । मचमिति वक्ते 
विरेषोपादानं वैविष्यख्यापनार्थम्‌ । तथा चोक्तम्‌--भौढी पैष्टी च 
माध्वी च विज्ञेया निविधा सुरा + अत्र सुराराब्दः सामान्यवाची द्- 
ष्टव्यः । एवं च विविधपानादापानकं मवति 1 विविधानि ख्वणतिक्तरस- 
भूयिष्ठानि हरितकटकानि च रि्युपर्णादीन्यवदंशो येषामिति ता- 
ज्वे्याः पाययेयुः, अम्र्थनापुरःसरमनुपिवेयुश्च । आदौ पिवद्धिगौरवा- 
नुरामौ न प्रकाचितौ साताम्‌ । ज सह प्रथग्बेति देशपृत्तिरक्ष- 
णीया । एतेनेति । आपानकविधिना । उद्यानगतैरप्ययमेवापानकविधिः 
कायै इत्यथः । 

तश्रो्यानगमने विदेषमाद-- 

पूर्वाह्न एव सवठंृतास्तुरगाधिखढा वेशयामि; सद परिचारकाः 
जगता गच्छेयुः । दैविकीं च यात्रां तत्रायुभूय डङटयुद्धदतेः 
मेक्षाभिरचङ्टेथ वेष्टितः कारं गमयित्वा अपराहे वरदीततदुश्रानो- 
पमोगचिह्णास्तयैव भलयाव्रजेयुः । एतेन रचिवोद्धाहोदकानां ग्रीष्म 
जलक्रीडागमनं याख्यातम्‌ ॥ 

तदा हि गतानां दैवसिकी यात्रा संपद्यते । खलंङृता गृदीतवैदारि- 
कवेषाः । तुरगाधिङ्ढाः । सुरगाणां कङ्तियानल्वात्‌ । वेद्याभिः सदेति । 
ता अपि पश्चादग्रतो वा तुरगमारोहयितव्याः । परिचारका यथाखं 

१. 'तत्ेति” इति युस्वकान्तरे नासि. २. धाः पा, मद्मिटपेक्षितम्‌, द्वितिषु- 
स्तकेषु “मयोः इत्येवास्ति ३. 'खलष्ताद्ा. पा०. ४. "परिचारकैरनुगताः” पा० 


५. छह्युटलावकमेषयुद्धयृतिः" एा०. ६. "अपराहि" इति पुरशरान्तरे नासि. ७ शदी- 
तोयानोप-> पा०, ८, "आख्यातम्‌ पा०. 


४ अध्यायः] १ साधारणमधिकरणम्‌ । ९९ 


कर्मभिः परिचरन्ति ये । तैरनुगताः । पक्षस मासख वा भमनयोग्य- 
तया प्रजञातेऽहनि गच्छेयुः । दैवसिकीं यारा रत्यहं क्रियमाणां शरीर- 
खितिम्‌ । ततरैवोधानेऽनुभूय ऊु्ुटयुदधचूतैः सनीवनिर्नविर्नटादिमेश्ामि- 
रनुङ्डेश्च वेश्ितर्यथाखं वेदयामतिबद्धैः कालं गमयित्वा अपराहे भरा- 
न्तवेरायां सैथेवेति खलंहृतास्तुरगाधिखूढाः सह वेद्याभिः परिचारकानु- 
गता इति । विशेषोऽत्र गृहीततदु्ानोपमोगविदा इति । तदु्ानसुष- 
सक्तमिति यानि सूचयन्ति कुयुमसवककिसर्यादीनि तानि गृहीतानि 
शिरःकर्णकण्ठेषु कृतानि [यैः] । प्रत्याबजेवुः भ्रतीपमागच्छेुः । एते- 
नेति उद्यानगमनविधिना । तत्रापि गमनं दैवसिकयात्रानुमवनमागमनं च 
वल्यम्‌ । किंतु गृहीततदुबानोपभोगचिह्वा इति तेन तत्रैव प्रायजोऽन्तभू- 
तमिति नैमिचतिकरवगे एथद्ोक्तम्‌ । योऽ विशेषस्तमाह--रचितोद्भादो- 
दकानामिति । उद्भाहमवियमानकुम्मीराद्युदकं यख ॒तोयखानस्य तदु- 
इादोदकं वापीदीर्धिकादि । रचितमिति खाथिकरायन्ताद्धेतुमण्ण्यन्ता्छ- 
स्मत्यये रूपम्‌ । रच प्रतियते इत्यदन्तत्वाच बृद्धिः । तीरथविन्यासादिमिः 
कारितरचनुद्धादोदकं यैर्नागरकैरिति । ्रीप्म इति । अन्यदा तु पुनः 
पुननिमजनोन्मजनोदकवायविधातादिप्रकारायाः क्रीडाया असमवात्‌ । 

मस्याः कडा बाह- 

येक्षरातिः । कौषुदीज्ञागरः । सुवसन्तकः ॥ 

यक्षराचिरिति । सुखराध्िः । यक्षाणां तन्न संनिधानात्‌ । तत्र प्रा- 
यदो रोकस्य दरूतक्रीडा । कौसुदीनागर इति । याश्वयुज्यां हि पणै- 
मासां कौ्या ज्योत््ायाः प्रकर्षेण प्रवृत्तेः । तैन दोलादूतमायाः 
क्रीडाः । युवप्नन्तक इति । युवसन्तो मदनोत्सवः । तन गृत्यगीतवा्- 
भायाः कीडाः । एता माहिमान्यः कीडाः । 


न 


१. (तथोग्यतयाः पा०. २, यैवः पा०. ३. (तत्रापि गमन दैवसिक-' इति 
पुसकान्तरे नासि, ४. समस्ताः शीडाः” पा०, ५. पक्षरात्रि ° पार, ६ चारः” 
पा०, ७, श्युमदोला% न वा दोला पा०. 


९६ कामसूत्रम्‌ । ४ आदितोऽध्यायः]. 


देया आह-- 

सहकारभञ्ञिका, अभ्यूषखादिका) विसखादिका, नवपत्रिका; 
उदकश्वेडिकाः, पाश्वाखाञ्चयानम्‌, एकज्चारमरी, कदम्बयुद्धानि, 
तास्ता माहिमान्यो देश्याश्च क्रीडा जनेभ्यो विरि्माचरेयुः | 
इति संभूय क्रीडाः ॥ 

सहकारभञ्ञिकेति सहकारफलानां मज्ञनं यत्र॒ कऋडायाम्‌ । चैभ्यूष- 
खादिका फलानां विटपसानामभौ छोषितानां खादनं यत्र । विसला- 
दिका विसानां रणानां खादनं यत्र । सरःसमीपवातिनाम्‌ । शयिते दव 
कचित्क्रचिद्दयेते । नवपश्निका परथमवर्षणेन भ्ररूढनवपन्रायु वनख- 
टीषु या क्रीडा सा मरायेणाटवीसमीपवासिनामाटविकानां च । उदके 
डिकेति । षवंशनाडी स्मरता क्वेडा सिंहनादश्च कथ्यते” इति । उदकपू्णा 


१. मूलघुसकेषठ शृत च "एकराल्मरी" इद्यसमादप्रे श्पहयन्तीत्रतम्‌ , यवचतुर्थी, 
आलोलचतुर्थी, मदनोत्सवः, दमनभञ्ञिका, होलाका, अद्योकोत्तसिका, पुष्पावचा- 
यिका, चूतकतिका, इ्ुमञिका' इत्यधिकमसि, तत्न इत्तिकारन्याख्यानमेवमसि -- 
एकां स्णदणीयायाम्‌ शात्मस्यामधिरुह्य कडा । यवचतुर्थी वैदाखञयङ्धचतुध्वौ 
नायकाना परस्परं सुगन्धयवन्ूणप्रक्षेप इति पाथत्येषठु असिद्धा । आलोक्चतुथीं श्राव 
णश्चह्वतृतीयाया दिन्दोकल्करीडा । भदनोत्सवो मदनपरतिक्ृतिपूजनम्‌ । द्मनभञ्ञिका पर- 
स्परं छगन्धपुष्पविदोपावतश्नम्‌  दोखाका ००००" °“ 1 अदोकोत्तसिका अशोकपुषयः 
दिरोभूषणर्ना । पुष्पावचायिका पुष्पकीडा । चूतलतिका चूतपह्रवावतेसनम्‌ । इकषु- 
भन्ञिका श्चखण्डमण्डनम्‌' इति. कदर्पचूडामणिकतौ वीरभद्रस्तु भायो जयमङ्गकटी- 
कानुकूक. तथा च कद्पेचूडामणि--'कुयौच्च यक्षराच्नि उखरात्निः सखा च कथ्यते 
लोके । क्यं कोजागरया कीमुदास्तत्र निर्दिष्टम्‌ ॥ खवसन्तकोऽत श्चान्ने भवति षस 
न्तख वासरः भथमः 1 विसखादिका सरस्या विसथुक्किः कीर्तिता लोकैः 1 मदनार्थिं 
ताम्नङुघमैरवतसे चान्नभज्ञिका ओक्ता । अभ्युषखादिकैवं ज्ञातव्या अन्थतः परतः ॥ बः 
न्धोन्य जलसेकः पानीय्वेडिकेरिता विबुधैः । छत्रिमविवाहलीला कथिता नवपः 
त्रिका तज्कैः ॥ छत्रिमपुत्रकटीला स्यादुयान तथा तु पाश्नास्याः । शास्मस्यामधिरुद्य 
कीडैका शात्मटी कथिता । युद्धं कदम्बयुक्ुखैः अविभज्य वल परस्परं यत्र । सयात्तत- 
दम्बयुद्धं कयीदन्यास्रथा टीत्णः ॥ इति, अत्र (आभ्नभल्ञिकाः शयधिकमस्ि, 
२. शविदिष्टतरम्‌? पा०. ३. "अभ्युषखादिका विसखादिका श्रणालाना खादनं यच्न" पां, 
४, “इत्येते* इदयाटि पुस्तकान्तरे नासि. 


४ 


न्क क. क्ख => (ककय = = कन 


४ अध्यायः] १ साधारणमधिकरणम्‌ । ९७ 
द््रेडा यस्यां क्रीडायां सा मध्यदेदयानाम्‌ । यसाः श्रञ्जक्रीडेति पसिद्धिः। 


. पाच्चालानुयानम्‌ । मिन्नालापचेष्टितैः पश्चारुकरीडा । यथा मिथि्ायाम्‌ । 


एकच्ास्मटी । एकमेव महान्तं कुसुमनिर्भरं॒॑श्ाव्मलिव्क्षमाभित्य 
तत्रत्यकुखुमामरणानां क्रीडा । यथा वैद्भीणाम्‌ । $ैदम्बयुद्धानि । कदम्ब- 
कुुमैः प्रहरणभूतैष्टिषा बठं विभज्य युद्धानि । कदम्बयरहणं $घुमघुकु- 
मारमरहरणतूचनार्थम्‌ । यष्टीएटकादियुक्तानि द न कार्याणि । यथा पौ- 
ण्डाणां युद्धं कचित्कचिदृह्यते । तासताशवेति या या रेके भदृत्ति- 
पूवीः । माहिमान्य इति महिमा मद्व तद्टिवते यासामिति । भ्॑ज्ञायां 
अन्माभ्याम्‌ इतीनिपरत्ययः । सषैदेशचव्यापिन्य इत्यर्थः । देशे भवा देर्याः। 
भ्रादेचिन्य इत्यर्थः । ननेम्यो विशिष्टमिति घटादयो नागरकाणामिति । 
समस्यास्वु साधारणाः । तत्र जना नागरकाश्च कीडन्ति । तसाततेभ्यो 
विचिषटमाचरेयुः । नागरत्व्ोतनाथेम्‌ । संमूयक्रीडा इति । आयु नागर- 
काणां द्रव्यसपहाये संभूय करीडनात्‌ । 

एकचारिणथ विभवसामध्यादणिक्राया नायिकायाथ ससी- 
भिर्नागरमैश्च सहं चरितमेतेर् व्याख्यातम्‌ ॥ 

भीगरकाणामभावाददृष्टदोषाद्वा यः कश्चिदेक एव॒ चरति तख ख- 
बिभवानुखूपेण परिचारकैः सह यक्षरात्यादयः रभसा एव स्युः । एते- 
नेति खानगृहन्यासनित्यनैमित्तिकविधिना यथासेमवं गणिकाया नायि- 
कायाश्च चरितं व्याख्यातम्‌ । तत्र नागरकाणां थाने सख्यः, वेश्यानां 
स्थाने नागरका इति । 

उपनागरकाणां लक्षणद्वारेण इत्तमाह-- 

अविभवस्तु श्षरीरमात्रो मष्छिकाफेनककषायमातपरिच्छद्‌ः पू- 

१, ग्पाश्चात्मनाम्‌? पा. २. भमिहितानाम्‌? पा०. ३. भनवकदम्वक्युद्धानिः 
पा०. ४. छदुमाल्नमारमहण'; धुकुमारबस्वण्दणः पा०. ५ "“उपदार्यम्‌; 


“उपायम्‌ “उपद्वार्येः पा०. ६. “एकत्रचारिणः प्रा ७ गगिकावाः 
सखीभिः" पा०. ८. “अनेन पा०. ९. न्नायरकात्तानासावादृष्ट-; नागरका 


. नानाभावादद्टः पा०, १०, समस्ता पा०, 


का० ८ 


९८. कामसूच्रम्‌ । 8 आदितोऽध्यायः] 


ज्यादेशादागतः कटाघु विचक्षणस्वदुपदेशेन भोएयां वेोचिते 
च त्ते साधयेदात्मानमिति पीटमदैः ॥ 

तुरादो विदोषणार्थः ! यस्तु निष्किचनो यथोक्तं नागरकषत्तं वर्हितु- 
मयोग्यः शरीरमा्ः पुत्रकेटत्राद्यमावात्‌ । परिचारकद्वितीयो यथोला- 
दितवित्तामावादेशदिण्डनकः । मद्िका दण्डासनिका शरीरधारणादर्व- 
नागरकाचार्ैः संकेतिता । भक मह धारणे इति धाठुपामत्‌ । सा तख 
पृष्ठत एवासनार्थं आम्यते । भंडृत्तविषयेच्छत्वाच्च जद्धावर्षणार्थं फेनकक- 
पायाविति । तन्मात्रं परिच्छदो विभवो यस्येति । पीटिकाद्याप्तनं तु 
नाहंति । पूज्यादेशाच्छाखकलाविदध्युषितात्‌ । तत्रत्य एव देरदिदक्षया- 
गतः | कलाघु कुशकः खदे् एव गीतादिचतुःषष्टि पाद्चाछ्कीं ची- 
धतवान्‌ । तदुपदेशेन कठोपदेशेन । गोष्ठयां नागरकाणास्‌ । वेशोनिते 
वेश्याजनोचिते वृत्ते साधयेदात्मानमिति । आचाय निष्पादयेदिव्यर्थः। स 
पीठमर्द उपदे्दानेऽधिङृतत्वान्मदिकाख्यं पीठं द्धातीत्ति कृता । 
एतेनाचार्यदृत्तमस् इृत्तम्‌ । 

यक्तविभवस्त शणवान्सकखत्रो वेशे गोएटयां च वहुमतस्तदुष- 
जीवी च विटः ॥ 

यस्तु यौवने नागरकवृत््या प्रिमुक्तस्ैखोऽप्यनुपरतो विषयेभ्यः । 
सविभवस्वु नागरक एव स्यात्‌ । तत्त्यो नान्यसदेदादागतः । भुक्त- 
विभवस्तवागन्दुकः पीठमदीश्च एव । गुणवाननायकगुणयुक्तः । प्राक्तनख 
नागरकत्वात्‌ । सकट; सानुबन्धत्वान्न खदेशत्यागी । बहुमत इति बहु- 
मतं यस्य । विशेषपरिज्ञानाव्‌ । तदुपजीवी विरटगेष्ठदयुपजीवी । इत्ति 
मन्यामनिच्छन्वेस्याजनं नागरकननं चोपनीवति । तदुपजीवितया तयोः 
संदेशं परस्परं विरतीति कथयतीति विरः! विट शब्दे इति धातुपाठात्‌। 
वु च--विरः पुरोगां श्रीतिं ङुर्यात्‌? इति। तेन तदुपजीविवृत्तमेवाख 
चृत्तस्‌ + 


१, चिर च' पा० २. श््ृत्तिः पा० ३. श्वाघीत्तः पा, ४. “भू 
वहतीति पा०. ५. “अन्विच्छन्‌ पा०, 


% अध्यायः] १ साधारणमधिकरणम्‌ । ९९ 


एकदेशषिचयस्ठ कीडनको विन्वास्यश् विदूषकः । वैहासिको 
वा । एते वेश्यानां नागरकाणां च मन्निणः संधिविग्रहनियुक्ताः॥ 

यस्तु गीतादीनां भ्रदेशज्ञः सोऽविमवो भुक्तविभवो वा चरीरमात्रः 
सकठत्रसत्रतल् आगन्तुको वा पूरवडत्यसंमवात्‌ । कीडनको विश्चाखश्च 
अवति । वेशे गोष्ठयां च विश्वास्यता्ुपगस्य परिदासद्ीलदृत््या वर्त 
इत्यथः । स च वेद्यां नागरकं वा क्चित्ममाचन्तं रुन्धपरणयत्वादपव- 
दते इति विदूषकः } कीडनकल्वाच्च वेरो गोष्ठयां च विविधेन हासेन च~ 
रतीति वैदहासिक शइतयुमयनामा । एते नागरकाणां पाश्वैवत्तिलवादुषनागरका 
मन्निणः संधिविग्रहनियुक्ता इति सामान्ये वृत्तं संधिविगरहयोज्ञौनं म- 
त्रिणः कर्मणि सांधिविग्रहिकाः । तथादि- देश्चकाट्कायंपिक्षया सेधि- 
विग्रहो परधानगुणौ ज्ञानेनावधार्य तत्कर्म ॒भव्ैन्त इति ज्ञानकर्मरूपौ 
संथिविभहौ । 

ग्भिषुक्यः कराविदग्धा गुण्डा इषस्यो दद्धगणिकाथ व्या- 
ख्याताः ॥ 

तैरिदुमयात्मकैः । भिश्चुकख भार्या । स॒ण्डगुणयुक्ताः । इृपस्यो व- 
न्धक्यः । कटाविदग्धा इति सर्वत्र योज्यम्‌ । ता अपि संधिविगरहयो- 
ज्ञानि कर्मणि चे नियोक्तव्याः । ताश्च संधिविग्रदा्थं कुद्नाच्चाटनाच् 
हन्य इल्युच्यन्ते । 

याघ्रावच्चाद्भामवासिनो इत्तमाद- 

आमवासी च सेजातान्विचक्षणान्कौरूदखिकान्मोत्साह्न नागर 
कर्जैनस्य एतं वभयज्धद्धां च जनयैस्तदेवाचडबीत । गेरी भ- 
व्यत्‌ । संगत्या जनमतुरज्ञयेत्‌ । कमे च साहाय्येन चाचणी 
यात्‌ । इपकारयेच । इति नागरकटटत्तम्‌ ॥ 

आमवासी चेति । सजातान्समानजातीयान्‌ । तत्रापि विचक्षणान्मा- 
दन्य. पा०. ५. “बहुमतः सजातान्‌" पा. ६ "कौतूहटिन.* पा. 
७, “जनस्यम्‌, पा०. <, उपकारयेत्‌ परा०, 


1 ह 8, ॥ 


१० कामचूत्रम्‌ 1 ४ आदितोऽध्यायः 


जान्‌ । कौतृहर्किन्कौतुकवतः । मोत्साद्य कथमित्याह- दृत्तं वर्णयत्र- 
उष्मिन्नगरे इत्थं गोत्रुत्राणां नागरकाणां टोक्रमनोहारि बचें श्रूयते, 
भवतामपि युक्तं वैचक्षण्यानुरूयं जीवितफलं तदयुकठैमिति अद्धां च जन- 
यन्यात्रामपि तदनेन गोष्टीश्च ्रवतयेत्‌ । तैः सह संगत्या जनमयुरज्ञ- 
येत्‌ । संभतिमैत्रीम्यामित्यभैः । साहाय्येनानुगरहीयात्‌ । यात्रोत्परवादिषु 
मवतेमानुपचारयंश्च परस्परैपचरेत्‌ । 
~ तत्र चैषां काव्यप्तमसखाः कठासमसखाशेत्युक्तम्‌ । तत्र विरोषमाह-- 
मवन्ति चत्र छोकाः- 
नायन्तं संस्छृतेनैव नात्यन्तं देशभाषया । 
कथां गोष्ठीषु कथयंछोके बहुमतो भवेत्‌ ॥ 
या गोएठी छोकविष्िष्टा या च स्वैरविसपिणी । 
परदिसास्मिका या च न तामवतरेद्ुधः ॥ 
छोकचितता्ुवर्तिन्या कीडामाज्नैकका्यैया । 
गोएया सहचरन्विद्रांछोके सिद्धिं नियच्छति ॥ 
इति ओरीवात्सयायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे 
नागरकब्रत्तं चतुर्थोऽध्यायः । 
नात्यन्तमिति । कथिदेव संस्छतं वेत्ति देङमाषां च । कथां काव्य- 
कराविषयां च च्चम्‌ । या गोष्टठीति । यदा खयं गोष्ठीं न प्रवतैयेत्तदा- 
न्यपरवरतितां यायात्‌ । तत्रापर या ठोकविद्धिष्टा लोकस्यासंमता । खैर- 
विसपिणी खातन्रयेण मत्ता । निरङरोत्यर्थः । परदिसालिका परदूषण- 
परा । न तत्रावतरेह्ूधः । तत्र ्वतरणमबुधस्य दर्यते । कया सह च~ 
रेदित्याद-डोकचिनत्तेति । रोकचित्तानुरज्ञनं क्रीडा च फठं गोएठयाः । 
सिद्धि नियच्छति प्रभोति । रोकसिद्धो मवति फं पुनः खीष्वि्य्थः । 
खयं गोष्टीप्रवतेनेऽप्ययमेव विधिः । 
इति श्रीवात्यायनीयकामपूत्ररीकायां जयमद्रलाभिधानायां विदग्धाद्गनाविरह- ` ˆ 
कातरेण गुरदततेन््रपादाभिधानेन यकशोधरेणैकन्रकृतसूत्रमाण्याया 
साधारणे अ्रथमेऽधिकरणे नागरकबृत्त चतुर्थोऽध्यायः । 
१, भ्भेन्या भाम्यमिलर्थः पा०. २. “उपन्चरन्तम्‌? पा० ३. “भवन्ति 
चात्र शोकाः” इति पुस्तकान्तरे नासि, कचित्तु भवन्ति चात्र" इत्येतावदेवासि, 


¢ अध्यायः १ साधारणमधिकरणम्‌ । ११ 


पञ्चमोऽध्यायः 1 

आदैस्थ्यमधिगम्येति सरसहायस्योपक्रमा इति दूतानां सपरेषणमिलयु- 
क्तम्‌ । तत्र को नायकः कया नायिकया गादरस्थ्थमधिगम्य नागरकटृत्तं 
वर्तेत, कैश्च सदायैः करं च दतस्य कर्मेति तेपां विमर्यो निरूपणमिति 
नायकसहायदूतकर्मेविमर उच्यते । पुमान्यः इत्येकेषनिर्देशान्ा- 
यकयोरित्यथः ! दूँतकर्मेति दूतीदूतयोरित्य्थः । 

तत्र बहुवक्तव्यत्वात्प्ाडायिका एकतोऽन्यकारणतश्च विमृदयते-- 

कामशतुष वर्णेषु वर्णतः श्रास्नतश्वौनन्यपूर्वायां भयुल्यमानः 
पुजीयो यशस्यो छोकिकथं भवति ॥ 

कामश्र्तुधिति । सवर्णेत इति येथा ब्राह्मणेन ब्राह्मण्याम्‌ । यथा 
च श्द्रेण शरद्रायाम्‌ । श्ास्जत इति श्चाोक्तेन वरणादिना विधानेन । 
अनन्यपू्वायां मार्यातरेनभिगतायाम्‌ । भरयुञ्यमानः पवर्त्वमानः । पुत्रीय 
जरसस्य पुत्रस निमित्तम्‌ । पुत्राच्छ च इति छप्रत्ययः । यथोक्तम्‌-- 
श्लकषतरे संस्कृतायां तु चुतसुत्पादयेद्धिजः । तमौरसं विजानीयात्पुत्रं पराथम- 
कसििकम्‌ ॥ इति । तत्र सक्षत्रं पव्णैः । यश्यस्यो यसोनिमित्तम्‌ । “गो- 
द्यचः- इत्यादिना यत्‌ । अत्र च यद्यपि कामो न स्ंयोगस्थापि 
खीपुंसयोयेगि कामशब्द्‌ उपचरितः । ततूवैकत्वात्कामस्य । इति मवति 
त्र्याय: । लौकिकश्च लोके विदितः । तदबाद्य इत्यथः । 

तद्विपरीत उत्तमवणीखु परपरिश्दीताद्च च । परतिषिद्धोऽवर- 
वर्णाश्चैनिरवसिताघ । वेया एनभू च न शिष्टो न प्रतिषिद्धः । 
सार्थस्वात्‌ ॥ 

१. शगाहस्थ्य--नायिकयाः इति पुस्तकान्तरे नासि. २. (तत्र कय पा०. 
३. शतकस्य पा०, ४. नायकसहायदूत्तकर्मविमशैः इति अस्वुताध्यायस्य 
विषयकथनम्‌. ५. दूतकर्मेखादि पुखकान्तरे नासि. ६ 'सवर्णत््च' पा०. 
७, 'अनन्यपूवौयाम्‌" इति पुलकान्तरे नासि. ८. भवति" इति पुस्तकान्तरे 
नासि. ९. श्यावत्‌ः पा०, १०, ध्यावत्‌? पा० ११. अनधिगतायाम्‌ः पा, 
१२. ^निरचतिताञ" पा०५ 





[था ष १. 71 2 


६२ कामसूत्रम्‌ । 4 आदितोऽध्यायः] 


उत्तमवर्णासखिति क्षतन्ियेण बाह्ण्याम्‌ , वैदेयेन बाद्मणीक्षविययोः, 
शद्रे जासणी्न्नियावैश्याखनन्यपू्वीखपि प्रयुज्यमानः । परपरि. 
गृहीता चान्योढाद्च॒सव्णाखपि कामो विपरीतः, न पुत्रीयः, न 
य्सय, न रौकिंकश्च । एवंविधः सुखार्थोऽपि न । परपरिग्रहीताखे- 
कान्तेन धर्मविरोधित्वात्‌ । अवरवणाखिति बाह्यणस्यावरवणीः क्षत्रिया 
वैर्याददधाः । क्षत्रियख वेदयादृद्धे | वैरयस शद्धा । शूद्र एकजातिः | 
सख खलजात्यपेक्षयावरवणीः । तत्रापि यच्निरवसिताः । ैत्रादबहि- 
षता इत्यथैः । सन्त्येव हि काथिकषत्रियादयो यामिर्य॑क्तं पात्रं न 
स्कारमातेण शुद्धयति । ता एवेविधा वाश्चाः । तथा चोक्तम्‌--शयुद्ैव 
मार्या शुद्रसख सा च खा च विदः स्मृते। तेच खा चैव राज्ञश्च ताश्च 
खा चाग्रजन्मनः ॥ इति । तीय च बाद्याखपि । युनर्भूष्विति या अन्य- 
पूर्वाः क्षतयोनयो विधवा इन्द्ियदौर्बल्यादन्यस्य पुनभैवन्ति तायु खीकृ- 
तासु वेश्या च सामान्यस्रीषु मयुज्यमानो न शिष्टो न विदितः, तत्न सवणी- 
मपरिगृह्य तत्परिग्रहस्यानमिदितलवात्‌, पैरिगरद्यापि न प्रतिषिदधलात्‌ 
परिगर्याभतिषिद्धः। धखाधिता तदानीं घुसखार्थव प्रदृत्तिः, न यैवाथ । 
तत्रावरवणौसदा षु ये पुत्रा न ॒तेषामौरसत्वम्‌ । पुत्रकार्याकरणात्‌ । 
युनभूु वे्याघु च पुत्राैव नास्तीति द्विविधं फलम्‌ । 

तत्न नायिकाल्तित्तः कन्या पुनभूर्वेश्या च । इति ॥ 

तत्र॒ तसिन्फङ्विभागे तिस्रो नायिकाः--कन्या, पुनभूः, वेदया 
चेति । तत्र कन्या द्विविधा-- पत्रफला, सुखफला चेति । पूरव सवर्णा 
भ्रेष्ठा । द्वितीयाघमवणीं न्यूना । तस्या अपि न्यूना पुनर्भूः 1 खीकारे- 
ऽप्यन्यपूवैत्वात्‌ । असा वृत्तं मार्याधिकारिके वक्ष्यति । या त्वक्षतयोनिः 
युनरुहयते सान्यांश़ एव 1 यथोक्तम्‌--“्ुनरस्षतयोनित्वादुद्यते या यथा- 

१, अपि खार्थनः पा० 2. ततत्र" पा०. ३, पु्रोत्त्या वरिष्ताः” 
पा०. ४. नाद्युचिवाद्याखपि ताप च वाह्येष्वपिः पा०. ५. “परिमद्योऽपि 
नः पा०. ६. श्वुखार्थत्वात्‌ः पा०. ७, पपुत्रर्थेवः पा०, <, आदु, पा० 
९, ूरवकत्वात्‌" पा, 


14, ह, "की 
~ १~ 


भ ~. 


१ 8। 


अ | 


~= ॥ 


९& अध्यायः] १ प्ाधारणमधिकरणम्‌ 1 ६३ 


विधि । सा पुनमूस्ततस्तस्यां पौनर्भव उदाहृतः ॥ ततोऽपि वेश्या न्यूना । 
सामान्यत्वात्‌ । 

अन्यसात्कारणाद्विमदमाद-- 

अन्यकारणवक्नात्परपरिष्हीतापि पाक्षिकी चदुथींति गोणि- 
कापुत्रः ॥ 

अन्यकरारणवद्यादिति पूत्रात्युखाच यदन्यकारणं तद्र्चात्‌ । पाक्षि 
कीति यदा कारणान्तरं तदा तसिन्पक्षे मवतीति पाक्षिकी ।-अन्यदा तु 
नैवेति बाभव्यमतमनुदत्याह । 

गोणिकापुत्रः पारदारिकं एथक्मोवाचेत्युक्तम्‌ ! तत्र विषयखदर्थमाह-- 

स यदा मन्यते स्वैरिणीयम्‌ ॥ 

स इति नायकः । तैन्यतेऽपिगच्छेत्वैरिणीयम्‌ । चैरिणी खतन्तरा 1 
तदेव दश्च॑यति-- 

अन्यतोऽपि वहुशो व्येवसित्चारित्रा तस्यां वेदयायाभिव ग- 
मनत्तमवणिन्यामपि न धमेपीडां करिष्यति । ईनभूरियम्‌ ॥ 

अन्यतोऽपीति । यथा माममियुज्ञाना शीठं खण्डयति तथान्येष्वपि 
बहून्वारान्व्यवसितचारि्रा खण्डितश्चीखा । ततश वेदयातुल्या तस्यां 
वेद्यायामिव । श्ुनम्बामिव' इत्यनास्नायः पाठः यत एकसरद्ितीयं माप्त 
पुनर्भूः । सा च न बहुशः खण्डितचारित्ेति न संभानो दृष्टान्तः । उत्तम- 
वरणिन्यामिति किमसतवणीधमव्णयोरेवं वैण्यैते । तत्रापि न दोषः । यथो- 
्तम्‌--“जालकाडकवस्ादीन्दबयादात्मविशयुद्धये । चतुणामपि चणनां ना- 
रीहित्वा व्यवयिताः ॥' इति । असाथैः-- नालं जयधरमयुवं जाद्यणाय 
द्चयात्‌ । क्षत्रियां कार्यकम्‌ । वैश्यां वसम्‌ । श्द्रामविमिति } यत्र हि ` 

१, शगोणिकापुत्रोऽपिः पा०, २, तयद््थंमाह” पा० ३. “मन्यतेः 
पा०. ४. बहुश्च एवः पा०. ५. (खण्डितचारित्रा" पा ६. “उत्तस- 
वर्णांयाम्‌" 'पा०. ५५ श्वर्मपीडाकारीतिः पा०. ८. शुनमूषवेवम्‌ः पा. 
९, शत्येवान्वयः पा०, ` १०. “असमानः पा०. ११. मन्यतेः पण, 
१२. "हिसापि' पा०. ५ 


१४ कामसूत्रम्‌ । ; `‡ ९ जादितोऽध्यायः] 


सापि परिफल्युदोषा वत्रामिगमनं न कस्यापि धर्मोपधाते खादिल्याह-- 
गमनमपि कारणवश्क्कियमाणे न धर्मपीडां करिष्यति । मधर्मखामावाव्‌ । 

पुनर्भूरियं कथमित्याह- 

अन्यपूर्वावरुदधा नात्र शङ्ास्ति ॥ 

जन्यः पूर्वो यसाः सेयं क्षतयोनिरनेनावरुद्धा संगृहीता नात्र शङ्का- 
सि । गमने नाधरैः स्यादिति 1 घनुत्तमवर्णिनीत्वात्‌ । तत्न यद्यपि धर्मख 
पीडा नासि द्धा च, तथापि सुखं निमित्तीकृत्य प्रवर्तेत ! निपिद्ध- 
त्वात्‌ | तु वक्ष्यमाणमेव कारणं तेन॒ विषयविदयुद्धचर्थमिदमादावुक्तम्‌ । 
योक्तम्‌--*विद्ुद्धि विषयस्यादौ कारणानि च तत्वतः | प्रसमीक्ष्य भ- 
वर्तेत प्रस्रीयु न मावतः ॥ इति । 

कारणान्याद-- 

धृतिं वा महान्तमीन्वरमस्मदमित्रसंखष्टमियमव्ह्य भयुखेन च- 
रति । सा मया संखष्टा लेदैदेनं व्यावतैयिष्यति ॥ 

पति वा महान्तमिति । असदमित्रेण जातप्तख्यं पति तख ₹इत्रो- 
म॑हात्वादैशवर्यापकारसामर््य वे्युभयमधिडतं वेदितव्यम्‌ () । अवगृह्य 
भसुत्वेन चरति अवष्टभ्य खामिनं व्यवहरति । सा मया संखष्टा सेदा- 
त्संयोगात्मवरद्धजेदात्तसादेनं व्यावर्तयिष्यति । सदमित्रादपकठकामा- 
त्यात भमवन्ती निवर्तयिष्यति ततश्च विधिष्टमविो मे भविष्यति । अ- 
न्यथा महान्तमीश्वरमाभितो मामेवाङृतपुर्षार्थ हनिष्यति ॥ 

विरसं वा मयि शक्तमपकठैकामं चै प्रकृतिमापादयिष्यति ॥ 

विरसं वेति । कार्यवसान्मवि विरक्तं पतिं शक्तमपरतिविपेयमपकठ-. 
कामं कदाहमस्यापकरिष्यामीति बद्धानुद्चयं प्रङृतिमापादयिष्यति । भ्र- 
सवन्तीति मयां संसृष्टा धू्ीवखं खमावं नेष्यति । 

१, शतस्य पा०. २. प्युनर्ूवेयमन्यपूवौ न कापि दङ्कास्ि पा०, 
३, “यदुष्कम्‌? पा०. ४, शद्धितव्यं पति वाः पा०. ५. (तसादेनम्‌" 
पा०. ६ (असरदभित्रेण- वेदितव्यम्‌ इति पुसकान्तरे नासि, ५७, (तसात 


पा० <. “भाव्यो पा०. ९, “वः इति पुस्तकान्तरे नास्ति. १०. प्पुवाव- 
यवस्थम्‌' पा०. ॥ 


५ उध्यायः] १ साधारणमधिकरणम्‌ । ९५ 


तया वा मिन्रीडतेन मिन्रकार्यममित्तीयातमन्यद्य दुष्मतिपा- 
द्कं कार्थं साधयिष्यामि ॥ 

तया वेति । प्रमवन्त्या मया संदृष्टया मित्रीकृतेन तस्याः पत्या मि- 
चरकाय तत्साध्यम्‌ । मित्रकार्ये हिं प्राणानपि त्यजेन्नरकमपि विशेत्‌ । - 
मित्रमतीषातं खरारीरत्राणार्थम्‌ । अन्यद्वा खकीयं दुष्पतिपादकं दुःसा- 
धकं साधयिष्यामि । 

स॑खुष्टो वानया हत्वास्याः पतिभरसद्धाव्यं तदैशवर्यमेवमधिगमि- 
ष्यामि ॥ 

संदष्टो बानयेति । संमयोगादाहितसषेहया कतसंिकां हत्वाखाः 
पति द्विषन्तं तृष्णीं दण्डेन असद्धाव्यमैशवर्यमपि तदा भाव्यम्‌ । केव- 
रमसक्कुं दत्वापि मत्तोऽपि वा हटदाच्छिदयानेन प्रसद्य युज्यते तत्मा- 
प्सयामि । ततोऽस्य मआततायितवाद्वयापादनमपि नाधर्माय । 

निरत्ययं बस्या गमनम्थायुवद्धम्‌ । अहं च निःसारत्वाल्षीणह- 
त्युपायः । सोऽदमनेनोपायेन तद्धनमतिमददद्ृच्छरदधिगमिष्यामि)। 
मर्मह्ञा वा मयि ददमंभिकामा सा मामनिच्छन्तं दोपविख्यापनेन 
दूषयिष्यति ॥ 

निरत्ययं रक्षायभावािर्दोषम्‌ । अन्यत्राप्येतद्रष्टव्यम्‌ । अथौनुब- 
धम्‌ । आब्यत्वादस्याः । अहं च निःसारत्वाचिद्ैव्त्वासशीणदच्यु- 
पाय इति । वृत्तिजीविका तदुपायः इृष्यादिः स क्षीणो यसेति । सो- 
ऽहं कुटुम्बमरणासमर्थोऽनेनोपायेनामिगमनरक्षणेन तद्धनमतिमहद्धर्मादि- 
साधनमधिगमिष्यामि । खत्पाधिगमे तु नाधिगच्छेदिति मन्यते । अकृ 
च्रदिति ैया जदादीयमानम्‌ । अन्यथा दृ्टाृ्टसाधनं न स्यात्‌ । 
तसाक्कुटुम्बकार्थमकार्यमपि काय स्यात्‌ । तथा चोक्तम्‌--“माता बद्धा 
पिता चैव साध्वी भाया सुतः चिद्यः । अप्यकार्य्चतं कत्वा भरतैव्या म- 

१. असदामान्यम्‌' पा०. २* "द्विषन्मित्रतवाहिषन्तम्‌" पा०. ३. असदाभा- 
व्यम्‌? पा०. ४. श्वा गमनमसा अ्थानुवन्धि" पा०. ५. 'अतिकामाः पार, 


६, मयाः पा०, 
का० ९ 


११ कामसूत्रम्‌ । 4 आदितोऽध्यायः] 


नुर्रवीत्‌ ॥' भवि दटढमभिकामेति । आभिञुख्येन कामयत इत्यमिकामा। 
हृदं मयि जातरागेत्य्थः । मामनिच्छन्त खतोऽन्यसाद्वा दोषादोषवि- 
षयख्यापनेन मभैनञत्वाह्ठोके दूषयिष्यति । रान्यकामुकोऽयमिति येन भे 
विनाशः स्यात्‌ । राजापथ्यकारीति । 

असदधूतं वा दोषं भद्धेवं दुष्परिहर मयि सश्ति येनमे दि 
नाशः स्यात्‌ ॥ । 

असद्भूतं वेति । मैया संभयुयु्चरिति मिथ्यैव दोषयुस्थाप्य शद्धे छृत- 
कमदनङेखेन जातमलत्ययम्‌ । एवं च दुष्परिहारं मयि क्षेष्खति समारो- 
पयिष्यतिं येन मे विनाश्चः स्थाद्‌ । पारदारिके इति । 

आयतिमन्तं वा वयं परति मत्तो विभि द्विषतः संगाहयिष्यति ॥ 

सैयतिमन्तं प्रमावयुक्तं पति वद्यं यथोक्तकारिणं मत्तो विमि 
मत्तोऽनिच्छतोऽपि मिन्नीभूतं॒विष्ेप्य द्विषतः संग्राहयिष्यत्यसच्छ- 
न्ये्रीपूषै खीकारयिष्यति । ततश्च संगरदीतममावा मां हनिष्यति । 


खयं वा तेः सह संखज्येत । मदवरोधानां वा दूषयिता तिः 
रस्यास्तेदस्यादमपि दारानेव दृषयन््रतिकरिष्यामि ॥ 

स्वयं वा पैः सद संखग्येत प्मर्थैः अरदुपषातार्थम्‌ । मदवरोधानां 
वेति । असखत्यरिगृदीतानां दाराणाममिगमनेन दूषयिता । ततश्चानुरूप- 
भल्यपकारेण शत्रोरानृण्यं गन्तव्यमिति तदस्यापि दारानेवाभिगमनेन 
दूषषयन्भ्रतिकरिष्यामि । 

रीजनियोगान्नान्तवतिनं शं वास्य नि्ैनिष्यामि ॥ 

रोजनियोगादिति । राज्ञाहमभ्यन्तरं निरूपयितं नियुक्तस्तयुपायान्त- 
'राभावोदस्यौविश्वासया संसज्य निष्कामविष्यामि । गुरुत्वात्खामिकार्यस्य । 


१. मिथः" पा०. १. शआ्राहयिष्यतिः पा०, ३. “भयतम मन्तरभभावदयुक्तम्‌" 
पा०. ४. पतिरस्याः" इति पुस्कान्तरे नासि. ५, "तदहमपि" पा०, ६. राज 
नियोगाश्चालुयोगादिति" इति पाठः सटीकयुखकेु आयो दद्यते, मूल्पुसके 
“घुम्‌ शयसय स्थाने (^वारम्‌" इति वर्तेते, ५७, “विश्वस्वयाः पा०. 

श 





९ अध्यायः] १ साधारणमधषिकरणम्‌ । १७ 


याम्यां कामथिष्ये साया वशगा । तामनेन संक्रमेणाधिग- 
मिष्यामि । कन्यामरभ्यां वात्माधीनामर्थसूपवतीं मयि संक्राम- 
यिष्यत्ति । प्रमामित्नो बाखाः परता सरैकीमाव्चुपगतस्तमनया 
रसेन योजयिष्यामीलेवमादिभिः कारणैः परल्ियमपि भङवीत 1 

यामन्यामिति । भरस्वुतनायिकया अन्यां यां मङ्षटकरारणवश्ाकाम- 
विष्ये सास्मा इति परस्तुत्तनायिकाया बञ्चगा यथोक्तकारिणी । तामप्रस्तु- 
तासुपायान्तरामावादनया संकैमायमाणया पराप्यामि । अरुग्या मया 
निर्षनत्वादियोगात्‌ 1 जात्माधीनां तदायत्ताम्‌ 1 अर्थरूपवतीं तरिवगैदेतु 
मयि संक्रामयिष्यति । कन्यामिति । सा वा संयुज्यमाना उमयं संषटय- 
सीति तामेव तावदधिगच्छामि । एवं च काचित्संप्रयुज्य याश्ी वस्तु 
संघरयतीति । ममामित्रो वा पराणहरोऽखाः प्रत्या सहैकीमावमुपगतः 
सद्ासनदयनपानभोञनादिभिः । प्राक्‌ “पतिममित्रसंयष्टम्‌" इतिं संशेप- 
मात्रसुक्तम्‌ । तमनया संदष्टया रसेन कारान्तरमाणदारिणा विषेण योज- 
यिष्यामि । एवमादिकारणं यदा भन्येतेति मवरेते तदा पदुर्वीति । मपूर्वः 
कृरोपिरमिगमे बर्दैते । आत्मनेपदम्‌ । 

इति साहसिक्यं न केवलं रागादेव । इति प्रपरिग्रह्ममनकार- 
णानि } एतैरेव कारणेमेहामानसेवद्धा राजसंवद्धा वा ततरकदेश- 
चारिणी काचिदन्या बा कार्यसंपादिनी विधवा पमीति चारा- 
यणः । सैव मनजिता पष्ठीति पुवर्णनामः । गणिक्राया दुदिता 
परिचारिका वानन्यपूवी सप्मीति धोटकषुखः । उस्कान्तवारमावा 
छुखयुवविरूपचारान्यत्वादष्टमीति गोनर्दीयः । कयोन्तरामाबदे- 
ब्रासामपि पूवा सेवोपलक्षणम्‌, तस्माचतस्न एव नाधिका इति 
वात्स्यायनः । भिन्रलात्तीयाभकृतिः पश्चमीलेके ॥ 

साहसिक्यं म॒ रागेण विषयस्याञ्युद्धत्वास्मकुर्वीति, क तु कारणे- 

१. व्वरगता तां चानेन कमेणः पा० २, शय मयिः पा०. ३° "्सक्रमल्था- 
नतयाण सक्रमसानाय याम्‌” परा. ४, चवस्तुरसम्‌ः पा०. ५. ^राजसबद्धा" इति 
पुखकान्तरे नासि, | 

[म्‌ 


१८ कामसूत्रम्‌ । ९ आदितोऽध्यायः] 


रित्यर्थः । एतैरिति यथोक्तैः । विधवा पञ्चमीति संबन्धः । प्राग्जीवद्भत. 
केतिविदेषः तत्रापि पत्युरमावात्‌ 1 महामात्रख राज्ञो वा संबन्धः । 
संबद्धा असंबद्धा वा । तत्रकेदेदचारिणी तदीयकुटुगैकदेदासंबद्धा । भ. 
न्या वा काचिदन्यजनसंबद्धा कार्वसंपादिनी यज्जनसंबद्धा तत्का्येषु व्यापि 
यमाणा } जु तिसृषु विधवा सैरिणी पुनर्भू वेति विषयं विग्य पतिखाने 
राजानं महामात्रं अन्यं वा नियोज्य तत्मतिबद्धानि (नायिकाप्रतिबद्धा- 
नि) कारणानि योजयेत्‌ । सैवेति विधवा भजिता राजमहामात्रयोर- 
न्यस्य वा संबद्धा ततकुलान्युपगच्छन्तीति ीयिकानुत्त्या गृहधर्मला- 
तेनापि पूरववत्कारणानि योजयेत्‌ 1 गणिकाया दुदिता अनन्यपूवौ पुर- 
बेणासंसु्ट । परिचारिका वा चन्द्रापीडस्येव पत्ररेखा । तत्र पवौ वेया- 
केन्यामासा वक्ष्यमाणपाणिग्रहणमेदाद्धि्यते । द्वितीया कन्याप्यगरदीत- 
पाणिनांयकं परिचरन्तीति विधिष्यते ¡ उक्कान्तबारुमावा कुद्युवतिरिति। 
कुलकन्यैवोढा सती काठेनापृक्रान्तवाकमावा सञुपाङ्ढयोवना कुट्युवतिः। 
उपचारान्यत्वादिति । उपचारमेदात्सा हि न कन्यावर्दुपचरयेते । कन्या- 
यासुपचारा अपरिस्फुटा विकल्पेन च प्रयुज्यन्ते । भाप्तयौवनायास्तु परि- 
स्फुटाः समुच्चयेन चेति । कायान्तरामावादिति । कन्यादिषु चतदषु यका- 
यैयुक्तं तव्यतिरिक्तानां विंधवादीनां कायामावास्परवाखेवोपलक्षणसुपद्चै 
नम्‌ ] तत्रैव यथासंमवमुपरक्षयेदित्यर्थः । तत्र विधवा प्ररजितान्यकार्‌- 
णवशात्परपरिभे द्रष्टव्या । गणिकादुदिता परिचारिका च घुखकार्य- 
त्वद्ेश््यायाम्‌ । कख्युवतिः पुत्र्कलत्रफरत्वात्कन्यायाम्‌ । उपचारभे- 
दात्तद्धेदे नायिकातिरसंप्रयोगात्‌ । दश्यते हि देखकालग्रक्तिसात्म्यभेदा- 
देकस्यायुपचारवहुत्वम्‌ । ठृतीया परकृतिनैपुंसकः सख्रीतवपुंस्त्वामावाद्धि्ते । 
तत्न बचोपरिषटकर्मणा सुखलाभात्‌ । न खूयव्यापारभेदालश्चमीत्यके । 
अन्यथा युखकार्यत्वाद्वेदयाविदशेष एव । 

१. शतिवद्धा वा पा, २ संवाहिकाः पा०. ३. माञ्च दिद्धयतिः पा०, 
४. “नायिकानिकृततएह-° पा०. ५. 'अच्रापि" पा०, ६ “उपचरेत्‌ “उपाचरयेत्‌” 


पा०. ७. 'विधवादीनाम्‌? इति पुसकान्तरे नासि, ८, “कठ्त' इति पुसकान्तरे 
नासि, ९. “एवेदयर्थः, पा०. + 


९ अध्यायः] १ साधारणमधिकरणम्‌ । १९ 


नायकविमरीमाद- 

एक एव तु सार्वैछौकरिको नायकः । भरच्छननस्तु द्वितीयः । वि 
शेषारामाव्‌ । उत्तमाधममध्यमतां ठै शणाणतो विधात्‌ । ता- 
स्तूभयोरंपि गुणाणान्वेरिके वक्ष्यामः ॥ 

एक एवेति । नायिक्रावद्धेदाभावादेकं एव सार्बलोकिको नायकः क- 
न्यपुनरमवेश्याघ रवतैमानः सर्वलोकविदितः। स एव परपरिग्रदीताडु ख. 
व्यतिरेकेण कार्यविरेषलामाद्भुप्या च म्वतैमानः भच्छनो द्वितीयः । 
गुणद्वारेण स त्रिविध इ्याह--गुणागुण इति । गुणसमदायादुत्तमः । 
गुणपादद्धयामावान्मध्यमः । पादत्रयाभावादधमः । सर्वगुणामावादनायक 
इति । उभयोरिति । नायकस नायिकायाश्च | 

कन्यादीनां विशेषानमिषानासुनरगम्यतया विमरीमाद-- 

अगम्यास्त्वेवैताः-$द्टिन्युन्मत्ता पतिता भिनरदस्या काश 
भाथिनी गतप्राययौवनातिश्वेतातिकृष्णा दुर्गन्धा संबन्धिनी ससी 
भन्रजिता संवन्धिससिश्रोतियराजद्‌ाराश्च ॥ 

नायकस्य तु कन्यादिविधावगम्यत्वं सूचयति । तुशब्दो विशेषणाथेः। 
एवकारो नियमार्थः । सत्खपि कर्यष्वेता अगम्या इत्यथः । कुष्ठिनीति 
जुगुष्ितव्याध्युपरुक्षणारथम्‌ । उन्मत्ता यक्किचनकरारिणी न छखावहा । 
पतिता खजात्यपेक्षया महापातकाचरणात्‌ । तत्संपकात्पतित्तः सख्यात्‌ । 
भिन्नरहस्या कोके रहस्यं भकाशयन्ती नायकं रुल्नयति । प्रकाशप्राथिनी 
भरकर नायकमभिलषन्ती ्रपयत्यनथै च करोति । गतपराययौवना तस्से- 
वायामायुस्तेजश्च हीयते । अतिश्वे्ता अतिकृष्णा चाप्र्स्ता । कन्या- 
पुनर्भूश्च ज्ञेया निन्यत्वादन्या अपि यथात्तमवं योज्या । दुर्गन्धा गुद्धे 
वक्रे च । दु्टगन्धा संयोगे वैमुख्यं जनयति ¡ संबन्धिनी आतुरपत्यख 

१, श्व" पा०. २. व" पा०, ३. ण्एवैषां निधात्‌ण परा. ४. नता 
स्तूभयो.” शइ्वयादि पुश्लकान्तरे नास्ति. ५. “अपिः इति-पुस्तकान्तरे नास्ति, ६. “स- 
व्यतिरेकेण पा०. ७, शरकराद्ार्भिनीः पा०, ८. 'ससर्गात्‌, प्रा०, ९, “निज. 
त्वात्‌ पा०. 


७० कामसूत्रम्‌ । 4 आदितोऽध्यायः) 


मगिन्या वा परिणयपतवन्धेन वाह्यन संबद्धा । सखी भायौवयस्या तद्‌- 
नुरोधात्‌ । प्रमिता कचिच्छासने गृदीतत्रता धमायोर्वलोम्यात्‌ । सं- 
बन्धिससिश्रोनियराजदाराश्ेति । विदयासंबन्धेन राजसंबन्धेन वा संबद्धाः 
संबन्धिनस्तेषां दाराः । आचायीणां शिष्यमायीं आत्माय इत्यादयो. 
ऽपि धरमवैरोम्यात्‌ । सखिदारा मित्रमाया । अधमेद्रोहादिभयात्‌ । तथा 
चोक्तम्‌-रेतःसेकः खयोगेषु कुमारीष्वन्त्यजाय् च 1 सख्युः पुत्रख 
च श्रीषु शुरुतस्यसमं विदुः ॥ श्रोत्रियदारा ज्वरदभिप्रख्याः, धर्मवेको- 
म्यात्‌ । राजदाराश्च चतुराश्रमगुरुमार्या, दृष्टादष्टविरोधात्‌ । इ्येत- 
दाचार्याणां सतमनुक्तमपि जेयम्‌ । थत्र न्न यथोक्तव्यतिरेकेण परपरिग्र- 
हीताः सवौ एवागम्याः स्युरिति । 

बाम्नव्यमतमाह-- 

दृषटपश्चपुरुषा नागम्या काचिदस्तीति बा्रवीयाः ॥ । 

सपतिव्यतिरेकेण दृष्टाः पञ्च पुरुषाः पतित्वेन यया सा स्वैरिणी 
कारणवदात्स्वरेव गम्या । तथा च पैश्चातीता चन्धकीति पराशरः । ए- 
काद्वयादिदशैने तु सत्स्वपि कारणेषु नैवेत्यर्थोक्तम्‌ । द्रौपदी तु युषि- 
छिरादीनां खपतित्वादन्येषामगम्या । कथमेका सत्यनेकपतिरिति चैति- 
हासिकाः प्रष्टव्याः 1 बाञ्रवीया इति वाभव्यिष्याः । बाभ्व्यमतानु- 
सारिण एवमाहुः । 

तत्रापि गोणिकायुत्रो विचिष्यवक्तव्यमित्याद- 

संवन्धिसखिश्रोत्नियराजदारवजैमिति गोणिकापुत्रः ॥ 

दष्टपन्चपुरुषा नागम्येति वृते । भयममिप्रायः-संबन्धिमार्या स्वै- 
रिण्यपि वि्यायोनिरसबन्धनान्तरेण संबन्धेन संबद्धत्वादगसम्या । संवन्धि- 
त्वाहमा्येन तु गम्यैव । ससिमार्याध्धन्यख गम्या न नायकस्य । सखी 
त्स्य मायीवयस्या । खतो मेत्रीन्यवहारस्याप्रसतुतत्वात्‌, गम्थैव । शरो- 


१, संवन्धः 1 वाह्येन» “सेवन्धवाद्येन' पा०. २. स्वैरिणीव" पा०. ३. “पा. 


श्वाखी न बन्धकीः पा०. ४. “अन्धस्य, पा०. 


+ 


4. चुः 


९ अध्यायः] १ साधारणमधिकरणम्‌ | ७१ 


तरियस् क्रियावत्त्वात्‌, राज्ञश्वतुराश्मगुरुत्वाव्‌, दाराः सूण्डितशीला 
अपि दृष्टादृष्टविरोधादगम्याः । 

सदायविमर्शक्ञिधा-- जहतो गुणतो नातितश्च । तत्रायमधिहत्याह- 

स्टपांघुकीडितद्रपकारसंवद्धं समानशीखव्यसनं सहाध्यायिनं 
यश्चाख ममीणि रहस्यानि च विधात्‌, यस्य वार्य विधाद्रा धात्र- 
पय सहतंद्ं मिन्नम्‌ ॥ 

मिद्यति ज्िद्यतीति मिश्रं नवपकारम्‌ । तत्न सहपाुकीडितमेकतरा- 
नुभूतबास्यत्वाल्लिद्यति । उपकारसंबद्धमर्थेन जीवितरक्षया चोपङृतत्वा- 
न्मैश्या वतैते । यच्चास्य नायकस्य श्चमाण्यकायीणि यच्च रहसि भवानि 
विधयात्तदुमयं मर्क रहस्यधरं च नायकपैतीतिरास्पदत्वात्मतिलिघति । 
यस चेति । यख नायको ममौणि रहस्यानि च विवात्तदुमवं तस्मिन्त- 
मानितरेहत्वास्मीत्या वर्तते । सहरसंद्धं धात्रीकरोडे नायकेन सह स्तन्य- 
पानादिना संबद्धं धात्रपत्यं सहपांयुक्रीडितत्वेऽप्यत्यथै लिष्यतीति मक- 
पार्थं वचनम्‌ । यदेकस्मिन्रामे वा सद संरद्धं॑तत्सदपासुक्रीडितं द्रएट- 
व्यम्‌ । इति नवधा मिन्नम्‌ ¦ 

गुणतो विमच्ैमाह-- 

पि्पैतामदमविसंवादकमदृषटवैरृतं वश्य्॑टुवमछोभश्रीरमपरि- 
हा्यपरमच्रविस्लावीति मिघ्रसंपत्‌ ॥ 

पि्पैतामहम्‌ । पितामहादागतं पैतामहम्‌ । पितः पैतामहम्‌ । नाय- 
कस्य तु प्रपितामहम्‌ । यथानयेमश्री तथा पित्रोः पितामहयोश्वासी- 
दिति । जविसंवादरकं यथादृषटश्चताधिकारिणम्‌ । अदवैङृतं तैदात्स्य- 
ककार्यस्यादिमध्यानपतानेष्वदृष्टव्यभिचारम्‌ । वश्यं यथोक्तकारिणम्‌ । शवं 


१. "विरोधित्वाद” पा०. २. ^रस्यानि ममीणि च पा०. ३. 'वियाद्रा' इति 
पुखकान्तरे नास्ति, ४, “मित्रम्‌ इति पुस्तकान्तरे नासि, ५. मिषति; “मिपि 
पा०. ६. 'भरमकमौभि"; "कसौणि" पा०, ७, श््रीतेः पा०. < 'अमच्रलादीति' 
पा०. ९. "तद्वव" पा० १०, स्तदात्सक' पा०० 


७२ कामसूत्रम्‌ । 4 आदितोऽध्यायः] 


न त्यजति । अलोमद्ीं न तृष्णया मवतैते । अपरिदाय न -र्पैरेण दियते, 
अनुरक्तत्वात्‌ । अमन्नविस्लावि गूढमन्रम्‌ । मिन्रसेपत्‌, मित्रसंबन्धात्‌ । 
मिन्रगुणा षर्मद्वारणोक्ता जातितो विग्रश्यन्ते- 
रनकनापितमाखाकारगान्धिकसौ रिकैभिष्ुकगोीठकताम्बूछि- 
कसौवणिकपीदमरद॑विटविदूषकादयो मित्राणि । तोषिनित्राथ 
नागरकाः स्युरिति वैत्स्यायनः ॥ 

रजकादयो नायकं सवकर्ममिरुपकुर्वन्तः परभवनं च विदन्ति । तत्र 
गान्धिको गन्धद्रव्यस्य विक्रेता । गन्धः पण्यमस्येति । तथा सौरिकः सौ- 
ण्डिकः । मिश्चुको भिक्षण्चीकः । प्रशथ्ाकत्सायां कः । त्ोषिन्मित्राशेति । 
न तथा पुरुषा यथा योषितः परभवनं विद्यन्ति विश्वासयन्ति च जियः । 

दूतस्य यत्कर्म तत्कुयीदित्याधारतो विगस्यते- 

यदुभयोः साधारणद्ुमयत्रोदैारं विशेषतो नायिकायाः षि 
वधं तत्र दूतकमे ॥ 

यदिति । मित्रसुमयोरिति, नायकस्य नायिकायाश्च मेश्रया व्ेमानत्वा- 
त्साधारणं यथोक्तममिधत्ते । उभयत्रोदारं आत्मभूतकार्यकार्यीत्‌ (%) । 
‡.विदेषत इति । नायिकायाः घुष विल्व्धं विश्वस्तम्‌ । तस्याः साध्यमा- 
नत्वात्‌ । तत्न मित्रे दूतकर्म दूतक्रिया । सिद्धिदेवुत्वात्‌ › नान्यत्रेति । 

तत्रापि यदि दूतस्य गुणाः सयुंततो गुणतो विमृश्यते-- 

पडता धौण्येमिङ्गिताकारङ्ञता प्रतारणकारुङ्नता विषहमुद्धिव 
रुष्वी भरतिपत्तिः सोपाया चेति दृतए्टणाः ॥ 

१, 'परैरपदियतेः पा०, २. “मिश्रसंबन्धात्‌ः इति पुस्तकान्तरे नासि. ३. सी- 
निक श्लौण्डिकः पा०. ४. “गोपालकरताम्बूछिकसौवर्णिकः इति पुखकान्तरे 
नास्ति. क्चिच्च मालाकारादीनां पौवौपयम्‌, ५. “चारायणः पा०. ६. “यदति- 
भित्रसुभयोः" शयन्मिन्रसुमयोः पा०. ७. “उदाहारम्‌; “उदाहरणम्‌ पा०. 
८. (विल्लन्धमिति मिच्रसंपत्‌' पा०, ९" 'उभयत्रोदाहरणमाप्तमूत-” पा०. १०. “अतोः 
इति पुस्तकान्तरे नासि. ११. श्वषटत्वमिद्िताकारन्ञानमनाङुक्त्व परमर्मत्तता अरतारण- 
त्व काठक्ञान देशज्ञानं कार्येषु विपह्यवुद्धित्वम्‌ शवृष्टवेन्गिताकारजता कालक्ञता अमाणता 
प्रतारणकार्येषु च दिषह्यदुद्धित्वम्‌ः; “कालक्ञतानाुकत्वं परमर्मज्ञता देशकालन्ञान भ्रता- 
रणकार्येषु चाविषह्यवरतित्वम्‌ः पा०, 


न्न ए क ए [0 सि 


4 242 " = ८ ^ = <~ | ~ | = ~ ~ नो 


९ अध्यायः] १ साधारणमधिकरणम्‌ । ७३ 


पता भनञानुबद्भया वाचा वक्तु कुश्चरुता । धायं परागरम्यमिति । 
इङ्कितमन्यथा इत्ति, आकारो वदननयनादिगतविकारः, तचज्जतया तदनु- 
रूपमनुतिषठति । ्तारणकार्तता कालेऽसिन्मोत्साहयिवुं शक्यत इति । 
, विह्मबुद्धित्वमिति । संशयेषु विषद्या विमदीक्षमा वबुद्धिर्यसेति विग्र 
' भावप्रत्ययेन योज्यः । रुष्वी प्रतिपत्तिः सोपाया चेति दूतगुणा इति । 
कायै विमद्य तदेवोपायपूवैकमयुष्ठानं न कार्यातिपातनम्‌ । 
इदानीमधिकरणा्थानुष्ठाने फलं पयोजनं चाह- 
| अवति चान शछोकः-- 
| आत्मवान्मित्रवान्युक्तो भावो देश्काठविव्‌ । 
अरुभ्यामप्ययतेन ज्नियं संसाधयेन्नरः ॥ 
इति श्रीात्खायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे 
नायकसदायदूतीकर्मेविमरौः पथ्चमोऽध्यायः । 
` आत्मवानिति । ततर िवरगमरतिपत्या समुदेशेन चातमन्यादितगुणत्वा- 
दातममवान्‌ । सदायविमर्शेन मित्रवान्‌ । युक्त इति नागरकटृत्तानुष्ठानेन 
युक्तः खकमेनिष्ठः । भावज्ञो नायकनायिकाविमर्शोन तत्खरूपक्ञ इत्यर्थः । 
दूतकमैचित्तपैरिमदोनेनेति फलम्‌ । सरम्यामप्ययत्तेन खयं विपरिमरिीतां 
साधयत इति फठम्रयोजनम्‌ । एर्वभूतसख हि श्रीसाधनयोग्यलादिति । 
सायकसदायदृतीविपरिमथेः पञ्चमं परकरणं पश्चमश्वाध्यायः ॥ 
इति शीवात्यायनीयकामसूत्रदीका्यां जयमदलाभिधानायां विद्ग्धाद्गनाविरह- 
कातरेण शुखदतेन्द्रपादाभिधानेन यशोधरेणैकन्रकृतसूत्रमाष्यायां 
साधारणे अथमेऽधिकरणे नायकसदायदूतीकमेविमदः पषमोऽष्यायः 1 


समाप्तं चेदं साधारणं भरथममधिकरणम्‌ । 





नि 
१, श्रतारण कालन्ञता' पा०, २. “भवन्ति चात्र शयैकाः” पा, ३. परिमरशो- 


नेति, पा०. ४. नायकवहाय~ इद्यारि पुस्तकान्तरे नासि, 
काऽ १४ 


७४ कामसूत्रस्‌ । ९ आदितोऽध्यायः] 
साप्रयोगिकं नाम दितीयसधिकरणम्‌ । 


अथमोऽध्यायः । 

लियं साधयत इत्युक्तं सखीसाधनं चावापः स वाविललातद्याख्सख न 
युज्यत इत्यावापातमाक्तन्न सांभयोगिकमुच्यते । तत्रापि सप्रैयोगो रतं 
तसिन्भमाणादिमिल्ञोतखख्पे यथायथमालिङ्गनादयः भयुज्यम्ाना शयथ 
इति ररमाणकारूमावेम्यो रत्रावखापनयुच्यते । हेतौ पश्चमी । पमा- 
णादिना तख व्यवखापनमित्य्थः । तत्र लिङ्गक्षयोगाद्धावकाराविति । 
ताम्यामपि प्राक्प्रमाणतस्तावद्रतावखापनमाह-- 

श्लो ठषोऽश्व इति खिङ्गतो नायकविशेषाः । नायिका पुनर्- 
गी वडवा हस्तिनी चेति ॥ 

ठिङ्गत इति । लिङ्गयन्ते सीत्वादयोऽनेनेति रिङ्गम्‌ । ठोकम्रतीत्या 
लिङ्गं मेदनसुच्यते । तत्र पलितं प्रमाणं सीणां निनं प्रमाणं च 
शाजञव्यवहारयोः । अस्पार्लौखाच्छरा इव शशः । तथा समादुषः । 
महतोऽश्वः । इति नायकमेदाः । नायिका पुनरिति । पुनःशब्दो विदे 
पणाः । जिङ्गसख भिन्त्वात्सं्ामेदः युज्यत. इति पूवो चार्यशरेग्यादिभि- 
र्पमिताः, न शद्यादिभिः । तथा चाहुरुक्षणम्‌--शण्नवद्वाददेत्येवमा- 
यामेन यथाक्रमम्‌ । शद्यादिमेदमिन्नानां निधा साधनपंखितिः ॥ 
परिणाहेन दस्यं स्यादायामस्य पमाणतः । नियतं नेति केचित्त परिणाहं 
मचक्षते ॥ सीणां संसारीर्गोऽपि तद्वदेव प्रमिते । आयामपरिणादा- 
भ्यां सृग्यादीनां सरादिवत्‌ ॥” इति । 

तत्र सदशरसमयोगे समरतानि जीणि ॥ 

तत्रेति नायुकनायिकयोर्भेदे । सद्यो विसदश्ो वा संप्रयोगः खा- 
दित्याह-सदशसंभ्रयोग इति । शक्रस मृग्या, वृषस्य वडवया; अश्व- 

१, "आयामः. २. शंभयोगे रते “संभयोगेतरे, ३. ्रदर्थः. ४. श्रमाः 
णकाभावेभ्यो रतावस्थापनम्‌" इद्यस्याध्यायख विषयः, ५. शुंसाम्‌. ६. “उपयुज्यते, 
७, शुल्या. ८, भमारगेऽपि, 


१ अध्यायः] २ सांपयोगिकमधिकरणम्‌ । ७५ 


स्य हस्तिन्या सह सदशः संप्रयोगो रेन््ेन्दियसमाधिलक्षणः । अ- 
स्पादिभिरछिङ्गसादश्यात्‌ । तसिन्सति न्ीणि समरतानि । रन्भसाधनयो- 
राभ्याश्चयिमावेन यैत्रसाम्यात्‌ । 


विपर्ययेण विपैमाणि पट्‌ । विषमेष्वपि पुरुपापिक्यं चेदनन्तर- 
संप्रयोगे द्वे उब्वरते । व्ययदितमेकशचतररतमर । विपर्यये पुर्न 
नीचरते । व्यवदितमेकं नीचतररतं चं । तेषु समानि शरेष्टनि । 
तरशब्दाङ्किते दरे कनिष्ठे । शेषाणि मध्यमानि ॥ 

शयसय वडवया हलिन्या च, दृषस्य सृग्या इसिन्या च, अश्वस्य 
मरम्या वडवया चेति विसदृशः संप्रयोगः । जि्गवैषम्यात्‌ । तसिन्सति 
षट्‌ विषमाणि रतानि । यत्रवैषम्यात्‌ । विषमेष्वपि रतेषु व्यवहाराय वि- 
शोषरसंज्ञामाह--पुरुषाधिक्यं चेति । यदा लिङ्गतः पुरुषाधिक्यं लिया 
न्यूनत्वं तदानन्तरी व्यवहितो वा संप्रयोगः खात्‌ । तत्राश्चख वडवया 
वृषख स्ग्येति वैरोम्येनान्तरसंमयोगः । तसिन्मरताद्रे उच्चरते । 
साधनस्योच्चतया रन्भमवपीड्य व्याप्रियमाणत्वात्‌ । व्यवहितमिति । 
अश्वस मृग्या सह व्यवहितसंभरयोगः । ईडवया व्यवधानात्‌ । तसि- 
` न्सति उच्वरतादुचतररतम्‌ । साधनस्याद्युच्चतया निप्णीडितेन कर्थ- 
बिद्धेयापारात्‌ । विपर्यये द्वे । पुनरिति । पुनःशब्दो विशेषणार्थः | 
ल्लियाधिक्ये त्वनन्तरसंप्रयोगे शास्य वडवया दशषसख हसिन्येत्यानु- 
लोम्येन समरता्रे नीचरते । साधनस्य निृष्टतया रन्भे सम्यगनवपूर्यं 
व्यवहारात्‌ । व्यवहिते बडवयान्तरिते भयोगे शद्यसख हसिन्या सहेति 
नीचरतानीचतररतम्‌ । तत्रानवपूरयैव व्यवहारात्‌ । एषायुत्तमादीन्याह-- 
तेषिति । नवद रतेषु षड्भ्यो विषमरतेभ्यः समानि श्रेष्ठानि शिस्ानि । 
तक्र यन्नसाम्यादुभयोः परस्परघुखातिश्चयात्‌ । तरश्ब्दाह्िते कनिष्ठे 

१, द्रीन्वरियखमापि इन्दियसमातिः. २. चयत्नर; तज, ३. "विपमरतानिः. 
४. श्वः इति पुखकान्तरे नास्ति. ५. भध्यमानि शेषाणि. ६, भटवान्यव- 
धानाव, ५, ध्यापाराविषये, ८. भराख्यानि. 





७६ कामसूत्रम्‌ । १ जादितोऽध्यायः] 


उच्चतरनीचतरश्ब्दाङ्किते अधमे । तत्न यत्रसयातिषीडनादतिरैयिल्याच्च 
सपरचखसाभावात्‌ । रेषाणि चत्वारि उच्ररते द्वे नीचरते ढे 
मध्यमानि । श्रेष्ठकैनिष्ठामावात्‌ । तत्र नतिषीडनादनतिरौथिव्याच 
स्पदयुखस्य समत्वात्‌ । 


तापि मध्यमानां विरेषमाह-- 


साम्येऽपयुचाङं नीचाङ्काज्ज्यायः । इति भमाणतो नवरतानि ॥ 

ज्येष्ठकनिष्ठामावाद्रेतस साम्येऽपि । मध्यखेऽपीत्य्थः । उच्वादं 
नीचाङ्काज्ज्याय इति । उच्चरते हि योषित उत्छुहठकादिना मर्ताय जघनं 
संविष्टायाः साधनाधिक्यात्कण्डूतिमतीकाराधिकाभः 1 नीचरते तु सं- 
युरटकादिनाबहासितजघनाया अपि न तत्मतीकारोऽसि । यथोक्तम्‌- 
न त्ल्साधनः कामी चिरृत्योऽपि वा नरः । कण्डूतेरमतीकाराचा- 
तिख्ीप्रिय उच्यते ॥” इति । उक्तमेवेति । 

भावतो रतावखापनमाद- 

यस्य संमयोगकाङे भरीतिश्दासीना वीयैमसपं क्षतानि चन 
सहते स मन्दवेग, ॥ 

भावतो हि कालस पश्वाद्धावित्वात्फररूपत्वामावात्तस्यापरिच्छेदात्‌ । 
तथा हि देतुफर्मेदादन्र द्विविधो मावः । तत्र कैमिताख्यो हेतुः । त- 
सिन्सति संप्योगात्‌ । रतान्ते च भावः फलम्‌ । तसादुमयखूपाद्रतम- 
वाप्यते । स च भदुर्मेध्यमातिमात्मेदा्रिविषेः । तत्न यस संप्रयोग- 
कारे प्रीतिरुदासीना संभयोगेच्छा मनाग्मवति रतिर्वा वीयैमस्यं संप्रयोगे 
मन्दो व्यापारः शुकरधादुवां स्तोकः क्षतानि च नायिकया दन्तनसैः 
्युज्यमानानि उपरक्षणल्रारहरणं च न सहते य इत्यथाद्विभक्तिवि)- 
परिणामः 1 भृदुभावलनान्मन्दवेगः । रदुराग इत्यर्थः । 


१, (कनिष्टत्वामावाद, २. "अपि तृचवाह्ूमः. ३. "कामितेच्छा*, ४. (सध्यमा- 
[^ ~ ० वश, । 


9 नथ भ य © कथवननिनकण्नावानती 


१ अध्यायः] ९ साप्रयोगिकमधिकरणम्‌ । ७७ 


तंदिपर्ययौ मध्यमचण्डवेगौ भैवतस्तथा नायिकापि ॥ 

यथोक्तस्य विपैयैयौ । यस्य संप्रयोगे श्रीतिर्मध्या वीर्यं मध्यं क्षतानि 
च यः सहते स मध्यभावलवान्मध्यवेग इत्येको विपर्ययः । संयोगे श्री- 
तिरधिका वीय मदतकषतानि चाद्य सहते सोऽधिकमावाच्षण्डवेग इति 
दवितीयः । तथेति पुरुषवत्‌ । यस्य संभयोग इत्यादिना मन्दमध्यचण्ड- 
वेगा इति नायिकास्िलः । 

तैत्रापि प्रमाणवदेव नवरतानि ॥ 

पैमाणबदेवेति सदशसंप्रयोगे समरतानि जीणि । विपयैये विषमाणि 
षट्‌ । 

तदत्ार्तोऽपि शीधमध्यचिरकाला चायकाः ॥ 

यथा मावप्रमाणाम्यां तथा कारतो नव॒ रतानि । मावोत्यत्तिनिमि- 
तस्य कास शीभरादिमेदेन तरेविध्यात्‌ । यदाह-शीघरमध्यविरकारा 
इति । शीप्रेण काठेन रतिर्यसख । तथा मध्यचिरकालाम्याम्‌ । नायका 
इति नायकश्च नायिका चेति 'ुमान्खिया, सइत्येकदषनिर्देशः। 

तेत्र ज्ियां विदिः ॥ 

नायकनायिकयोः खीपुंसयोः सयां विवादः । खीविषये मतमेद 
इत्यर्थः । 

तन जैौदार्केरमेतम्‌- 

न सी पुरुषवदेव भावमधिगच्छति ॥ 

यादं सुखे विद्ष्टिममवं पुरुषोऽनुमवति तादृशमेव न सी । ञ्य 
क्रामावात्‌ । 

किमर्थं तर्हिं पुरुषेण संप्रयुज्यत इत्याद-- 

१, तद्विपर्यये २, (भवतः इति पुस्तकान्तरे नासि, ३. ष्विपययो 
ॐ, श्वो, ५ 'अन्नापिः, ६. भमावेऽपि अमाण. ७. नायिकाः, 
८, श्यथा प्रमाणभावात, ९, धुरुपवद्धावम्‌ः, १०, "तस्याः", 


७८ कामसूत्रम्‌ । ६ आदितोऽध्यायः] 


संबाधकस्य खमावतः कृमिजुष्त्वाचत् निसगेसिद्धा कण्डूतिः । तथा 
चोक्तम्‌--^रक्तनाः कृमयः सूक्ष्मा मृदुमध्योग्क्तयः । सरसं्रसु क- 
ण्टूति जनयन्ति यथाबलम्‌ ॥ सा स्वस्याः पुरुषेणापनीयते । सातत्या- 
दिति अनवरतसधनव्यापारेणेव्यर्थः । अन्यथा तमतिबन्धे कण्डरा उ- 
तोप एव खात्‌ । । 

अपद्रव्येणापि सा खयमपनयतीति बेदाद-- 

सा पुनराभिमानिकेन घुखेन संष्टा रसान्तरं जनयति । त- 
सििन्पुखबुद्धिरस्याः । पुरुषपरतीतेथानमिह्नत्वात्कथं ते सुखमिति 
अष्टमश्क्यत्वात्‌ । कथमेतदुषरभ्यत इति चेत्पुरुषो रि रतिमधि- 
गम्य स्वेच्छया विरमति, न स्जियमपेक्षते, न सेवं स्रीलयौदाककिः॥ 

सा च कण्डूतिरपनीयमाना शाकिंकया फणैकण्डूतिरिव । यामि- 
मानिकेनेति अभिमानिकं चुम्बनादिषुखं वक्ष्यति । तेन संसरष्टानुगता । 
रपान्तरमिति सुखान्तरं जनयति । यक्कण्डूत्यपनोदुखं यच्च चुम्बभादि- 
खं तयोः संखृष्टयो रसान्तरत्वाव्‌ । तस्िनपरान्तरे सुखबुद्धिरसाः 
युखितासीति । कण्डूतिमतीकारमात्रे त॒ न सुखबुद्धिः । तस्या भप्राधा- 
न्यात्‌ । ततः ^स्पद्विरोषविषया आभमिमानिकदुखानुविद्धा फल्वत्यथ- 
प्रतीतिः प्राधान्यात्‌ इत्येतद्विरेषढक्षणं तुल्यम्‌ । विरेषो यदत्र न 
फलवती । शुक्रामावात्‌ । तच्च रसान्तरमारम्मालसभृति संतानेन स्ैथा 
कण्डत्यपनोदास्मवतेते । पुरुषरयुखं उ विष्टिावित्वात्‌ । अत एव तयोः 
खड्यतः काठतश्च न सादद्यमिति न कारुमावाभ्यां नवरतानि । नयु 
च पुर्षवद्रतिं खी नाधिगच्छतीति कथमेतदुपरुभ्यते यसादुरुषमीते- 
श्ेतोधरमेत्वेनातीन्दियायाः भव्यक्षेणानमिज्ञत्वात्‌ । कस ज्ञातुः पुरुषसे- 
लयर्थः । चद्यब्दातछीपरीतेश्च । यदा सी युरुषायमाणा खव्यापारेणा- 
त्मनः प्रीतिं जनयति ततश्च तदसंवेदनादेव खभावात्मरीतिरसया इति 
फथमुपठभ्यते । प्रष्ठा जाखतीत्यपि नासतीत्याह--कथमितिं । कथं केन 


१. श्सदानिः, २. न्वैवादह", ३, 'अरुविद्धाः, ४, शलाकया, ५. श्थत्रघा- 


१ अध्यायः] २ सपरयोगिकमधिकरणम्‌ । ७९, 


कारेण तव सुखं किं विदृ्टया यथासाकं किं वान्येनेति । तत्र लिया 
विष्टि्॒सस्यासंेदनात्कारान्तरद्सस्य च पुरुपेणासंबेदनासष्टमपि न 
शक्यते । किडुत् तद्वचनात्परिज्ञानम्‌ । तसात्पुरुषवद्धावं नापिगच्छतीति 
कथमेतदुपरुम्यत इत्याशङ्योदालकिरुपरब्ध्ुपायमाद-- पुरुषो दीति । 
पुरुषो रतिमधिगम्य विय्टियुखमनुभूय कतङ्ृत्यत्वात्खेच्छया व्यापारा- 
विरमति न ल्लियमपेक्षते व्याप्रियमाणामपि । न त्वेवं खीति। सापि 
यदि पुरुषवद्विदष्टिखमधिगच्छेत्तदा तदधिगम्य पुरुपनिरपक्षा खेच्छया 
यत्नविशषपूैकं॑विरमेत्‌ । न बैवमन्यत्र पुरुपविरामात्‌ । विरतेऽपि 
पुंसि पुरुषान्तरसापेक्षतवात्‌ । तथा हि केनचिदयुंसरा संप्रयुज्य तथावसि- 
तरिः संप्रयुज्यमाना काचिदुद्यते । अत एवोक्तम्‌--'भमिस्तु- 
प्यति नो कष्ठैनौपगामिः पयोदधिः । नान्तकः सर्वभूततैश् न पुंमिवी- 
मलोचना ॥ इति । तसात्खेच्छया विरामामावान्ने विरृटियुखाधिगमो 
यथा प्रागिचष्टेः पुरुषेति । 

तत्रैतत्स्यात्‌ चिरवेगे नायके क्जियोऽुरज्यन्ते शीप्रवेगस्य भाव- 
मनासायावसानेऽभ्यसयिन्यो भवति । तत्सव मावातेरमतश्व 
लक्षणम्‌ ॥ 

मा मूत्खेच्छया विरामोपरम्भात्ल्लीपु विखष्टिखानुभूतिः, अनुराग 
दर्यनान्न॒ खात्‌ । तद्यथा चिरवेगे नायके चिरघ्रपद्त्य विदखष्टिसुखाषिग- 
माद्विरते स्ियोऽनुरज्यन्ते । जि्न्तीत्यथैः । सीभ्रवेगस्य च नायकस्य 
क्षिभरसुषद्धत्य युखाधिगमाद्विरतसख रतान्तेऽम्यसूयिन्यो द्वेषिण्यो भव- 
न्ति । तत्सर्वमिति । अनुरागो विरागश्चोमयं लक्षणम्‌ । ज्ञापकमित्यर्थः] 
कयेत्याह मावस प्रपिरमापिश्चेति । तत्रायुरागो योषितां उखप्रा्िं 
ज्ञापयति 1 विरागश्च दुःखाधिगमाद्युसामाप्तिम्‌ । विरागस्य विरुद्धका- 
यत्वात्‌ । अनुरागविरागौ च घुखदुःखदेतुकौ पुर्षे दृष्टान्तत्वेन 
सिद्धौ । तेऽपि हि पुर्षायिते चिरं व्याप्त्य विरतायां योपिल्यधिगतदुखा- 
श्विखेगा अनुरज्यन्ते । ततक्षणविरतायां च दुःखाधिगमादनवाप्यते 

१, “एवं कृत्वोक्तम्‌, 


८० कामसूत्रम्‌ । ९ आदितोऽध्यायः] 


[इति सुखं] रतिघुखमिति विरज्यन्ते । तसमातपुरषस्येव योषितोऽप्यय॒रा- 
गोपटम्माद्विदष्टियुखाधिगमः प्रतीयते इति 

तच्च न। कण्डूतिपतीकारोऽपि हि दीैकाटं म्रिय इति । एत 
दुपपद्यत एव । तसात्संदिग्धत्वादलक्षणमिति ॥ 

तच्च नेति अनुरागो भावभापेङिङ्गमित्येतन्नासि । साधारणत्वादख । 
तैदाह-कण्डूतिप्रतीकारोऽपिं हीति । तसाचिरवेगेन कण्डते्यः पती- 
कारः पतिक्रिया दीर्धकार इत्यतिचिरकाकः सोऽपि सीणां भरियः। 
न केवरं विसृष्टियुखजननमेतदुपपच्ते [एव न तु नोपपद्यते] एवेत्यनेन 
योगन्यवच्छेदेन भवत्पकषेऽप्येतदस्तीति दरयति । अन्यथा विष्टु 
खाधिगमेऽपि कण्ट्तेरप्रतीकाराच्न तत्रानुरागः । ततश्च किं विदष्टिुखा- 
पिगमादनुरागोऽस्याः किं वा कण्ड्ूतिप्रतीकारसमुत्थ इति संदिग्धः । 
तथानधिगमात्‌ । विरागोऽपि शीप्रवेगे योज्यते । तसरदेतदुभयं संदिग्ध- 
त्वाद्विखषटिदुखस्य भरापेरपरासेश्च रक्षणमज्ञापकम्‌ । उमयत्र वर्तमानत्वात्‌ । 
तसास्खेच्छया विरामाविरामावेव ज्ञापकौ । तौ च लियां वर्हमानौ सः 
. इति न पुरुषवद्रतिमधिगच्छतीति सितम्‌ । 

एतदेव मतमौदाककिगीतेन ®छोकेनाह-- 

संयोगे योषितः पुंसा कण्डूतिरपनुयते । 
तैच्वाभिमानसंखषटं चुखमियभिधीयते ॥ 

$षण्डूत्यपनोदससुत्थं स्परीयुखममिमानसंसष्टमिति कारणे कार्योप- 
चारादाभिमानिकदुलायुविद्धं सुखमित्यमिधीयते योषिद्धिः । 

वाभव्यमतमाद-- 

सातत्याद्यवतिरारम्भात्मशृति भावमधिगच्छति । पुरुषः पुन. 
रन्त एव । रैतदुपपनतरम्‌ । नद्मसलयां भावमाक्तौ ओरभसंभव इति 
वाञ्रवीयाः ॥ 

१, शुरषवच्‌, २. (तत्‌ः, ३. “यदाह, ४. (अपीष्टःः. ५. तथा- 
मिमान “सा चाभिमानः, ६, ^तच्वेयपनोदस्नयुत्थपर, ५७, "तदुपपत्तत्तरम्‌ 
“तदुपपन्नतरकम्‌" ७, शर्भसंमव उपवदते, 





१ अध्यायः] २ सांप्रयोगिकमधिकरणम्‌ । ` ८१ 


हवावेपि विखषटिुखमधिगच्छतः खी त्वारम्भाचन्रयोगासगृति सा- 
तत्या्नरन्तर्येण । सा हि पुरपेणोपखप्यमाणा परमिन्नजठमाण्डवच्छनेः 
्वित्रसंबाधा मवतीति भव्यक्षसिद्धमेतत्‌ । खं च पुरुषस्येव विखण्चनु- 
विद्धमित्यारम्मात्मूति मावमधिगच्छति । पुरुषः पुनरन्ते भावमधपि- 
गच्छति । तदानीं शुक्रविसरगात्‌ । एतदिति यथोक्तमुपपन्नतरम्‌ । प्रमा- 
णसिद्धत्वात्‌ । ततश्च ॒तयोर्मित्रकारत्वान्न सादृश्यमिति न कारतो नव 
रतानि । भावतस्तु सन्ति ¡ विदष्टियुखसादद्यात्‌ । ननु संबाधो बणख- 
मावल्वादुपनुबमानः छ्िधतीत्याद-- नदीति । रसप्रापतौ विख्टिदुलाभिग- 
मे वरा हि ली गमै धत्ते! यथाह चरककारः--शनिष्टीविका गरवम- 
ज्गसादस्तन्द्रा प्रहर्षो हृदयव्यथा च । तृप्तिश्च वीजग्रहणं खयोन्यां गर्भै- 
सख सचोऽनुगतस्य लिङ्गम्‌ ॥ इति । तृपिश्॑ भावः । स च न शुक्रि 
छट विनेत्यभिपायः। आतवं विसजति न श्ुक्रमिति केचित्‌ । यथाह- 
कामामितप्तचित््ीपुंसयोरन्योन्यदेहसंसगीद्रणीदण्डाम्यामिव वहिः श्यु- 
कार्तवमथनादिति । अस्ति तावत्तृपिनिबन्धनं कि तदिति चिन्त्यते । 
यदि. तन्न शुक्रं कथं योषितो गर्भसंभव उत्पचते । बथा हि पुरुषसंसगी- 
ती गमै धत्ते तथा योषित्संयोरीदपि । यथोक्तं सुश्वते--“्यदा नारी च 
नारी च भेथुनायोपपचते । अन्योन्यं सुच्चतः श्ुक्रमनस्थिसत्र जायते ॥' 
तस्माद्रसधातीरुत्प्नोऽसग्धातुरेव कस्यांचिदवस्थायामार्तवम्‌ । शुक्रधातु- 
स्तु मजधातोरुत्यद्यत इति । 

अत्रापि तावेवाशषङ्कापरिहारौ भूयः ॥ 

अत्रापीति बा्रव्यमतेऽपि । तविबेति पूरवोक्तावशङ्कापरिहारौ वाच्यौ । 
तत्र यद्यारम्मालमभृति मावाधिगमस्तदा चिरवेगेऽनुरज्यन्ते श्ीप्रवेगस्य 
चावसानेऽम्यसूपिन्य इत्ययं भेदो न युज्यते । तत्र यत्नाप्यासां मावाधि- 
गमादृश्यते च भेदः । यस्मादनुरागसस्मादन्ते पुरुषवद्धावस प्रधिः । 
यतः सासूया तस्मान्नारम्भात्मभृतीत्याशङ्का्परिहारोऽपि । तन्न । कण्डूति- 


१, शुः, २. तथाहि. ३. श्रद्गादपिः. ४. "परिदारी. 
का० ११ 


८९ कामसूत्रम्‌ । ६ आदितोऽध्यायः] 


तीकारोऽपि दीर्कालः प्रिय इति कण्डूत्यपनोदामावाच्च शीप्रवेगे च 
भद्वेषः | सत्यपि भावाधिगमे कण्डूत्यपनोदस्यांविककारस्यामावात्‌ । ज- 
थवा दीर्थकाठं मावजननमपि भयमिति योज्यम्‌ । मावस्याधिकृतत्वात्‌ । 
श्षीधवेगे च विरज्यन्ते । चिरकाकं भावस्याजननात्‌ । योषितो हि चि- 
वुबन्धनं भावसुत्य्यमानमिच्छन्ति । तासामष्टगुणकामत्वात्‌ । एवं सति 
न पंमिवामलोचनस्तप्यन्तीति युक्तम्‌ । तेषामेकगुणकामल्वात्‌, न युन- 
विखष्टिुखामावादिति । मूयश्वेति पुनरास्ङ्क्परिदारः । 

यदादह- 

ततैतत्स्यात्‌-सातयेन रसपराप्तावारम्भकारे मध्यस्थचित्तता 
नातिसदिष्णुता च । ततः करमेणाधिको रागयोगः शरीरे निरपेक्ष 
त्वम्‌ । अन्ते च विरामाभीप्तेलेतईुपपन्नमिति ॥ 

रतस्यारम्मकारे मध्यस्थचित्तता नखक्षतादीनाममयोगः । नातिसदि- 
प्णुता च नखक्षतादीनां भयुज्यमानानां नातिक्षमिता । ततश्च करमेणार्‌- 
म्मादुत्तरकारं तरतममेदादधिकरागयोग इति मध्यस्थचित्ततायां विप- 
ययः । शरीरेऽपि निरपेक्षत्वमित्यतिसेदिष्णुतया । अन्ते च विरामामी्ा 
भयोगनिदृत्तीच्छा । एतत्सर्वमवस्थान्तरं योषितः सरातत्याद्रसप्राप्तौ सत्या- 
नुपपन्नम्‌ । भारम्मात्मशरयेकख्पतया सातत्येन विष्टियुखस्य भत 
त्वात्‌ । पुरूषख विस्रष्टयवस्थायामेतदवस्थान्तरं इद्यत इति । 


तच्च न। सामान्येऽपि भ्रान्तिसंस्कारे इलाखचक्रस्य अरमरकस्य 
वा आरान्तावेव वतेमानस्य परारम्मे मन्द्ेगता ततश्च क्रमेण पुरणं 
वेगस्येत्युपपद्यते । धाठक्षयाच विरामाभीप्तेति । तस्ञाद्नाक्षेपः ॥ 
नैवानुपपन्नम्‌ । कुलाठचक्रादिवदुपपयत एव । अमरकं काष्ठमयं क्री- 
उनकद्रव्यम्‌ । यदीर्थेण सूत्रेणावेष्टय काडिका अमयन्ति । ५। तयो- 





१, “सल्यप्यधिगमेः. २. अधिकलमसाभावात्‌; 'अषिककाङामावसामावातः. 
३. “चिराजुवन्धितम्‌', ४. “परिहारौ". ५. अन्ते धादुक्षयात्‌", ६. “अदुपपत्तम्‌. 
७, 'सदिष्यतायाः”, 


१ जध्यायः] १ साप्रयोगिकमधिकरणम्‌ । ८३ 


दण्डे सूत्र्यते जन्तिसंस्कारे समानेऽप्यादिमध्यावसानेषु भान्या- 
मेव वैतैमानयोरन्यथा आन्त्यमावात्त्स॑स्कारोऽस्तीति कथं प्रतीयते । भ्रा- 
रम्मे मन्दवेगता मन्दभ्रमणम्‌ । ततः क्रमेण तरतममेदेन पूरणं वेगख । 
यथा त्कुलाटचक्रं भ्रमरकं वा निश्वरुतरमिव स्थितमिति एवं योपितो- 
ऽपि पुरुपेणोर्षखप्ादिमिः परत्ययैरेत्यचमाने वियु समानेऽप्यादिम- 
ध्यावसानेपु भरारम्भकाठे मन्दवेगता गृद्धी रतिः । तत्र॒ मध्यस्थचित्तता 
नातिपदिष्णुता च । ततः करमेण पूरणं वेगस्यापिक्यं रतेः । यैजाधिकचि- 
त्तृतत्या शरीरनिरपेक्षत्वमिति । सातत्येन मावस्य प्रवृ्तत्वात्करथं विरा- 
माभीम्तेत्याह--धातुक्षयाच्चेति । समुत्यन्ने कामिताख्ये भावे यः शुक्र- 
धातुः खस्थानाच्युतः सवनाीं पतिष्यते तस्यारम्मा्ममृति इनैः शनैः 
स्यन्दनारक्षये निवृत्तरागत्वाद्विरामामीप्सा । तसरादनासेष इति अचोधं 
बिद्ष्टिरमवस्य भावस्य संतानेन भ्रृत्तस्यावस्थान्तरमनुपपन्मिति । 

अमुमेवार्थं बाग्नव्यगीतेन शोकेनाद-- 

छरतान्ते छख $सां स्रीणां ठ सततं घछखम्‌ । 
धाठुक्षयनिमित्ता च बिरामेच्छोपजनायते ॥ 

एवं पक्षद्धयसुपन्यख सिद्धान्तमाद- 

तस्मातपुरुषवदेव योपितोऽपि रेसव्यक्तिगर्टव्या ॥ 

यत एवं विवादस्तस्माद्रव्यक्ती रद्युत्पततिर्यथा पुरुषस विय्टिरन्ते 
च तद्वदेव योषितोऽपि द्रष्टव्या । 

पुरुषुखेन हि खीघुख वैसादृश्यं खरूपतः काठतो वा स्यादि. 
त्याक्षिपति- 

कर्थं हि समानायामेवाङ़तावेका्थमभिपप्योः का्ैवैरश्षण्वं 
स्यादुपायरक्षण्यादमिमानवैरक्षण्याच ॥ 
` ण्डलन, २. श्रलासितोः. ३. श्वलंमानयो. ४. 'उपटदिभिः, 


५. (उपपद्यमाने. ६. “यत्र. ७, “यत्नराधिकरणे शृत्तरृत्या‡ "यत्राधिकूटरतरत्वा. 
८, “खनाडीः?, ९, “रसस व्यक्िप्रेरन्या; शद्रा. 


८४ कामसूत्तम्‌ । ९ आदितोऽध्यायः] 


तत्र विजातीययोः पुरुषवडवयोमवेत्युखं वेसादश्यमित्याह-समाना- 
यामेवाङृताविति 1 तुख्यायां मनुष्यजातौ । तुल्यजातीययोरपि श्न 
भोजनार्थ प्रवतैमानयोः स्यादित्याह--एकमिति । एकं रताख्यमथमामि- 
सख्येन भदृत्तयोः । कथं काथवेरक्षण्यं स्यात्‌ ¡ उपायवैलक्षण्यादमिमा- 
नवैटक्षण्याच्च । कथसुपायवैलक्षण्यं च । निसर्गात्‌ । तत्र विजातीययोः 
पुरुषवडवयोरमावसुखस्य वैजातीयकार्यस्य सुखस्य खरूपतः काठतश्च 
भ्मेदो नेत्यर्थः । ये च समानाकृतयः सन्त॒एककार्यामिपन्नास्तेषां सदं 
कार्यम्‌ । नदि मेषयोः समाना्ृत्योरेकसिन्युद्धरक्षणार्थे भ्दृ्योरमि- 
धातः कार्यं काठखरूपाम्यां भिद्यते । इति । पुनः पुनः शास्रकार एव 
परपकषमेपोहयच्ाह--सखादुपायवैल्षण्यादिति । भवेत्त्र कार्यभेद उपा- 
यभेदात्‌ । 

कथष्पायवैरकषण्यं तं सगौत्‌ । कतां हि पुरुषोऽधिकरणं यु- 
वतिः । अन्यथा हि कतौ क्रियां भतिपद्यतेऽन्यथा श्वाधारः। त- 
साचोपायवैरक्षण्यात्सगादभिमानवैरक्षण्यमपि भवति । अभियो 
क्ताहमिति पुरुषोऽचुरज्यते । अभियुक्ताहमनेनेति युवतिरिति 
वातायनः ॥ 

कथमिति । स चोपायभेदौ निरूप्यमाणः श्ीपुंपव्यापारव्यतिरेकेण 
नासीत्याद--उपायवैलक्षण्यं तु सर्गादिति । उपायमेदः खषटेरियर्थः। 
एषैव हि खष्टिः सीपुंसयोयदेकः कतीन्यश्चाधार इति । तदेव योजय- 
न्नाह-सन्यथेति 1 एकस्य निसं मेदरनपपरस्योन्नतम्‌ । ततश्च भखग्रा 
सकमावान्मेहनयोः क्रियाभेदः । तसाचैवेमूतव्यापारात्मकत्वादुपायवै- 
लक्ष्यान्न केवरं भवति तत्कार्यमेदोऽमिमानमेदोऽपि मवति तदेव दचै- 
यन्नाह--जमियोक्तेत्यादि । अहमेनां रन्तुमनुयुज्ञे इति कव्यापारपक्षया 

१. “ज्ञानभोजनादावतिद्रयप्रहृततमानयोः$ “ज्ञानभोजन एवातिद्चयग्रदृत्तमानयोः 


२. श्युखसय वै कार्यस्य. ३. भेदादिलर्थः” ४. अपोहन्‌. ५. निसर्गात्‌, ६. भाः 
चारः. ७, “रज्यते”, ८. “अन्यखः 





च ~ग 


~ छ ~ 11 


१ अध्यायः) २ सांप्रयोगिकमधिकरणम्‌ | ८९ 


पुरुषोऽमिमन्यमानोऽनुरज्यते । अहमनेनामिदुक्ता रन्तुमिति चाधारथा- 
पारपेक्षया युवतिरमिमन्यमानानुरज्यते ! ततश्च ताबुत्यच्ञाभिमानानुरागौ 
संमयोगे व्यापियमाणावपि कारुखरूपाभ्यां सदशं मावममिगच्छतः । 
न उ क्रियामेदमात्ाद्विसदशम्‌ । ततो छमिमानमात्रं भि्यते न कार्यमे- 
तच्चेतसि कत्वा चासकारो व्यक्तामिमायं खपक्षं दर्शयति खनाधा। 

परस्यापि शाखकारेण भिनवैरक्षण्यभम्युपगतोपायवैरक्षण्यमभ्युप- 
गतं तस्रात्त्वैयं कथं कार्यभेदः, परं नाभ्युपगच्छेदिप्यमिपरायो वर्ते तन्नि- 
राक्र शाककारः म्रकरटयति- 

तत्रैतत्सादुपायैलक्षण्यवेदेव हि रीर्यवेलक्षण्यमपि कस्मान्न 
स्यादिति । तच्च न । देतुमदुपायवैछक्षण्यम्‌ । तत्र क्वाधारयोभिन्- 
छक्षणत्वादरेत॒मत्कायैवैरक्षण्यमन्याच्वं स्यात्‌। आषतेरमेदादिति॥ 

उपायवैकक्षण्यवदिति । यथानयोव्यौपारो मिन्नोऽम्युपगतस्तद्वदेव घु- 
खाख्यमपि कायं भिन्नं कसान्नाभ्युपगम्यते तजन्यतादित्याराइयाह-- 
त्च नेति । तजन्यत्वे कायैस्य न वैरक्षण्यमेव युक्तं तसाद्धेतुमदुपायवै- 
रक्षण्यं कृत इत्याद-त्रौधारयोर्भिनेरक्षणत्वादिति । खतन््ः कतौ । 
अधिकरणमाधारः । तयेोर्हेल्लोर्मिनेखमावत्वाव्यापारावपि तजन्यत्वाद्धि- 
जनाविवय्थः । यन्तु कार्यस्य तलजन्यतवेऽपि न वैरक्षण्यं तख ॒निरूप्य- 
माणोऽन्यो हैवनीसरीत्याइ--मदेतुत्वाच्र कर्यवेरक्षण्यमिति । अन्याय्यं 
युक्तिदयूल्यमभ्युपगतं स्यात्‌ । तामेव युक्ति स्मारयन्राह-भाकृतेरमेटादि- 
ति । समानायामेव मनुष्यजातावेकामिसंधानयोः खीपुर्षयोर्व्यापारौ पर- 


स्थरापे्षौ कारुखखूयाम्यां सदद्ं सुसं जनयतः । 
तत्रैतत्स्यात्‌ । संहत्य कारकैरेकोऽर्थोऽभिनिवैतैते । पथक्पृथ- 
क्खा्थसाधकौ पुनरिमौ तदयुक्तमिति ॥ 


१. श्यापारचित्तया. २, "अभ्युपगच्छेत 1 उपायवैलक्षण्यम्‌', ३. "वायम्‌. 
४, कसात्कार्यवैरक्षण्यमपि नः, ५. “प्रकते. ६. "कत्रीधारभिन्न-. ७. ङतः”, 
८. “एयक्परस्यरखार्थ-. 


८६ कामसूत्रम्‌ । ६ आदितोऽध्यायः) 


देवदत्तः कैः आस्यामोदनं पचतीत्यादौ देवदत्तादिभिः ककर 
धाधरिः कारकैः संमूयौदधनं दयते । परस्परसायकौ पुनरिमौ खीपुसौ । 
यतो युवतिराधारः पुरुषव्यापारापेक्षः ससतानेषु युखाख्यं खाथ साध- 
यति पुरुषश्च कतौ व्यापारापेक्ष इति । एतच्च मिन्नार्थसाधकत्व कीरका- 
णामयुक्तम्‌ । जओदनादावदृटतवात्‌ । दस्यते च स्ीपुंसयोः कर््नीधारयोः 
सैखद्पं प्रथक्षाय तथा समानाङ्ृतित्वमपि । तदेव कार्य॑कार्खरूपाम्यां 
विसं खादित्यमिप्रायः 1 


तच्च न । युगपदनेका्थसिद्धिरपि शस्यते । यथा मेषयोरमिः 
घाते कपित्थयोरभेदे मयो इति । न तत्र कारकभेद इति चे- 
दिह्यपि न वस्तुमेद इति । उपायवैरक्षण्यं तु सगदिति तदभिदहितं 
पुरस्तात्‌ । तेनोभयोरपि सदशी सुखमतिपरत्तिरिति ॥ 

तच्च नेति । नैतदयक्तं कफं तु युक्तमेव । युगपदनेकार्थसिद्धिदर्थनात्‌ । 
यथा मेषयोरमिषात ईति । अभिषातविषये युगपदनेकार्थसिद्धिदयते । 
युगपद्धिधा चामिधातो भवतीत्यर्थः । एवं कपित्थयोभेदे भैषो्युद् 
इति । तथा खीपुंसयोः कारकयोः प्रकार्य सद्यं च सादिति । मेष- 
कपित्थमहम्रहणं तिर्यगचेतनमनुष्येष्वप्यस्य न्यायस्य परापिख्यापना- 
थम्‌ । तत्र को भेद इति चेत्‌, तत्रैतत्स्यात्‌ । मेषादियुद्धादावपि प्रति. 
योगिनौ कतीरौ न तत्र कारकान्तरम्‌ । इह तु कर््ाधाराविति । दै न 
विसदृशं कार्यमित्याचचड्याह-हृहापीति । खीपुंसयोरपि न कश्चित्परमा- 
थतः कारकयेर्भैदः, अपि तु द्वावप्येतौ कर्तारौ क्रियां निर्वतभत्ः । के- 
वरं करणाधिकरणादयो भेदा इुद्धिकसिपता व्यवहारा्थं॒व्यवद्धाप्यन्ते । 


१, "अधिकरिः. २, “संभूयौदनः इयस्ादभे पुस्तकान्तरे €००७ ००५ ००७ 9 
एताददा शुटिचिगमस्ि, ३. “खस्तनेषु. ४, (कारणमयुष्कम्‌. ५. ख~ 
रूपम्‌” इति पुस्कान्तरे नासि, ६. (तद्यथा, ७. “नियुद्धे (बाहुयुद्धे, 
८. “खगौद्मिदितम्‌ “निसर्गादिति तदभिदित्म्‌ः ९. तिः इति पुसतका- 
न्तरे , नाखि. १०. भमल्योवाहुयुद्ध. ११. केन ॒विसददाम्‌ः. १२. “निर्व 
तंयन्ताः, 


१ अध्यायः] २ सांमयोगिकमधिकरणम्‌ । ८७ 


एवं च सति 'उपायवैक्षण्यं तु सर्गात्‌ इति यदुक्तं तदभिहितं पतिवि- 

दितं पुराद्रटव्यम्‌ । कर््राधाररक्षणसवीवास्तवत्वात्‌ ! तेन प्रतिविहि- 

तेनोभयोरपि क्लीपुंसयोः सदी युखप्रसिद्धिः । काठखरूमाभ्यां सदं 

यखसुत्ययत इत्यथैः । अन्यथा कथं क्यो रागज्वरोपश्चमः । तामेवात्य- 

न्तिकीमानन्दावस्थामधिह्त्योपसखेन्दरियमानन्देन्द्ियमिति गीयते । 
असुमेवाथे शा्कारः संग्रदश्टोकेनाद-- 


जातेरमेदादंपलयोः सदृशं छुखपिष्यते । 
तस्मात्तथोपैचया स्री यथाग्रे भा्याद्रतिष्‌ ॥ 

दप्योः श्जीपुंसयोः । एकाथोमिप्रपनयोरित्यर्थः । एतावन्न खात्‌, 
अवान्तरसख्रीजातिभेदादपरमसाः कैण्डूत्यपनोदयुखं योर्गृयमाने सै- 
बाधे खन्दनं शुक्रस्य । विचष्टिुखं तु पुरुषवर्दैन्त एवेति ! ्थोक्तम्‌-- 
कण्डूत्यपगमात्श्ीणां क्षरणाच्च सुसं द्विषा । खन्दनं च विद्धि 
शुक्रस्य क्षरणं द्विषा ॥ चिन्ता केवरुखन्दाद्विमृ्टेमैथनाद्युखम्‌ । अन्ते 
त्वकषि्तवेगाया विदषटिर्मरवसस्छृता ।॥ तत रपादंपत्योः समकाल द 
तिरुत्तमः पृक्षः । समरतत्वात्‌ । भिन्नकाल चेत्‌, पुरुषस्य परागधिगतमा- 
वत्वादरुनमङ्गे न श्ञी मावमधिगच्छेत्‌ । तसात्समरताद्विषमरते तथोष- 
चर्या खी चुम्बनारिङ्गनादिभिरपचरणीया यथम प्राञयादरतिम्‌ । लिया 
ागधिगते मवि पुरुषो शयत्र वेगे कुर्यादात्मनो भावं निर्वत- -“ 
विहैमिति । ; 

सद्ात्वख सिद्धत्वाद्‌ काठ्योगिन्यपि भावतोऽपि कारतः 
भमाणवदेवं नवे रतानि ॥ 

१, (्वासवत्वाच ९. तस्या. “तयाः. ३. उपाचायौ. ४. (लीपुचोः, 
५. "कष्टद्यपगमात्युखम्‌^ ६. “उप्यमानेन,. ७, “अन्तरा चेतिः. ८. चया 
चोक्तम्‌. ९५. श्रते. १०. श्व, ११. श्वजवेगे, १२. धुक्तयच्वेगम्‌?; 
शु क्तयन्नोवशम्‌!. १३. “निष्पादयिदुम्‌^, १४. (भावतोऽपि कालत.” इति पुर- 
कान्तरे नासि. 





८८ कामसूत्रम्‌ । ६ आदितोऽध्यायः] 


कारुयोगीन्यपीति । अपिशब्दाद्धावयोगीन्यपि । अन्यथा कण्डूत्यपनी- 
दसुखस्य विखृष्टिसुखस्य वा वैसादद्यात्कर्थं भावतो नव रतानि । 
रतिरतयोव्यैवदाराथ पयौयान्तरमाह-- 


रसो रतिः भरीतिभीवो रागो वेगः समाधिरिति रतिषयाीयाः। 
संभयोगो रतं रहः शयनं मोहनं धुरतपर्यायाः ॥ 
-.. फरावखा रतिः । देत्ववखा च रतम्‌ । तयोः पयीयशब्दानामेका- 
विषयत्वेऽपि निमित्तं मिते । यथा--रेशर्ययोगादिन्दः शक्तियोगा- 
च्छः । तैत उपखेन्द्रियेण रसनादनुमवनाद्रसः । फकवखायां युख- 
त्वेन चित्तपरिस्पन्देन रमणाद्रतिः । चित्तप्रणयासीतिः । कामिताख्येन 
भवेन भाव्यमानत्वाद्धावः । कामिताख्योऽपि भाव्यते फरुङूपोऽेनेति 
भावः । चित्तरज्ञनाद्रागः । छक्रधातोः सुखानुविद्धस्य नादीयुखात्प्रथगभ- 
वनाद्ेगः । रतस समापनात्समापिरिति । असंगतयोः जजीपुसयोः सम्य- 
` क्मङृ्टो योगः संप्रयोगः । हेत्ववखायां वा क्रापि चित्तपरिखन्देन रमणा- 
द्रतम्‌ । द॑पतिव्यतिरिक्तमन्यं रहयतीति रहः । शैयनीयगतिशय्यिकयोः 
शयनाच्छयनम्‌ । ्न्यव्यापारेषु मोदनाद्रैचित्यकरणान्मोहनमिति । 
थमाणकारभावजानां संभयोगाणामेकैकस्य -नवविधत्वात्तेषां 
व्यतिकरे घुरतसंख्या न शक्यते कतैम्‌ । अतिवहुस्वात्‌ ॥ 
ममाणकार्मावजानां त्रयाणां रतानामेकैकस्य नवविधत्वात्सञदायेन 
सपरविशतिः । द्विविधं रतम्‌--दयुद्धं संकीर्ण च । तन्न ुद्धसासंमवात्सं- 
कीर्णमेव युक्तममिधादुमिति मन्यमानः शास्रकार आह-तेषामिति । 
प्तविशतिसंख्यानां व्यतिकरे संयोगे 1 तत्रापि न द्वाम्याम्‌ 1 थसंमवात्‌। 
निमिरेव व्यतिकरः । सुरतसंख्या न शक्यते वक्तुम्‌ । भरलकनिर्दशेनाति- 
बहुत्वात्‌ । तेषु हि भत्येकं निर्दिश्यमानेषु अन्थगौरवं स्यात्‌ । सेक्षपेण च 
संख्यानख प्रयोजनं नासि । तसातूर्वसंख्ययैव योजनीयमित्यमिप्रायः । 
१, “खरतः इति पद्‌ पुस्तकान्तरे नाखि. २. (तत्रः. ३. “द्पल्योः,, ४. द॑पति- 
द्रव्यातिरिक्रमन्यम्‌?. ५. शयनीये रतिशय्यिकायाम्‌ः. ६° “यप्तविदतिरतानाम्‌. 


क 


१ अध्यायः २ साप्रयोगिकमधिकरणम्‌ । ८९ 


तत्र समं विषमं च संकीणकम्‌ । तयथा-श््चस्य मन्ददीघ्रेगख 
मूग्या तथाविषया, राशख मध्यमध्यवेगसख ख्ग्या तथाविधया, शक्षख 
चण्डचिरवेगख सृग्या तथाविषया, श्चस मन्दमध्यवेगस सृग्या तथाविं 
धया, सेशख मन्दचिरवेगख मृग्या तथाविधया, शादासख मध्यदीप्रवेः 
गस्य शृग्या तथाविधया, शरस्य मध्यचिरवेगस्य मृग्या तथाविधया, श- 
शस्य चण्डरीभ्रवेगस सृग्या तथाविधया, शचश्स चण्डविरवेगस्य सम्या 
तथाविधया, इति सदशसंमयोगे समानि नव संकीणरवरानि। एषामेव नवानां 
शरानामेकेकस्य सदृशीं शगीमिकां त्यक्ता देभामिरतथाविधाभिरष्टमि- 
योगे द्वासप्ततिरिति विषमाणि संकीणैरतानि ! यथा शद्यसख नवमकारतया 
तथाविधया वडवया विषमाणि नव संकीणरतानि । अतथाविधामिरटमि- 
येगि द्वासक्ठतिरिति विषमाण्येव । एव हस्तिन्या तावन्त्येव विषमाण्यत्तिबि- 
, षमाणि चेति संक्षेपेण शरस्य चिचत्वारिराद्यतद्वयम्‌ (२४३) । तावदेव 
वृषस्याश्चस्य च । समुदायेन चैकोनधिद्यानि सप्तरातानि (७२९) । 

तेषु तकोदुपचारान्धयोजयेदिति वात्स्यायनः ॥ 

संकीरणरतेषु बुद्धया परिच्छछिननेषु तकीदुपचारान्परयोजयेव्‌ । यथाभ्र- 
माणकाकमावजेषु ये यथायथमाछिङ्गनादय उपचारासान्रदयित्वा संकी- 
गनेव योजयेत्‌ । यैथा तत्समरतमेव भरायतिकं सखादित्य्थः । अत्र वा- 
अवीयाः शोकाः--'ौरुषं मेहनं यत्र मेहने प्रिघृष्यते । भावकालौ 
समानौ च तद्रतं शरष्ठसुच्यते ॥ मिंधते मेहनं यत्र धूप्यते च न सर्वशः । 
विषमौ काठमावौ च कनिष्ठं तदुदाहृतम्‌ ॥ सुरतं सर्वप्ताम्ये स्यद्वैपम्ये 
दूतं स्पृतम्‌ । मध्यमानि छ सर्वाणि तेषु चैहुपैरावलम्‌ ॥ वटीयान्स्ैतः 
कारुः काठेऽपि हि शृचचोऽपि सन्‌ । संस्प्रशस्येव पर्वन दसिनीमेदनो- 
द्रम्‌ ॥ एवं बीजी च कथ्येत मृगीका्प्कर्षेणः । तसासमाणमेवाहु- 


१, श्ोषाभिस्तथाविधामिःः. २. (तथा चु सम- ३. भेदयते; 
४, (्दूरत.+ दूरतः. ५. शवाहुवत्यदलम्‌; शाहुवल्यवलम्‌ः ६. वाजीव 
कथ्येत, ७, श्रकर्षिणः", 
को० १२ 





९० कामसू्म्‌ 1 ९ आदितोऽध्यायः] 


टीयः सर्वतः प्रे ॥ वरीयान्वेग इत्यन्ये यसादश्चोऽप्यवेगवान्‌ । नैव 
मायि शक्तो वेगः कालरकषैणः ॥ एवं तु नैव सिचेत मन्दवेगापि 
नायिका । यथाविषयमेतासां तसाञशेयं बराबरम्‌ ॥ हीनो मावप्रमा- 
णाभ्यां वेवान्कार्वजितः । काल्परमाणदीनश्च तत्न शेषेण साध- 
येत्‌ ॥ इति । 

तत्र खभावतो यो यस भावः कारश्च स भावान्तरं काडन्तरं च 
यदा तिष्ते तदा मावकालन्तरसंकरान्तिः । तां द्चीवितुमाद-- 

परथमरते चण्डवेगता शीधकाटता च पुरुषस्य; तद्विपरीतयुत्त- 
रेषु । योषितः पुनरेतदेव विपरीतम्‌ । आ धातुक्षयात्र्‌ । भाक्व 
स्लीधातप्तयातपुरुषधातुक्षय इति भायोवाद्‌ः ॥ 

सीत्रमध्यचिरवेगाणां मन्दमध्यचण्डवेगानामन्यतमसख प्रकृतिस्थस्य 
भथमरते खमेदापेक्षया शीघ्रवेगता चण्डवेगता च द्रष्टव्या । तदानीं प्र- 
बृद्धत्वाद्रागश्चण्डायमानो दुतं भरराम्यति । तवथा--चिरचण्डवेगख 
मथमरते मध्यवेगता चण्डतरवेगता च काठमावाम्याम्‌, मध्य [मध्य]वेगसख 
शीघ्रवेगता चण्डवेगता च, शीघरमन्दवेगस्य शीघ्रतरवेगता मध्येवेगता च, 
शीघ्रमध्यवेगख रशीघ्रतरवेगता चण्डवेगता च, दीघ्रचण्डवेगस्य श्ीघ्र- 
तरवेगता चण्डतरवेगता च, मध्यमन्दवेगस्य शीभ्रवेगता मध्यवेगता च 
मध्यचण्डवेगस्य शीघ्रवेगता चण्डतरवेगता च, चिरमन्दवेगस्य कालमा- 
वाभ्यां [मध्यवेगता] मध्यवेगता च, चिरमध्यवेगस्य मध्यवेगता चण्डवे- 
गता च, इति नव प्रथमरते संक्रान्तिरतानि । तद्विपरीतयु्रेष्विति मथ- 
मरते यदुक्तं तस्य विपरीतं द्वितीयादिषु सतेषि्यर्थः । तत्र कामस्वैक- 
गुणत्वातपुरुषस्य भरदान्तरागत्वाद्धितीये रत प्रकृतिस्थैव भावकलन्तर- 
संक्रान्तिः । ततः शनैः शनैर्दीयमानरागत्वाचतीयादिषु स्वभेदापेक्षया 
चिरतरतमयेगतादयो भैन्दतरतमवेगतादयश्च धमाः । यावच्छुक्रधाुक्षयः। 





१. अपरः. २. “मियेतः. ३. हेयः. ४, "वेग" काठविवर्जितः. ५. "कालतः. 
६. चिरचिरतर-” «७. “मन्दमन्दतर-. 


१ अध्यायः] २ सप्रयोगिकमधिकरणम्‌ । ९१ 


इति पुरुषस्य मावकादान्तरसंकान्तिः । योषितः पुनरेतदेव विपरीत- 
मिति । यत्रापि परहृतिस्थायाः भरथमरते स्वभेदापेक्षया चिरवेगता मन्द्‌- 
वेगता च द्रष्टव्या । तस्या अष्टगुणो हि रागो निसगीदिवे प्रथमरतेन स~ 
धते । ततश्च तदानीं मन्दावमानशिरेण प्चाम्यति । तथा--बिर- 
चण्डवेगायाः पटृतिस्थायाशिरतरेगता मध्यवेगता च काठमावाभ्याम्‌, 
मध्यमिष्यवेगाया्िरवेगता मन्दवेगता च, च्ीघरमन्दवेगाया मध्य- 
वेगता मन्दतरवेगता च; इत्येवं शेषास्वपि षटु योज्यम्‌ । तद्विपरितयु- 
तरेषु द्वितीये रते परकृतिस्थंतेव संक्रान्तिः । ततः शनैः इनैः संधुक्षणा- 
स्मवर्धमानरागवेगयोः खमभेदपिशषया तृतीयादिरतेषु शीघरतरतमवेगताद्‌- 
यश्वण्डतरतमवेगतावयश्च धमः । यावच्छुक्रधातुक्षयः । इति सखीपुंस- 
योस्ल्ये धातुक्षये विरेषः ! यदुरषस्य धातोरेकगुणत्वाचोपितश्च पशा- 
द्टगुणत्वाच्ैदाह--माक्चेति } प्रायोवाद इति न पंमि्वीमरोचना दष्य- 
तीति । ममाणान्तरं संक्रान्ति च योषितो जघनमेारणादाहसाम्यां पुर- 
षस्य च वृद्धिविधिना वक्ष्यति । 

शीघमध्यचिरवेगा नायिका हतयुक्तम्‌। काः नस्ता इत्याद-- 

शृुत्वादुपश्यत्वाभिसगाचैव योपितः । 

आद्युवन्ाश्च ताः भीतिमिलयाचाया व्यवस्थिताः ॥ 

निसगौत्खमावतो याः कियो मद्रङ्गयः, अगृदधङ्गयोऽपि याश्रुम्न- 

नादिमिबादचैरान्तरे्ाङ्किकिमादिभिर्पमयन्ते ताः शीघ्रतरं प्रीति भा- 
रुवन्ति । तैः शी्रवेगा इत्यरथः । तद्विपर्यये ता मध्यचिरवेगा इत्यथ 
इदयुक्तम्‌ । तथा पुरूषोऽपीति तत्र स्रदुत्वं॑खामाविकं रक्षणम्‌ ! शेषं 
कृत्रिमम्‌ । इत्याचायां व्यवस्थिता इति सर्वेषामेतदेव मतम्‌ । अव्यभि- 
चारित्रात्‌ । 

१, इस्यधादु- २* वदाद-आगवोचदिति*, ३. “तृप्यत इतिः. ४. श्रमाणा- 
न्तरसंक्रान्तिम्‌> ५. श्रसारणा च दासाभ्याम्‌, ६. मन्द. ७, शइद्युक्तं 
प्रा, <, ुनरिलयाह* «५. (ताः इति पुसकान्तरे नासि. १०, शदयुष्लम्‌? 
इति पुस्तकान्तरे नासि. 


९३ कामसूत्रम्‌ । ६ जदिततोऽध्यायः] 


एतावदेव युक्तानां व्यारूयातं सामयोगिकम्‌ । 
मन्दानामववोधार्थं विस्तरोऽतः परव्ष्यते ॥ 
रतावस्थापनमात्रेण पांम्रयोगिकं संक्षेपेण व्याख्यातम्‌ । शास्रेण वि- 
दित्वालिङ्गनादीनुपचारानुसक्ष्य योजयन्ति न मन्दबुद्धय इति ईैदेवा- 
वापोद्धापाथै विस्तरामिधानम्‌ । प्रमाणकारमंविभ्यो रतावस्थापनं नाम 
षष्ठं प्रकरणम्‌ । 
यथा निधारतमवस्थापितं तथा ्थूरसूक्षमखूपाभ्यां प्रीतिरपि व्यव- 
स्थापिता । कितु तद्भयतिरेकेणान्या अपि प्रीतयोऽसिन्शञाश्चे संभवन्तीति 
दर्च॑नाथ प्रीतिविदोषा उच्यन्ते-भम्यासाद्‌ इत्यादिना । 
अभ्यासादमिमानाच्च तथा संपरलयययादपि। 
विषयेभ्यशच तेन्नाः भ्रीतिमाहुशतुविधाम्‌ ॥ 
तन्तरज्ञाः कामसूज्ञाः । 
सासां रक्षणमाह--शशछब्दादिभ्यः, इत्यादिना । 
शब्दादिभ्यो वदिता या क्माभ्यासलक्षणा । 
भीतिः साभ्यासिकी जेया पृगयादिषु कमु ॥ 
कर्मद क्रियमाणेषु तत्रत्याञ्शब्दादिविषयानाभित्य या खात्सा वि- 
षयप्रीतिरेव । या तु कमाम्यासरक्षणा । कर्मणां पुनः पुनरनुष्टानम- 
भ्यासः । तेन रुकष्यमाणत्वाचलक्षणा रीतिः क्तिः । साम्यासेन निर्त्ता- 
म्यासिकी कमशभ्रयकठाव्यासक्तानां भवति । यदाह--षगयादिणिति । 
आसेटकं सृगया व्यायामिकी विचा । सादिरृब्दानत्यगीतवोचचित्रपनन- 
च्छेदयादयुपसंग्रहः । 
अनभ्यस्तेष्वपि पुरा कमस्वविषयात्मिका । 
संकटपाल्लायते प्रीतया सा स्यादाभिमानिकी ॥ 
१. “एतावतैव. २. धुसकान्तरे श्ान्नेण* इयसालू “““ “^° एतादश घुटि- 
चिहमस्ि, ३, ^तदेवावापार्थम्‌ः, ४, भेदेम्यः. ५. तिः. ६, ^्थृरुखद- 


पायाः. ५, ^तन्वद्रथा विदुः ब्रीतिं ८ वक्तिः इति पुसकान्वरे नासि, 
९. “वायः इति पुस्तकान्तरे नाखि, 


१ अध्यायः] २ सापमरयोगिकमधिकरणम्‌ । ९३ 
पुरा पूर्व कर्मखनम्यत्तेष्वपीत्यपि्ब्दादम्यस्तेष्वपीति । येनापि भग 


याकरमं नाभ्यस्तमम्यस्तं वा सोऽपि तत्कमै त्वा मनसा घुखायते । 
आभ्यासिकी कमौम्यासादेवेति विदोषः । अविपयासिकेति । नापि विष- 
वेम्यः शब्दादिभ्य जात्मकामोऽस्या इत्यर्थः । कुतसदीत्याद- सकल्पा- 
जायत इति । मनसः सेकल्पातमकत्ान्मौनसीलर्थः । सा वैवविधामि- 
मानिकीयुच्यते । अभिमानोऽदंकारः स भयोजनमस्मा इति । 
सा कथमसिन्डासे स॑मवतीत्याह-- 
जैृतेया वतीयस्याः ज्ियाथेवोपरिष्टके । 
तेषु तेषु च विह्ञेया चुम्बनादिपु कर्मघु ॥ 
तृतीया अकृतिनैपुंसकं तस्याः ल्ियाश्च सुखचपलाया जौपरिषटके 
सुखे जघनकरमण्यम्यस्तेऽपि विज्ञेया । म्रयोजयितुः पुनः पुनः कायिकी 
विषयभरीतिः । तेषु तेषु वेति । खमेदमिन्नषु चुम्बनादिषु । आदिश 
न्दादारि्गननसरदनच्छेबपरहणनेप्वनम्यस्तेष्वपि रतिकारे पयोकुमौ- 
नसी प्रीतिः यस्या अपि भयुज्यन्ते सस्या अपि तत्न तत्न स्थाने प्रयुज्य 
मानेषु रागसंकल्पवशान्मानसी प्रीतिं कायिकी । स्पदीमातरसंवेदनात्‌ । 
दुःखामिभूते तु काये त्मीतिकारणामावात्सा न कायिकी । 
नान्योऽयमिति यत्र खादन्यस्मिन्धीर्तिकारणे । 
तत्रः कथ्यते सापि प्रीतिः संमत्ययात्मिका ॥ 
स॒ एवायमिल्य्थः । यत्र कचन अन्यस्मि्नित्यपूवैसिन्विषये पुंसि 
सथां वा स॒ एवायमिति पूर्वभीत्यध्यारोपणायाः लिया पुंसो वा चिंत- 
दत्तिः भ्रीतिकारण इति भ्रीतिदेतावध्यारोपणनिबन्धनमेतत्‌ । पूर्वप्रीतख 
ये गुणाः ्ीतिदेतवस्तेऽज्ापि सन्तीति दर्ययति । एवं च सा पूप्रीतिः 


१, (आभ्यासिकीति । कमौमभ्यासादेवेति शेषः. २. भनति. ३. शङृतियो 
"प्रकृतेः सा, ४, ्रयोगतः,, ५ ररदनदश्चनाः, ६ “यसयापिः. ७, (्तद्यापि" 
८. श्रीतिकारणमू्‌ः, ५. “पुखा जिया वा. १०. शचित्तप्रीतिः. 


९४ कामसूत्रम्‌ । ६ भादितोऽध्यायः] 


संप्रत्ययादुत्यन्नखमावत्वात्संमत्ययालिका कामसूत्रविद्धिः कथ्यते । तथा 
च 'प्रियसादद्यं गमनकारणम्‌ इति वक्ष्यति । 
लक्षा छोकतः सिद्धा था भीति्िषयात्मिका । 
भंधानफल्वन्लात्सा तदथौशेतरा अपि ॥ 
शब्दादिविषयाननुकूढानाठम्ब्य शरोत्रादिद्वारेण या प्रीतिरू्चते 
सा विषयव्यवसायानुगतत्वासत्यक्षा सती रकतं एव ॒सिद्धला्नात्र 
ठक्षणामिनिवेराः । सा चैवंविधा नैमित्तिकनागरदैतते द्रष्टव्या. । मधानफ- 
छवत्त्वात्सेति साक्षाद्धिषयोपमोगफठेन युक्तत्वादित्यथैः । इतरा अपिं 
तिलस्तदथाश्चेति । विषयप्रीत्यथी एव । तदङ्गत्वात्‌ । चरञब्द्‌ एवकारार्थः। 
्रीतीरेताः पराशृश्य शाच्लतः शाञ्लरक्षणाः । 
यो यथा वतैते भावस्तं तथैव भयोजयेत्‌ ॥ 
इति आ्रीनात्छायनीये कामसूत्रे सांप्रयोगिके द्धितीयेऽयिकरणे प्रमाण- 
काठमावेभ्यो रतावस्थापनं प्रीतिविरेषा इति प्रथमोऽध्यायः । 
आदितः षठः । 
चतस्तः शासतः पराग्रदय निषूप्य । शचाखरक्षणा इति तेपु तेषु 
स्थानेषु शासञेणानेन रुक्ष्यमाणत्वात्‌ । यो यथा वतैते भाव इति कमी- 
भ्यासादीनां चतुणी प्रकाराणां येन भकारेण योऽमिप्रायो वर्पते स तेनैव 
प्रकारेण वतयेत्‌ । तजन्यप्रीतय्थमेव । तथा हि-गतथामवर्वनादनी- 
प्िता भीतिरभीतिरेव स्यात्‌ । इति भीतिविशेषाः सप्तम॑प्रकरणम्‌ । 
आदितः षष्ठ इति भरथमाध्यायास्मभरति षष्ठोऽयमित्यथैः । एवयुत्तरतापि 
योज्यम्‌ । 
इति भीवात्यायनीयकामसूत्रटीकायां जयमङ्गखाभिधानायां विद्ग्धाङ्गनाविरदकात्रेण 


गुरुदत्ेन्दपादाभिधानेन यद्चोधरेणेकत्रृतसूत्रमाघ्यायां सांभ्रयोगिके द्वितीयेऽधि- 
करणे भ्रमाणकार्भावेभ्यो रतावस्थापन ओतिविशेपाः भथमोऽध्यायः । 


१, “स्याच्‌”, २. त्तेः शततेषु, ३. "एताः आती. ४, "वर्ध॑ते, ५, भ~ 
माण-~ इदयादि पुस््छन्तरे नास्ति, 


२ अध्यायः] २ सापयोगिकमधिकरणम्‌ । ९९ 


द्वितीयोऽध्यायः । 

एवं रतमवखाप्य तदङ्गभूतां चतुःप निर्दिदिश्राद-- 

संभयोगाङ्गं चटुःपष्टिरिलाचक्षते । चुःषष्टिकरणत्वात्‌ ॥ 

संप्रयोगस्य चतुःष्टयात्मकलतवात्तखाज्गं चतुःषपष्टिरित्याचक्षते पूर्वा 
चायीस्तसात्तां वक्ष्यामः । 

तत्र चतुषष्टिशब्दः शाले तदेकदेशे चा वसते, उमवथापि व्यव- 
हाराङ्गमिति दंर्चयन्ाह-- 

्ास्मेषेदं चतुःपष्टिरिलाचायैवादः ॥ 

शाखमेवेदमितीति शाखमाह तच्च संमयोगस्याङ्गम्‌ । तदुपायस्य 
तन्त्रावापाख्यस्य परकाडानात्‌ । आचार्यवाद्‌ इति । चब्दविदो द्याचार्या 
एवेविधा एव ॒विंचिनिमित्तमाभित्य चतुःषष्टिशचब्दसख प्रवर्ति वदन्ति । 

तचवेदाप्यस्तीति शाल्ैकदेरे वा विबाससुदेशे वर्व॑त इत्याह-- 

कानां चतुषष्टित्वात्तासां च संमयोगाङ्गभूतत्वात्ककासमूहो 
वा चतुःषष्टिरिति । ऋचां दशतयीनां च संङ्गितत्वात्‌ । इहापि 
तदथ॑संबन्धात्‌ । पथ्वारसंबन्धाच वदचैरेषा पूजार्थं संज्ञा भविता 
इत्येके ॥ 

अत्र हि गीतादयः कलाश्वतुःष्टिरुक्ताः । ेतस्तत्समूहयो वा संप्रयो- 
गाङ्गम्‌ । चतुःषष्टिः सांप्रयोगिके वा श्ा्ञेकदेशे वर्ते । तत्र हि पा- 
श्चाङ्िकी चतुःषष्टिः कथ्यते । कथं ताश्वतुःष्टिरित्याद-ददतयीनां 
चेति । दञ्चावयवा मण्डलानि यासागरचाम्‌ । इत्यवयवे तयप्‌ । द्शतय्य- 
स्ताश्चतुःषष्टिरिति संक्घिताः । इहापीति संमयोगाङ्गे । तद्थसंबन्धादिति 
दैरावयवमण्डलार्थसंबन्धात्‌ । चतुःषष्टिरिति संज्ञा भवर्वत इति संबन्धः । 
सेषयोगाङ्गं हि दश्चावयवाः । यथोक्तम्‌--*आलिङ्नं शरुम्बनदन्तकम 
नखक्षतं सीङ्ृतपाणिधातम्‌ । संवेशनं चोपैखतौपरि्टं॑नरायितं चेतिं 


१, “सभयोगम्‌,. २. '^तद्दीयन्‌ ` ३३. (तच्छा्मिदम्‌ः. ४. ^तततथ', ५. "दश्ञावे- 
यवार्थ--. ६. “चुम्बनम्‌, ७, "दशनकर्म". ८. “सीक्छतम्‌. ५, “उपरतमोपरिषटम्‌?. 


९६ कामसूत्रम्‌ । ७ आदितोऽध्यायः] 


दञ्चाङ्गमाहुः ॥' इति । पश्वारुपतवन्धाच्च मवर्तिता । पञ्वाठेन महर्षिणां ' 


ऋग्वेदे चनुःषष्िर्मिगदिता । वाभव्येणापि पाञ्चाठेन सखकृते सांमयो- 
गिकेऽधिकरण आङिञिनादय उक्ताः । ततश्च द्वयोरप्यकगेत्रेनिमित्तसमा- 
ख्येन पाञ्चालेन निगदनात्संबन्योऽसि । पजार्थेति । उमयोरपि पक्षयो 
ऋगवदेकदेशवरतिन्यपि' संज्ञा ॒वदरचैरशि्टाचारेरारिद्गनादिष॒पूजा्ा 
भविता । केचिदाहुः--“तत्पूजां च वक्ष्यति--विद्वद्धिः पूनितामेतां 
खदेरपि सुपूजिताम्‌ । पूजितां गणिकासंैर्मन्दिनीं को न पूजयेत्‌ ॥ इति। 


आलिङ्गनचुम्बननखच्छेदनच्छे्यसंवेशानसीरछतपुरूषायितौ- ` 


परिष्टकाना्मेष्टानामष्टषा विकलर्पभेदादष्टावष्टकाथतुःषष्टिरिति वा- 
भ्रवीयाः ॥ 

आखि्नेत्यादि । बौभव्यस्य दिष्याः पुनरन्वर्थतामाहुः--अष्टपा वि- 
कस्पमेदादिति । एकैकस्याष्टा विक्रव्पमेदादित्य्थः । ततश्वष्टौ सन्तो- 
ऽष्टयुणा अष्टावष्टकाश्चतुःषष्टिः 

विकस्पवर्गाणामष्ानां न्युनाधिकत्वद्दीनासहणनविरुतपुरुषो- 
पदप्तचिन्रतादीनामन्येषामपि वगौणामिह भवेदैनास्मायोवादौो- 
डयम । यथा सप्नपर्णो दक्षः प्श्चवर्णो व्टिरिति वात्छायनः ॥ 

विकव्येति । न्यूनाषिकत्वद्नादिति । आलिङ्गनादीनां ये विकल्प 
वर्गा वक्ष्यमाणास्तेषां कस्यचिदूनत्वं॑दर्यते पुरुषायितस्य, केषांचिदा- 
धिक्यमेवालिङ्गनादीनाम्‌ । ततश्च नाष्टावष्टावेव । विकट्पवगणामष्टानां 
न्यूनाधिकत्ददीनात्‌ । अन्येपामपीति प्रङृतत्वाच्ुम्बनादीनाम्‌ । तेम्यो- 
ऽन्येषामपि प्रहणनविरुतपुरूषोपदप्तचित्ररतादीनामिति संबन्धः । न तु 
महणनादिम्यश्चतुर्म्योऽन्येषामयीति । तेषामसंमवात्‌ । इदेति अष्टवगे 
मवेश्चनादेतान्यपि हि संमयोगोऽयेक्षते । ततश्च ना्टविवाणएटधा । कर्थं तह 
क्तमित्याह-प्रायोवादोऽयमिति । प्रायिकमेतद्भचनम्‌ । कथमित्याह-- 
यथेति । पर्णानां न्यूनत्वेऽपि पर्णानां च बहुत्वेऽपि वाहुव्येन कचिदरी- 

१. “अमीष्टचरि?. २. नलददनच्छेय-”. ३. “सीत्छतौपरिषटकानाम्‌. ४. “अ्ट- 
नाभू” इति पुत्तकान्तरे नासि. ५. “वान्रवीयस्य', ६. “निकारभेदातर”. ५७. श्रवेशात्‌?, 


थ 


५ 
च 


२ अध्यायः] २ सांमयोगिकमधिकरणम्‌ । ९७ 


नाततद्यपदेशो रूढिवश्चात्‌ । तथाष्टानां बाहुल्येनाष्टषा मेदाचब्यपदेदो- 
नाष्टावेवाष्टषेति । 

तत्र शाखस्य चतुःष्टया मस्वुतत्वाककासमूहस्य च विद्यासयुदेशे 
सयुदिष्टत्वातयाश्चाल्किी चतुः्ष्टिमाह- 

तत्ालिङ्गनपूर्वकत्वा्चम्बनादीनामालिङ्गनविचारा उच्यन्ते । विननाराश्च 
काठुखरूमाभ्याम्‌ । तत्राठिङ्गनमसमागते समागते च । तत पूरवमधि- 
ङत्याह-- 

तत्रासमागतयोः भरीतिशिङ्गवीतनाथेमाछिज्ञनचतष्टयम्‌-- स्पृष्ट 


: केम, विद्धकम्‌, उदर्कम्‌ › पीडितकम्‌ › इति ॥ 


अप्तमागतयोरिति । जसंधरितपूर्वयोः संषरितयोः । ्रीतिलिक्गचोत- 
नार्थमिति । अनुरागसख छिद्चिनः स्पष्टकादि रिङ्गम्‌ । त्मकाशनात्‌ । त- 
दभियोगकाङे द्ष्टव्यम्‌ । स्पर्चगोचरे सति । तदमावे सति संक्रान्तकमा- 
मियोगिकं वक्ष्यति । 

सर्व संारथनैवं कर्मा तिदेशः ॥ 

सर्वत्रेति । चुम्बनादिष्वपि संज्र्थन कमातिदेश्च इत्यनवर्थतां दरयति । 
स्पष्टकादिरन्ञानां मङ़त्तिनिमितता्थः स्यद्चनादिकः । तेनैव कर्मातिदे्च 
इदमेव कामिति । 

संदुखागतायां भयोज्यायामन्यापदेशेन गच्छतो गाेण गाजस्य 
स्प्नं स्पष्टकम्‌ ॥ - 

संमुखागतायामिति । नायिकायामभिुखमागतायाम्‌ । प्रयोज्या- 
यामिति । भकिङ्गनादि मरयोजयितं तन वा प्रयोक्त न शक्यते । अन्याप- 


देशेनेति । अन्यदपदिश्यागच्छतः प्रयोक्त । यथान्यो भ॒ जानाति बुद्धि- 


कारितमखेति । गत्रेण खस गा्रख भयोज्यायाः सदौनमिति स्ञा- 
स्वेन कमौतिविति । स्णष्टकमिति (नपुंसके भावे क्तः । पश्यात्‌ प्सन्नाया 
कन्‌ । एवसुत्तरत्ापि योज्यम्‌ । असाः संञुखागतेन नायकेनापि । 


१, (चतु.षष्टेः.” २. "विचाराश्च.” > “एवः गति पुस्वकान्तरे नास्ति. 
का० १३ 


९८ कामतू्रम्‌ । ७ जआदितोऽध्यायः] 


योज्यं स्थितंगपंविं्टं वा विजने िचिदुह्तती पयोधरेण वि. 
ध्यत । नायकोऽपि तामवपीव्य शह्ठीयादिति विद्धकम्‌ ॥ 

नायिका मयोक्गी प्रयोज्यं नायकं खितमुपविष्टं वा न गच्छेत्‌ । पै- 
त्मयोक्तमभयोगात्‌ । न संविष्टम्‌ । असंगतत्वात्‌ । विजने । अन्यत्र तु 
सनमदर्चनस्यापि दुढमत्वात्‌ । अथ व्यधनोपायमाह-~- चिदिति | 
तद्धसतात्तत्समीपे वा फिचिद्थजातमाददाना । पयोधरेणेति । यथासंमवं 
मापेष्वज्गेषु सा॒तमाक्षिपेदित्यथैः । नायकोऽप्यपविध्यमानस्तां तथा ब. 
इशो व्याप्रियमाणां पाश्वगोखद्धावित्वात्सनर्मदणनसय खेनीसकूटेनाप- 
विष्येदिति वक्षसि पृषे पाश्वयोरेकेन बाहुपाशेन पुरसताद्राभ्यां प्ष्ठतश्च 
मतिनिदृत्ताभ्यामवपीञ्य गृहीयात्‌ । यथाके्थचिदनुरागं मयि यदि भर- 
कादयेत मामपविध्यतीति । एवं च द्वयोः सनखानल्पवदन्तः शविष्त्वा. 
दिद्धकं भवतीति । क्षेपणं तु केवरमपविद्धकं नाम तदेकल्वादत्रैवागतम्‌ । 
असख ईर्मणीव भयोक्री । विद्धकस्योभयजन्यत्वाद्रावपि । तथा चोक्तम्‌- 
ध्िचेष्टितापविध्येत कामिनी सनमाङ्िनी । विद्धकेनेतरस्तत्र कचाकर्ष- 
णकंमेणि ॥ इति। 

तदुभयमनतिपरटत्तसंभाषणयोः ॥ 

तदुमयमिति । स्पष्टकं विद्धकं च । अनतिप्रवृत्तसंमाषणयोरेवासमाग- 
तयोः । तत्रोमयसख साधयितुं शक्यत्वात्‌ । थतिप्रवृत्तसंमाषणयोस्तु य 
सिद्धमेव । समृत्तसंमाषणयोः पनः साषयितुमराक्यत्वादशक्यमेव 


| 

तमसि जनसंवाथे विजने बाथ शनर्वर्गच्छतोनातिदस्वकार्धु- 
दषणं परस्परस्य गात्राणायदृष्टकम्‌ ॥ 

जनसंबाध इति । जनसंकुरे । जन्धकारादिषु संभवात्मयोगसांकर्यम्‌ । 
अतथागतैरीमनमपि युक्तम्‌ । एवं च सति गातिहखकाकं चिरकाख्युद्ध- 

१. 'तत्मयोक्तुमदक्यप्रयोगत्वात््‌.” २. 'भसंगतप्रयोगत्वात्‌.* ३. “स्तनस्पदीनस्यापि “ 
४. भहरणसख. ५. “अंसकूटादिना, ६, शविष्टयो. ७. इति” इति पुसतश्चन्तरे 
नासि, ८, "कर्मणां विप्रयोकी. ९, पु, 


२ अध्यायः] २ सांभरयोगिकमपिकरणम्‌ । ९९ 


षणं सिद्धं भवति । परस्परखेति नायकगात्रेण नायिकागा्रस्य तद्वात्रेण 
चेतरगा्स ्षणयुद्धषटकमुमयजन्यम्‌ । एकनिष्यायं तु शष्टकं वा मतो- 
्ैवान्तरगतम्‌ । 

तदेव इञ्यसद॑शेन स्तम्भसंद्ेन वा ॒रफुटकमवपीडयेदिति 
पीडितकम्‌ ॥ । 

तदेवेति । उद्धृषटकं पीडितकं मवति। कथमित्याह--कुव्यसंदशेनेति। 
सद्य उभयतो अहणम्‌ । अ्थान्नायकः परतः कुञ्यं सम्मो वा । तेन 
स्छुटकं हढमवपीडिते सति तत्यीडितकमेकजन्यमेव द्विविधम्‌ । 

तटुभयमवगतपरस्पराकारयोः ॥ 

उमययुद्धुष्टकं पीडितकं च द्रष्टव्यम्‌ । अवगतपरस्पराकारयोरिति गृ- 
हीतान्योन्यभावयोरसमागतयोः । पूैसादनयोरधिकोपक्रमलाव्‌ । अगदी 
ताकारयोस्तु नैवे्यर्थोक्तम्‌ । 

छतावेषटितकं रृक्नाधिरूढकं॑तिरुतण्डुरूकं क्ीरनीरकमिति च- 


: त्वारि संभरयोगकाटे ॥ 


संमयोगकारु इति । छ@तार्द्रीकरणयोस्तु समागतयोः पंमयोगः । त- 
त्काठे चत्वाद्यपमूहनानि । तत्रा्ययोरेकेजन्यत्वेऽपि नायिकैव प्रयोगी । 


: तवनुङूपत्वाव्‌ । शेषयोरुमयजन्यत्वादुमावपि । 


तेव शार्मावेष्टयन्ती चुम्बनार्थ भुखमवनमयेव्‌ । उदय मन्द्‌- 
सीत्छृता तमाशचिता वा किचिद्रामणी यकं पदयेत्तछतावेषटितकम्‌ ॥ 

ङ्तेव शारमिति । यथा रता दृक्षर्मवेष्टयते तद्रन्नायिका नायकमू- 
ध्वैखितममिमुखं कक्षयोः शण्ठे बाहुरुताम्यामावेष्टचेति अलुरविधं कतावे- 
तकम्‌ । चुम्बनाथिनी यन्तु मुखमवनमयेत्‌, नायकबृकषस्योच्त्वात्‌ । तथा 


 शिष्टाम्यामेवे बाहुपाशाम्यां तच्छरीरावनमनान्मुखमवनमितं मवति । 
अनेन प्रयोगे फं द्यति । यत्र भयोज्यं चुम्बनफर्सख विवक्षितल्ना- 
` न्मौठम्‌ । भरयोगख यद्रागख जननं वैनं च । मन्दसीकतेति । सीतं 


१. शध्कम्‌ ” २. "संदश्चे सम्मसदश्चे वा. ३. “स्फुटम्‌ ° ४. कुष्य." ५. श्वं- 


भ्रयोगे. ६. आवे्टयतिः, ७, “तुर्विधम्‌" इति पुखान्तरे नासि. 


१०० कामसूत्रम्‌ । ७ आदितोऽध्यायः) 


वक्ष्यति । तन्मन्दं यस्याः । उल्वणस्य रागकाख्वत््वात्‌ । अनेन प्रयोगसं- 
स्कारमाहं । भयोगान्तरपरिष्ृतं सुतरां मनोहारि स्यात्‌ । तमाथिता 
वेति द्वितीयं फठम्‌ । यद्धा तथैव नायिकमाशिता अन्यत्र वामलेखूयादेः 
स्नयुखस्य दृद्चनपदाह्कितसख वा रामणीयकय॒न्युखी पद्येचहतावे्टित- 
मिव कतावेष्टितकम्‌ । प्रतिङृतौ कन्‌ । 

चरणेन चरणमाक्रम्य द्वितीयेनोरुदे शमाक्रमन्ती वेष्टयन्ती वा 
तत्पष्ठसक्तेकवाहुद्ितीयेनां समवनमयन्ती इवन्मन्द सीत्छृतद्भमिता 
ञुम्बना्थमेवाधिरोडुमिच्छेदिति दक्षाधिरूढकय्‌ ॥ 

चरणेनेति । स्वेन चरणेन नायकस्य चरणमाक्रम्य द्वितीयेन चरणे- 
नोरुदेशपाश्वमागेनाक्रमन्ती यथा जघनघटनखानं संशिषटं खात्‌ । 
तत्र वामदक्षिणमेदाद्विविधम्‌ । वेष्टयन्ती वेति रबैहिर्नीत्वा द्वितीयभागमा- 
नमयेचरणमित्यथैः । तदपि वामदक्षिणभेदाद्धिविधम्‌ । द्वाम्यां च यदू- 
क्रमणमूे्विष्टनं तदुभयमपि ब्रक्षाधिरूढकमत्रैवान्तर्मतम्‌ । सामान्यवि- 
धिमाह--तत्पष्ठसक्तेकबाहुरिति । नायकप्ष्ठे रतावेष्टनवछम एको बा. 
हइवौमो दक्षिणो वा॒यखाः । द्वितीयेन बाहुना स्कन्धमागमवनमयन्ती | 
हषदिति । भअयुरागकार्त्वात्‌ । मन्दानि चिन्नानि श्वसितकादीनि 
यस्या इत्यथैः । अनेन संमयोगसंस्कारमाह ! भत्र सील्छृतं सी्तरणः 
मेवं । करूजितस्य रक्षणं वक्ष्यति । चुम्बनाथेमेव नै रामणीयकद्दौनाथेम्‌ । 
मनागूरूव्यादृतस्यासंमवात्‌ । अधरपहवचुम्बनेनोरुन्यैत्यासेन भ्रयोगफः- 
ठम्‌ । बृक्षाधिरूढकमिति पूर्ववत्‌ । 

तदुभयं स्थितकर्मं ॥ 

तदुमयं सिततकर्मेति । ऊष्वैखितयो्यै्न योगः स्यात्‌, दवाभ्यां रागन- 
ननार्थं तावदिदं कर्म । 

शयनगतावेधोरुव्यलयासं युनव्यल्यासं च ससंर्षमिव धनं सं- 
स्वजेते तत्तिरुतण्डुककम्‌ ॥ 

१. 'अन्यन्यवाम?, २. "वेष्टयन्ती" इति पुस्तकान्तरे नालति, ३. ` 3 ग्बन्यन्यवामः, २. वेच्यन्तीः इति पुसकान्तर नासि, ३. श्षक्छतान्तःशरित- 
दूनिता.” ४ 'वदिर्नीन्ा. ५. शन न.” ६. "एव" इति पुखकान्तरे नालि. 


२ अध्यायः] २ सांमयोगिकमधिकरणम्‌ । १०१ 


शयनगतावेवेति । अन्नोरव्यत्यासं चेति क्रियाविशेषणम्‌ । व्यत्यासो 
विपर्यासः । तत्र वामपार्वयुप्तायाः किया ऊर्न्तरे दकषिणपार्थे घुः पु- 
मान्वाममूरुम्‌, दक्षिणकक्षान्तरे च वामयुजं भैवेशयेत्‌ । योषिदपि पुंसः । 
इत्येको व्यप्यासः । इतरपार््वघु्ताया द्वितीयस्य संैर्ार्थमिव धनं निर- 
न्तरं स॑स्जेते श्ीपुंसादुपगृहेते इति । तिरतण्डुककमिति ऊरुयुजानां 
तनुस्थानां तिरतण्ड़लानामिवोष्वैस्थित्या संमिश्रणात्‌ । 
` रागान्धावनपेक्षितालययौ परस्परमलयुबिशत इवोत्सङ्गतायाम- 
भिञ्ुसोपविष्टायां शयने वेति क्षीरनरुकम्‌ ॥ 

अनपेक्षितात्ययाविति । रागान्धत्वादनपेक्षितास्थिमङ्गदोषौ परिष्वज- 
मानौ प्रस्परमनुपविद्त इव । बाहुयत्रेणातिषीडनान्शृतिण्डाविव क्षी- 
रोदकयच्च तादात्म्यं भतिपयेते हव । यथोक्तम्‌--“भावासक्ताः कायुकाः 
कामिनीनामिच्छन्तयङ्गेष्वम्मसीव मवेषटुम्‌ः इति । कथमिदं निष्यचत इ. 
त्याह-उत्सङ्गगतायामिति । नायकोत्सङ्गे बिरूर । विन्यस्यामिगुख- 
सुपविष्टायां सत्याम्‌ । अत्र कक्षयो" ककषयोरयेथायोगं संश्िष्टयोः कैचयो- 
बाहुयत्रं स्यात्‌ । शयने वेति । शर््वयु्योरिलय्थः । तिकतण्डुखकं 
पुनरत्रैव । 

तदुभयं रागकाले ॥ 

तदुमयमिति रीगसख बृद्धत्वात्तत्काङ एव द्रष्टव्यम्‌ । संमयोगकार- 
विशेषश्च रागकाठः । यत्र पुः स्थिरलिङ्गता, जियाश्च छ्िनसंबाधता, 
तत्र च यत्रयोगासाग्यथोक्तमेवालिङ्गनम्‌ । यत्रयोजनेन तु संवेरनम- 
कारानुरोधा्ोज्यम्‌ । 

इत्युपगहनयोया वाञ्रवीयाः ॥ 

बाभ्रचीया इति बाभ्रव्येन मोक्ता उपगरूहनभकाराः । 


| १, शन अवेशायेत्‌.› २. “संषवार्थमिव सस्पर्थमिव; "सधरपैमिव सवपोर्थमिव,' “संष- 


मिव ३. "खलयाम्‌” इति पुस्तकान्तरे नासि, ४. धि कक्षयोः” इति पुस्तकान्तरे 
नाखि, ५. "कुचयोः" इति पुखवकान्तरे नासि, ६. "पाश्वैयोरिय्थैः. ७, शरागखः 
इति पुखकान्तरे नाखि, ८° शुसाम्‌. ९. “एव” इति पुसरकन्तरे नाचि, 


१०३ कामनम्‌ । ७ सआदितोऽध्यायः) 


छवणेनाभस्य त्वधिकमेकाङ्गोपगहनचुषटयगर्‌ 

सुवर्णनामस्य वाभवीयादुपगूहनाष्टकादनेन विकल्यवरगस्याधिक्यमिलये 
कः भकारः । तेनोरोरू्ध्वमागेन जघनेन यत्रस्यायोगे योगे वा जघनम 
वपील्येत्याधिक्यं द्यति । एकाज्ञोपगूहनचतुष्टयं संमयोगकार इति व- 
तैते । एकेनाज्ञेन सजातीयसाङ्गस्य भराधान्येन पंेषणात्तथोक्तम्‌ । 

तोरुसंदेनेकमूरुमूरुदयं वा सवैभाणं पीटयेदित्युर्पगूहनय््‌ ॥ 

दंकमूरुमूरुदयं वेति पार्यु्स पुंसः क्षिया वा । अत्र विशेषा 
माबाद्रयोरपि प्रयोक्तृत्वम्‌ । यस्योरुस्थरमतिविपुरं स प्रयोक्तेति केचित्‌ । 
सरवप्राणमिति क्रियाविशेषणम्‌ । अतिषीडनं हि मांसस्थानेऽत्यन्तयुखः 
कारि सख्यात्‌ | 

जघनेन जघनमवपीड्य भकीयैमाणकेश्चहस्ता नखदश्चनमरहणन- 
चुम्बनभयोजनाय तदुपरि लक्घयेत्तलघनोपग्रुहनस्‌ ॥ 

जघनेन जघनमिति। पार्शयनेन वराङ्गेण साधनं वाडवकेनापीयेत्येक 
रकारः । नाभेरधोमागेन जघनेन यन्त्रस्यायोगे वा जघनमवपीच्येति 
द्वितीयः । तत्न ज्लीजघनस्यातिश्ञारत्वात्यैव शोमते । विशेषतो विपुः 
जघना । भकी्यमाणकेद्यदस्तेति भ्रयोगसंस्कारः । नखादीनिं खेच्छरया 
योज्येति । तत्मयोजनं तु फठम्‌ । उपरि रङ्कयेनायकस्योपरि ति- 
हेदि्यरथः। 

स्तनाम्याष्टुरः भविरय तत्रैव भ्रारमारोपयेदिति स्तनारिङ्गनम्‌॥ 

सनाम्यामुर इति । आपने पार्वश्यने वा प्रष्ठमागं निभीड्त्य॒सत- 
नाभ्यां नायकोर'स्थलं प्रविश्य तत्रवेत्युरसि भरमारोपयेत्‌ । सनस्ेत्य- 
थात्‌ । एवं हि नायकः स्तनमाराकरान्ते पिण्डीङृतमिवोरसि स्यच॑ुखम- 
नुभवति । 

मुखे शसमासज्याक्षिणी अक्ष्गोकंटेन ठकलाटमाहन्यात्सा ` 
ठरखरिका ॥ 

१, “अधोभागेन, २. (तथा चोक्तम्‌. ३. ^एकमूर्द्रयमेवेति. ४. “यस्योपस्थम्‌.* 
५, “वरदेन जयनं यच्नयोगेनाद्यापीच्य.” ६. भावमावेदायेत्‌.” ५७, (भावम? 


२ अध्यायः] २ पताप्रयोगिकमधिकरणम्‌ । १०३ 


उत्तानसंपुरे पा्संपुटे वा वक्रे वक्तं योज्य अक्ष्णोरक्षिणी द्टया- 
लक्षीकरणेनास्ज्य । नासिकाया मुखनयनर्मध्यानुविनीत्वात्त्संयोजनम- 
थंक्तम्‌ । ऊुरारे रुढारं द्वि्ञिरादत्य च ततैव आरमारोपयेदिलयेवाख 
नायिका प्रयोगी । तेन रुलाटिकेव ठलारिका । नायकरुलारख संक्रा- 
न्तिविरेषेणारंक्रियमाणत्वात्‌ । 
संबाहनमप्युपगूहनपकारमि्येके मन्यन्ते । संस्पशत्वात्‌ ॥ 
संवाहनमपीति । त्वब्यांसास्थिुखकरणेन त्रिविधं संवाहनमङ्गमर्द- 
नम्‌ । तदपि संस्पशयुक्तत्वादुपगूहनविकारमेव द्व्टव्यमियके । 
पृथक्ताङत्वाद्धिनप्रयोजनत्वादसाधारणत्वामेति वात्स्यायनः ॥ 
ैथक्रार्त्वादाचार्याः सवै एव । एथक्नालोऽसेति प्रथक्षाखम्‌ । उपमू- 
हनात्संस्परित्वेनामेदेऽपि संवाहनं काठतो भिन्नम्‌ । असाधारणतवात्‌ । 
उपगूहनं धनन्तरमयुक्तं दयोरप्येकसिन्काङे कार्यकारीति साधारणम्‌ । 
संबाहनं तु पंसा प्रयुक्तं लयाः कार्यकारि, सिया च नायकसेत्यसाघा- 
रणम्‌ । मतो गीतादिचतुषष्टचाम्‌ “उत्सादने केशमर्देने कौरचलम्‌, इत्यत्र 
द्रष्टव्यम्‌ । संसपरीत्वे च चुम्बनादीनामपि तद्विकारपदानम्रसङ्गात्‌ । 
आलिङ्गनविधावाद्रा्थमाद-- 
पृच्छतां श्ण्वतां वापि तथा कथयतामपि । 
उपगूहवि्धि त्लं रिरंसा जायते णाम्‌ ॥ 
पच्छतामिति । प्रच्छतां श्रृण्वतां पाशचस्थानाम्‌ । कथयतां परेभ्यः । 
उपगहविषिमिति । उपगूहनयुपगूहः । मावे घ्‌ वा । इत्छं निरवशे- 
षम्‌ । कचित्कसखवचिदमिमायात्‌ । रिरंसा रन्दुभिच्छा संजायते । किं 
पुन्ये प्युज्ते । 
अनुक्तातिदेशमाह-- 
येऽपि हशा्धिताः केचित्संयोगा रागव्नाः । 
आदरेणेवं तेऽप्यत्न भयोज्याः सेंप्रयोगिकाः ॥ 
१, संयोज्यम्‌. २, “भावम्‌ * ३ शृथक्षाल त्वाचायः ४. ^संस्पित्वे च.” 
५, श्ांप्रयोगिके. 


१०४ कामसूत्रम्‌ । < आदितोऽध्यायः) 


येऽपीति । समिधायकतवेन शाखं संजातं येषां ते शासितः । ये 
*तेवंविषांः फं तु खेच्छयोखक्षिताः संयोगाः संशेधाः । आदरभैव । अ- 
वज्ञया न अशाख्िता इति । अत्र ते घुरते रागवधैनत्वास्मयोज्याः । सां- 
भयोगिकाः संमयोगप्रयोजनाः । 
किंमित्यञ्चाक्ञिताः प्रयोज्या इत्याह- 
शआस्नाणां विषयस्तावदयावन्मन्दरसा नराः । 
रतिचक्रे प्रत्ते तु नैव शाखं न च क्रमः ॥ 
इति ओवात्सयायनीये कामसूत्रे सांप्रयोगिके द्ितीयेऽधिकशरणे 
आिङ्गनविचारा द्वितीयोऽध्यायः । 
आदितः सप्तमः । 
शाल्ञाणामिति । अप्वृद्धरागा हि शालोक्तकरमसंयोगे क्रमं चपिक्ष- 
माणाः सास्राणां विषयः । रतिचक्रे रागोत्पीडे मदृते तद्रशादरालिता- 
नामप्यनुष्ठानात्तदानीं न शाखं स्यान्नापि क्रमः । संयोगानां ठोपे पौवी- 
पर्यमुच्ावचेन प्रवर्तनम्‌ । तसान्मा मूच्छासस्य कमस चानरथक्यमित्य- 
नुक्तमतिदिदयते । इदयुपगूहनविचारोऽष्टमं ; पकरणस्‌ ॥ 
इति श्रीवात्शयायनीयकामसूत्रटीकायां जयमङ्गकाभिधानायां बिदग्धाङ्गनाविरहकातरेण 
गरदततेन्द्रपादामिधानेन योधरेणेकन्रकृतसूत्रमा्यायां सांप्रयोगिके द्वितीयेऽधि- 
करण आचिङ्गनविचारा द्वितीयोऽध्यायः । 
^ तृतीयोऽध्यायः 1 
एवं परिरभ्य चुम्बनादयः प्रयोक्तव्याः, तत्रापि कं भाक्लुम्बनं नख 
च्छेयं दरानच्छेचं वा पश्चादिति. नास्ेषां परयोगक्रम, इत्याह-- 
चुम्बननसदशनच्छे्यानां न पौबीपर्यमलि 1 रागयोगात्‌ । भा- 
क्संयोगादेषां भाधान्येन भरयोगः । ्रहणनसीरटछृतयोशच संप्रयोगे ॥ 
न वैीपर्यमिति । रागवश्ादिति रागयोगात्‌ । रागाविष्टो हिन क्र- 
मम्पेक्षते । अयं तु विषशेषः--यदेषां पाक्संयोगास्माग्यन्रयोगात्‌ । य~ 
१. 'आद्टेषाः"; व्चाद्ाः. २. शखयोगाना न पौवपर्यम्‌. ३. “उपगूहनभ्रकादचः.” 
४. पपूर्वापर्यमिति% 'रागाषटवरादित्ि.” 


४ 


३ अध्याय २ साप्रयोगिकमधिकरणम्‌ । १०९ 


नतरयोगे भाधान्येन बाहुल्येन रागाम्यासाद्वा अवोधनायै पयोगः । नाय- 
कनायिकामभ्यां यन््रयोगे तु मराघान्येनेतर्थोक्तम्‌ । प्रदणनसीत्छृतयोस्तु 
संभयोगे यन्नयोगे भाधान्येन प्रयोग इत्येव । तदा हि मबृद्धरागयोः 
प्राधान्येन धातसहत्वम्‌ । प्रहणनवाहुव्ये च तदुद्भवख सीक्छतस्यापि 
बाहुल्ये प्रागपराधान्येनेत्य्थोक्तम्‌ ॥ 

एकीयमतमेतत्‌ । उत्तरयक्षदर्शानात्‌ । यदाह-- 

सर्वं सर्वत्र । रागस्यानपेक्षितत्वात्‌ । इति वात्स्यायनः ॥ 

समै स्ैत्रेति । चुम्बनादिपश्चकं भाक्मयोगे च माधान्येन प्रयोक्तव्यम्‌ । 
रागखानपेक्षितत्वादिति । चण्डवेगो हि भराषान्येनामाधान्येन वाश्रययो- 
गमपेक्षते । मन्दवेगयोस्तु पूर्व एव पक्षः । 

अयं तु विशेषः पक्षद्वयेऽपि तुल्य इत्याह-- 

तानि परयमरते नातिव्यक्तानि विभब्धिकायां विकल्पेन च 
भयु्ीत । तथाभूतत्वाद्रागस्य । ततः पैरमातित्वरया विदोषवत्स- 
यु्चयेन रागसंधुक्षणार्थम्‌ ॥ 

तानि चुम्बनादीनि पञ्च । भथमरत इति रतस्यारम्भे । नातिव्य- 
क्तानि नातिस्छुटानि । यथारक्षणस्यासमापनात्‌ । विभ्रन्धिकया विक- 
सेन चेति । इदं वेदं वेयेकमेव भयुज्ञीत । न सयुचरयेन । तचथा-- 
चुम्बनं वा नसच्छेचं॑वा । [जुस्बनं वा] दञ्चनच्छेचं वा । चुम्बनं वा 
महणन वा 1 चुम्बनं वा सीत्छतं वेति । चतुर्धा । नसच्छें त्रिधा । द्‌- 
श्नच्छें द्विधा । प्रहणनमेकं बेत्यनुखोमा दश्च । तावन्त एव मत्तिरोमाः । 
एकन वि्यतिः भ्रयोगाः । तथाभूतत्वादिति । आरम्भकाङे हि मन्दो 
रागः ! ततश्च मध्यखचित्तता नातिसदिष्णुता चेति । तदयुखूप व 
प्रयोगः । ततः परमिति । आरम्मादुत्तरे काठे समधिको रागयोगः । 
शरीरेऽपि च निरपेक्षत्वमिति तदनुरूपमतित्वरया विदोषवद्धिकस्पवर्गा- 
नुष्ठानात्सचचयेन चेदं वेत्यत्ापि रविरतिप्रयोगाः । किमर्थमेवं मयुज्ञी- 

१, तानि अथमरतेऽव्यक्तानि त्वरित विकल्पेन युञ्जीत. २. "परमत्वरया." ३. ^बि- 


भव्धिकया सु, ४. “एव इति पुस्तकान्तरे नासि, ५. “निरपेक्षितत्वम्‌. 
का० १४ 


१०६ कामसूत्रम्‌ । < आदितोऽध्यायः] 


तेव्याह-रागसंघुक्षणार्थम्‌ । अनेन क्रमेण रागो वधैत इत्यर्थः । अन्यथा 
विच्छिन्नरसं रतं स्थादिति 1 एवं परस्परविश्रन्धयोनै चुम्बनादीनां पौवा- 
र्यम्‌ । यदा लु विश्वासना्सुपक्रमसतदास्वे्येषं पौवपर्यम्‌ । उत्तरो- 
तरस्याधिक्यात्‌ । सदसा कठमशक्यत्वादिति । 

आलिङ्गनानन्तरं चुम्बनविकस्पा उच्यन्ते-ते च चुम्बनभेदा न च 
खानभेदं विनेत्याद- 

छडायङ्ककपोखनयनवक्षःस्तनोष्ठान्तेसेषु म्बनम्‌ । उर- 
संथिवाहुनाभिश्ूयोरौटानाम्‌ । रागवादेशमहतेथ सन्ति तानि ,. 
तानि स्थानानि, न ठु सवैननपरयोज्यानीति वात्स्यायनः ॥ 

लकटेति । तत्र वक्षः पुरुषस । सनौ योषितः । शेषा उभयो- 
रपि । ओोष्ठसुत्तरमधरं च । अन्तदैखो ल । तत्रान्त्ले 
निहया चुम्बनं वक्ष्यति । पएतेष्वष्टसु खानेषु 
चार्याणां मतम्‌ । ऊरुसंधिवाहनामिमूङेष्िति । ऊरसंधिर्वङ्कणम्‌ । बाहु- 
मूं कौ । तथापरं दशनङ्ृतं॑वक्षयति । नाभिमूं वेरा्गं पूर्वोक्तम्‌ । \ 
ङाटानामिति । तेषामेकादश्च ानानीति मतम्‌ । रागवश्चादिति । यानि 
रागाथीनि देश्चमदृत्तानि स्थानानि चुम्बन्ति । देशपरृतेश्चेति 1 यथा 
लाटविषये मदृत्तत्वादूरुसंध्यादीनि तत्रत्याश्चम्बन्ति तानि सन्तिनदतु 
सरवननम्रयोज्यानि सर्वेण जनेन प्रयोकतुम्क्यानि । रिषटरवित्वाद- ¦ 
शक्यानि । तेषामष्टावेव खानानि । 

तत्र युङुटीङृतेन वक्रेण संयोजनमिति रोकप्रतीतम्‌ । तत्र ान- 
विशेषेण यद्रहणकर्मे तख भेदेन चुम्बनमेदाः कथ्यन्ते । तत चुम्बनखान 
आखस्य मुख्यत्वात्त्न चुम्बनमुच्यते । तत्राप्ुत्तराधरसंयुटकमेदाचिवि- 
धम्‌ । तत्र कर्मवहुलादधरमधिहृत्याह- 

तद्यथा-निमितकं स्फुरिवकं घटटितकमिति जीणि कन्याचुम्ब- 
नानि ॥ 


१. धवरात्मूर्वोः, 










=\ ढ्‌. < 4 ˆ= ॥- ^~ 


"# ०2४ 


३ अध्यायः] २ सामवोगिकमधिकरणम्‌ । १०७ 


कन्याचुम्बनानीति । असंगताप्यजातविश्म्भत्वातकन्येव । नायिका 
एषां भयोक्ती । 

वछात्कारेण नियुक्ता खे ्रलमाधत्ते न ठु विचेष्टत इति नि- 
मितकय्‌ ॥ | 

बठात्कारेण दठाञ्चम्बने नियुक्ता भसे नायक भसं समाधत्ते 
न्यस्यति रुजया न विचेष्टतेऽघरहणेन । निमितकमिति संज्ञायां कन्‌ । 
चुम्बनक्रियामान्नतवात्परिमितमित्यथः । 
। वदने अैवेश्ितं चौं मनागपत्नपावग्रहीतुमिच्छन्ती स्यन्दयति 
¡ - . स्वमोष्ठं नोत्तरणुत्सहत इति स्फुरितकम्‌ ॥ 

वदने नायिकायाः । प्रेतं चौं खमधरं नायकेन । किंचिच्छुी- 
छृतर्जा अनुमदीतुमिच्छन्ती । तैममहणेन कथं तक्ियेतेति बेदाद- 
स्मन्दयतीति । खमोष्ठमधरं चल्यतीति ति]नोत्तरमोषठमुत्सहते । स्प- 

दयितुमर्थात्‌ । तमपि यदि चर्यति गृहाय समग्रहणेन । स्फुरितक- 

मधरस्फुरणात्‌ । 8 

ईेषत्परिग्रह्न विनिभीलितनयना करेण च तस्य नयने अवच्छा- 
दयन्ती जिह्वाग्रेण षडयति इति षटितकम्‌ ॥ 

ईंषत्यरिगर्येति सभ्ेथा श्रपानपगमात्‌ । समं नायकाधरोष्ठाम्यां सम- 
न्ततो गृहीत्वा । स्पष्टम्रदणात्समगरदणं नाम चुम्बनं वक्ष्यति । निमी- 
स्तिनयना $जया । जिहभरण धद्यन्ती सवैतो अैमणेन स्छशन्ती्यर्थः। 
करेण नयने तस्यावच्छादयन्ती भैवमचस्थां मामयं दकष्यतीति । षचित- 
कमधरषटनात्‌ । समत्र संज्ञाने कमौतिदेश इत्यपिङृतो वेदितव्यम्‌ । 

एषामानुपू््यणेव प्रयोग इति । 

इदानीं शेषाणां नायकनायिकानां कर्मभेदादधरदुम्बनविकल्पानाह-- 

समं ति्य॑ग॒द्धान्तेमवपीडितकमिति चहु्विधमपरे ॥ 

१, श्वुम्बति,. २. श्रवेशितमोष्ठम्‌ः. ३. सखमय-. ४, “एवमेव धहणेन". ५. वि~ 
निमीलितनयना जिद्वामेण ध्टयित्वा सम ति्यगुद्धान्त-* ६, “लनायाम्‌, ७, श्रम. 
णम्‌. ८, द्राक्षीत्‌. ९. “सन्ञात्वेनैवः. १०. 'अवपीडित निद॑शनमवपीडयेदित्यवपी- 
डितक पंञ्चममपि करणम्‌. 


१०८ कामसूत्रम्‌ । “ ८ आदितोऽध्यायः) 


सममिति । ओष्ठपुरेनाधरे पञ्चकमरहणम्‌ । तत्र यत्सवैममियुसं गद्यते 
तत्समग्रहणम्‌ । यत्साचीकृतेनोष्ठपुरेन सवै वदरीङ्त्य गृद्यते तत्तियै- 
ग्रहणम्‌ । यच्िुके रिरसि च गृहीत्वा सुसं अरमयित्वा गृह्यते तद्धा- 
न्तम्‌ । परस्पराधरद्णमिल्यरथः । तदेव तचितयमवयीडितम्‌ । अवषीढ्य 
अहणात्‌ । पूरवत्रितयं पीडितमिति विशेषः । तत्नोमाभ्यामेव यत्पीडितं 
तच्द्धपीडितम्‌ । यजिहाग्रेण सह तदवरीढपीडितम्‌ । तचनूषणमधरपानं 
चेति नामद्येनोच्यते । 

पञ्चमग्रहणमाह-- 

अङ्खलिसंपुटेन पिण्डीडल्य निदैशनमोषपुटेनावपीडयेदिलयव- 
पीडितकं परश्ममपि करणम्‌ ॥ 

अङ्कखिसपुरेनेति त्जन्ङ्कषठसंपुरेन । पिण्डीङ्ृत्य गृहीत्वा । ततो 
निर्व॑शचनं द्नव्यापारं विना योषठपुटेनावपीडयेव्‌ । अत्र पीडनेऽपि बहिः 
पिण्डिताकर्षेणं विशेषः । पश्चके तदाङ्ृ्टचुम्बनं नाम अणम्‌ । 

एवं कर्ममेदादष्टविधमधरचुम्बनसुक्तं श्रीणि कन्याचुम्बनानि पञ्च अह- 
णचुम्बनानीति । 

तत्र कर्म॑णा चुम्बनमेदमरोषंसमाप्येवमवसरप्रा्षत्वादधरचुम्बने 
चूतमाह-- 

चूतं चात्र भवतैयेत्‌ ॥ 

चूतं चेति । त्रत्यसिन्नरचुम्बने । नान्यस्थाने । चुम्बने विरो- 
मल्वाददयूतमनुरागवधनं खात्‌ । 

तत्र जैयपराजयफरुत्वाद्यूतसख रक्षणमाह-- 

दवेमधरसंपादनेन जितमिदं स्यात्‌ ॥ 

पूर्वैमिति । यावयोः परस्परं चुम्बतोर्येन पूव भ्रथमतोऽधरस्य अहण- 
विधिना संपादनं छृतं तसिन्सति तेन जितम्‌ । # तदित्याह--इदम्‌ । 
वेपीटयेदित्यवपीटितकमिति परत्रम-. ३. "पिण्डीकृत्वाकर्णमू्‌?. ४. नत्र. ५. "जय. 
फक्तवादधूतलक्षणमाद. ९" भूर्वमोष्ठ", 


३ अध्यायः] २ सांपयोगिकमधिकरणम्‌ । १०९ 


इत्यनेन योरभिमतपणं सूचयति । दूतं च कपटेनाकपटेन वा खात्‌ । 
तत्र यलोकिकेनैव चुम्बनेन द्वावेव परस्यरस्याधरं धुम्बतस्तदकपरं च 
वक्ष्यति । तत्र तसिन्नकृपटे चूते भटृत्ते नायकेन पूर्वमन्यतमेन अ्रहणम्‌ । 
चुम्बनेन गृहीताधरत्वाज्िता । सकपटचूते नायिकाया भवलत्वात्ैव 
जिता श्लोमते । कपरचूते चास्यासदनुरूपत्वाजयं वक्ष्यति । नायकेन तु 
कपट्चूते न जेतव्या । तसा यननुरूपत्वात्‌ । 

तत्रान्यतरस्य येऽपरस्य क्दोऽव्यं मावी । दूतस्य करुहास्प- 
दत्वात्‌ । इति कठदयोजनं रागोदीपनाथमाद-- 

तत्र जिता सार्धरुदितं करं॑विधुन्यातणदेदशेत्परिवर्तयेदैख- 
दाहूता विषदेत्पुनरष्यस्ठ पण इति श्यात्‌ । तत्रापि जिता द्िय- 
णमायस्येद्‌ ॥ 

सार्धर्दिंतमिति । क्रियाविरोषणं चैतत्‌ । जधरपीडोपख्यापनाय स- 
हा्ैरुदितेन कृतकेन करं विधुनुयात्कम्पयेत्‌ । भणुदेत्तर्मयेत्‌ । मञ्गवैर- 
्ष्यान्ायकं दिपेत्‌ । दशेच्छ्रेबमषरगरहणं बुद्धा दन्तैः खण्डयेत्‌ । प- 
चिवर्तेत इसेनारक्ता चेत्कायेनाधरमोक्षर्थम्‌ । विवदेत्ैव जितासि मयैव 
नितमित्नि कठहयेत्‌ । पुगरस्त्वपरः पण इति । पुनः क्रीडामः । पूरवसा- 
त्यणादयमपरः पण इति श्रूयात्‌ । तत्रापीति हितीयेऽपि पणे । दिगुण- 
मायस्येदिति करधूननायाधिक्येन कुयौदिल्यर्थः । 

कपटबूतमाह-- 

विश्रन्धख भमत्तसय बाधरमवय्य दशनान्तगैतमनिगैगे कृत्वा 
हसेदुत्ोशेत्तजैयेद्ररेदाहयेत्रत्येलनतितश्ुणा च विचटनयनेन 
मखेन विंहसन्ती तानि तानि च ब्रूयात्‌ । इति चुभ्वनदतककटः॥ 

विभ्रव्धखेति । तस्िननेव से सखुम्बनदरूते अन्तरा विश्रव्िकया 
नायिका विश्म्भयेत्‌ । ततो विश्न्यख प्रमत्तस्य वाकसादन्यत्र गैतचे- 
तसोऽधरमवगरदषठसंपुटेन ततो दश्नान्तर्ग॑तमनिर्गमं इृत्वा यथा तदन्तर्गै- 

१, “साल दितम्‌. २. "विधूनयेत" ३. "वलादाहूता इति पुसकान्तरे नास्ति, 
४. 'विभूलयेव, ५. %्नर्तितभूक्ता च, ६, शता बेत्वाधर-, 


११० कामसूत्रम्‌ । ८ आदितोऽध्यायः) 


तमपि प्रमादान्न निर्गच्छति । सापरावतवात्‌ । पश्वादुहीताधरा सुक्ताषरा 
या यथासंमवसुत्तरं व्यापारमनुतिष्ठेत्‌ । इतरत्रापि कपटद्ूते स्सलक्ितिम- 
मादपिक्षयेव जयो दृष्टः । इत्येवं कपटेन जित्वा हसेत्‌ । सरब्दमितरं 
वा । अत्यन्तपरितोषणात्‌ । उक््रोशेन्मया जितमिति पूरकुयत्‌। यथाख 
मित्राणि श्रुण्वन्ति खससख्यो वा । तजैयेछन्धोऽसीदानीं खण्डयामि 
तेऽधरमिति । वैलोत्सविलासं गात्राणि विक्षिपेत्‌ । आहूयेत्तैख्यन्त- 
भेव वापद्त्य गच्छ ददर्यतां खपौरुषमिति । गयेत्ततरितुष्टया । भूणा 
चेति एकोद्धारक्रमेण सयु्मितश्रुणा सुखेनेति विदितरस॑स्कारः । विह- 
सन्ती कठहावसानत्वात्‌ । तानि तानीति यानि यथा्थयुक्तानि रागदीष- 
नानि मन्यते । चुम्बनद्ूतकठह इति । कपटे कपटे च चुम्बनदयूते कह 
उक्तः । यैदि नायकोऽपि जेता जितो वा तथा चेष्टेत । अन्यथा कथं 
कलहः स्यात्‌ ! तच्यथा--दढमधरमवपीडयन्ससीत्छतं च शिरो विधुनु- 
यात्‌ । जुदतीडपसरयेत्‌ । दन्तीं मरतिदशेत्‌ । परिवर्तमानां मतिनिवतै- 
येत्‌ । विवदमानां मतिविवदेत्‌ । तेषु त्वयमपरः पण इति पूरवैकमेव ताव- 
यच्छेति च ब्रूयात्‌ । तत्रापि जेता द्विगुणमायसखेदिति पणद्वयसाध- 
नाय साधयेत्‌ । जितोऽपि वेरेक्ष्याद्विहसेत्‌ । जितं जितं मयेरय्रो्न्त्या 
मिथ्या भिथ्येदयुत्कोरोत्‌ । तज॑यन्तीं भतितर्जयेत्‌ । वल्गन्तीं तदवात्रसैयम- 
नेन प्रतिवसायेत्‌ । आहृयन्तीं प्रत्याहयेत्‌ । नत्यन्तीं करताछिकिया 
भरतिनतैयेत्‌ । विहसन्तीं तानि तानि रुवन्तीं तद्धचननिषेषारथै भतितरूया- 
दिति । यथा चोक्तम्‌--“जितो वा यदि वा जेता चुम्बनद्ूतकमेणि । तखा 
एव विचे्टामिः कुं प्रतियोजयेत्‌ ॥ इति । 

एतेन नखदशनच्छेदयप्रहणनद्यूतकर्हा व्याख्याताः ॥ 

एतेनेति चुम्बनद्रूतकपटेनाकपटेन च। तत्ाप्ययमेव विधिः। तयथा- 
पै नखच्छे्ादिसंपादिते जितमिदं खादित्यादि । यत्र च दूतभवतैनं 
नखदशनहस्तानां शहणनस्थानेष्वेव मोदनेन स्यात्‌ । सीक्छृतदयूतकल- 

१. "वडेनारदेत "पलयेतारुेतः. २. “संख्यं तमेवापदधलयः. ३. यदि वाः, 
ॐ, श्रयच्छेदिति', ५. “विरुभाव्‌,, ६. .अक्रोचन्दयाम्‌?, ७. शलर्थः,. ८. श्रहरण-~, 


॥ 11 


= = -* ~> 48 ०5 
| 


१ भभा 


3४ ~त 


| १, १। 


।। 


| 


सैशे न्ड ~र 


५४ न 


= दै 


३ अध्यायः] र सांमयोगिकममिकरणम्‌ 1 १११ 


हस्व प्रथमं न सेमवति । प्रहमनकरुे द्रष्टव्यः । तदुद्धवत्वात्‌ । तत्र 
जेता ससी्छृतं प्रदण्यात्‌ ! जीयमानस्य भरहणनं प्रतीच्छेत्‌ । 

चण्डवेगयोरेव त्वेषां भयोगः । तत्सात्म्यात्‌ ॥ 

एषामिति कठ्हानाम्‌ । तत्सात््यादिति ईदृरैरेव चे्ितैश्ण्डवेगयोः 
सात्म्यम्‌ । न मन्दवेगयोः । तद्विमदक्षमत्वात्‌ । 

तत उत्तरोष्टविषिमाह-- 

त्यां चुबन्यामयमप्युच्रं शृ्ठीयाद्‌ । इत्युत्तरचुम्बितम्‌ ॥ 

तस्यामिति । समग्रहणेन नायकाषरं चुम्बन्त्यां नायिकायामयमपि 
नायकः भरसङ्गादसख्ा उत्तरोष्ठं समग्रहणेन गरहीयात्‌ । उत्तरचुम्बित- 
सुत्तरोष्ठमरहणेन । भासक्गिकमिदम्‌ । केवरं तु सैत्यधरे न प्रयोक्तव्यम्‌ । 
आम्यलवा्नासिकायुरवत्‌ । मासङ्गिके च तिरैग््रहणादीनामसंमनात्‌ । ए- 
वसुत्तरुम्वितमेकविधमेव । समगरहणं नामास्या नायिकापि प्रयोक्त । 
यदि पुरुषो न जातव्यज्ञनस्दा । 

द्वयोरपि युगपद्िधिमाह-- 

ओष्टसदंशेनावग्दयौषठदरयमपि शुम्बेत । इति संपुटकं लयाः 
पुंसो वाजातव्यज्ञनख ॥ 

ओषठसंदंशेनेति । उमाम्यां अहं संदंशः । तेनौषठदरयमवगृद्य वक्ना- 
न्तः प्रवेरयामिचुम्बेदिति । ३ैस्ीतारं खमोष्टपुरं संकोचयेदित्यथः । सवैत्र 
चुम्बनविधार्वोयति शन्दोचारणं कार्यम्‌ । संपुटकमोष्टद्वयग्रहणाव्‌ । एतच्च- 
दर्विधम्‌--समं तिर्मग्भान्तमवपीडितं च । शौङृषटं न योज्यमद्लोमित्ात्‌ । 
लिया इति । पुंसा मयोक्तव्यम्‌ । तदोष्ठयोमिर्गेमताद्‌ । लियापि पुंस- 
श्चाजातव्यज्ञनखापरूढर्मश्रोः । इतरथा रोमभिवैक्रपूरणमघुखावदं सात्‌ । 

१. (तसां चुम्बन्यामेवोत्तरं गृरीयादिद्युतरोष्ठ रागदीपनम्‌ः इति शत्तिकारचमतः 
पाठः, २. शसलयधरेण"; “सत्यप्यधरेण “त्वप्यधरे न. ३. “खसूत्कारम्‌.. ४. “आ. 
यति “आपाते, ५. भत्कटमूः भहत्कष्टम्‌ः ९. “न्येति. क्षै 


११२ कामसूत्रम्‌ । ८ आदितोऽ्यायः] 


एवमोष्टचुम्बनं त्निविधमुक्तलला ंपुटान्तगैतत्वान्तडखचुम्बनविकस्पा- 
नाह-- 

तस्िभिततरोऽपि जिह्वयास्या दशनान्धद्येत्ता्च निहां चेति 
जिहयुद्धम्‌ ॥ 

तस्ति सपुरयुम्बने । इतरो नायको नायिका वा यख संपुटकं 
भ्रोक्तुमसेति (इच्छति) । म्रयोक्तुर्विदृतासखत्वादुपयधश्च दरनाज्ञिहया 
धयेत्‌ । संमाजयेदिव्य्ः। तां जिहयोष्वैरसारितेया, जिह्वां वा ऋजुप- 
सारितया धच्येत्‌ ! जिहायुद्धं च । कुर्यादिति शेषः । परस्परमेरणेन । एतः 
चतुर्विषम्‌--अन्तयुसचुम्बनं दरनचुम्बनं जिहवाचुम्बनं सैछचुम्बनं बेति। 

एतेन वखाद्वदनरदनग्रहणं दानं च व्याख्यातम्‌ ॥ 

जिहवायुद्धेन वदनरदनग्रहणमिति दटाद्वदनेन वदनख दरनैरदशना- 
नां अहणे परस्परख युद्धमिति अहणपूरवैकं वदनयुद्धं रदनयुद्धं च व्या- 
ख्यातम्‌ । दानं चेति । रकश्युम्बयितुं हठाद्रदनं ददाति आदयितुं बा 
दरनानन्यो गृह्णातीत्युमयोगहणदानपू्वकं वदनयुद्धं रदनयुद्धं चेति । 

सम॑ पीडितमञ्चितं मृदु गेधाङ्गेषु चुम्बनं स्थानविरशेषयोगाद्‌ । 
इति चुम्बनविशेषाः ॥ । 

शोषाङ्गेष्विति जोष्ठान्तर्यसेम्योऽन्येषु कलाटादिस्थानेषु कमैमेदात्स- 
मचुम्बनं षीडितचुम्बनमश्चितचुम्बनं खदुुम्बनं चेति चतुविधम्‌। स्थानवि- 
शेषयोगादिति । यैबनत्न धयुज्यते तत्तत्र स्यादित्यर्थः । तत्रोरुसंधिकक्षा- 
वक्षस समम्‌, न पीडितं नातिमरदु । तेन कपोलकक्षामूखनामिमूरेष्ु पीडित- 
म्‌ । उलाट्विदुकयोः कक्षाप्यन्ते चुम्बनमेन्चितम्‌ । ककारे नयनयोगैदु- 
स्प्ीमात्रकरणमिति । वेते करममेदान्ुम्बनभेदा उक्ताः । 

त एवावस्थामेदात्नामान्तरं पतिपबन्त इत्याह- 

युखमैवलोकयन्लयाः खाभिप्रायेण चुम्बनं रागदीपनम्‌॥ 

५, 'ुयन्वतयुख' २. (तादुम्बनं च" इति पुखकान्तरे नास्ति, ३. "एकम्‌ 


श्योषाहवुम्ब॑नानि स्थानवि्चेयात्‌,. ५. “ययेवम्‌". ६. 'वृञुकयीः? ५. आहम्‌ 
„ “तेच >> ९. *दटोकयस्स्यार ॥ 


१ अध्यायः] २ साप्रयोगिकमधिकरणम्‌ । ११६ 


सुपतखेति । उखमालोकयन्तीत्याहितभौवत्वं द्यति । खाभिमा- 
येणेति यथा खयं धृतिं ठमते तथा बुम्बतीत्यर्थः । एवं च सति तसया 
एव रागघुषणाद्रागदीपनम्‌ । नायकस्य चु्ग्यमानस प्रतिबोधात्‌ । जा- 
अतोऽप्यतैत्संमवति । तन्न तदवखिकं सापरयोगिकमेव खात्‌ । 
 रमत्तस्य बिवदमानस्य वान्यतोऽभिष्वस्य धप्ाभिषुखसख वा 
` निद्राव्याधातार्थं धलितकम्‌ ॥ 
निद्राव्याधातार्थमिद्युपरक्षणमेतत्‌ । प्रमत्तख गीतारेख्यादिषु भरष- 
, क्तस्य  प्रमादव्याधाता्थ विवदमानख । तया सह॒ कठहव्याधातार्थ- 
मन्यत्तोऽभिमुखसख । अन्यतो दष्टिव्याघाता्थं सुप्ताभिञ्चुलस्य । सुपुप्सतो 
निद्राव्याघातार्थम्‌ । 'चुषु्तितो निद्रादिव्याषातार्थम्‌ इति पाठान्तरम्‌ । 
` चङितकमिति प्रमादादिना नायकस्य चरनं चङितिकम्‌ । (तक्तरोति~ 
इति णिच्‌ । तदन्ताच्चर्यतीत्यच्‌ । ततः संज्ञायां क्‌. । चठितकम्‌ । 
सन्न नायिकैव भयोक्गी समते । 
्चिरिरा्ावागतस्य शयनघुश्रायाः खामिपायचुम्बनं भातिवो- 


॥ 
चिररा्ाविति । भसंचारवेायामागतस प्रयोक्ुः रसंवन्धरुक्षणा 
, षष्ठी । शयनचुक्तायाः प्रयोज्याया: । रागतश्चपर इति (१) । भ्रातिवोधिकं 
॥ मतिबोधमयोजनम्‌ । युखावलोकनखामिमायामावाद्रागदीपनान्न विद्यते । 
. तत्र विञ्चन्धिकायां रागदीपनम्‌ । 
„ सापि ह भावजिङ्गासाथिनी नायकस्यागमनकारं संरक्ष्य च्या- 


. जेन धुप्रा स्यात्‌ ॥ 

† सापि तिति भातिबोषिकम्‌ । मावजिज्ञासा्थिनी रिंचिंस्यामि म- 
य्यनुरागोऽसि नेति संमानाथिनी नायकादेव वैरक्षयसुप्ता खादिति । 
व्याजेन हृतकनिद्रया शयितेल्यथेः । यदि मयि भावितस्तदा पातिबो- 

१. “भावम्‌. २, नायक चः. ३. प्दवभेतत; भएवमेव,, ४. श्रद्रत्तख+» 
५. “खप्राभिसुखस्य ९. छछक्तिकम्‌". ७. (त्वया सह ८. “चिरादायतसख शयने 


अुप्तायाः", ९, 'कृतकयप्ता?, १०. “कि चः, 
छार १५ 


११४ „ .कोमसूत्रम्‌। ;: ८ आदितोऽध्यायः| 


धिकं दयान्मानयिता वा } कुपितेति मानेन पादपतनादिना संमानात्ा- 
पयेत्‌ । एतत्निविधर्मावश्यके समागत्योराह । 

आदक्चे इव्ये सङके वा भयोज्यायादछायाचुम्बनमाकास- 
दशेनाथेमेव कार्यम्‌ 

आद्यं इति । कु्ये दीपा्यालोकयुक्ते । म्रयोज्याया इद्युपरुक्षणा- 
थैत्ला्ायकस्यापि प्रयोज्यस्य । विरेषामावात्‌ । छायाचुम्बनमिति दप 
णादिषु भरयोज्यप्रतिविम्बसख समीपालौकिकमेव चुम्बनं वैदासिकं कायैम्‌ । 
आकारमदर्धानार्थमिति । मावसूचकमाकारं ब्रेद्ीयितुमित्यर्थः 1 वैतस्तद- 
वस्थां दृष्टो नरो भन्यते मय्यनुरक्तो यदिवमाकारयतीति । कुच्ये तु न 
वैद्यसिकम्‌ । किं तु छायाचदने वदनं विदध्यादेवमित्याकारमदर्चनार्थम्‌ । 

वारख चित्रकर्मणः भतिमायाश्च चुम्बनं संकान्तक्रमाणिङ्गनं च ॥ 
. बाठस्येति । खाङ्गातस् राडीक्रस्य चिचकर्मण आङेख्यस प्रतिमाया 
मृच्छिरकाष्ठादिमय्याः पयोज्यापसरमक्षं चुम्बनं संक्रान्तकम्‌ । तदध्यारो- 
पादाछिङ्गनं च संकरान्तकम्‌ । यथासंमवं चुम्बनाधिकारेऽपिप्रसङ्घादुक्तम्‌ । 
छायादुम्बनं संक्रान्तकं चोभयमावस्थिकं स्परौगोचरातीतयोरनभिदृततसं- 
भाषणयोरसमागतयोद्र्टव्यम्‌ । 

तथा निदि 1 वा समीपे गतस्य प्रयोज्याया 
इस्ताङ्कखिचुस्बनं वा पादाङ्ुलिदुम्बनम्‌ ॥ 

तथेत्याकारषदरौनार्थम्‌ । निचि रात्रौ प्रषणके वा नटादिद्ैने वा 
खजनसमाजे वा ज्ञातिसंबन्धिषु संभूय स्थितेषु प्रयोज्यायाः समीपोप 
विष्टसख भ्रयोक्तुः उपढक्षणार्थत्वास्रयोज्यसख वा समीपोपविष्टायाः प- 
योक्न्याः । दस्ता्कङिुम्बनमिति । तदा हस्रख सुरुमलवात्‌ । तमन्याप- 
देशेनाङृष्य तदङ्कखिशुम्बनम्‌ । संबिष्टसेति नायिकासमीपे शयितस्य च 
तद्धस्ताङ्कख्दुम्बनं च तदानीञुमयोरपि घुरुमत्वात्‌ । तत्र हस्तङ्कटिः 
चुम्बनस्य द्वावपि प्रयोक्तारो । पादाङ्कङ्ुम्बनस्य नायिकैव । न नरः। 
गर्दितत्वात्‌ । 

१. छायायाम्‌, २. श्ुवन्तम्‌”, ३. शुनसद्वस्था द्रष्टा, ४, “वदेव कारयतीति" 


३ अध्यायः] ˆ २ साप्रयीगिकमपिकरणम्‌ । ११५ 


संवाहिकायास्ठ नायकमाकारयन्तया निद्रावश्षादकामाया इव 
तस्योवोविदनस्य निधानमूर्चुम्बनं पादाङ्कदम्बनं चेत्याभियो- 
गिकानि॥ 

संबाहिकायास्तिति । नायकं संवाहयति या काचित्संबाहनद्वारेण 
नायकमभियुङ्ः । आकारयन्त्या भावसूचकमाकारं हयन्त्याः । अकरामाया 
सेति दुम्बितुमनिच्छन्त्या इव । मायकाकारसमागृहदीततवात्‌ । अतः 
कृतकनिद्रया सा नायकसखोर्वोशुम्बितुं वदनं निधत्ते । पादाङ्ष्ठचुम्बनं तु 
पादावाङ्ृष्य संवाहयन्त्या बुद्धिकारितमपि न दोषाय । सुखाद्गष्टयो- 
दानीं परस्पराशेषसंमवात्‌ । एतान्यङ्कखिनुम्बनादीति स्प््टकादिना 
असोढगात्रस्पदयोरनतिपदृ्तसंमाषणयोरप्तमागतयोः । जआभियोगि- 
कानीति अमियोगमयोजनानि छायाचुम्बनादीनि तदानी प्रैवोगान्तराणि 
च लौकिकलुम्बनवल्मयोक्तव्यानि । कर्मभेदासंभवात्‌ । 

संमयोगामिकारुयोः सामान्यविषिमाह-- 

मैवति चान शछोकः- 

कृते भतिटतं ्यात्ताडिते भतिताडितम्‌ ॥ 
करणेन च तेनैव सुम्विते भरतिदुम्वितम्‌ ॥ 
इति श्रीवात्यायनीये कामसूत्रे सप्रयोगिके हितीयेऽधिकरणे 
चुम्बनविकस्पास्तृतीयोऽध्यायः 1 
आदितोऽष्टमः । 

भवति चात्रेति । कृत इति । सप्रयोगिके आमियोगिके वा प्रयो- 
त्तकृते मयोज्यः तितं कुयात्‌ । एकोदाहरणाथेमाद-- ताडिते चु- 
म्निते चेति । अन्यतरः संमयोगे सम्ममिवैनं मन्यमानो निविदयते । 
ततश्च निङृष्टः संपयोगः स्यात्‌ । अभियोगे वा कारिते नावचुम्न्यत 
इति पञ्यमिव परिभवेत्‌ । ततश्च न समागमोऽथः सिष्येत्‌ । तनापि कर- 
येन च तेनैवेति येनैव कर्मभेदेन संभयुङ्के तेनैव भोजयेत्‌ । एवं रतमा- 
9. नायिक्कारख २. शरयोगान्तानिः. ३. वति चानन शकः इति दृतौ 
मूलुसकेषु च नासि, ४, शरतिङृतिम्‌. 


११६ कामसूत्रम्‌ । ९ आदितोऽध्यायः] 


कारगहणेन स्फुटरसं खात्‌ । तच्चित्तानुविधानादिति । इति चुम्बनवि- 
कल्या नवमं भ्रकरणम्‌ । 
इति श्रीवात्यायनीयकामसत्ररीकायां जयमङ्ग्भिधानायां विद्र्धाद्गनाविरदकातरेण 
गुरुदततेन्पादामिधानेन यद्लोधरेणैकत्रङकृतसूत्रभाष्यायां सांप्रयोगिके 
द्विवीयेऽधिकरणे चुम्बनविकल्पास्वृतीयोऽध्यायः । 
चतुर्थोऽध्यायः । 

एवं चुम्बनेनोपक्रम्य ततोऽधिकेन नखच्छेधेनोपक्रमयितं नखरदनजा 
तय उच्यन्ते । नसविङेखनमकारा इत्यर्थः । 

तदेव खरूपेण दर्शयन्नाद-- 

रागदद्धौ संधषौत्मकं नखविरेखनम्‌ ॥ 

संबषत्मकमिति पदरेशख नतैरयत्समन्ततो घर्षणमवयवप्रथक्षरणं त्न- 
खविङेखनम्‌ । सैत्वमावत्वात्‌ । तच्च रागदृद्धौ सत्याम्‌ । यतु नखरेण 
तदनं तद्रागमान्ये सति । तत्र च्छेचस्यामावात्‌ । नखविरेसनसैव 
प्रकाराः कथ्यन्ते । 

तख क्र भयोगः कदा चेत्याह- 

तस्य प्रथमसमागमे भवासमरत्यागमने परवासगमने ऊद्धपसन्ायां 
मत्तायां च प्रयोगः । न निलमचण्डवेगयोः ॥ 

तसेति नसविरेखनस्य । अचण्डवेगयोरिति मन्दमध्यवेगयोः । न 
नित्यपरयोगः । कदा तरदीत्याह-परथमसमागमे तथा प्रवासमत्यागमने त. 
योरु्तण्ठितयोः श्रदद्धरागत्वात्‌ । प्रवासगमने सरणा । कृद्धमप्तना- 
यामिति नायकेन प्रसादिता सती हषौद्विबद्धरागा भवति । मत्तायां च 
मचमदेन रागस्योच्दरितत्वात्‌ । एवं ऊुद्धप्रपतनरे मत्ते च नायके द्रष्टव्यम्‌ । 
चण्डवेगयोस्दा च पयोगो नित्यमर्थोक्तम्‌ । 

तथा दशनच्छेयस्य सात्म्यवशाद्वा ॥ 

तथा वद्चनच्छे्यसख प्रयोग इत्येव । तसेतावता तुस्यलादित्यति- 
देशः ! तेन खदूपमपि योज्यम्‌ । रागविनृद्धौ संषर्षात्मकं दशनच्छेयम्‌ | 


१, 'तत्खभावाच रागद्धीः. २. %त्येवम्‌, 


४ अध्यायः] ' २ पांपरयोगिकमधिकरणम्‌ | ११७ 


रागमान्ये त॒ द्नग्रहणमिति । सात्म्यवशाद्वा तरयोः प्रयोगो यदि तदा 
अचण्डवेगो भरङृतिसात्म्यात्र सहेतां तदा तैवेत्यथैः । 

तदाच्छरितकमर्थचनद्रो मण्डलं रेखा व्याघ्रनसं मयूरपदकं श- 
शष्ुतकद्ुत्पपन्नकमिति रूपतोऽषटविकस्पभ्‌ ॥ 

तदिति नखविडेखनम्‌ । रपत इति संस्थानतः । दिवि हि तव्‌- 
रूपवदरूपवच्च । तत्र॒ यत्कसचिदनुकारि तदरूषवदृष्टमकारकमान्छुरित- 
कादि । तस्य लक्षणं वक्ष्यति । यदननुकारि तदरूपवन्निविषम्‌ 1 मृदुम" 
ध्यातिमाजयोगाव््‌ । 

कक्षौ सनौ गरः पृष्ठं ननमूरू च स्थानानि ॥ 

खानानि कक्षासनगरुपृष्ठजैषनोरुष्ेतेष्वेव षटु नसक्षतैः सरीपुंस- , 


; योरल्यर्थनिशैतेः । इत्याचार्याणां मतम्‌ । उत्तरपक्षददीनात्‌ 1 तत्र गर 


इति सामीप्यात्ततपार्म्‌ । जघनशब्दः समुदायेन कटिभागे तदेकदेशे च 
पुरोभागे वतैते । तदिह समुदायदृत्ति । तेन नितम्बरेखनमपि सिद्धम्‌ । 
तथा चोक्तम्‌--श्रीवापाश्वोरकक्षेु करिगष्ठस्तनेषु च । संप्रयोगे भयु- 
ज्ञीत नखच्छे्यानि योषिताम्‌ ॥ इति । 

पहतच्तरतिचक्राणां न स्थानमस्थानं वा विद्यत इति धुवर्णनाभः ॥ 

भवृत्तरतिन्वक्राणामिति प्रदृत्तरागोत्यीडानाम्‌ । नाखानमिति अङ्गपर- 
लङ्गं वा पिर्द्ध सवैमेव नखक्षतस्य स्थानम्‌ । यथेवं॑तथापि शाखक्रारो 
रूपवतां नियतसानं वक्ष्यति 1 तत्र हि परमागं लभन्ते इति । 

छेदस्य नखाधीनत्वात्तेषामाश्रयतः कस्पनातो गुणतः प्रमाणतश्च 
विषिमाह-- 

तज सैव्यहस्तानि भ्रलग्रशिखराणि द्विजिशिखराणि चण्डवेग 
योनैखानि स्युः 1 

तत्रेति नखकर्मणि । सव्यहस्तानीति आश्चयभावेन वामो हस्तो येषा- 
मिति । दक्षिणस्र पायच्योऽत्यन्तव्यापारदिषां भज्गोऽपि स्यात्‌ । प्रत्यग्- 

१, (तठ इति पुसरकान्तरे नासि, २, "तद्रूपम्‌. ३. जघनोर्तेष्वेवः, ४. "ख- 
व्यदस्ते, 


११८ कामसूत्रम्‌ । ९ आदितोऽध्यायः] 


शिखराणीत्यमिनवधरिताग्राणि । द्विश्चिखरकाणि निरिखरकाणि वा क 
कचमुखवत्कसितानि । तत्रिरिखरकाणि अनतिविस्तीणै्र्वादरत भि- 


दन्ते । तद्विपर्ययाणि मध्यमन्दवेगयोरित्यर्थोक्तम्‌ | तत्रेषसमृ्टामाणि 
शुकङ्ृतीनि मध्यवेगयोः । प्रगृष्टामाण्यर्षचन्दराकृतीनि मन्दवेगयोः। 
इति तिश्चो नखकल्यनाः । 


अचुगतराजि समशरञ्ज्वकममङिनिमविपाटितं विवधिष्णु मदु 
्िग्धदशनमिति नखयणाः ॥ । 

शनुगतराजीत्यनुगता विवर्णां भैध्ये ऊेखा यस्य । सममनिन्नत्नतष- 
ठम्‌ । उज्वर्मागन्तुकमलामावादमखिनम्‌ । नीतितः ¢) अविपाटितम- 
विस्फुरितम्‌ । विवर्धष्णु वर्धनद्चीरम्‌ । मदु, न काष्टमरख्यम्‌ । लिग्ध- 
दरदीनमिति दश्यत इति दर्चौनं रूपम्‌ । शृ्यल्युटो बहुकम्‌' इति स्यद्‌ । 
तदङूक्षमस्येति । 

दीर्घाणि हस्तत भीन्याोके च योषितां चित्तम्राहीणि गौडानां 
नखानि स्युः ॥ 

प्माणतल्लिधा तत्र दीर्घाणि दस्तदोभीनि दृस्तं शोभवितुं शीं 
येषाम्‌ । नखच्छे्ं॑कमक्षमत्वात्‌ । जोक ददने । चिन्तरादीणि 
योषिद्धिदै्यमाणानि तासां चित्तं हरन्तीति ुणद्रयदयुतानि । स्प्दीकर- 
त्वास्मायसतो गौडानाम्‌ । 

इस्तानि कमसदिष्णूनि विकट्पयोजनाद् च स्वेच्छापातीनि 
दाक्षिणालानाम्‌ ॥ 

हखानि कर्मसदिष्णुनि ठेखनादि कर्म॑सहन्ते । दीर्षाणि त॒ म- 
ज्यन्ते । विकैल्ययोजनायु अर्धचन्दरादयो ये विकसपास्तत्संपादनाघु 
खेच्छावपातीनि प्रयोर्ुरिच्छया स्थाने योऽवपातः स विद्यते येषाम्‌ । न 
तु दीर्घाणाम्‌ । इति गुणद्वयम्‌ । तानि खररागत्वादालिणात्यानाम्‌ । 

१. "तक्छत्रिमरिखरकाणि". २. 'स्थूलतवाद्छुतम्‌?. ३. “राजयो ठेखाः”. ४० श्वियु- 
णद्रय~,, ५. "विकल्पयोजनानि, 


४, 


ॐ 
॥ 


११ 


क 
मै 


< क [2 | 


४ अध्यायः] . ९ सापयोगिकमषिकरणम्‌ । ११९ 


मध्यमान्युभयभाल्ञि महाराध्रकाणामिति ॥ 

मध्यमानि न दीर्घाणि नातिहरानि । उमयमान्ञि वीर्षहखगुण- 
माज्ञि । तानि वै््षप्वात्मायद्यो महाराषट्काणाम्‌ । 

अच्छुरितकादेरुक्षणं परमागार्थं च प्रयोगखानमाद-- 

तैः खनियमितैरनुदेशे स्तनयोरधरे वा रघुकरणमयुद्रवडेखं स्प- 
रौमात्रनननाद्रोमाश्चकरमन्ते संनिपातवभमानरब्दमाच्छुरितकम्‌ ॥ 

तेरिति मध्यमैसैः पश्चमिरपि । सुनियमितैरिति घुसंशिष्टः । मध्य. 
मावस्थापेक्षया इदं वचनम्‌ । परागसंशिषटन्येव खाने निवेदयन्ते ततश्च 
शनेराङृप्यमाणानि सुसंयमितानि मवन्ति । न गेव सुसंयमितानि । 
लोके तथा प्रयोगदर्शनात्‌ । उुकरणमिति उवी क्रिया यसिलिति । 


५ यथा क्षतं न मवति । यदाह-अनुद्धतकेखमिति । किम तर्दीवाद- 


स्पदीमा्जननाद्रोमाश्चकरमन्त इति । स्पदौनक्रिथाया नखवातादिभिर- 
ङ्ठनसेन प्रतिनखस्फालनादरर्षमानचटचटाशन्दं यदेर्वविधं कर्म॑ तदाच्छु- 
स्तिकम्‌ । नसैराच्छरुरणात्‌ । एवं च नैखच्छेयाभावे तत्न हनुदेशेऽधरे 
च सवासामेव नायिकानामाच्छुरितकमेव नान्यत्नखकर्मेति दर्दोना्भयो- 


„ अहणम्‌ । सनयोराधिक्येन भयोक्तव्यमिति ख्यापनार्थं वचनम्‌ । तत्रापि 


स्परीकरतवात्‌ । 
अन्येषु तु थानेष्ववपेक्षया मयोगमाह-- 
- भ्रयोज्यायां च तस्यङ्गसंवाहने शिरसः कण्डूयने पिटकभेदने 
व्या्ुरीकरणे भीषैणेन भयोगः ॥ 
प्रयोज्यायां च कन्यायां तस्य भ्योग॒ इति विक्षम्भणाथं नान्यखे- 
तरख कर्मणः । संवाहने यत्न यत्न स्थाने मर्दनं तन तत्र । िरःकण्डूयने 


` शिरखेव । पिरकमेदने खसपपिरकानां शरीरस्थानां मेदने । तद्रस 
` एव (£) व्याङुलीकरणे किंचिक्र्तुमपरयच्छन्त्यां भीषणेन भयं दशंयितु- 


१. “वैलक्षण्यात्‌, २. श्रयोगे च ३. “भयोगाद्छनात्‌, ४. “क्रियया नखपाता- 
दिभिः. ५ नखच्छेयामावात्‌, ६. “मीषणे चः, 


१२० कामसूत्रम्‌ । . ९ भादितोऽध्यायः] 


मि्र्थः । एते संवाहनादिर्वावस्थिकाः सर्वास्व नायिकासु । अस्याब- - 
स्थिकका्यवदान्नायिकापि भ्रयोक्री । 

ग्रीवायां सने च वक्रो नखपदनिवेशोऽचन्दरकः ॥ 

ओवायामिति गीवापर्धे वदिर्युखाः खनये चोर्ध्वमुखाः । ज. 
चन्द्रवदकोऽषैचन्द्रः । सूच्यग्रेण फनिषठा्सेन निध्ायो मध्यमास. 
नार्धचन्द्रेण । 

तावेव दरी परस्पराभिशुलौ मण्डलम्‌ ॥ 

तावेव द्वाविति अर्धचन्द्रौ कोडमावेन परस्परोभिसौ मण्डलम्‌ । 
तदाकारत्वात्‌ । 

नाभिगूठकङ्न्दरबह्वणेषु तस्य भयोगः ॥ 

नामिमूढे र्नानायकवदेव स्थितम्‌ । कढुन्द्रयोमितम्बसोपरिङूष- ५ 
कयोरन्तर्िदितप्रतिक्रूपकं मनोहारि । वक्घणयोरूरसंध्योः कणिकालंकार- 
वजघनस । 

सर्वस्थानेषु नातिदीर्थां केला ॥ व 

सवैस्थानेति । ठेखायाः स्थानविरोषाभावान स्थानविशेषः । तेन भी- 
वात्िकगरषठपारेरसिमूलवाहुु नातरिदीर्थस्थानविरषाद्रयज्खका च्यङ्कुला वा 
मत्यग्र्धिखरनिप्पाा । 

सैव वक्रा व्याघ्रनखकमास्तनगुखम्‌ ॥ 

सैवेति । ञेखा स्नयुखादुत्थाप्यामरतो वकरीछृता व्यप्रनसखण्डव्‌- 
त्सनकण्ठमल्करोति । 

पश्चभिरभिधसेर्छेवा वूञुकाभिदसी मयुरपदकम्‌ ॥ 

पञ्चभिरपि नखः सूच्यमरिखरकैश्चुकामियसा इति स्तनयुखस्ाध- 
सतादङ्कष्ठकनसं विन्यस्योपरि च संशिष्टाङ्कुिनिखानि चूचुकस्यामिमुख- 
माकर्येत्‌ ! मयूरपदकं तदाकारत्वाव्‌ । 

१, "आवद्यकाः. २, 'अस्यावस्थितक-”. ३, “निष्यीव्यः", ४, “अभिमुखम्‌”, 
५. "्पा्थैयोरूदमूल-. ६* “दिखरकेणः, 


® अध्यायः] , ६ साप्रयोगिकमधिकरणम्‌ । १२१ 


तत्संमयोगश्छाषायाः स्तननचूचुके संनिषृष्टानि पश्चनखपदानि 
शंबष्टुतकम्‌ ॥ 
तदिति मयूरपदकम्‌ । संप्रयोगशचीधाया इति नायकरसत्रयोगश्छाधा 


यस्यासया विधेयम्‌ । सर्वा एव हि लियः सखनमुखं सर्वनखविढसतं बहु 


मन्यन्ते | यथोक्तमू--“स ते मनसि तन्वङ्गि ससि प्रागिव वतेते । सन- 
वक्तं विदाराक्षि यत्ते शिखिपदाह्कितम्‌ ॥ इति । स्तनचूचुक इति ता- 
भीप्ये सप्तमी । सँनिङ्कष्टानीति नखामरपश्चकमेकीडृत्याव्टम्य निदध्या- 


त्ततः पञ्च पदानि संनिङृ्टानि शशचघ्रुतकम्‌ । तदाकारत्वात्‌ । 


स्तनणृष्ठे मेखखापयथे चोत्पर्पन्नाह्ृतीद्युत्पर्पन्नकम्‌ ॥ 

उत्परपत्राङृतीदयुत्यलयन्रसंखानम्‌ । तदेकमेव सनष्े मेखदधापथे 
"चेति । यथा मेखला निबध्यते । तत्न वथग्रहणाननैकम्‌ । यपि तु ति्य- 
गुत्पख्पत्रमाखामिव श्ोमा्थं॑निर्दध्यात्‌ । नामिमूकस्तनमण्डकेऽखा नाय- 
करतवदाभाति । 

ऊर्वोः स्तनपृष्ठे च भरवासं गच्छतः श्यारणीयदं सदताथतस- 
स्तिस्रो बा रेखाः । इति नखकमीणि ॥ 
, सरणीयकमिति प्रोषितं सारयति यन्नसच्छे्ं ठेखाख्यम्‌ 1 @ृ- 
त्यस्युटो बहुम्‌! इति कर्तरयैनीयर्‌ । ततः संज्ञायां कन्‌ । ततः भयो- 
ज्याया ऊर्वोः प्रवासं गच्छतः भच्छनसय नायक प्रयोक्तुः, सनष 
सार्वरौकिकस । संहता इति निरैन्तरा मेखटार्थम्‌ । मा॒मूचिरविपयोग 
इति चतलञो दीर्धभवासे तिस्रो हखमवासे संख्याङ्कवेलाः । एषामथैच- 
नद्रादीनां देरकाठकार्वव्चान्नायिकापि भयोक्री । नखकर्माणीयेत्तानि 
नसच्छेधानि खपवन्तीत्यर्थः । अरूपिणां त्वनिवद्धरूपतात्त्धानानि- 
यमः । सरवतरेवोक्तथाने प्रयोगः । 

अन्येपामतिदेशमाह-- 

आकृतिविकारयुक्तानि चान्यान्यपि इ्वीत ॥ 

१, श्ग्रवनाय चूचुके', ५. “श्य न येति. ३* "पथिग्रहणात्‌,, ४, ददानः, 


५. गनिरन्तरमेखलार्थम्‌. ६. श्स्थाननियमः 
कार १६ 





१२ब्‌ कामसूत्रम्‌ । ९ जदितोऽध्यायः] 


आङ्ृतिविकारयुक्तानीति संखानविरोषयुक्तानि । अन्यान्यपि पृक्षि- 
कुञुमकलश्पंत्रवह्धयादीनि नखकर्माणि म्रयोक्तव्यानि । अनेन विकख- 
खाधिक्यं दरयति । 

विकौरपानामनन्तत्रादानन्लयाच कौश्चरविधेरभ्यासख च सबै 
गामित्वाद्रागात्मकताच्छे्यस्य भकारान्कोऽभिसमीक्षितुमरतीला- 
चायः ॥ = 

आचायौणां मतं विकद्पानामिति । अष्टविकल्पमेवास्तु नान्यानि । 
तेषां छे्पकाराणां निरूप्यमाणानामानन्त्यात्‌ । अतस्तान्कोऽभिसमीक्षि- 
तुमरैतीति संबन्धः । तदमिसमीक्षिणा कौशचमप्यपेक्षणीयम्‌ । तस्य च 
परतिविकल्यं भिननत्वादानन्त्यमित्याह--आनन्त्याच्रेति । कौर्दीरुविंषिः 
कौदारकरणम्‌ । स च नाथ्यासं विनेत्ययमपरस्तृतीयोऽपेक्षणीयः । सो- 
ऽप्येकत्र कृतोऽन्यत्र न कैदारं निष्पादयतीति स्मैगाभिना भवितव्य- 
मित्याद--अभ्यासस च सर्वेगामित्वादिति । तदियं महती परम्परेति 
कः प्रकारानमिसमीक्षते । किं च रागातमकलत्वच्छे्यस्येति रागजन्यला- 
तदात्मकं नखच्छे्यम्‌ । रागविबद्धौ हि नखविेखनम्‌ \ तच्च तदानी 
रागान्धत्वादरूपवदेव प्रयुङ्के । कोऽत्र च्छेयवस्तुनिं पकारं पयोक्तुमर्हति 
तदानीमष्टविकस्पमपि न वक्तव्यम्‌ । 

भवति हि रागेऽपि चिज्रापेक्षा । वैचिभ्याच्च परस्परं रागो न- 
नयितव्यः । वैचक्षण्ययुक्ताञ्च गणिकास्तत्कामिनश्च परस्परं भाय 
नीया भवन्ति । धुर्वेदादिष्वपि दि शखकर्मशाद्ेषु वैचित्यमेवा- 
पेक्ष्यते फं पुनरिदैति वात्छायनः ॥ 

मवति हि रागेऽपीति । दिशब्दोऽवधारणे 1 रागकाठेऽपि केषाचि- 
त्सत्यप्यानन्तये वैचिच्यापेक्षा भवत्येव । अपिशब्दाद्रागकाछेऽपि । यदा- 
ह-वैचिन्याच्चेति । आहायैरागे कत्रिमरागे च रते परस्परस्य राग उ- 
त्प्मानः सन्विना (2) चैचिच्यमिति जननाथ च वेचिध्यपिक्षा । फे पुनते 

१. “संस्कार -. २. “पत्रावत्यादीनिः. ३. मविकाराणामानन््ादनन्तलाचः, ४-की- 
दालविधेः". ५. %कर्मशान्ेपु, ६. श्व इति पुखकान्तरे नास्वि, ७, शवैचिन्यापिक्षयाः. 


४ अध्यायः] २ सांपयोगिकमधिकरणम्‌ । १२६३ 


रागे सत्यरागे च वैचिन्यमपेन्त इत्याह-वैचक्षण्ययुक्ताशेति । तन्ज- 
तया युक्ता देवदत्तादयो गणिकात्कामिनश्च मूल्देवसदस्चाः । ते च 
विदिष्टरताथिनः परस्परस प्रार्थनीयाखज्ज्ञा भवन्ति । मा भूदन्यत्र ख- 
करतमिति । ततश्च तेषां वैचि्यमेव रागं जनयति । धनुर्वेदादिष्वषीति 
शान्नान्तरेणास्य साधम्य दश्चैयति । आदिशब्दात्कुन्तखङ्गादिशाखपरि- 
अहः । शखकर्मासेप्िति ज्ञानवि्या कर्मवि्या चेति द्विविधा विया । 
धनुर्वेदे हि परशराणामागच्छतां शरैरछेदनमेकरसधानेननेकशचरमोक्षणमि- 
त्यादिकं कमैवैचिन्यम्‌ । फं पुनरिह कामसूत्रे यत्र वैचिच्यमेव मुख्यम- 
भिपरेतम्‌ 1 अन्यथा नागरकानागरकयोः को भेदः । 

सवत्र च वैचक्षण्ययुक्तेषु वैचिष्यपतिपेधमाद- 

न तु परपरिण्दीतासेवं इत्‌ । मच्छनेषु देशेषु तासामसु- 
छरणार्थं शगव्नाच विशेषान्दशयेत्‌ ॥ 

न त्विति । परपरिगरीताद् वैचक्षण्ययुक्ताखपि । एवमिति वैचिव्यं 
युक्तम्‌ । तासां प्रच्छन्ननायकोपमोस्यतवात्‌ । प्रच्छननेष्विति ऊरुजधनव- 
क्कणादिषु । अनुसरणार्थमिति ये नखच्छेघविशेषीलान्दघ् सरन्ति । 
नित्यसमागमस्य दुक$मत्वात्‌ । गवर्धनाचेति । भमोदमात्रखद्पतवाद्धि- 
घष्टिरुक्षणां प्रीतिं महती जनयन्ति । 

सरणमधिङ्कत्यान्वयव्यतिरेकाभ्यां परदोसामाह- 

नखक्षतानि पश्यन्त्या गूढस्थानेषु योपितः । 
चिरोत्खृटाप्यभिनवा भीति्भवति पेशखा ॥ 
नखक्षतानीति । गूढखानादिपु । अभिनवा परथमसमागम इव प्रीतिः 
सेदः । पेशला अङ्ननिमा । 
चिरोत्सटेषु रागेषु भरतिर्गच्छेत्पराभवम्‌ । 
रागायतनसं सारि यदि न खान्नखक्षतम्‌ ॥ 
चिरोत्छणेप्वनुमूय चिरपरित्यक्तेषु । पराभवं विनाम । रागायत- 

१, “परिप्रदशान्नाणि । कर्म-'. २. ए म्बसमहयाल्ाभि । ब्म २. म्यागवदुनासं च, 'रागव्नाथ. ३. "विर- 

षासानिर "विषोदात्तानिः, ४. रागवर्धंनं त्विति". 


१२४ कामसूच्नम्‌ 1 ९ आदितोऽध्यायध 


नसंसारीति रूपं योवनं गुणाश्चेति रागायतनम्‌ 1 तत्सारयितुं शीरं 
यसेति । नसक्षतदयनात्दरूपादिषु सरणम्‌ । ततः भरीतिवासनात्मवोधः। 
सामान्येन मदांसामाह- 
परयतो युवतिं द्रा्नखोच््छिष्टपयोधराम्‌ । . 
वहमानः परस्यापि रागयोगश्च जायते ॥ 
दूरादिति तस्मकारमनुपरभ्यापि । उच्छिष्टं परिभुक्तम्‌ । बहुमानो- 
ऽतिगौरवम्‌ । परस्यापि येनापि न संगता । रागयोग इति रागेण युज्यत 
इत्यथैः । 
पुरुषश्च देशेषु नखविहैविचिंहितः । 
चित्तं स्थिरमपि परायथख्यलेव योपितः ॥ 
पुरुषश्चेति यथा पुरुषस्य तथा योषितोऽपि पुरुषं द्म रागः । म 
देशेषु सदरोषु । विचिहितो विङिखितः । तपश्वरणादिमिर्भियतमपि परा 
यश्चर्यतीति भ्रकृतेरित्यथैः । 
नान्यत्पद्तरं चिदस्ति रागविवर्धनम्‌ । 
नखदन्तसयुत्थानां कमणां गतयो यथा ॥ 
इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके दितीयेऽधिकरणे 
चतुर्थोऽध्यायः । 
आदितो नवमः । 
नान्यदिति रागयोगेभ्यः । पटुतरं रागवृद्धौ योम्यतरम्‌ । दन्तग्रहणं 
सस्यफरुत्वदद्यनाथै प्रासङ्गिकम्‌ । कर्मणां गत्य इति छे्यानां प्रचयो 
यथा देहान्तरस्ित्ता न तथा ॐोकेऽन्यदस्ि संप्रयोगेऽपि रागवर्धनम्‌ | 
पू्ैपूवैमिति वक्ष्यति । इति नखरदनजातयो दश्चमं प्रकरणम्‌ ॥ 


इति श्रीवात्स्यायनीयकामसूत्रटीकाया जयमद्भलामिधानायां विद्रथाद्गनाविरदकातरेण 
गुखदततेन्द्रपादाभिधानेन यशोधरेणैकवङृतसूत्रमा्यायां सांप्रयोगिके 
द्विवीयेऽधिकरणे नखरदनजातयश्चतुर्थोऽध्यायः । 


[॥ 


१. विचित्रितः. >. ^नात्तः परतरम्‌ः. 


| = 


१1 
[1 


त 


द 
<. =+ 1 


ए 


९ अध्यायः] २ सांमयोगिकमधिकरणम्‌ । १९९ 


पश्वमोऽध्यायः । 

एवं नखच्छेदयानुपक्रम्य तदधिकेन दशनच्छेयेनोपक्रमितुं॑ ददनच्छे- 
चविधयसतरथारिद्गनादयो देकमदृत्तिमननुूप्य प्रयुज्यमाणा न रागदेतव 
इति देशेषु भवा देदया उपचारा इति प्रकरणद्वयमव्राध्याये । 

तत्र च्छेयसख खरूपविषयकारानां पूर्वत्ानि्दिटत्वात्यानानीत्याद-- 

उत्तरीप्मन्तद्धैलं नयनमिति क्त्वा चुम्बनवहंशनरद नस्थानानि॥ 

उत्तरौष्ठमिति चुम्बनखेव न । तत्राप्युत्तरौष्ठं छियमानमदुखावहम्‌ । 
अन्तसं विहं सेषमपि । दञ्चनगोचरत्वात्‌ । मैयनयोड्छेदयाप्ंमवाल्व- 
न्तपीडाकरत्वदिरूप्यकरणाच् युक्त्वा शोषा ललाटाधरोषएटगल्कपोलवक्षः- 
स्तनाः, तथा कारानामूरुसंधिबाहुमूकनामिमूानि सन्ति तानि स्थानानि न 
त॒ सर्वजनमयोज्यानीति । एतत्सव योज्यम्‌ । चुम्बनेन सैकनिषयत्वात्‌ । 
दृशनरदनस्थानानि दन्तविरेखनस्थानानि । उत्तरोक्तरैचि्यदश्नारथं चु- 
म्बनविकल्पानन्तरमिदं नोक्तम्‌ । 

गुणानाद-- 

समाः लिग्धच्छया रागग्राहिणो युक्तममाणा निरिढ्द्राल्ली- 
श्णाग्रा इति दश्षनरणाः ॥ 

समा यकराखस्तुल्यच्छेधं निष्पादयन्तीति । जिग्धच्छाया जपर्पाः । 
रागभादिणलाम्बूकमक्षणादौ न पुप्पदन्ताः । इति गुणद्वयं शोमाथेम्‌ । 
यक्तममाणा न क्ष्णा न एथवः । निरिद्रा घनाः । तीक्ष्णामाः । इति 
णत्रयं छेद्याथै शोभाथ च । 

ङण्डा राज्युद्रताः परुषाः विषमाः ष्णाः एथवो विरला इति 
च दोषाः ॥ 

राग्युदधता इति मध्ये स्फुरिता केखा उद्गता येषामित्यादितास्यादिषु 
द्ष्टव्यम्‌ । गुणविपर्यये दोषाः सिद्धा अपि ्धानदोषख्यायनायै पुनरक्तम्‌ । 
तेन रागामाहित्वं न दोषः । शुद्धा एव दशनाः प्रायो वण्यन्ते 1 अ- 

१. '्द्शनच्छेयस्यानानिः. २, लयनखः. ३. शयुक्तप्रमाणारक्त्गान्दयक्त्वेऽन- 
च्छिद्र धनाः. ४. शुणद्रयम्‌?, ५. शरमाणदोपः, 


१२६ कामच््म्‌ । १०अआदितोऽध्यायः] 


तापि रान्युदधतपर्षविषमाणामाननकन्तिपरिपन्थित्वम्‌ । कुण्डादीनां त 
रोषाणां कायेकरणेऽततीमय्यं दोषश्च । ॥ि 

गूढकदुच्छरनकं विन्दुषिन्दुमाखा भवासमणि्मणिमाडा खण्डा- 
शकं वराहचवितकमिति दश्चनच्छेदनविकल्पाः ॥ 

छेदनविकल्पा इति संक्षेपत उक्ताः । 

तेषां रक्षणं भयोगस्थानं चाह-- 

नातिजोदितेन रागमात्रेण विभावनीयं गरूढकम्‌ ॥ 

शगमात्रेणेति । राग एव रागमात्रम्‌ । क्षतामावात्‌ । अतिरोदितेनेति 
तस्याधिक्यमाह । तेन विमावनीयं विज्ञेयम्‌ । एवं च भूढमिव गूढकम्‌ । 
अस्फुटितत्वात्‌ ! तदेकेनैव राजदन्तामरेणाव्टम्य निष्याचम्‌ । 

तदेव पीडनादुच्छनकम्‌ ॥ 

तदोच्यते मूढकं यदापीढ्य निष्पाते । तदा जातश्वयथुतवादुच्छरून- 
कम्‌ 1 

तदुभयं विन्दुरधरमध्य इति ॥ 

तदुभयं गूढकञुच्छनकं च । विन्दुरिति । अयमिति शब्दश्चार्थे । वि- 
नदुश्च वक्ष्यमाणलक्षणः । त्रितयमधरमध्ये । तेषां खस्पाभोगत्वात्‌ । 

उच्छरूनकख वैरोपिकं स्थानमाह-- 

उच्छनकं प्रवार्मणिश्च कपोे ॥ 

उच्छरूनकं पवाकमणिश्च वक्ष्यमाणरक्षणः । कपोङे तस्य ॒शक्य- 
क्रियत्वात्‌ । 

कञिन्कपोर इत्याह-- 

क्णपूरदुम्बनं नखद शनच्छे्यमिति सव्यकफपोख्पण्डनानि ॥ 

सव्यकपोरमण्डनानीति यथा कणैपूर्थारुत्वाद्वामे कर्णे विन्यस्तो वा- 
मकपोरस्य मण्डनं तथा । यथोक्तम्‌--“दंन्तच्छेचं॑ चुम्बनं सताम्बूं 
रागमण्डनम्‌, । 

१. “कान्तिकरत्वापरिपन्थित्वम्‌. २. “साम्य दोपाच्, ३. मूढकम्‌?., ४. “मूटमिव 
मृढकरम्‌, ५. "दखच्छेयम्‌"+ “द्रानच्छेवम्‌. 


९ अध्यायः] २ सांपयोगिकमधिकररणम्‌ । १२७ 


दन्तीसंयोगाभ्यासनिप्यादनालवाख्मणिसिद्धिः ॥ 

दन्तौष्ठसंयोगाभ्यापतनिष्यादनेति । इत्तरदन्ताधरोष्ठाभ्यां वा॒स्थानख 
संयोगाय गृहीत्वा पीडनं तस्याभ्यासः पुनः पुनः करणं स एव निष्यादनं 
यस्याः सिद्धेः । निप्पायतेऽनेनेति कृत्वा । तथा हि तैदम्यासासवालम- 
णिरिव रोहितः क्षतविवर्जितो दन्तोष्टपदविन्यास्यो निष्पाते । 

सर्वस्येयं मणिमालायाश्च ॥ 

मणिमारायाश्च दन्तौष्ठसंयोगाभ्यासनिष्पादनास्सिद्धिरिव्येव । अत्रा- 
प्ययमेव प्रकारः । किं लकं निप्या्यं तदनन्तरर्मेपरं यावन्माख भूतेति । 

अर्पदेशायाश्च त्वचो दशनद्रयसंदंशजा बिन्दुसिद्धिः ॥ 

अस्पदेक्ञाया इति स्थानपिक्षया । तत्र गञे सुद्रमा्राया अधरे ति- 
लमात्नायास्त्वचः । दशनद्वयसंद॑शजेति । उत्तरेणाधरेण च दद्रानामरेण 
त्वचमाज्ृष्य सं्द॑शः खण्डनं तसाज्नायत इत्यथैः । विन्दुसिद्धिरिति । 
बिन्दुरिव बिन्दुः । खल्पदेशखण्डनात्‌ । पिद्धिरियुत्तैश्चतुभिद॑रनैरस्प- 
देश्चायास्त्वचो युगपत्सदैचजेतयर्थः । 

सर्वैविन्दुमाङायाश्च ॥ 

विन्दुमाला तदाकारलत्वात्‌ । 

तस्मान्माखाद्यमपि गलकक्षवह्मणप्रदेश्ेषु ॥ 

तसान्मालाद्भयमपीति मणिमाला विन्दुमाद च । गलकक्षवहुणप- 
देशेषु । -छथत्वक्त्वादेषाम्‌ । 

छरटे चोर्वोदिन्दुमाला ॥ 

ककाटे चर्वोरिति । तत्राप्य्वोसिलपङ्किरिव स्थिता खान ॒तियै- 
क्परिमण्डकभिवेति । दैकमागयोरविच्छेदेऽपि परिमण्डलमिव रकषयते । 

मण्डङमिव विषमहूटकयुक्तं खण्डाभ्रके स्तनपृष्ट एव ॥ 

विषमकूटकययुक्तमिति । विषमैः एथुमध्यसृष्मदशनपदैः समन्ततो युक्तं 


१, ^निष्पादनेनः. २. उत्तरोष्टदन्तीष्टा*या स्यानख संयोगो यदयं चोपपीडनमू” 
३. “तदा. ४, अपरमपर वा, ५, 'खत्प-, ६. ^तन्माल-. ७. शछरभागयोः, 


१२८ कामसूत्रम्‌ । १० मादितोऽष्यायः 


सण्डा्रकम्‌ । तत्साददयाव्‌ । सनष सौकर्याच्छोभितत्वाच । पुरुषल 
वक्षसीत्यथदवगन्तव्यम्‌ । तच कण्ठोपग्रहेण निष्पा्म्‌ । 

संहताः भदीधौ वहो दश्चनपदराजयस्ताघ्रान्तराला वराहव- 
वितकमर । स्तनपृष्ठ एव ॥ 

संहता इति । लनष्एयैकतो भागात्खल्पदेशां तवचं दैसनसंदेशेन 
चर्वयेत्‌, यावदपरं भागम्‌ । इत्यनेन क्रमेणोपयुपरिवचर्वणाननिरन्तराः प्रदी 
घी वहयश्चतस्लः षडा दशनपदपङ्कयो निष्या्याः । तासां चान्तराखानि 
संमूषितरक्तत्वात्ताञ्ाणि भवन्ति । भतो वरादसेव चवैणाद्वराहचवितकम्‌। 
सनपरष्ठ एव वहुकमां प्तत्वात्‌ 1 

तदुभयमपि च चण्डवेगयोः । इति दश्नच्छे्यानि ॥ 

तदुभयमपि सण्डाञ्रकं वरादचर्बितकं च छेदयं॑चण्डवेगयोः । तत्सा- 
त्म्यात्‌ । एषां नायिकापि प्रयोक्गी द्रव्या 1 उमयोरपि शास्राधिका- 
रात्‌ । देशकालकायवर्चािचिदेव कस्यचिदपताधारणम्‌ । एतावन्ति द्‌- 
नच्छे्यानि साम्रयोगिकान्युक्तानि । प्रयोज्याद्यरीरे प्रयोज्यमानतवात्‌ । 
अभियोगे त्वसंमवात्‌ | 

आकारमद्चना्थं सांक्रान्तिकमाभियोगिकमाह- 

विकेपके कणैपुरे पृष्पापीडे ताम्बुखपराश्चे तमाख्पत्रे चेति प 
योज्यागामिपु नखदचनच्छेव्यादीन्याभियोगिकानि ॥ 

विदेषक इति भूजैप्रादिकलिपते तिरके । कृ्णपूरे नीरोत्यलादी । 
वैष्पापीड इत्युपलक्षणम्‌ । शेखरे संसन्ञितताम्बूटीपत्रे । तमार्पत्र छरमि- 
प्यनञ्गलेखीङृते । एषां छेविपयत्वात्‌ । इतिशब्दः मकारे । प्रयोञ्यागा- 
मिष्विति गमिष्यन्तीति गामिनः । “मविष्यति गम्यादयः इति निपात- 
नात्‌ । भरयोञ्यागामिनो विदोपकादयः । “गमि गम्यादीनाम्‌ इति स~ 
मासः । तेषु हि च्छेानि संक्रान्तकान्याभियोगिकानि भवन्ति । नखद- 


१. दुश्चनपदपद्वि सदशेन; “दश्चनदेशसंद॑देनः. २. दश्चनपदान्याभियोगिक्रानिः. 


३. प्युप्पापीटयोरुपरि, 


क 


; ५ अध्यायः] २ सांमयोगिकमधिकरणम्‌ । १३९ 


 शनच्छेयादीनीति । नखच्छे्यमामियोगिकं माद्‌ नोक्तम्‌ । इैकविषय- 
त्वादेकीकृत्योक्तम्‌ । ददानच्छे्विधय एकादद्ं प्रकरणम्‌ । 
; देद्मदृत्तयो दद्या उपवारासानाह-- 
देश्सात्म्या्च योषित उपचरेत्‌ ॥ 
; देशसात्म्यादितिं स्यन्छोपे पञ्चमी । सात्म्यं द्विविषम्‌--देशतः, भ्र- 
1 कतितश्च । तत्र चुम्बनादीनां येन यिन्देशे सात्म्यमवितं तदपेक्षते । 
> न तत्र योपित उपचरेत्‌ । खयं तच्छीखवद्भवेत्‌ । उपरुक्षणमेतत्‌ । पुरु- 
६ षानपि योषित्‌ | 
` त्त मध्यदेश प्रधानत्वात्तत्सात्म्यमाद-- 
मध्यदेदया आयमायाः शुच्युपचार्ुभ्बननखदन्तपदद्िपिण्यः॥ 
मध्यदेश्या इति । श्िमवद्विन्ध्ययोर्मध्यं यत्माग्िनश्नादपि । भ्रल्य- 
। गेव प्रयागा मध्यदेशः पकीर्तितः ।' इति गुः । शद्गायसुनयोरि- 
तयेके" इति वसिष्ठः । भयमेव शाखकृतां भराधान्येनामिप्रेतः । तत्र- 
मवा मध्यदेदयाः । शुच्युपचाराः सुरते शयुचिसयुदाचाराः । आर्याय 
त्वात्‌ । चुम्बनादितरयं दवें शीकमासाम्‌ । भरिद्गनमिच्छन्ति । 
' वाहीकदेश्या आवन्तिकाश ॥ 
बाहीकदेदया उत्तरापथिकाः । आवन्तिका उज्यिनीदेशमवाः । ता 
: एवापरमारव्यः । चुम्बनादिद्धेषिण्यः । 
पू्वाम्यो विदोषमाह-- 
चिन्नरतेषु त्वासामभिनिवेश्षः ॥ 
चित्ररतेप्विति 1 चिन्नरतानि वक्ष्यन्ते । तेष्वमिनिवेशोऽतिम्रीतिकर- 
त्वाद्‌ । 
, .परिष्वङ्गञुम्बननसदन्तचुषणमधानाः प्षतवजिताः महणनसाध्या 
भाकव्य आभीर्यश्च | 
माढव्य इति पूवैमालवभवाः । परिष्व्ञुम्बनानि भाघान्येनेच्छन्ति । 
क्षतविवजिताः स्तोकंदन्तनखदन्ताभ्यामिच्छन्ति (2) । प्रहणनत्ताध्याः 


१ , 'आटिङ्गनादिकम्‌ः, २. ^रतेषु त्वाघामभिनिवेशा.. 
कार १७ 


4 
1 
1 


१६० कामसूत्रम्‌ । १० भादितोऽध्यायः] 


म्रहणनेन जातरतयः । आमीर्यं इति । जाभीरदेश्चः श्रीकण्ठकुर्षे्रादि- 
भूमिः | तत्र भवाः | 

सिन्धुषष्ठानां च नदीनामन्तराखीया ओपरिष्टकसात्म्याः ॥ 

सिन्दुषष्ठानां चेति । सिन्धुनदः षष्ठो यासां नदीनाम्‌ । तचथा-- 
विपाद्‌ खतदवुरिरावती चन्द्रभागा वितस्ता चेति प्रञ्चनचः । तासामन्तरारेषु 
भवाः । ओपरिटकसात्म्या इति । सत्यपि परिप्वन्नचुम्बनादं मुखे जघ- 
नकमीणः । खरवेगाः प्रीयन्त इत्यर्थ 

चण्डवेगा मन्दसीत्छेता आपरान्तिका रखाव्यश्च ॥ 

आपरान्तिका इति । पश्िमसमुद्रसमीपेऽपरान्तदेश्चः । तत्र भवाः । 
अत्रल्ैः किलाजुनसकादाद्विष्णोरन्तःपुरमाच्छिन्नमिति । राव्यश्वेति । 
अपरमार्वात्यश्चिमेन ाटविषयः । तत्रमवाश्वण्डवेगाः । मन्दसीत्कृता 
इति सीत्कृतानि मन्दं च प्रदारं सहन्त इत्यथैः । तदुद्धवत्वात्सीक्छृतसख । 

ददग्रहणनयोगिन्यः सरषेगा एव, अपद्रव्यपधाना, स्ीराञ्ये 
कोञ्चछायां च ॥ 

सीराञ्य इति । वज्नवन्तदेशात्पश्चिमेन खीराज्यं तत्र, को्रयां 
च योपितः सत्वप्यालिन्गनादौ दढम्रहारिः भीयमाणाः संभ्रयुज्यन्ते । 
सरवेगा एवेत्यवधारणात्सर्वदेवेतय्थः । कण्द्तेराधिक्याद्रागः खर इयु- 
च्यते । तद्भावे तु चण्ड इति विशेषः । एवं च सति अपद्रव्यप्रधानाः। 
कण्डूतिमतीकाराथं प्राधान्येन छत्रिमसाधनमिच्छन्तील्यर्थः । 

रकया म्यो रतिमिया अशुचिरुचयो निराचाराशान्ध्यः ॥ 

आन्ध्य इति । न्ेदाया दक्षिणिन देनो दक्षिणापथः । तत्र कर्णाट- 
बिषयादूर्वेणानधविषयः । तत्र भवाः । यङ्ृत्या खमावेन मृद्रयज्गयो न 
प्रहणनादि सहन्ते । कि तु रतिप्रियाः । पुरुपोपयृप्मिच्छन्तीत्य्थः । 
अशुचिरुचयोऽविविक्तसयुदाचाराः । निराचाराश्च । भिन्रमयौदा इत्यर्थः । 

सकठचतुःपष्टिभियोगरागिण्योऽछी रपरुषवाक्यप्रियाः श्रयने च 
सरभसोपक्रमा महाराध्काः ॥ 


१. शयुज्यन्तेः "अनुरज्यन्ते". 


९ अध्यायः] २ सांभयोगिकमधिकरणम्‌ । १६१ 


महारा्रिका इति । नर्मदाकर्णाटविषययोरम्ये महाराषट्विषयः । तत्र 
भवाः । सकङायाश्चतुःषषटेः पाश्चाङ्क्या गीता्ायाश्च प्रयोगेण राग- 
स्तासां भवतीति तस्रयोगरागिण्यः । अष्टकं आस्यं परय च निष्ठुरं 
वाक्यं वदन्ति सहन्ते चेति तसियाः । शयने चेति संप्रयोगे । रमसोप- 
कमा इति धृष्टतवोद्धटत्वरभसेन युरुषममियुज्ञत इत्यर्थः 

तथाविधा एव रहसि भरकाशन्ते नागरिकाः ॥ 

नागरिका इति पाटल्पुत्रिकाः । तथाविधा एवेति तेनैव भकारेण स- 
कठचतुःषष्टिप्रयोगतयाश्ीकपरुषवाक्यपियतया च रसि विजने परका- 
शन्ते । सत्रपत्वात्‌ । महाराष्टिकास्तु प्रसद्य रहसि चेति विशेषः । 
शायने च रमसोपक्रमत्वं तुल्यम्‌ । 

एयमानाश्राभियोगान्मन्दं मन्दं भरसिखन्ते द्रवि्यः ॥ 

दविख्य इति । कर्णाटविषयादक्षिणेन द्रविडविषयः। तत्र भवाः । अ- 
मियोगादिति । यन्तरयोगासागाछिङ्गनाचमियोगासरथृति पुरूपेण श्य 
माना वहिरन्तश्च शिथिीक्रियमाणाचयवा मन्दं मन्दं भिच्चन्त इतिं 
सोकं सोकं मूछंनाुखवर्जितं क्षरणं कार्यत इति । अमदत्वाद्‌ | ततो- 
न्ते समाक्षिप्तिवेगा विखष्टिः । तेनैकसिनेव रते निदृत्तरागा भवन्तीति 
वदोयति । क 

मध्यमवेगाः सर्वसदाः खाङ्गपच्छादिन्थः पराद्गहासिन्यः इत्सि- 
ता्चीरूपरूषपरिदहारिण्यो वानवासिका; ॥ 

वानवासिका इति । कुद्कणविषयासर्वेण वनवास्विषयः । तत्र मवाः । 
मध्यमवेगा मावतः कारतश्च समालिङ्धनादिकं सहन्ते । व्यक्तमात्मनः शच 
रीरे दोषं प्रच्छादयन्ति । परसोपहसन्ति । कुत्सितं रूपेण व्यवहारेण 
च ¡ अश्ठीरं आर्यं परुषं परिहरन्ति । न तेन संपरयुज्यन्ते । 

मृदुभापिण्योऽनुरागवलो शृद्लङ्गयथ गौव्यः ॥ 

गौडे इति । गौडदेोद्धवाः । मदर्चनं चैतत्‌ । अन्यदपि रक्षयेत्‌ । 


१, श्रसिश्वन्तिः. २. “गोव्ये इति । गौढदेशचोद्धवा.” इति पुन्त्ान्तरे नाम्ति. 


१६९ कामसू्रम्‌ । १० आदितोऽध्यायः] 


देश्चसात्म्यातयक़ृतिसास्म्यं वीय इति दुवणेनाभः । न ततर 
देश्या उपचाराः ॥ 

भकृतिसात्म्थमिति । परकृतिः खवभावः तत्सात्म्यमेव मन्यते । देशम- 
छृतिमास्म्येनैवोपचाराः कर्तव्याः । उमयप्तनिपाते विरोधे सति देशसा- 
त्म्यास्रङृतिसात्म्यं वलीय इति । अन्तरङ्गत्वात्‌ । न तत्र देश्या उप- 
चाराः ुबणैनाभस्य । आचार्याणां तु प्रकृतिसातम्यपरिदारेणैव देश्षसा- 
स्म्ेनोपचरेदिति मतम्‌ । शाखृतोऽपि सुवर्णनाभमतमेवामिमतम्‌ । ज- 
प्रतिषिद्धत्वात्‌ । 

कार्योगाच देशादेशान्तरणुपचारषेषीटाथान्चुगच्छन्ति । तच 
विद्याद्‌ ॥ 

काल्योगाचेति । काडान्तरेण देश्ाच॑था तननत्यानुपचारन्वेषं नेपथ्य 
शीलां वेष्टाविशोषमनुगच्छन्ति । तनेति देदान्तरानुगमनं तत्वतो 
विचयात्‌ । अन्यथा उपचारादिदरदनेन पदेङजेयमिद्युपचर्यमाणा विगणा 
खात्‌ । तसात्छंचारियुणत्यागेन खायिदेश्वैचरिरेवावधार्यं ॒प्रकृतिसा- 
स्म्येनोपचरेत्‌ । 

दपगरहनादिषु च रागवर्धनं पर्प विचिचुत्रघ्त्तरं च ॥ 

उपगूहनादिषित्ति । आणिङ्गनचुम्बननखदशनच्छेदप्रहणनसीच्छेते- 
षु षटू बहिःकमेय पूव पूष रागवषेनम्‌ । तन्न सीृताच्छरतिरमणीया- 
त्महणनं स्पदंकरं रागवर्धनम्‌ । ततो दशनच्छेयमतिस्परोकरम्‌ । ततो- 
ऽपि परिहारेण नखच्छेधम्‌ । तसादपि चुम्बनं सृदुस्पदीकरम्‌ । ततोऽपि 
सवौङ्िकमालिन्गनमतिस्परकारीति । विचित्रसुत्तरोत्तरमिति । तत्रोप- 
गूहनात्स्यूरकर्मणश्युम्बनं कुरिककरमे विचित्रम्‌ । ततो नखविटेख- 
नम्‌ । तसादपि ददानच्छेमतिकुरिलम्‌ । तत्तोऽपि प्रहणनम्‌ 1 यतस्न- 
दस्तराषवान्मन्दकर्मपरिदारेण रागे दीपयति । ततोऽपि सीत्छतम्‌ । यदुप- 
देशेऽपि दुभरदमिति । 

१, (तया तया. २. द्विय॒ण.» द्धियुणोकियणाः, ३. श्रमावैः, ४. .आलिद्गनादियु 


९ अध्यायः] २ सांपयोगिकमधिकरणम्‌ । १६६ 


एवं देशसात्म्यात्परस्परमुपचितौ छेकठदोऽपि खात्‌ । तत्र भ्रीति- 
स्थिरीकरणार्थं बेष्टितसुच्यते ! तद्विविधम्‌--रदसि भकारे च सेवने ! 
तत्र पूरवमधिहृत्याद- 
बार्यमाणथ पुरुषो य्याचैदञ क्षतम्‌ । 
अगृष्यमाण द्वि्ुणं तदेव मतियोजयेत्‌ ॥ 
वार्यमाण इति । आङ्गिकेन वाचिकेन वामिनयेन निध्यमानः प्रकरः 
तिसात्म्याच्‌ । यदा त्वनिषेध्यमानसदा इते प्रतिहृत कुर्यात्‌ इत्ययमेव 
पक्षः । न द्विुणयोजनस्‌ । कठ्दामावात्‌ । चूतकठ्देऽपि चूतमधिङृ- 
त्योक्तम्‌ । इद सात्म्यं विशेषः । असृष्यमाणेत्यक्षममाणा द्विगुणं भयु- 
्तादधिकेदयं यत्तदेव । न बिजातीयम्‌ । भयोजयेत्तीपं योजयेत्‌ । 
कख क द्विगुणमित्याद- 
विन्दो भतिक्रिया माढा मालाया्राध्रलण्डकप्‌ । 
इति क्रोधादिवाविष्टा कलदान्मतियोजयेत्‌ ॥ 
विन्दोरिति । मेति विन्दुमाला । तखा जप्यत्रसण्डकं प्रतीकारः । 
इत्येव द्विगुणं मरतीकारं बुद्धा योजयेतक्हं प्रति । तथाग्रखण्डस्य व~ 
राहचर्वितकम्‌ । शूढस्योच्छरनकम्‌ । तख भ्रवाकमणिः । तखापि मणि- 
माङा । तस्यापि बिन्दुरिति । तत्र पूर्वाणि चत्वारि त्वचि खितानि । 
दोषाणि त्वचमतिक्रम्य । कोधादिवाविषटेति । इतककोपेन दररितावखा- 
न्तरा । कर्हान्तरं कृतककर्ददरच॑नार्थम्‌ । 
सकचग्रहयन्नम्य शुखं तरस्य ततः पिवेत्‌ । 
नि्टीयेत देवैव तज तत्न मदेरिता ॥ 
सुखं पिनेदधरपानाख्येन चुम्बनेन । तनन चायं विदग्धक्रमः । सकच- 
अहसुन्नम्येति । पाणिनैकेन फचेषु द्वितीयेन चिबुके परिगृ्ोत्तानीरले- 
लर्थः । निरीयेत दं संश्छप्येत दशे । तत्र तत्र च्छेयखाने । यत्र 
यत्र वा तेन दष्टा 1 मदेरिता पानमदुमेरिता । तदेव सुचे्टं सुखयति । 
र न नज्छवन्ट द मनषेन्यमागम इ. शरूढकखः, ४. 'निनीव्येदः 
५, ष्टाः, 


१३४ कामसूत्रम्‌ । १० आदितोऽध्यायः] 


विधानान्तरमाह- 
उन्नम्य कण्ठे कान्तस्य सिता वक्षसः स्थटीम्‌ । 
मणिमाखां भरयुज्ञीत यचान्यर्दैपि रक्तम्‌ ॥ 
उन्नम्येति । सिता वक्षप्ः स्थीमेकेन बाहुपाशेनावेटच कचमु- 
न्म्य द्वितीयेन दस्तेन चिबुकं गृहीता मणिमाखं भ्रयुज्ञीत । गरे 
खस्थाने कैण्ठिकामिवाह । यच्वान्यदपि रक्षितं दनच्छेवं मनोहारि , 
अन्नापि वैचित्यापेकषेति सूचयति । 
प्रकाशे चे्टितमादह- 
दिवापि जनसंवापे नायकेन पद्वितम्‌ । 
उदिश्य स्वदतं चिदं हसेदन्यैररक्षिता ॥ 
दिवापीति रात्रौ नायिकया यत्छतं विहं तदिवापि नायकेन कथ- 
मसिज्ञनसमूहे भच्छायमिति भावमाकारं आआदयेलदर्येत्‌ । उदिदय 
खयं कृतं चिहमिति दु्टस्यायमेव निग्रहो युक्त इति भावं आहयन्ती 
हसेत्‌ । अन्यैरलक्षितेति । नायकेनाप्यरक्ितेति योज्यम्‌ । अन्यथा द्वा 
वप्यनागरकौ जनपंवाधे स्यातामिति । 
सापि तत्तानि चिह्ठानि प्रद्येयेदित्याह-- 
विद्रणयन्तीव शुखं इत्सयन्तीव नायकम्‌ । 
स्वगात्स्थानि चिद्वानि सासूयेव भदशयेत्‌ ॥ 
विक्रूणयन्तीव व्थ्थचुम्बना् संकोचयन्तीव । स्र॑कोचखेष्टतात्‌ । कु- 
त्सयन्तीव भूनयनविकरिश्विहं विद्ग्धमिति । ^तजयन्तीव' इति पाठा- 
न्तरम्‌ 1 फलमस्य प्राप्खसीति तजैनम्‌ । सासूयेवाक्षममाणेव । 
परस्पराचुङूल्येन तदेवं छन्नमानयो; । 
संवत्सरश्तेनापि भीतिनं परिदीयते ॥ 
इवि श्रीवात्छयायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे 
दशनच्छेयविधयो देशयाश्चोपचाराः पश्चमोऽध्यायः । 
आदितो दकमः । 
१, "कष्टम्‌. २. ^स्यलम्‌,, ३. 'अतिलक्षितम्‌*, ४. ककष्टकियाम्‌ः, ५. व्यथाम्‌. 


१ अध्यायः] २ साप्रयोगिकमधिकरणम्‌। १६९ 


तदिति तसात्‌ । संवत्सरशतेन पुरुपायुपमाणेनेत्यथैः प्रीतिभ परि- 
हीयते स्थिरीमवतीत्यर्थः । भोजनमपि ह्यकरसयुपसेव्यमानं विरागं जन- 
यति देश्या उपचारा द्वादञ्चं भरकरणम्‌ । 
इति भीवात्यायनीयकामपूव्रटीकाया जयमद्गलाभिधानायां विद्ग्धाङ्ृनाविरहकात्तरेण 


गुरदततन््रपादाभिधानेन यशोधरेणैकत्ररकृतसूत्रमाघ्याया साप्रयोगिके 
दविवीयेऽधिकरणे दशनच्छे्यषिधयो देद्या उपचाराश्च प्वमोऽध्यायः 


पष्टोऽप्यायः । 

एवं देशपङृतिसास्म्यपेक्षया आखिद्गनादुपचाराज्नातरागयोः संवेश 
नयोग्यत्वात्संवेदानपकाराः, तथा संवेशनविरेषत्वाचित्रतानीति भ्रकरण- 
द्रयमन्ाध्याये 

यदाह- 

रागकारे विशाख्यन्त्येव जघनं मृगी संविरोदुरते ॥ 

रागकार इति । रागकाखो यत्र सन्धलिङ्गता । साधनसंबाधयोः सं- 
योगा्थ॑संवेशनम्‌ । तच्च तदानीमेव युज्यते । तेन भमाणतो रतमधि- 
कृत्य संवेशन॑काराः । उपरक्षणं चैतत्‌ । उच्रतररते चाश्वेन संपयो- 
्ष्यमाणेति [जघनं] विशाख्यन्तीव संविदोत्‌ । अन्रातिदेश्ं वक्ष्यति । 
` अवहासयन्तीव हस्तिनी नीचरते ॥ 

अवहासयन्तीवेति । ऊर्वोः संशछेषणात्संकोचयन्तीव । यथा संवृतयुखं 
मवति ! हस्तिनी नीचरते षेण संप्रयोक्ष्यमाणा संविरोदियेव । तखा 
बहकरन्त्वात्‌ । शशेन नीचतररतेऽवहासयन्तरीति । अन्नाप्यतिदेदयं 
वक्ष्यति । 

न्याय्यो यत्र योगेस्तन समपृष्ठम्‌ ॥ 

यत्न यसिन्रते न्यायादनपेतो योगः । समावसिद्धत्वात्‌ । समरत 
इत्यथः । तत्न समण्ष्ठं संविशेदिवयेव क्रियाविशेयणमेतत्‌ । संकोचनप्रसा- 
रणाभावात्समं जघनघ्षठं यस्यां क्रियायामिति । 

आभ्यां वडवा व्याख्याता ॥ 

१, “प्रकारात्‌”, ३. शभरयोगस्तेत्र समपृष्टकम्‌र, 


१६१ कामसूत्रम्‌ । ११ आदितोऽध्यायः] 


साप्युचरतेनाश्वेन भयोक्ष्यमाणा विशाठ्यन्तीव शशेनावहासयन्तीव | 
न्याय्यो यत्र वृषेण तत्र समणष्ं संविदिति । मृगीहसिनीम्यां व्या- 
ख्याता । यथा चोक्तम्‌--'विवृतोस्कमुचैस्तु नीचैः स्यातसंदृतोरुकम्‌ । 
यथा स्थितोरुकं चापि समप्रठं समे रते ॥ 

संवेशनस प्रति्रहफर्त्वासतिमदमाह- 

तत्र जघनेन नायकं भतिग्वीयात्‌ ॥ 

तत्रेति । सकोचनप्रसारणमेदात्समघ्रषठाच्च त्रिविधे संवेदने अधनेन 
सेन परतिगरृहीयात्‌ । छथरिद्धं मरतीच्छेदिल्यर्थः । 
` अषद्रन्याणि च सविशेषं नीचरते ॥ 

अपद्रव्याणि चेति । इषेण शदेन वा मरयुज्यमानानि छत्रिमपाध- 
नानि वडवा हस्तिनी वा भ्रतिगरृहीयादित्येव । तत्रापि विदेपः-यदि 
समरतं साधनसदृश्चं कृत्रिमं तदा नावदहासयन्ती विद्चाख्यन्तीव । ततो- 
ऽप्यधिकं चेद्धिज्चा्यन्तीव परतिगरृहणीयादित्यर्थः । नीचरत इति । उचर्‌- 
तेऽपद्रन्यमरयोगास्तमवात्‌ । 

यथा युक्त्या वि्रृतं संदृतं वा जघनं सात्तवयथाक्रममाह-- 

उत्फुटकं विचुम्भितकमिन्द्राणिकं चेति जितयं मरग्याः भरायेण॥ 

उकछुकमिति । समरते लौकिकी युक्तिरुक्ता न श्ास्रीया । रोके 
हि आम्यनागरमेदादुच्तानायाः सैवेदानद्वयं परतीतं पार्थे च संपुटकम्‌ । 
त्रितयमपि समण््ठं घटयतीति । यथा चोक्तसू-आम्यमासीनकान्तो- 
सुविन्यस्तपमदोरकम्‌ । नागरं च नरोरस्थं खीपादाम्मोरहदयम्‌ ॥ त्रित- 
यमिति ज्यवयवं संवेशनम्‌ । मायेणेवयेकान्तेन । 

शिरो विनिपालयोध्वं जघनय्ु्फुछकम्‌ ॥ २ 

चिर इति । जघनश्चिरोमागमधस्ताच्छय्यायां विनिपात्य ल~ 
धनं कु्यौदिति भेदमेवं सूपं पश्वद्भागेनेतयथैः । यद्यपि तत्छपो मवति 
त्थाप्यतिविस्तारणार्थसुपटपरि स्थितदस्तप्षठे त्रिकभागं विनिवेदयेत्‌ । 
` 3. जने; २. वयोम. ३. "दोदर ` ठ 


६ अध्यायः] २ साप्रयोगिकमधिक्ररणम्‌ । १३७ 


पादपाश्च च स्फिजौ बाह्यतः । एवं जधनखोध्वै विद्रततवादुसहमिवो- 
त्फुषकम्‌ 1 

त्ापस्रारं दधात्‌ ॥ 

तत्रलयुुके । अपसारं दयादिति । नायकेन यन्त्रेण संयोज्यमाना 
करिभागेनापसरेत्‌ । नायको वा शनैः शनैः संयोज्यापररेत्‌ । याव- 
त्सा संवाधता न भवति । सदसोपदपताया हि पीडा । नायक च 
लिङ्गचमोद्वतनम्‌ । यदवपारिकेति वैयेरुच्यते । 

अनीचे सक्थिनी तिर्यशवसज्य भरतीच्छेदिति विजुम्मिततकम्‌ ॥ 

अनीच इति । सक्थिनी उद तिर्यगवसज्येति तिरश्वीने कृत्वा । 
तत्रापि शय्यायां पादयोरुत्तानविन्यासादपि तिरश्चीने भवतः । किं तु 
नीचैरित्याट--अनीचेति । भतीनच्छेन्नायकः । जुम्भितमिव सममयुकार्यम्‌। 

पाश्वयोः सममूरू विन्यस्य पाश्वंयोर्नाचुनी निदध्यादिलयभ्या- 
सयोगादिन्द्राणी ॥ 

विन्यख पार्वयोरिति । जद्धासंशिषटाचूर पारवयोर्जानुनी निदध्यात्‌ । 
कक्षावहिमीगयोरि्य्ः । एवं च वाहमूराभ्यामवष्टम्य गृहीतत्वातूर्- 
सआाद्विवतततरं मवति । अम्यासयोगादिति । सहसा निष्पादयितुमशक्य- 
त्वादखाः । इन्द्राणीति शचीमोक्तत्वादन्वर्थसंक्ञया व्यपदे्चः । तत्राप्य- 
पसारं ददयादिति। 

तंयोचतररतस्यापि परिग्रहः ॥ 

तयेतीन्द्राण्या ! उच्रतररतस्यापीति । न केवरमिन्दराण्यासुं दयं परति- 
गरहीयात्‌, अश्वमपि 1 तस्या धृतरागत्वाद्विदृतरागहेतुत्वात्‌ । तत उचत- 
ररतेऽति विश्चाख्यन्तीवेति सिद्धं भवति । तदुत्फुकविनम्भितकाभ्यां 
वृषमेव वडवापि ताम्यामेवाश्वमित्यरथोक्तम्‌ । पूर्वमतिविष्टलात्‌ । 

सैपुटेन मैतिग्रहो चीचरते ॥ 

संपुेनेति। हस्तिनी संपुटेन वक्ष्यमाणरक्षणेन इषं भतिगृहीयादित्यर्थः । 


१, (तियैगवष्टभ्यः. २. श्योग्यतया* “एतया. ३. शरतिग्रहीयाच्‌. 
कार १६ 





१३८ कामसूत्रम्‌ । ११ आदितोऽध्यायः] 


एतेन नी चततररतेऽपि सैपुटकं पीडितकं बेष्टितकं वाडवकमिति 
इस्तिन्याः ॥ 

नीचतररतेऽपीति । श्चमपि गृहीयादिल्य्थः । तख संदृतदेतुत्वाभा- 
वेन च प्रतिग्रदीति पीडितकादि भरयोक्तव्यम्‌ । तेनाप्यपद्रसयन्तीवेति 
सिद्धम्‌ । वडवापि संपुटकेन श्यं मरतिगरहीयादित्यर्थोक्तिम्‌ । पूर्वेमतिदि- 
त्वात्‌ । 

संपुकयुक्तिमाह-- 

कजुमसारिताबुभावप्युभयोशरणाविति संपुटः ॥ 

न्विति प्रगुणं भप्तारितौ यथा यन्त्रयोगः स्यात्‌ । उभयोरिति 
शीपुंयोः। संयुट इति । संपुट इवोभयोरेकनत्र संश्ेषात्‌ । 

से द्विविधः पाशसंपुट उत्तानसंपुटशं । तथा कमैयोगात्‌ । 
पर्श्ेण ह शयानो दक्षिणेन नारीमधिश्रयीतेति कार्षिकमेतत्‌ ॥ 

तथा कर्मयोगादिति । तेन भ्रकरिण रतानुष्ठानयोगादित्यथः । रत्र 
पा्संवि्टयोः पाशवसपुटः । उत्तानपतपुरयोरुपर्युपरिसविष्टसेकोऽपि 
विपर्ययेण द्वितीय उत्तानसंपुटकोऽन्यतरेण व्यपदिष्यते । कथमत्र 
यन््रयोग इति नाशचड्धनीयम्‌ । सुकरत्वात्‌ । पाश्चसंपुरके तु नायक 
करिरुपधानिकायां त्छित्‌, नायिकायाश्च शयनीये । अन्यथा शयनीय- 
खयेोद्धैयोः कटिभागयोर्वि्टेषाचन्त्ं कदाचिद्विषटेत । कात्यायनस्तु संपु- 
एकमन्यथा म्राह--“आकुन्चितस्ना नायैः (£ संक्रान्तूकटिः पुनः 
अ्यसखनरयोगातु संयुखः संपुटः स्तः ॥' अव्राह--संहतोरुत्वाजषना- 
वहासो न संमवति । अतो न नीचरते हस्तिन्याः । समरते त ययात्‌ । 
यथास्थितोरुकंतयाख लौकिकत्वात्‌ । प्र्थेण तु श्चयान इति निद्रा 
गन्तुम्‌ । दक्षिणेन नारीमिति एनपायोगे द्वितीया । नार्या दक्षिणे भगे 

१, “नीचतररतच्यापि. २. “संकोचयुक्िमाद”, ३. श्संपुटकमिति दसिन्या जुध- 
सारितीः. ४, "व च. ४. श्चेति. ९. “योगाच्च. ७. प्सारवत्रिकसंपुटः" ८, तच. 
९. द्वितीय इति दवितीय १०, "भसतस्थनरः. ११. कृतया लीक्रिकः खाद्‌, 


९ अध्यायः) २ सांप्रयोगिकमधिकरणम्‌ । १६९ 


जात्मनो वामेन पर््ैणासनर्पैरिणता श्यनीयमधिद््यीतित्य्थः । सार्वत्रि- 
कमिति । सर्वाखेव स्रग्यादिनायिकालयं निद्राकारे अवति । अविरो- 
धात्‌ । रतकाठे तु तद्विपरीतो हस्तिन्याः । येन संकोचदेदुतवात्‌ । बाम- 
इस्ेन तत्र गु्यस्य्शानादौ शिटानुज्ञातत्वात्‌ । 

संपुटकमयुक्तयन्तेणैव इढभूरू पीदयेदिति पीडितकम्‌ ॥ 

संपुटकमयुक्तयन्त्रेणेति । उत्तानसंपुटे पाश्वसंपुटे वा । तलमयुक्तयन्त 
तदेव विश्चिष्येत्र । नायिकाया इृढसरूपत्वाव्‌ । पीडयेदिति पीडनात्य- 
पुटकमेव पीडितमिति सेदृताकारं मवतीति । 

ऊरू व्यल्स्येदिति वेष्टितकम्‌ ॥ 

सं¶टकयन्त्रेणेलयर्थः । य उत्तानसंपुरके वामदक्षिणतो वा यदकषिणवाम 
इति तदेव परम्परोरवेष्टनाजषनं पूर्वसास्संदृततरं मदति । तत्र भविन 
सिद्धत्वात्‌ । 

वडवेव निषुरमवग्रहवीयादिति वाढवकमाभ्यासिकम्‌ ॥ 

निष्ठुरं निश्वरम्‌ । अवगृहीयात्‌ संवाधौष्ठपुटेन साधनमिल्यथः 1 
वाडवकं वडवाया इव । एतेन नीचतररतस्यापि परिहः । इदं कमी- 
भ्यासिकम्‌ । सहसा भयोगे मयोक्तमदाक्यतवात्‌ । 

तदान्धीपु भायेण । इति संवेशनपरकारा वाभ्रवीयाः ॥ 

आन्धीषु प्रायेण दृश्यते । तासां यल्नपरत्वात्‌ । तश्याभ्यासोपायश्च 
सुप्रदायनिरूप्यः । ततोऽम्याप्ता्तन्निरपेश्षमहणमिति । बाभ्नवीया वा- 
अव्येण प्रोक्ताः सतैव संवेश्चनमकाराः । 

अनेन विकटपवगैखय न्यूनतामाह-- 

तैत्रणनाभास्त--उभावप्युर उर्ध्वाविति तद्धुप्रकम्‌ ॥ 

सोवणनाभास्तु हस्िन्या इति वैते । छुवणनामेन प्रोक्ताः । अनेन 
्वविध्वभाह 1 उत्ताना नायिका द्वावप्यूर संक्विषटाृध्वौवेवावस्थापयेत्‌ । 


स 
१, \्परिणतायः, २. "रिष्जुज्ञातः खातः, ३. 'उपुरकयन्त्नेत्येवः, ४, “अभावेन, 
५, सतते. ९. ुवणेनाभस्तु-आयुमकम्‌ सोवणेनामा प्यूर--उद्धुमक्म्‌”, 


१४० कामसूत्रम्‌ । ११ आदितोऽध्यायः] 


नायकोऽपि जानूर्तरेण द्वाभ्यामाश्िष्योपसर्पेत्‌ । तद्धुमकमिपि । ऊर्वो 
ध्वमनिःखतत्वात्‌ । 

चरणावृध्वं नायकोऽस्या धारयेदिति जैम्ितकम्‌ ॥ 

चरणादुध्व॑मिति । नायिकाजानुसंषी स्कन्धयो्विन्यसख चरणावृध्वं ना- 
यकेन धारितो मवतः । इति जुम्मितकम्‌ । 

वैत्कुिताुत्पीडितकम्‌ ॥ 

तकछुश्चितौ धारयेदिल्येव । नायकोरसि चरणौ निदध्यात्‌ । नायकोऽपि 
वाहुपारोन नायिकाया भ्रीवामवि्योपसर्पेत्‌ । एवं चरणावुर्ध्व संकुचितौ 
नाधसादुरसा धारित स्याताम्‌ । ्योश्वोरसि पीडनात्पीडितकम्‌ । 

तदेकसिन्भसारितेऽथपीडितकम्‌ ॥ 

तदिति पीडितकम्‌ । एकसिश्चरणे परसारिति व्यत्यासेनेति द्वितीय- 
मप्यर्धपीडितकम्‌ । अैषीडनात्‌ । 

नायकस्यांस एको द्वितीयकः भसारित इति पुनः पूनर्व्यलयात्ते- 
न वेणुदारितकमर्‌ ॥ 

नायकससि स्कन्धे वामश्चरणः स्थितः । क्षणादनु तदधसा्मसारित 
इत्येकम्‌ । पुनर्वयद्धासेन दक्षिणस्कन्ये वामः प्रसारित इति द्वितीयम्‌ । 
वेणुदारितकमिति वरस्व दारणं पाटनम्‌ । 

एकः रिरंस उपरि गच्छेदितीयः भरसारित इति शरखाचितक- 
माभ्यासिकम्‌ ॥ 

एक इति वामो दक्षिणो वा चरणः । शिरप्न इति नायिकायाः । द्वि 
तीय इति दक्षिणो वामो वाधः । एवं द्विविधं शूाचितकम्‌ । शू इवा- 
रोपणाच्लमिन्नवच्छरीरस्य रक्षमाणलवात्‌ । आम्यास्िकम्‌ । अन्यथा 
केथमुपरितनजद्वाकाण्डः खगितकः स्यात्‌। 

संचितो स्ववस्तिदेशे निदध्यादिति कार्कण्कम्‌ ॥ 

संकुचितौ नायिकाचरणी जानुसंकोचात्छवस्िदेगे स्वनामिमूञे निद- 


१. "ऊर्वी २. “जुम्मक्मू. ३, “ख्षरितसुत्पीडितकमः. ४, "विन्यासेन रबि- 
णास्स्कन्धो वामः", ५. शिरसि, ६, "द्वित्रीयकः. 


१ अध्यायः] २ साषयोगिकमधिकरणम्‌ । १४१ 


ध्यान्नायकः । काकैटकमिति करकटसेव कर्म । यद््रचरणौ तथा तिष्ठतः । 

उथ्वौदूर व्यलयस्येदिति परीडितकम्‌ ॥ 

उध्वौवृ व्यत्यसेदिति उत्तानं वाम दक्षिणतो नयेत्‌, दक्षिणं बा- 
मतः । पीडित्कं जघनषीडनात्‌ । 

नद्वाव्यत्यासेन पञ्ासनवत्‌ ॥ 

जह्वाव्यत्यासेनेति । उत्ताना नायिका दक्षिणपादं वामे खोरमूञे नि. 
दध्यात्‌ । वामं च दक्षिणे । पद्मासनमिति प्रतीतम्‌ । 

पृष्टं परिप्वजमानायाः पराद्ु तेण पराहत्तकमाभ्यासिकम्‌ ॥ 

पृष्टमिति । यन्त्रमविश्छिप्य पूरवैकायेण पराब्रत्तसखयय नायक प्रष्ठमेव 
गूहमानायाः परादृत्तकम्‌ । पराद्मुखेण नायकेन संमयोगात्‌ । उपलक्षणं 
चैतत्‌ । पृषठसुपगूहमानस पराद्युख्या परादृत्तकम्‌ । आभ्यासिकम्‌ । स- 
दमा कटमशक्यत्वात्‌ । उभयकायं परिवर्य संविषटायाः प्रषठसुपमूहमानसख 
पराख्ुख्या परावृत्तकमाभ्यासिकमर्थोक्तम्‌ । 

एते संवेश्चनमरकारा न चित्राः । रोके हि खले प्तः पार्तो वा 
शयनं प्रतीतम्‌ । ततोऽन्यच्वित्म्‌ । तदेतैरुपलक्षयेदिति ददीयत्नाह- 

जले च संविष्टोपिष्टस्थितात्मकांचित्ान्योगाद्ुपलक्षयेद्‌ । तथा 
घुकरत्वादिति छुवणैनामः ॥ 

जके चेति । चकारात्स्थके च । तत्राप्य क्रीडायां कूठे शिरो निधाय 
संविष्टयोः संवेशनात्मकोऽपि यः खरामावाचित्रेयोगस्तं संपुटेन चोपल- 
क्षयेत्‌ । उपविष्टस्य नायकस्योपवेशनातमकसं स्वैरेव प्रकारैः । ऊर्प- 
खितायाः स्थितात्मकः । रेथकुशयनामावात्‌ ! चित्रो योगसं श्रूजाचि- 
तके । तथा सुकरत्वादिति तैः पकारः संयोगस्याप्यु सौकर्यात्‌ । 

वात तु ततर्‌ । दिषटरपस्पृतत्वादिति वास्स्यायनः ॥ 

वार्तं तिति । तथा सुकरत्वादिति सत्यम्‌ । बातं तु तत्‌ 1 असारमि- 
त्यथः । शिष्रपस्यृतत्वादिति । स्एृतिकारैर्विपिद्धत्वादिल्यभेः। तथा च गौत- 





१, “स्थूल, २, "भपस्धतत्वाच्चछिि,, 


१४२९ कामसूत्रम्‌ । ११ आदितोऽभ्यायः] 


मयं वचनम्‌--*अप्यु मिथुनसंयोगे नरकः" इति । मायथ्ित्तविधाने भार्ग- 
ववचनम्‌--शतः सिक्त्वा जके चैव कृच्छं चान्द्रायणं चरेत्‌, इति । त- 
सात्स्थरप्रयोञ्यमेव चरेत्‌ ॥ संवे्नपरकाराख्षयोदञचं प्रकरणम्‌ ॥ 

भ्रकरणसंवन्धमाह- 

अथ चित्ररतानि ॥ 

अथेति । संवेदानपरस्तरावे तद्विशेषत्वात्स्थर्मयोज्यानीद्युच्यन्ते । 

तघ्रोध्वमधिङृत्याद- 

उर्ध्वस्थितयोर्युनोः परस्परापाश्रययोः कुव्यस्तम्भौपाभितयोवी 
स्थितरत् ॥ 

परस्परापाश्रययोरित्या्यान्तराभावाह्ाहपाशेनान्योन्योपरप्नयोः । 
ऊुव्यस्म्मापाधितयोरिति नायिकायां कुच्ये सम्भे वायाध्रितायां द्विती. 
योऽपि तदाश्रयादाथित इत्युक्तम्‌ । स्थितरतं तयोरू्वस्थित्या करणत- 
यरमैबोचन्त । यथोक्तम्‌--“उस्विघममदापादमेकेन नरपाणिना । परार 
णविशेधेण व्यायतं सगुखं स्मृतम्‌ ॥ नारीपादतरन्यासान्नरहस्ततरे इ 
यत्‌ । कुच्वितभमदाजानुद्धयं द्वितलसंक्ञितम्‌ ॥ नरक्र्षरविन्यससखीनिङ्- 
श्वितजानुकम्‌ । जानुकू्परसुदिएमिति शुद्धो विधिः स्प्रतः ॥ 

कच्यापाधितस्य कण्टावसक्तवाइपाशायास्द्धस्तपञजरोपविष्ठ- 
या उरुपाशेन जधनमभिवेटयन्या इच्ये चैरणक्रमेण वटन्दा अ- 
वरम्वितक रतम्‌ ॥ 

ङुख्यापाथितसद्युपरक्षणा्थत्वात्स्तम्भापाथितस्य वा नायक क" 
ण्ठेऽवसक्तोवरम्नो बाहुपाो यस्या इति विग्रहः । तद्धसतपञ्जर इति 
नायकस्य दस्ताम्यां वेणीवन्धेन षटितयपज्ञरे समुपवि्टाया ऊरूपायेन ज. 
घने नायकस्य वे्टयन्त्याः । चरणक्रमेण वरन्त्या इति कुव्ये स्तम्भे वा 
पुनः पुनश्वरणविकषेपेण करट परह्यन्त्याः । अवरम्बितकम्‌ । भ्रायकक- 
ण्ठान्नायिकाया अवठम्बनात्‌ । एतदुमयं वेहासिकत्वाचित्रम्‌ । 


१. "परस्परोपाधित्रयोः% "परस्परोपाधययो.” २, 'आध्रययोर्वा?, ३, "अवोचत, 
४, श्युजयपज्रो-”. ५ (चरणपराकमेणः, ६, “नायकं नायिकायाः, 


९ भध्यायः] २ सांपयोगिकमधिकरणम्‌ । १४१३ 


भूमी वा चतुष्पदबदास्थिताया हपटीरयावसकन्दनं धेनुकम्‌ ॥ 

चतुप्पदबदिति सामान्यनिर्दचो वक्ष्यमाणापेक्षः । तत्र॒ धेनुकावचतु- 
भिगत्ररषोञचखमवस्थिताया बृषरीवल्येति दषचेष्टया नायकस्यावस्कन्दं 
कटिमागेऽभिपतनम्‌ । घेल॒कमिति पेनुकाया इदम्‌ । एतचामनुम्यधरमौच- 
रणाच्चित्रम्‌ । 

तत्र पृषठयुरःकमौणि छमते ॥ 

तत्रेति षेनुके । ्रष्टसुरःकमीणि रमत इति यानि नायिकोरति प्रह- 
णनच्छेयोपगूहनादीनि तानि पठ प्युज्ञीतेत्य्थः । 

एतेनैव योगेन शौनमैणेयं छागं गर्दभाक्रान्तं मा्जीरठितकं 
व्याघ्रपिस्कन्दनं गजोपमदितं वराहधृष्टकं ठरगाधिरूढकमिति यत्न 
यत्न विशेषो योभीऽपुषैस्व॑त्तदुपरुक्येत्‌ ॥ 

एतेनेति धेनुकयोगेन शौनादिकमुपलक्षयेदित्यथः । श्वादीनां चतुणद- 
त्वात्तद्रतमनेन व्याख्यातमित्यवगच्छेदित्यथः । विचषप्रतिपत्तौ तु कारण- 
माह--यतर यत्रेति । यसिन्यसिन्येन येन विशेषेण खरगतेन कायगतेन 
च योगोऽपूरवौ इस्यते तत्तदुपकक्षयेत्‌ । तत्र उनीवदवस्थिता श्वलीर्या 
नायकस्यावस्कन्दनम्‌ । एवै छगीवच्छगरुटीरया छगरम्‌ । एणीवदे- 
णलील्या एेणेयम्‌ । एण्या ढ्‌” । व्यापारस्यापि विकारत्वात्‌ । गदै- 
भीवद्ध्मरीखया कमणं गर्दमाक्रान्तकम्‌ । मार्जारीवन्मानौररीरया च 
ङङिततिकं मानारकङितकम्‌ । व्याधीवद्याप्रटील्यावस्कन्दितं व्याघ्राव- 
स्कन्दनम्‌ । गनवद्वज्ढीकयोपम्दैनं गजोपमरदितम्‌ । उरगवसुरगटीर्या- 
धिरोदणं तुरगाधिखूढकम्‌ । अत्र श्वादीनां खरकायगतं चेष्टितं भत्यक्षतो- 
ऽवगन्तव्यम्‌ । अभत्यक्षीञतस्य प्रयोक्तुमखक्यत्वात्‌ । 

मिश्रीकृतसद्धावाभ्यां दवीभ्यां सह संयाटकं रतम्‌ ॥ 

मिश्रीङृतसद्धावाभ्यामिति । वंपत्योिं रतम्‌ । द्वाभ्या दु परस्परोप- 
जनितविश्वासास्यां नायिकाम्यां संदैकनायकस्य रतं चित्रसंधारकाख्यम्‌ । 

१, "अनेन. २. छरितकम्‌ः. २. 'अवस्डन्दितम्‌ ४. 'वरादषृ्टकं" इति मूल 
पुसकेड्ठ लभ्यते, ५. "योऽपू्वःः. ६. (तदुपलक्षयेत्‌, ७. ठ सह द्वाभ्यां उंाटकमू 


१४४ कामसूत्तम्‌ । ११ मदितोऽध्यायः] 


एकङायने सीयुगमस्य युगपत्संप्रयुज्यमानत्वात्‌ । यदैव हि पुर्षोपछते 
यदेकस्या रगापनयनं तदेवापरस्याश्युम्बनादिना रागजननम्‌ । ततोऽप्या 
रागापनयनं परशान्तरागायाश्च रागजननमिति । 

वदीमिथं सह गोयंयिकम्‌ ॥ 

वहीमिश्च मिशीकृतसद्धावामिः संदैकस्य चित्ररतं गोयूथिकम्‌ । ¶ृष- 
स्येव गोयूथे सीसमृहे वर्तनात्‌ । 

वारिक्रीडितकं छागरमैणेयमिति तत्कर्मायुकृतियोगात्‌ ॥ 

वारिक्रीडितकमिति । वायौ गजसेव करिणीभिः सीभिः सह स 
णात्‌ । तथा छगल्बदेणवच्च सीभिः सह च्छागल्मेणेयेमिति । ततर्मानु- 
कृतियोगादिति । पादीनां गवादिषु यत्छरगतं कायगतं च कर्म तदनु. 
छृतियोगात्तथा व्यपदिश्यत इत्वर्थः । यंथेकसय द्वाभ्यां बहीभिश्च तथा 
द्वाभ्यां नायकाम्यां बहुभिश्च एकस्या रतं संमवति । तत्र नायकसंधाट. 
केनैकसा वक्ष्यमाणयोगेन काम्यमानत्वात्संाटकं रतम्‌ । द्वयोवां संवि 
टयोः पुरूपायितेन काम्यमानल्वात्‌ । यथोक्तम्‌--ऊदूव्यत्याससंवि्टप- 
रिवतितदेदयोः । दृषयोरंन्नतं चिं हलिन्यां पुरुपायिते ॥ बहुमिश् 
गोयूथिकम्‌ । दृपगोयूथस्येवेकस्यां गवि नायक्यूथस्य वर्तनात्‌ । तथा 
वारिक्रीडितकमित्यादि तत्कमीनुङृतियोगा्तदेव गोयूथिकादिवत्‌ । 

देनप्रृक्ति दरोयन्राह- 

आमनारीविषये च्लीराज्ये च वौँहीके वहवो युवानोऽन्तःपुर- 
सथमांण एकैकस्याः परिग्रहभूताः । तेपामेकरकदो युगपच्च यथा- 
सात्म्यं यथायोगं च रज्येयुः ॥ 

आमनारीविषय इति । खीराज्यप्तमीप एव परतो आमनारीविषयः | 
युवानो व्यवायक्षमाः । अन्तःपुरसधर्माणो रक्षणयोगादस्वतन्त्राः । ए- 
कस्या योपितः परिग्रहं गताः । खरवेगत्वान्नैकेन तु्िरिति । ते तां कथं 
रज्ञयेदुरित्याद-एकैकणो युगपचरेति । एकेन कर्मणा यौगपद्येन चे- 

१, श्येव, २. ^रागायतनमू्‌ः, ३. गोयुयकम्‌!. ४. “द्णेयकम्‌ः, ५. 'जलविन्वास- 
संविष्टः, ६, “उत्तानः, ७, वाहीके चदवो" दति पुस्तकान्तरे चास्ति, ८, 'एक्यः?, 


1 % ` ` 


कद अक = ^ 


६ अध्यायः] २ साप्रयोगिकमधिकरणम्‌ । १४९ 


त्यथः । यथासारं यथायोगं चेति । येन यस्या उपचरेण सात्म्यं यत्र 
यस्य च युज्यते पभयोगसेन तामयुरज्ञयेयुः । तास्ति जनयेयुरिलयर्थः । 

तदेवेकैकं कर्म यौगप च दर्शयचाह-- 

एको धारयेदेनामन्यो निषेवेत । अन्यो जघनद्चुखमन्यो भध्य- 
मन्य इति वारं वारेण व्यत्तिकरेण चायुतिष्टेयुः ॥ 

एको धारयेदिति यस्याहमपाभ्ित्य संविष्टा । सुखमन्यो निपेवेत 
चुम्बनदरननसक्षतैः । जघनमन्य उपसप्कैः । मध्यं सुखजषनयेोश्वुम्ब- 
ननखच्छे्परहणनैरन्य इवयेकैकेन कर्मणा । युगपचेति । तत्रापि युन- 
विधानान्तरमाह---वारं वारेणानुतिषठेयुरिति । वारं नियोगं वारेण परि- 
पासा । तत्र यो जघनं निषेवितवान्‌ स॒ निडृत्तरागतवाद्वारेण वारमनुति- 
हेत्‌ । वारेण वारिको मुखवारं तद्वारिको मध्यवारं तद्वारिकश्च जघन- 
वारमिति । व्यतिकरेण चेति द्वितीयकर्मसंयोजनेन च । तचथा--जघ- 
नसेवको जघनं मध्यं च निषेवेत । मध्यसेवको मध्यं शुखं च । तत्सेव- 
कश्च मुखं मध्यं च । वारको धारयेन्मुखं च निपेवेतेति । जनेन विधिना 
तावदनुतिष्ियुर्यावत्सरवै एव जघनवारमनुपराप्ताः । 

एतया गोष्ठीपरिग्रहया वेश्या राजयोषापैरिग्रदश्च व्याख्यातः ॥ 

एतयेति यथोक्तया क्जिया } अन्यत्रापि देशे संमवत्येतदतिदेशेन 
दर्चीयति--गोष्ठीपरिभहा इति । विटैः संभूय परिगरृ्यते या वेदया । 
गोष्ठी येषां परिग्रह इति । योषिच्छब्दस्तमानार्थो योषाशन्दः । संह- 
व्यान्तःपुरिकामिर्योषिद्धिर्ये परिगरन्ते परपुरुषाः ।! वक्ष्यति च---“स- 
इत्या नव दशेत्येकैकं युवानं भरच्छादयन्ति प्राच्यानाम्‌ इति । वेदयां 
विरा युवानं च खयः पूर्ववदनुरज्येयुरि्यथः । बह्लीमिश्च गोयूधथिकमि- 
स्येतत्खदारेषु नायकव्यापारमधिङृत्योक्तम्‌ । 

अधोरतं पायावपि दाक्षिणा्यानाम्‌ । इति चित्ररतानि ॥ 

१. शधारयेदेनामन्योऽन्यो निपेवेत 1 बदनमन्यो जघनमन्यो मध्यमन्य.”. २. चेष्टे 


रन्‌, ३. "परिगदाश्च व्याख्याताः". ४. “जायायामपि. 
सार १९ 


१४१ कामसूत्रम्‌ । ११ आदितोऽध्यायः] 


अधोरतमिति । अपानस्य अषनाधः खितत्वात्‌ । तच्च सीपुंसवि- 
पयमेदेन द्विविधम्‌ । तदपि विमार्गमेहनाचित्रम्‌ । जौपरिषटकं तु त्ती- 
याप्रकृतिविषयत्वान्न चित्रम्‌ । सीपुंसयोश्च चित्रमेव । विमारीमेहनात्‌ । 
दाक्षिणात्यानामिति देरामदृक्ति दरदीयति । 
पुरुपोपखक्रकानि पुरुषायिते वक्ष्यामः ॥ 
पुरुपोपसप्तानि तु संवेदानानन्तरत्वादवसरप्रा्ठान्यपि पुरुपायिते ब- 
क्ष्यामः । 
तत्राप्युपयोगित्वाचित्रस्य वैधनमाद-- 
भवतशात्र शोकौ- 
पशूनां मृगजातीनां पतङ्गानां च विभ्रमेः । 
तैस्तरुपायैधिं्त्ञो रतियोगान्विवधयेत्‌ ॥ 
पद्यूनामिति । तत्राधोदक्चनाः पशवः । उध्वौधोदशना मृगाः ] प- 
तङ्गाः पक्षिणः । तैस्तैरिति । ये ये प्रत्यक्षत उपकब्धाः । विभ्रमैरिति 
विचेष्टति; खरकायगतेः । चिन्त्ञ इति । ख्यमिपायं बुद्ध्यर्थः । रति- 
योगानिति रल्यर्थान्योगान्‌ । विवर्धयेदपरानपरान्धयोजयेदित्य्; । 
तद्धिवरधने किं फरमित्याद- 
तत्सात्म्यादेशसात्म्याच तैस्तैर्भावैः भयोजितैः । 
स्रीणां सेद रागश्च बहुमानश्च जायते ॥ 
इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे 
संवेशानप्रकारान्रि्ररतानि च पष्ठोऽध्यायः । 
आदित एकादयः । 
तत्सात्म्यादिति } नायिकायाः भ्कृतिपतात्म्यात्‌ । देदासात्म्यं॒प्रागु- 
क्तम्‌ । तेसौरिति पश्वादिविभ्रमैः । मवैरिति मावदेतुल्रात्मयोनितिः। 
नायिकया प्रयोजिक्रया त्दमिप्रायेण दि नायक्रेन पययुज्यमानल्वात्‌ । 
` ५, 'जषनापिष्ठितल्वात्‌ २. "वमाना. ३. नित्त. "चित्रक =` 


७ अध्यायः) ९ साप्रयोगिकमधिकरणम्‌ । १४७ 


मातैव मयोजकैरिति योज्यम्‌ । लेहः सक्तिः । रागस्ृ्तिः । बहुमानो 
गोरवमिति ॥ चिघ्रतानि चतुर्दशं भकरणम्‌ ॥ 
इति शरीवात्स्यायनीयकामसूत्रटीकाया जयमहलाभिधानायां विद्ग्धाङ्गनाविरदकातरेणं 
शुसदत्तेन्द्रपादाभिधानेन यशोधरेणैकवरकृतसूत्रमाध्याया साप्रयोगिके 
द्वितीयेऽधिकरणे संवेदानभ्रकाराश्ित्ररतानि च पष्टोऽध्याय. । 
सप्तमोऽध्यायः । + 

एवं संविष्टायां यत्रयोगे प्राधान्येन प्रहणनमित्ति प्रहणनपरयोगा- 
उरहणनोद्धवत्वाच्च सीक्छतसखय तद्यक्ता एव ॒सीत्रतक्रमा इति परकरण- 
दयमनतराध्याये । यथा प्रहणनस् प्रयोग इति सुचनार्थ क्रममहणम्‌ । 

भहणनं दवेषजननं कथं सुरतोपयोगीत्याद-- 

कटहरूपं घुरतमाचक्षते । विवादात्मकत्वाद्राम्रीरुत्वाच्च का- 
मस्य ॥ 

कलदरूपमिति । कठदसदशमित्यथैः । कथमित्याह--विवादात्मक- 
त्वादिति । खीपुंसयोः स्वार्थसिद्धये परस्परामिमवेन संभ्रयुज्यमानत्वाद्धि- 
वादात्मकम्‌ । वामशीखत्वाचेति । प्रतिङूलस्वभावत्वाक्रामसख । यत्सु- 
कुमारक्रमठन्धजन्मनोऽपि मनोभवस्य सुरते निदैयोपक्रमेणातिवाध्मा- 
नत्वात्‌ । तथा चोक्तम्‌ [किरातायनीये ९।४९]--“आदता नखपदैः 
परिरम्माश्युम्बितानि धनदन्तनिपातिः । सौकुमार्ययुणसंयृतकीर्िवाम एव 
सुरतेष्वपि कामः ॥ अत्रापिराब्दो भिनक्रमः । सोकुमार्यगुणसभ्रतकी- 
पिरपि सुरतेषु वाम एवेति । तेन देतुफकूभेदेनावस्थानात्कामस्य स्वमाव- 
द्वयम्‌ । एकः संमयोगेच्छारक्षणः । अन्यो विदष्टिरक्षण इति । 

सैसालहणनस्थानमङ्गम्‌ । सन्धी शिर; स्तनान्तरं ष्ठं न- 
धनं पाद्यै इति स्थानानि ॥ 

तख सरतस । प्रहणनस्थानमङ्गसुपकरणम्‌ । स्थानानीति प्रहणनख । 

तचतुविषम्‌--अपदस्तकं भखतकं धुष्टिः समतर्कमिति ॥ 

१, तख रागवश्चास्हणनमद्गम्‌ । अहणनस्थानानि च असौ शिर ष्टसुरः स्त. 
नान्तरं जधनपार्वमिति 


१४८ कामसूत्रम्‌ । १२ आदितोऽध्यायः 


तदिति प्रहणनं घातश्ववुर्विधम्‌ । अपहस्तक्ादि प्रहणनस्य चतुर्वि 
त्वात्‌ । प्रहण्यते बी स्थानमनेनेति महणनमपहस्तकादीति करणे व्युद्‌। 
तत्रापदसतको दस्तष्ठं पखताङ्ुलि । मखतकं वक्ष्यति । युटि; भसिद्धः। 
समतलटकं सुस्थिरदस्ततकम्‌ । यख सुस्तकेति पसिद्धिः। 

द्वितीयं प्रकरणं प्रहणनान्तगैतमिति दर्शयन्ाद-- 

तैदुद्धवं च सीत्छृतम्‌ । तस्यातिरूपत्वात्‌ । तदनेकविधम्‌ ॥ 

तदुद्भवं चेति । तदुद्भवं प्रहणनादुद्धवतीति । कुत एतदित्याह-त- 
स्यातिरूपत्वादिति । सीक्छृतं दि पीडया जन्यमानत्वात्त्रूपमिदयुक्तम्‌ । 
यथा फलेत प्रहणनात्पीडया सीत्छृतं क्रियते तथेदापि पीडाद्योतना्थ 
यच्छब्दिते तत्सीक्छृतमिव सीत्छतं पूवीचार्ैः संचितम्‌ । नतु सीकर- 
णमेव सीक्छतम्‌ । यदाह--तदिति । ी्छृतमनेकविधम्‌ । रिकारादि- 
भेदात्‌ । 

विरुतानि चाष्टौ ॥ 

विरुतानि तानि ूखवर्गेण संगृहीतानि सीत्छतप्रकरण एव ध्वनिखमाव- 
त्वादुक्तानि । तेषां च रतिजन्यत्वात्महणने चामहणने च मनोज्ञत्वास्मयोगः। 
सीक्छतस्य तु प्रहणन एवेति विशेषः । 

दिकारस्तनितङजितरुदितसत्छतदूत्छृतपुत्कृतानि ॥ 

तत्र हिकारो यः सानुनासिफेन दिव्येन क्रियते । कण्ठनासिका- 
भ्यामृष्वै गच्छन्मधुरो ध्वनिनिप्पादयते । सनितं मेधसेवे यद्रम्मीरं ध्व- 
नितम्‌ । तच कण्ठाद्धंशब्देन निष्पाते । रुदितं भतीतम्‌ । तच्च मनो- 
हारि स्यात्‌ । सूत्छृतं सूत्करणं च श्वसितापरनाम । इूजितदत्छतपत्छ- 
तानां रक्षणं वक्ष्यति । सपैतान्यव्यक्ताक्षराणि । 

अम्बायाः शव्द बारणायां म॑णायधाम्ास्ते ते 
चाथयोगाद्‌ ॥ 


१, अवस्थानम्‌" २. शखरखदस्ततलम्‌". 3. ^तद्धव दि सीत्छतम्‌ । त्चातिष्प- 
त्वादनेकविधम्‌". ४. भ्यू, ५. शरहिकारं न्तनित-्यादिव्यलपदानि पृस्ठ- 
कान्तरे, ६. "सीत्छत-. ५. मोक्ायाः-- चायसं प्रयोगात्‌?, 





७ अध्यायः] २ साप्रयोगिकमधिकरणम्‌ 1 १४९ 


तत्न जम्वाथा इति अम्ब मातरित्यादयः । वारणार्थं भा तिषे्या- 
दयः । अकमर्थां भवतु पर्याप्मिव्येवमादयः । मोक्षणाथीस््यज भुजरेत्या- 
दयः । ते ते चार्थयोगादिति 1 अन्येऽपि पीडाथयुक्ता मृतासि परिनाय- 
खेतयेवमादयः ! 

पाराचत्तपरथ्रतहारीतश्चकमधुकरदात्यूहहंसकारण्डवखवकर्विंर- 
तानि सीत्कृतभूयिष्ठानि विकर्पक्षः युञ्जीत ॥ 

पारावतादीनामिव विरुतानि पारावतविरतानि । दाद्यूहो यख 
(डाउकंः इति प्रसिद्धिः । सीत्ृतमूयिष्ठाचीति सीक्छतवहुानि । मरह- 
णनकाेऽपि सीक्छृतस्य प्राधान्यादन्तरा भयुज्गीतेत्यथैः । सीत्छतं हि 
स्वरान्तरसंश्िष्टं मनोहारि स्यात्‌ । विमागश्छि्टगीत्तवत्‌ । तत्रापि विक- 
स्पसञो विकस्पं विकल्पम्‌ । एकैकमि्यथैः । 

भ्हणनसीत्कृतयोयत्र देशेऽवस्थायां च म्योगस्तदुमयमाद-- 

चेत्सङ्गोपविष्टायाः पृषे अष्टिना बदारः ॥ 

उत्सङ्गोपविष्टाया इति नायकस्योत्सङ्गे । पै यिना प्रहारः । 
नान्यैः । अनयुरूपत्वात्‌ । 

तत्न ससूयाया इव स्तनितरुदितङूजितानि प्तीधातश्च खात्‌ ॥ 

तत्रेति श॒ष्टिना प्रहारे सासूयाया इव ॒महारमक्षममाणाया इव॒ म 
योक्डयास्तदसि्योतकानि स्रनितकूजितर्दितानि स्युः । तसदारानुख्प- 
त्वात्‌ । मरतीषातथ्येति । सुष्टिनैव तष्टे प्रतीषातः स्यात्‌ ॥ 

युक्तयन्रायाः स्तनान्तरेऽपदस्तकेन भरेत्‌ 1 

युक्तयत्राया उत्तानायाः स्तनान्तरे सरनयोमेष्ये अपहसतकेन भ्र- 
हरेत्‌ । नान्यैः । अननुरूपत्वात्‌ । 

मन्दोपक्रमं वर्धमानरागमा परिसमाप्तः ॥ 

सन्वोपक्रमं वैमानरागमिति क्रियाविरेषणम्‌ । आरम्भे मन्दया 
वृत्त्या प्रहारः । ततो यथा रागो वेते तथाधिक एवेत्यर्थः । आ परिस- 

१, "विरेतानि चः. २. “उत्सह्गसुपविष्ायाः', ३. "अमिषातः'. ४. “खापूयेव 
५, श्रतीधातांश भ्रयोजमेतः, 


१९० कामसूत्रम्‌ । १९ आदितोऽ्यायः] 


मपतिस्तरपिं यावत्‌ । स्तनान्तरे हि रागास्पदस्य ` हर्दयस्यावस्थानात्‌ । 
योपितो हि त्रीणि रागसानानि--शिरो जघनं हृदर्य॑चेति । तेषु हन्य- 
मानेषु चिरचण्डवेगापि रागं ुश्ति । 

तन्न ईिकाराद्यीनामनियमेनाभ्यासेन विकर्पेन च तत्काटमेव 
योगः ॥ 

तत्रेत्यपदस्तमहणने । दिकारादीनां सप्तानाम्‌ । अनियमेनेति मृदुना 
हृदयस्य हन्यमानत्वात्सर्वेषामेवारतिसूचकानां संभवः । विकस्पेन मृदुम- 
ध्यातिमान्नमेदेन । अभ्यातेन च पौनःपुन्येन । तत्कारमेवेत्यपदस्तपरहण- 
नकालमेव । तख समाप्यवधिकः कारः । 

शिरसि किचिदाङचिताङ्कछिना करेणः विवदन्लयाः एद 
भहणनं तत्मख्तकम्‌ ॥ 

किंचिदाकुशिताङ्कखिना फणाकरेणेत्यथः। विवदन्त्या इति । जपदले- 
नासुखायमाना यदि प्रदारान्तराकाह्वया परत्यवतिष्ेत्तदास्याः प्रथमे राग 
स्पदे शिरसि तदनुरूपेण म्रद्तकेन म्रहणनमपरं मन्दोपक्रमं वर्धमानरा- 
गमा परिसमातेर्गिधेयम्‌ । एू्छृतयेति रागदीपनार्थम्‌ । 

तनान्तद्ेसेन रजितं एत्छृतं च॑ ॥ 

तत्रेति प्रखतकाधाते । कूजितं एत्छतं च नायिकायाः सात्‌ । कथ- 
मित्याद--अन्तदंखेनेति । सुखस्यान्तः खानमन्तर्ुखम्‌ । तत्र कूजितम्‌ । 
तत्संदृतेन कण्ठेन ! कूनत्यनेनाव्यक्तं राब्दितम्‌ । यदि विवृतेन जिहा- 
मूलेन च तर्छत्तम्‌ । तस्यानुकरा्थं वक्ष्यति--वद्रयेवेति । 

रतान्ते च श्वसित्तरुदिते। वेणोरिव स्फुटतः श्रब्दाहुकरणं 
दत्तम्‌ ॥ 

रतान्ते च श्तितरदिते । तदानीं धातुक्षयाच्छूमोदपततेः ¡ श्वसितं 
रुदितं च मधुरकोक्त्या प्रयोक्तव्यम्‌ । वेणोखि पुरुपव्यापारेण अन्थि- 
स्थाने स्फुरटतस्तच दत्तम्‌ । 


१. “च इति पुन्वश्नन्तरे नालि, २. ¶रत्छनम्‌?. ३. कतम्‌, 


७ अध्यायः] २ प्ाप्रयोगिकमधिकरणम्‌ । १९६१ 


अप्र वद्रस्येव निपततः (शब्दाुकरणं) पुत्छृतम्‌ ॥ 

ताव्वग्रादुंपरिभागे जिह्वा संेषादुतपधते । बदरसेवेति इत्तगुरिको- 
परक्षणाथेम्‌ । निपततः | शब्दानुकरणमिति वर्तते । यसेदं रक्षणं 
सङ्क शरकरापातकारनिःखनितध्वनीति । 

सर्वत्र ञुम्बनादिर्ष्वेक्रान्तायाः ससीव्छृतं तेनैव प्रत्युत्तरम्‌ ॥ 

चुम्बनादिष्वपक्रान्ताया इति चुम्बननखदश्नच्छेयेषु पुरुपेणामियु- 
तायाः सत्सी्छृतं तेनैव प्यत्र येनैव चुम्बनादीनामन्यतमेनोपकरान्ता । 
तेनैव हिंकारादिसरदायेन भ्युत्तरेदित्र्थः । अनेन कृते भरतिङृतं कु- 
यात्‌, इति सरयति । 

रागव्ातहणनाभ्यासे बारणमोक्षणाल्मर्थानां शनब्दानाम- 
स्वा्थानां च रेतान्तन्वसितरुदितस्तनितमिधीकृतमयोगा विर- 
तानां च । रागावसानकारे जघनपा््वयोस्ताडनमित्तित्वरया 
चापरिसमापे ॥ 

रागवद्ञास्रहणनाम्यास इति 1 यदा रागखोद्रेकान्नायकः पौनःपु- 
न्येन प्रदरत्तदा वारणार्थानां प्रयोगो युक्तः । रिर्य इ्याद-सता- 
न्तेति । सह चिन्नाभ्यां श्वसितरूदितामभ्यां वतैते यत॒ स्तनितं तेन यो- 
जित इत्यथः । पारावतादिविरूतानां च भरयोग ए्वविध एव । रागावसा- 
नकाठ इति । लिङ्गादासन्नवतिनी रतिरिति ज्ञात्वा जघने तृतीये रागा- 
स्पदे पाश्चयोः कक्षाधस्ताडनम्‌ । समतङेनेति पारिशेष्यात्‌ । अन्ये स- 
मतक्केनः इति पटन्त्येव । अतित्वरयेति । विश्रन्धिकया हि ताडने मा- 
गौपनना हि रतिर्मिवर्तते । 

तत्र शवकंसविङूनजितं त्वरयैव 1 इति स्तननमरहणनयोगाः ॥ 

तत्रेति समतलफरताडमे छावकदंसयोरिव शब्दितं कूजितं स्यात्‌ । 
मृदुमधुरत्वात्‌ । तच्च त्वरयैव । प्रहणनस्य त्वरितत्वात्‌ । सननप्रहणन- 

१. 'वद्रस्येवाप्छ निमज्जत. प्टत्कृतम्‌" २. "उपरिभागः; “उपरिभागजिद्ाप्र", 
३. श्॑ेमात्ु बद्रस्येवेति* ४. “उपकान्तायाः?. ५. “खतत-> रतान्ते तत्त. 
६, ^मिधितमयोगः., ७, "पीडनः, ८, लादकपरश्तदस-, 


१९२ कामसूजम्‌ । १२ जादितोऽध्यायः] 


योगा इति सी्छृतविरुतातनः शबितस्य ्रहणनसं च प्रयोगा उक्ताः । 
खीपुंसयोः प्रदणनसीक्छतेषु कस किं सदं तेज इत्याद- 
भवतश्चात्र छोकौ- 
पारुष्यं रभसत्वं च पौरुषं तेन उच्यते । 
अराक्तिराति्यादत्तिरवछत्वं च योपितः ॥ 
रागात्मयोगसात्म्याचच व्यत्ययोऽपि कचिद्धबेत्‌ । 
न चिरं तस्य चैवान्ते भरङृतेरेव योजनम्‌ ॥ 
पारुप्यमिति चेत्तस्तः शरीरस्य च कठोरता । रभसत्वमित्यविमृश्य- 
कारिता धायं च । एतदुमयं पुरुपखेदं तेजो धर्म इत्यर्थः । तवोगा- 
गादुरुषः प्रहरति । अदाक्तिरदैन्तुमसरामर्यम्‌ । हस्ततीकुमार्यादातिः 
पीडा । त्या व्यादृत्तिः । पुरुषेण हन्तुं नियुक्तायाः लिया अवल्लं 
निष्माणता । खयमीपदाहरणात्‌ । एते चैणा धरममीः । तदुक्तत्वात्‌ । न 
प्रहणनम्‌ । सीक्तमेव तदुद्धवम्‌ । अतः सीत्ृतमरहणने विषयपरतिनि- 
यते । कचिदिति । न सर्वत्र सते व्यत्ययोऽपि स्यात्‌ । कारणमादह-राग- 
भयोगसतात्म्यादिति । रागस्य प्रकर्थेण योगदेशसात्म्याच्च सजी खधमी- 
स्त्यक्त्वा पौरुयं तेजो विभ्रती पदन्ति तदा पुरुपः सीप्रहणनाथं खर्म 
त्यक्त्वा तद्धमनारम्ब्य सीत्करृतविरुतानि क्यात्‌ । तानपि न चिरम्‌ । 
कियतीमपि कालकलां व्यत्ययः स्यात्‌ । ततः किं स्यादित्याद-तस 
चवेति तसैव व्यत्ययस्यान्ते प्रकृतेरेव योजनं स्यात्‌ । यथा खतेजसा 
सखीपुंसयोर्वतेनमित्यथैः । तदेवं व्यत्यय्रकृतियोजनामभ्यां प्रवृत्तेयाता(१).- 
मा सम्ठिः । रागप्रयोगसात्म्यामावे तु प्राक्तन एव विधिः । तत्र 
व्यत्ययामावात्‌ । 
भहणनं चतुर्विधसुक्तं यथा तदष्टधा द्रीयनाद- 
कीटाञ्चरसि कतैरीं शिरसि विद्धां कपोलयोः सं्दशिकां स्त 
नयोः पाश्वैयोयेति पूर्वः सह॒ परहणनमषएटविधमिति दाक्षिणाल्या- 


१. "विदितात्मनः. २. “भवतश्चात्र %ोकौ" इति पुसक्ान्तरे नासि, ३. रदन्ति, 
४. श्रन्तं नला ग्यारत्ति.. 





७ अध्यायः] २ साप्रयोगिकमषिकरणम्‌ । १९३ 


नाम्‌ । वद्वतीनायुरसि कीलानि च तत्छृतानि दृश्यन्ते । देश- 
सात्म्यमेतेत्‌ ॥ 

कीलारसीति । तत्र यष्टि तर्जनीमध्यमयोर्वहिः पष्ठमागेन नि- 
ष्कान्तयोर्परवङगष्ठयोननात्कीरा । तयाघोमुल्या ताडनम्‌ । कर्तरी द्वि- 
विधा म्रखतकुज्िताङ्कमिमेदात्‌ । तत्र भदताह्भलिदविविधा । इसतनकेन 
भद्रक । द्वाम्यां संिष्टाम्यां यमल्कर्तरी । या कुश्विताहूखयदएटा- 
ओपरिन्यतकुश्चिततजेनीका सा शब्दकर्तरी प्रयुज्यमाना -छयाहुरिला- 
दमितशब्दवती भवति । करश्चिदुललपश्रिकेल्युच्यते । उभाभ्यामपि कनि- 
हिकाम्रमागेण शिरसि ताडनम्‌ । त्जनीमध्यमयोर्मध्यमानामिकयो्वी 
मध्येनाङ्क्ठं निष्कादय बद्धा युष्टिविद्धा । तयाद्भुष्ठकवदनया कोल्योर्व्य- 
धनमेव ताडनम्‌ । युष्टिरेव तजन्यङ्कष्ठकाम्यां तजनीमध्यमाभ्यां वा सद 
हानात्संदंसिका । तया सनयोः पाश्वयोश्च मैरनपूवैकं मांसस्याकर्षणमेव 


` ताडनम्‌ । पूर्वैरित्यपदस्तादिमिः । जष्टविधमिति दाक्षिणात्यानाम्‌ । जा- 


चार्याणां तु चदुपिमसि । एतस्म्यक्षेण दर्ौयन्नाह-कीरानि चेति । 
तद्युवतीनां दाक्षिणात्यतरुणीनाम्‌ । उरसीत्युपलक्षणम्‌ । उरसि कीला- 
कृतम्‌ । शिरसि सीमन्तसुखे कर्तरीकृतम्‌ । कपोलयो विद्धाङृतम्‌ । दे्च- 
सात्म्यमेतत्‌ । यद्रागवशाचत्छतं विह वेरूप्यकारणमपि छाघ्यते । 
तै्ान्य्र भयोक्तव्यमिल्याह- 
कष्टमनार्यटचतमनाहतमिति वात्यायनः ॥ 
कष्टमिति दुःखाबहम्‌ 1 निर्दयकर्मत्वात्‌ । अनार्यवृत्तमसाधुचरितम्‌ । 
अनाहतमित्यनादरणीयस्‌ । दोषावदत्वात्‌ । 
तथौन्यदपि देशसौत्म्यात्पयुक्तमन्यत्र न युञ्जीत ॥ 
तथान्यदपि पसरााहननं देशपात्म्यात्मयुक्तं दाक्षिणाल्यरन्यन्न नेति । 
आलययिकं ठु तजापि परिदरेद्‌ ॥ 
" आलययिकं विनाशाज्गवैकल्यकरणं तन्नापि परिहरेत्‌ यघ्रापि प्रयुक्तम्‌ । 





 , १, <कीलानि च तदयुवतीनासुरि*, २. “एतदिति ३. "व्यस्- ४. "मिषण-, 
५, स्तेनान्यन्न न", ६, श्वाभ्यदपि", ७, श्सात्मयप्रयुक्त-, ८, श्रयोष्तव्यम्‌. 


कार २० 


१९४ कामसूत्नम्‌ । १२ आदितोऽध्यायः] 


तमेवात्ययं ददीयन्ाद- 

रतियोगे दि कीलया गणिकां चित्रसेनां चोछराजो जघान ॥ 

रतियोगे इति । रद्यर्थं योगे यन्त्रसंप्रयोगे । चोरराजश्चोलविषये 
राजा 1 तेन हि चिचपेना गणिका रतारम्मे दढमाशिदङ्किता सौकुमायी- 
च्छरीरपीडाममनत्‌ } तथाप्रद्चितावखामपि तां उुकुमारोपक्रमां रागा. 
न्ध्यादगणिततद्धरः कीख्योरति प्रयुक्तया व्यापादितवान्‌ । 

कर्वयी डुन्तछः श्ातकणिः शातवाहनो पदादेवीं मैलयवतीप्‌॥ 

कुन्त इति। कुन्तकविपये जातत्वात्तत्समाख्यः । शातकणिः शतकणै- 
सापल्यम्‌ । शातवाहन इति संज्ञा । स हि महादेवीं मरुयवतीमचिर- 
भतिविदितमौन्यामजातवरामपि मदनोतसवे गृीतवेषां दृषट्र॒ जातराग- 
साममिगच्छन्रागाकिप्तचेताः शिरसि कर्तयातिवल्या जघान्‌ । 

नरदेवः ईपाणि्विद्धया दुष्पयुक्तया नीं काणां चकार ॥ ` 

नरदेवः पाण्ठ्यरोजस्य सेनापतिः । कुपाणिः शसखप्रदाराकुणिदस्तः। 
स हि रानकुठे नटी चित्रडेलां गृपयन्तीं दृष्टम जातरागः संप्रयोगे रा- 
गान्थो विद्धया कुपाणित्वाहुष्मगुक्तया कपोलतलमपराप्याकिप्रा्या 
काणां चकार । संदंशिका नोदाहृता । खमभावतो नात्ययिकत्वात्‌ । 

यद्भशादयुक्तं परिदरति [तत्‌] ददैयन्नाद-- 

भवन्ति चात शछोकाः- 

नास्लयत्र गणना काचिन्न च शाख्रपरिग्रहः । 
भटृत्ते रतिसंयोगे राग एवात्र कारणम्‌ ॥ 

नासीति । द्विविधो हि कामी श्ाखतक्वन्नस्तद्विपरीतश्च । तत्र ज्ञा 
खतच्क्ञसयात्र पहणनविधौ न खमावतो गणनासि । काचिदिदमाल- 
यिकमिदम्‌ । इदमित्ययेषयेत्यथैः । न च शाक्लपरिमहः । शासवि- 
दिताननुष्ठानात्‌ । तसादस्य भदत्त रतिसंयोगे राग एवात्र परहणनविधौ 
भयोक्तव्ये कारणम्‌ । नापरक्ानम्‌ । शाखतक्वनसख तु सत्यपि रागे 

१, “पच्रालराज.* २. क्चि्पुस्ठके “भटयवतीम्‌ः इति नोपलभ्यते. ३. “मान्वात्‌ 


४. (कपानि. वि्राणिः. ५. "राजन्यः. ६, “तोकाः इति पुखकान्तरे नालति, 
७, "गनिकाः. 


७ यध्यायः] २ सांमयोगिकरमधिकरणम्‌ । १९५ 


भदृत्तिकारणे ज्ञानमपरं कारणम्‌ । ततश्च विग्ररयकारिणो गणना चास- 
परिग्रहश्चोमयमेव मवति । तसादुमयोरपि भदृत्तौ रागः कारणम्‌ । 
तत्रैक ज्ञानपरिष्छृतोऽन्यस्य तद्विकङ इति विशेषः । 
यदा चानयोरतिपदृद्धो रागल्नदा तद्वलञाददृ्टश्रुता अपि प्रयोगा 
मवन्तीति दैयननाह-- 
ख्रेष्वपि न दृश्यन्ते ते भावास्ते च विभ्रमाः । 
छरतन्यवहारेषु ये स्युस्ततक्षणकदिपताः ॥ 
खमेष्वपीति । भप्रमाव्यवस्तुपभरकाञ्चनयोग्येष्वपिं । भावा अपि प्रिया- 
विभ्नमचेष्टितानि । सुरतव्यवहारेषु परस्यरदुंम्बनामिगमनादिव्यापारेषु 
तत्क्षणनिर्भितासलक्रारुकलिता, । न शाक्ञिता इत्यर्थः । 
तत्रैकख ज्ञानपरिष्छृतत्वाद्रतिजनन एवोत्पयन्ते अन्यस ज्ञानतरै- 
कत्यादत्ययावहा अपीति । तसादयं ज्ञानविकलोऽतिबरद्धाद्रागात्मवर्त- 
मानोऽत्ययं न परयतीति दष्टान्तेन दर्चयन्राहद- 
यथा दि पमं धाराभस्थाय तुरगः पथि । 
स्थाणुं श्वश्नं दरीं वापि बेगान्धो न समीक्षते ॥ 
एवं घुरतसंम्दे र₹गान्धौ कामिनाषपि । 
चण्डवेगौ भ्तेते समीक्षते न चालययम्र्‌ ॥ 
यथा दीति । अश्वस विक्रमो सिगितमुपकण्टमुपजवो जवश्वेति पञ्च- 
धारागतयस्ुरगशिक्षायाञुक्ताः ! तत्र पञ्चमीं जवाख्यां श्रहृ्टामाखाय । 
धित्वेत्यर्थः । तत्रो हि वायुगतिर्मवत्यश्वः । श्वभ्रं पौरुषं गर्तम्‌ । दरी 
देवनिरभिताम्‌ । एवमिति दा्टीन्तिकयोजनम्‌ । सुरतसंमर्दे संकुठे 1 
कामिनो खीपुंसौ । धुमान्कषिया, इत्येकशेषः । 
यसाज्ज्ञानवैकल्यादयुक्तं दश्यते तसाज्ज्ञानमरधानेन भवितव्यमिति 
द्रीयन्नाद-- 
तस्मान्गृदुत्वं चण्डत्वं युवत्या वमेव च । 
आत्मनश्च वलं ज्ञात्वा त॑था युज्ञीत शासखरवित्‌ ॥ 
१, शवुम्बनाछिदरनादि-. २. सप्राप्य, ३, रागार्तौ?, ४, वलित-. ५. "ततः 
श्योगान्‌. 


१९६ कामतूजम्‌ । १६ आदितोऽष्वाषः) 


तसादिति । श्रुत्व चण्डत्वमिति 1 मन्दवेगतां चण्डवेगतां चेत्यथैः। 
वं प्राणः ! आत्मनश्च मृदरुत्रचण्डत्वे इति योज्यम्‌ । तथेति सदादिप- 
कारेण । पयुज्ञीत प्रयोगान्‌ । चाखवित्‌। अन्यथा शाखञेतरयोः को भेदः 
खात्‌ । वक्ष्यति च-'अस शाख्सख त्वन्नो न स रागास्मवतैते' इति । 

मद्वादिभेदेन भयोगयोजने सवे समदा सवाय जीषु स्युरिति बेदाह-- 

न सर्वदा न स्वी प्रयोगाः सांभयोगिकाः । 
स्थने देशे च कारे च योग एषां विधीयते ॥ 
इति श्रीवास्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे 
प्रहणनप्रयोगास्तदयुक्ताश्च सीरछृतक्रमाः सप्तमोऽध्यायः । 
आदितो द्वादशः । 

न स्र्ैदेति । तत्र खाने प्रयोगो यथा--अपदस्तस्य सतनान्तरे 
परस॒तसख भिरपी्यादि । दे्च इति । भरयोगविषय इत्यर्थः । यथा मा 
छव्यां प्रहणनस्य जामीयीमोपरिषटकखेत्यादि । युक्तयन्तरायामपदस्तख 
उत्सङ्गोपवि्टायां सुटिरित्यादि कारप्रयोगः ॥ प्रदणनभयोगाः पश्चद्ं 
भकरणम्‌ । तद्क्ताश्च तदन्तर्गताः सीव्छृतक्रमाः पोडद्यं भकरणम्‌ ॥ 
इति धीवात्यायनीयकामसूव्रदीकश्नायां जयमद्लामिधानायां विदग्धाङ्गनाविरदकातरेण 


शुष्दत्तेन्पादामिधानेन यद्ोधरेणेकत्रकृतसूत्रमाध्यायां साप्रयोगिके द्वितीयेऽधि- 
करणे ब्रहणनयोगाः सीत्कृतक्रमा्य सप्तमोऽध्यायः । 


अष्टमोऽध्यायः 1 

एवं प्रहणनादिव्यापारेण परिश्रान्ते नायके नायिका पुरुषवदीचरे" 
दिति पुरुपायितम्‌› तदुपयोगित्वाच तदन्तगेतानि पुरुषोैखपानीति पभ्रक- 
रणद्वयमनत्राध्य. | 

तत्र कारणान्याह- 

नायक संतताभ्यासात्परिधमद्परभ्य रागस्य चालुपशमगर, 
अचुमता तेन तमधोऽर्वपादय पुरूपायितेन सादाय्वं दद्यात्‌ । स्वामिः 
आयाद्रेः विकर्पयोजनाधिनी नायकङ्नूदखाद्रा ॥ 

१, 'त्छतोपक्रमाः". २. “उचपद्श्ानीतिः. ३. "रताभ्यास-; 'सतताभ्यास, 
४. ^तम्रधः प्राय तमवपालः, ५. “निकल्पत्रयोजनार्थाय “च्िल्व्रयोजनायीः, 


८ अध्यायः] द सांमयोगिकमधिकरणम्‌ । १९७ 


नायकखेति । संततताम्यापतादिति रतस्य पौनःुन्येनानु्ठानात्‌ । परि- 
अम सवौद्गिकं समम्‌ । रागस्य चानुपशममान्तिसुपकम्य । तत्राप्य- 
नुमता । तेनेति नायकेन । अननुज्ञाता हि योषिद्धिसद्यमाचरन्ती नि- 
सपैव स्यात्‌ । तमघोऽवेपात्य नायकर्मषस्तात्छत्वां । एवं॑हि परुषवदा- 
चरितम्‌ । तेन साहाय्यं सदायकर्म प्रतिपयते । कार्यखानिणन्रलात्‌ । 
खामिपायद्धिति । अननुमतापि तेन॒ जातविल्लम्भा । विक्रयं पुरुषायि- 
तभेद योजयितुमर्थिनी । तच्छीरुत्वाच्‌ । नायक्रकुतूहरद्रेति । नायक- 
स्यान करौतुकमखीति ज्ञात्वा वा तेनानचुमता परिधान्तस्यापि दयादियेव । 

तत्र युक्तयन्त्रेणेवेतरेणोत्थाप्यमाना तमधः पातयेत्‌ । एषं च 
रतेमविच्छिननरसं तथा प्हत्तमेव स्यात्‌ 1 इ्येकीऽयं मागः । पुन- 
रारम्मेणादित एवोपैक्रमेद्‌ । इति द्वितीयः ॥ 

तत्रेति । पुरुषायिते द्विविधः क्रमः । तत्रायं प्रथमो युक्तवन्तरेणेवा- 
परित्यक्तशल्यसंयोगेनैव इतरेण नायकेन अयस्तखितेनासीनेन चोत्थात्य- 
माना बाहुपाश्चसंदानिता सद्युपरि क्रियमाणा तं नायकमवपातयेदिति । 
एवं सति रतमविच्छिन्नरसं तथा ्दृत्तपेव स्यात्‌ । यन्तरं हि विष्ैप्य 
पुनः संधाने रतमपूर्ेमेव स्यात्‌ । न पूैभकरारमदृ्तम्‌ । यथाप्रदृ्श्चान 
रागो विच्छिते । तख चाकसादिच्छेदे न सौीमनस्यमित्यत कामिनः 
प्रमाणम्‌ । अवं मार्गः श्रमवृद्धौ रागस्यानुप्चमे द्रष्टव्यः । खाभिमा- 
यादिष पुनरारम्मेणेति । यदा रतस्य पुनरारम्मखरदा तेनारम्भेण पुरुषव- 
दादाविवोपक्रमेत्‌ । भृत द्वितीयो मार्गैः । नापरस्तृतीयः । यदन्तरा 
यन्त्रं विष्ेष्य पयो्तव्यम्‌ । 

पुरुषायितं द्विविधम्‌, बाह्ममाभ्यन्तरं च । तच प्रथममधिङ्लयाह-- 

सा पकी्थमाणकेदाडषठमा श्वासविच्छिन्हासिनी वक्नरस॑सर्गा- 
य स्तनाभ्यामुरः पीडयन्ती पुनः पुनः रिरो नामयन्ती यष्टा; 
पवैमसौ ददिीतवांस्ता एव भतिह्वीत । पातिता भरतिपातयामीति 

१, ^रसं मदति २. "एको मार्गः. ३. "उपनमेत, ४. शन्तस्थिवेन^ ५, *जसयै 
अरदर्दितवावर, 





१९८ कामसत्नम्‌ । १६ सदितोऽध्यागः] 


हसन्ती तर्जयन्ती भरतिघ्रती च अयाद्‌ 1 पुनश ब्रीं दशयेत्‌ 1 श्रम 
विरामाभीप्ां च । पुरुषोपद्परैरणोपपर्पेत्‌ ॥ 

सेति । स्वशिरसः प्रकी्यैमाणानि केशकुुमानि चेष्टमानया ययेति 
विग्रहः । श्वापेन विच्छिन्नो यो हासः सोऽस्ति यस्याः । असद्शव्या" 
पारेण जातश्रमत्वात्‌ । वक्त्राय जया । न तु चुम्बनदश्नच्छेया- 
थम्‌ । स्तनाभ्या्रुरो नायकस्य पीडयन्तीति । स्तनोपगरूहनमेतत्‌ । पुनः 
पुनः रिरो नामयन्ती जया । स्वैमेतत्छैणेन तेजसा वे्टितय॒क्तम्‌ । 
पौजेनाह--या इति । चेष्ठा यांश्ुम्बनादिन्यापारान्पूैमसौ दितवान्‌ 
पारंष्यरमसास्यां ता एव प्रतीपं कुर्वीत । तदेव स्फुटयन्नाह--पाति- 
तेति । यथाहं त्वया निर्दयरतेन ङ्े्चिता तथाहं त्वामपि परतीपं पा- 
तयामीति ्रुयादिति संबन्धः । तत्रापि हसन्ती, रामक्षिकतया तजंयन्ती 
तमन्या, प्रतिश्नती चात्यथमपदस्तादिना । तदुभवं पारुष्यं दयति । 
ततश्चासौ सैणतेजःभख्यापनार्थभवीडितापि व्रीडाम्‌, अश्रान्तापि श्रमम्‌, 
रन्तुमिच्छन्त्यपिं विरामामीम्सासुपेत्य दयेत्‌ । पुरुपवदाचरितं हि यो. 
पितः पुरुषायितम्‌ । ततश्च पुरुषस्य योषिति यदुपसर्षणवपखपतं तदप्याच- 
रन्त्याः पुरुषायितम्‌ । प्रायशश्च पुरुपोपदघाननान्यसुरुषायितमितिं नि- 
यमयन्नाह-पुरुपोपदपैरेबोपसर्येदिति । 

तानि च व्यामः ॥ 

इतः प्रभृति पुरुषोपदप्ताख्यं करणमिति दरदीयति । 

तानि द्विविधानि, बाद्यान्याम्यन्तराणि च । तत्र वाद्यान्याद- 

पुरुषः दैयनस्थाया योपितस्तर््वनव्याक्षिप्रचित्ताया इव नीवीं 
वि्चेषयेत्‌ । तत्र विवदमानां कपोलचुम्बनेन पयङल्येत्‌ । त्थि. 
रटिङ्गश्च ततर तत्रैनां परिस्पृेत्‌ । भ्रथमसंगता चैत्ंहैतोवेोरन्तरे 
घ्नम्‌ । कन्यायाश्च ! तथा स्तनयोः संहतयोरस्तयोः कक्षयोरयो- 

१, श्रतितजैयन्ती च २. (कुवीत. ३. “उपदष्टम्‌? ४. “इति यदुषसर्पणमुष- 
नियमयप्नादहः. ५. दायनगतायाः". ६. "वचनाधिप्त-. ७, सदतयोधोर्बाः,, ८, “स- 
नयोर्दलक्लयोः संदतयोः?. 


८ अध्यायः] २ सांपरयोगिकमधिकरणम्‌ । १९९. 


ग्ीवायामिति च । सैरिण्यां यथासार्म्यं यथायोगं च । अख्के चु- 
म्बनार्थमेनां निर्दयमबलम्बेत्‌ । हनुदेशे. चाहुखिसंपुटेन । तैत्रत- 
रस्या व्रीडा निम्नं च । प्रथमसमागमे कन्याया ॥ 

यदा पुरुषः प्रयोक्ता तदा पुरुषोपदप्तकम्‌, सी चेदपुरुषायितमिति 
दर्चनाथ पुरुषग्रहणम्‌ । एवं च पुर्षायितेन सदाखं वचनम्‌ । शयन- 
स्थाया इति । श्चयनास्माग्रतारम्भं प्रकरणं वक्ष्यति । तद्चनव्याक्षिप्त- 
चित्ताया इवेति नायकोक्तिमिरन्यचित्ताया नायिकायाः । ठजार्धाप- 
नाथ दर्शनयितीवा्थः । नीवी निवसनवन्धः । तत्रेति विशेषणे विवद्‌- 
मानां कुमददतीं कपोख्ुम्बनेन समन्तादाकुख्येत्‌ । यथा नीवी युसेन 
संसखते । स्थिरलिङ्गश्येति । जातरागत्वास्सिद्धणिङ्गः । तस्यां च जात- 
रागायां सिद्धं कर्वम्‌, ब चेदत्राह-तत्र तत्रेति । कक्षोरुसनादि- 
ष्वेनां नायिकां रागजननाथै हसेन परिस्णशेदिति । एतदसङृन्नायकेन 
संगत्तायामतिविन्लब्धायासुक्तम्‌ । यदि परथमसंगता तदास्या नीवीस्तंसन- 
सपर्थनं नास्त्येव । रज्या संहतयेोश्योरवोरिन्तरे च संधौ हसेन संषद्टनं 
कनम्‌ । यथा विवृतौ स्याताम्‌ । कन्यायाश्चेति । कन्याविल्लम्मणे 
विन्तन्धाया अप्यस्या कल्या संदतयोरन्तरे घ्नं नीवीं स्पर्शनं च । 
सस्या जधिकमाद-- सनयोः संहतयोश्चजमय्या सूच्या । दस्योः पर- 
स्पराश्ि्टयोः प्रदे वा बद्धयुष्टचोः । कक्षयोः पदयकं कतप्ंको- 
चयोः । अंसयोहैस्तयोजनात्‌ ओवावाहुरिखरयोजनाद्वा संहतयोः । 
ओवायां हसरपाशसंशेषात्संहतायाम्‌ । संघटडृनमित्येव । सैरिण्यामिति । 
या नायिका रूढविन्लम्मतवात्युरते निखपं यथेष्टचारिणी सा स्वैरिणी । 
अभियोक्गीलयर्थः । तस्या यथासात्म्यं यथायोगं चेति । ययेन सात्म्यं 
यच्च यत्र युज्यते तत्त स्पद्यनमित्य्थः । चुम्बनार्थमेनामिति । कत- 
क्षान्ति पूर्वोक्तां सैरिणी चारके निदैयमवम्ेत्‌ । इतरस्या इति नायि- 


१, (असैरिण्याम्‌ः. २. (तत्न तत्रेतरस्या, ३. शल्यापनार्थाी", ४. “नो चेदाह 
५. “तत्तत्र. 


१६० कामसुत्नम्‌ । १६ आदितोऽध्यायः] 


कायाः । विधिमाह-या भरथमसंगता कन्या च तस्या ब्रीडा रजा नि- 
मीनं चाक्ष्णोः खात्‌ । न त्वतिविश्चन्धायाः स्वैरिण्याश्चेति । एवं नी- 
वीवि्ततनस्परीनट्रनावलम्बनैश्वतु्भिबधिरपदतेः शयनस्थां विशाख 
सापयोगिकांश्ुम्बनादीन्परयुज्ञीत । 

आम्यन्तराण्यभिधातुमाद- 

रतिसयोगे चैनां कथमनुरञ्यत इति भटस्य परीक्षेत ॥ 

रतिसंयोगे चेति रद्यर्थे यन्त्रसंयोगे सति । एनामिति बादरुपसपतां 
भवृत््या चेष्टया रपैरीक्षय यथाकर्थचिदाभ्यन्तरैरपसर्पेदित्यथः । 


तत्र प्रवृत्तिमाद- 


युक्तयन््ेणोपदप्यमाणा यतो इष्टिमावतैयेत्तत एवैनां पीडयेत्‌ । 
एतद्रदस्यं थुवतीनामिति घछुबणनामः ॥ 


युक्तयन्त्ेणेति 1 यत इति यत्र सवाधस्यान्तरं भागं $क्षीङृत्य सा- 
धनेनोपसप्यमाणा तत्सपशयुखादृष्टिमावतेयेहृिमण्डलं अमयेत्‌ तत ए 
वेति तमाश्रित्य पीटयेत्‌ । साधनेनात्यथैमुपसरपेत्‌ । तत्र हि पीडनात 


रतिमधिगच्छति । एतद्रहखम्‌ । क्रीभिरभकारयत्वात्‌ । तथा दि रति- 
परा्यथमन्येः भरकारान्तरसुक्तम्‌ । शालक्ृतः युवर्णनाममत्तममिमतम्‌ । 
अप्रतिपिद्धत्वात्‌ । अत्र च रतिवैन्धनमेको बहव इति केभाचिसमदेदावि- 
वादः } ठत्रोपसप्यमाणा यसिनेकसिन्नियतेऽनियते वा देचे स्पष्टा दष्ि- 
भावतेयेत्तसिन्नेव पीडयेदिल्येकः प्रकारः । बहुषु वा यसिन्ुपद्प्यमाणा 
दृटिमावरतयेत्सिस्तसिन्नेव पीडयेदिति द्वितीयः । तत्रापि यसिन्तयै 
इष्टिमावरसयेत्तसिनत्य्थमेव पीडयदिति बोद्धव्यम्‌ । एतेन नाडीपरदेा 
प्यन्यतन्त्ोक्ता व्याख्याताः 1 तेषामनेनैव भकारेण ज्ञायमानत्वात्‌ । 





१, “स्ब्धायाः”. २. “उपदतेः, ३. भ्यैपा. ४, (तच्च परीक्ष्यः, ५. स्तत्र 
तत्रनाम्‌%; "तन्रनाम्‌; तत्र एवनाम्‌ः. ६. "कक्षीय. ५, (संबन्धनम्‌", ८, केचित्‌. 
९. "अन्यत्रोकताः१. 


< अध्यायः] २ साप्रयोगिकमधिकरणम्‌ । १६१ 


उपचप्यमाणाया भवस तितोऽवखाः--प्रा्तः, पत्यासन्नः, संधुक्ष्य- 
माणश्चेति । अैयाणां लक्षणमाह-- 

गाजाणां संसनं नेत्रनिमीरनं व्रीडानाश्च;ः समधिका च रति- 
योजनेति ज्ञीणां भावरक्षणम्‌ ॥ 

तत्र गात्रावसादो ने्निमीरनं च पराप्तख ठिद्गम्‌ । जीडानारो जजा- 
निदृत्तिः । रतियोजनेति रत्यथ॑ योजना । यत्रयोजनेलयर्थः । सा खजघ- 
नस्य नायकजघनेनात्यन्तरमरात्समधिकेति भ्रत्यासन्नत्य । भावठक्षणमिति 
माप््रल्यासन्नयेत्यथेः । 

संधुक्ष्यमाणसेत्याह- 

हस्तौ विधुनोति खिद्यति दशत्युत्याठं न ददाति पादेनादन्ति 
रतावमाने च पुरूपातिवतिनी ॥ 

दस्ताविति । विधुनोति कम्पयति । उत्थातुं न ददाति यत्नयोगात्‌ । 
पुरुषातिवसिनीति । पुरुषस्य रतिप्रा्तौ तमतिक्रम्य खजघनव्यापारेण 
वर्तेत इत्यथैः । 

तखाः भाग्यन्रयोगात्करेण संवाधं गन इव क्ोरभयेत्‌ । आ भूः 
दुभावाद्‌ । ततो यत्रयोननम्‌ ॥ 

तखाश्वष्ितमीदश्ं बुद्धा यत्रयोगात्माग्वत्खयं रतमेषिगम्य पश्ात्त- 
दानीमस्या रतं विच्छिन्नरसं स्यात्‌ । तच्चतुर्विधम्‌ । यथोक्तम्‌--“अन्तः 
पद्रदरस्यदये गुटिकावच्च योषितः । र्बङ्मिं च वराङ्गं साद्धोजिहाकरककंशं 
तथा । इति ! तत्रा स्यक्त्वा शेषं कण्डूतिवैहरत्वा्तरेण क्षोभयेत्‌ । 
आ भ्रूदुभावादिति । यावन्मृदुतां गतम्‌ । ततो यत्नयोजनम्‌ । भ्रदुभूते 
दि तसिन्पदप्यमाणा दुतं रतिमबिगच्छति । गज इवेति फंरोपन्याथम्‌ । 
गजाकारेणेत्य्थैः । तथा चोक्तमू--'अनामिकामदेचिन्यो शिष्टा 
त स द प व कः मच 
कम्पते दशति खिद्यति खियते--पुरुपातिवर्तिनी स्यादिति अनधिगतमावल्नणम्‌. 
५. व्व्षोभयेरच्‌*. ६ श्रा. ७. अधिगम्य इयत किमपिं चरुटिते माति <. "वकित 
च». ९, शविषयलतात्‌. १०. “करोरूपस्यार्थ, 

कार २१ 


१६२ कामसूत्रम्‌ । १६ आदितोऽध्यायः] 


ज्येष्ठया सह । गजहस्रामसाददयात्तत्यंसं छत्रिमं स्मृतम्‌ । एवं च क" 
रग्रहणं छतरिमसाधनोपरक्षणाथम्‌ । तेन छत्निमेणाभ्यन्तराण्युपदचप्तानि 
दैव्यानि । 

तान्याद-- - 

उपटपतकं मन्थनं हुखोऽवमर्ईनं पीडितकं निधौतो राहधातो 
हेपाधातशथटकविरसितं संपुट इति एुरूपोपद्रानि । नयाय्यम 
मिश्रणघुपरप्तकम्‌। हस्तेन खिश्गं सर्वतो ामयेदिति मन्थनम्‌ नीची- 
करय जधनयुपरिणाद्धश्येदिति हलः । तदेव विपरीतं सरभसमवमदै- 
नम्‌ । लिङ्गेन समाहत्य पीडयंिरमवत्षटिदिति पीडितकरम्र । घद्‌- 
रधुर्ृष्य वेगेन खजथनमैवपातयेदिति निधौतः । एकत एव भू- 
यिषटमविखेदिति वराहधातः ! स एवोभयतः पर्यायेण इपाघातः। 
सङृन्पि्चितमनिप्करमस्य द्विन्षिथतुरिति षटेदिति चटकविरुसि- 
तम्‌ । रागावसानिकं व्याख्यातं करणं संपुटमिति ॥ 

टिङ्गिन सैवाधस्य मिश्रणात्स्ैमेवोपपतकम्‌ । तत्र यदजु प्रगुण 
न्याय्यमागोपासाङ्गनामरसिद्धं मिश्रणं तदुषयप्तकमिति कन्मत्ययेन विंशे- 
पसंन्ां दर्बयति । हसेन जिग गृहीत्वा संवाधाम्यन्तरे स्व॑तो मध्न- 
जिव आमयेत्‌ । नीचीछ्त्य जधनमिति सीकटिमधः छता । उपरिा- 
दिति । अभ्यन्तरसयोध्वभागे ममं [ब)हुठेनैव लिज्गेनावधद्येत्‌ । तवे- 
वेति ध्नम्‌ । विपरीतयुचीकृत्य जघनमधस्तादिति विगेषश्चापरो यः। 
सरमसमिति । रभसेन गृहीयादित्यथैः । अधोभागस्य कण्डरतिवहुकत्वात्‌ । 
लिद्धनेति । वेगादा मूलं परवेदामानेन समाहत्य पीडयन्भगमवतिष्ठेत । तिष्ठेत 
चिरमिति यावन्तं कां लिद्धोन्नमनावनमनानि कर्तुं समथः युदूरमिति । 
पवेदरितं टिङ्कमँ निवन्धमाङृष्य वेगेन जघन एव निर्घीतवद्िपेत्‌ । 
एकत पूवेति । एकलिनेव पारे भूमिष्ठं वहन्वारान्वरादवदरयाव- 
लित्‌ । स प्ति वरदस्य धातः । उभय इति । उमयपार्ैयोः परि- 
` १, श्रथ्नयानि । तान्याद' इति पुखकान्तर नासि. २. दच्च 2: न्क 


ञव =, ४9, इ 9 क = 2 = 0 9 


८ अध्यायः] २ सांपयोगिकमधिकरणम्‌ । १६९६ 


पाय्था ृषमवच्छर्खाम्यामवकिखेत्‌ । सङृन्मिधितमिति । एकवारं प्रवे- 
शितं लिङ्गमनिष्कमय्यानिष्काख वहिरभ्यन्तरमेव र्विचिदाङ्रष्य चरक- 
वत्त्रैव लिङ्ग संधद्येत्‌ । द्विकि्वा । प्कर्थेण चतुरिति । रागावसा- 
निकमेतत्‌ । विघष्टयवस्थायामेव खभावत्वात्‌ ! व्याख्यातमिति करणं 
संपुटम्‌ । तच्च ॒व्याख्यातम्‌--“ऋनुप्रसारितावुभयोश्वरणौ" इति । तत्र 
लिङ्गमनिष्कमय्य जघनेन जधनमेवगूह्य यत्संमिश्णं तदपि संपुट 
मिद्युक्तम्‌ । 

तेषां स्ञीसात्म्याद्विकव्पेन भरयोगः ॥ 

तेषामिति उपदप्तकादीनाम्‌ । खीसात्म्यादिति येन यसाः स्नात्म्यं 
तेन तस्यां भयोगः । विकस्येन मदुमरध्यौतिमात्रमेदेन । तत्र पुरुषोपखपेषु 
यद्वाद्यं नीवीविश्केषणादिकं तद्वितीये मार्गे नायकर्कैक्षावन्धविश्ेषणादि 
बाय पुरुषायितम्‌, यच्वाम्यन्तरसुपसपं तन्मागेद्भयेऽप्याभ्यन्तरं पुरुषायितं 
द्रष्टव्यम्‌ । 

पुरुषोपदपै प्रकरणयुक्त्वा विरेषाभिषित्सया पुनः पुरुषायितमाह-- 

पुरुषायिते ह संदंशो मरकः म्रद्धोछितमियधिकानि ॥ 

युरषायिते त्विति । अम्यन्तरे पुरुषायिते मवतेमानायाखरीण्यधिकानि । 

ध्राढमेन टिङ्गमवश्हय निष्कषन्ला; पीडयन्या वा र्चिराव- 
स्थानं सर्दशः ॥ 

वाडवेनेति वराज्ञौष्टपंदंशेन छिङ्गमवगृद्य निप्कर्षन््या अन्तः समाक- 
न्त्याः ानमवस्थितिः। 

युक्तयन्ना चक्रवद्भमेदिति भ्रमरक आभ्यासिकः ॥ 

युक्तयत्नेति 1 भगपवेरितलिङ्गा कुरारुचक्रवत्छुञितचरणा नायकाङ्ध 
हस्ताभ्यां शरीरावष्टम्भं कृत्वा अमयेत्‌ । अयमभ्यासाद्धवति । 

तत्ततरः खजघनघ्ुल्क्िपेत्‌ ॥ 

१. "करणसंपुटम्‌, २. अवगुद्य “अवण. ३ अधिमात्र. >, "करव्या- 
वन्ध. ५. “अक्रम. ६, 'वाडवकेन. ७, 'निष्कैयन्लयाः, ८, “चिरमवस्थानम्‌. 


१६९१४ क्रामसूत्रम्‌ । १३ आदितोऽध्यायः] 


तत्रेति भमरके । उत्तरो नायक्रो यन्तराविक्ेपा्थं॑अमरकसोकर्यायै न 
सखनधनमृ्व पेत्‌ । 
जयनमेव दोलायमानं सर्वतो भ्रामयेदिति मेद्लोछितकम्‌ ॥ 
दोलायमानमिति प्ष्ठतो नीतलवाग्रतो नयेत्‌ । कं पार नीत्वा द्विती- 
यमित्येवम्‌ । तस्ेड्णाव्यङ्खोकितकम्‌ 1 मण्डलेन तु अमितं मन्थनान्त- 
भूतम्‌ । तेषां पुरुषसासम्याद्धिकस्येन च प्रयोग इत्यत्रापि योज्यम्‌ । 
युक्तयत्रैव रराटे रां निधाय विभ्रास्येत ॥ 
युक्तयत्रैव विश्ाम्येत न ॒विश्िष्टयन्ना । रागस्यायुपञचान्तत्वात्‌ । 
छले ललाटं निधायेति मापनयनकारणम्‌ । 
विधरान्तायां च पुरपस्य पुनरावतैनम्‌ । इति पृरुपायितानि ॥ 
पुनरागमनं पुनरुपरि गमनमि्य्थः । रत्यधिगमात्तु परिश्रान्तायां 
पुनरावत॑नमिल्यर्थोक्तम्‌ । यथा रतपरिथान्तेन सादायकार्थं॑पुरुपायिते- 
ऽनुमन्यते तथा तत्खमावप्रतिपत्यर्थमिति । 
तच नियोज्यादि दद्ीयत्राह-- 
भवन्ति चात्र शोकाः-- 
भच्छादितखमभावापि गूढाकारापि कामिनी । 
विषटणोदयेव भावं सं रागादुपरिवतिनी ॥ 
भच्छादितसभावापीति ठज्या पच्छादितोऽमिप्रायो यया । कथ- 
मित्याह-गृढाकारेति । अमिपायसूचकस्याकारस्य गोपितत्वात्‌ । सा- 
प्युपरिव्तिनी कामयमाना सखभावमात्मीयमभिप्रायं रागात्मकाययति न 
गृहितं शक्रोति । अतो नियोज्यम्‌ । 
तदेव स्फुट्यन्नाद-- 
ययाश्ीखा भवेन्नारी यथा च रतिखटसा 1 
तस्या एष विचेष्टामिस्तत्सर्वयुपरक्षयेत्‌ ॥ 
यथाग्यीरेति । यादृशः खमानो यस्याः । यथा च रतिलालसा येन 
प्रकारेण रतौ जातत्ष्णा । तस्मा उपरिविन्या विचेष्टामिखस्मकारामिः । 


१. “सवत्र. २. न्करथम्‌ः. ३. विधान्तायाः. ४. व्च ५. श्गूटरागाः 


९ अध्यायः] , २ सांधरयोगिकमधिकरणम्‌ । १६९ 


तत्सर्वमिति शीकँ रतिमकारं च स्ैमुपलक्षयेत्‌ । येनोत्तरकारे तथेव 
सुरते सुपकरमेत । 

तत्रापवादमाह-- 

न त्वेतौ न भर्तां न शग न च गभिणीम्‌ । 
न चातिव्यायतां नारीं योजयेत्पुरुषायिते ॥ 
इति ओवास्स्यायनीये कामसूत्रे सांप्रयोगिके द्विवीयेऽधिकरणे 
पुरुषोपदप्तानि पुरुषायितं चाष्टमोऽध्यायः । 
आदितस्लयोद्शाः । 

न खेवेति । ऋतौ न योजयेत्‌ । गमीग्रहणमयात्‌। पुनराव्ैने च गर्म 
अहणादारकदारिके व्यसतक्षीरे स्याताम्‌ । न भसूतामचिरपरसूताम्‌ । 
दरकटिनिगैमभयात्‌ । न मृगीम्‌ । इृषाश्चयोरवपाटिकामयात्‌ । न ग- 
भिणीम्‌ । गर्मज्ावमयात्‌ । नातिव्यायतरामतिस्थूखम्‌ । व्यापारवितुमर- 
क्यत्वात्‌ ॥ पुरुषायितं सप्तद प्रकरणम्‌ । तदन्तर्गतानि पुरुषोपसपान्य- 
हादश्चं पकरणम्‌ ॥ 
इति श्रीवात्सखायनीयकामसूत्रदीकायां जयमङ्गकाभिधानायां बिद्ग्धाद्नाविरदहकातरेण 

श॒सदततेन््रपादामिधानेन यश्लोधरेणैकत्रङ्ृतसूत्रमाष्यायां साप्रयोगिके 
दवितीयेऽधिकरणे पुरषायितं पुरुषोपटघ्रानि चा्टमोऽध्याय" । 





नवमोऽध्यायः 1 
सआलिङ्गनादिपुरूषायित्रान्तं चतदु नायकासूक्तम्‌ , प्ृतीयाभरङतिः 
पञ्चमीत्येके' इत्युक्तम्‌, तद्विषयमोपरिष्टकसुच्यते द्विबिधेत्यादिना । 
द्विविधा वतीयामङृतिः स्ञीरूपिणी पुरुषरूपिणी च ॥ 
तृतीयाप्रृतिर्पुंसकम्‌ । सीरूपिणी खीसंथाना । स्तनादियोगात्‌ । 
पुरूषरूपिणी पुरषसंखाना । इमश्ुलेमादियोगाव्‌ । यद्ृपिमान्नि्योप- 
रि्टकमनयोसतटुच्यते । 


१, (सल्युपक्रमेणः २० भजाताम्‌. 


१९६ क्रामसूक्तस्‌ । १४ जदितोऽष्यायः) 


तत्र पूरवमधिङ्ल्याह-- 

ततर द्ीरूपिणी चया वेषमारपं रीलां भावं शृदुत्वं भीरं 
युग्धतामसदिप्णुतां व्रीडां चाचुङर्वीत ॥ 

तत्रेति । तयोः सम्यक्लीत्वख्यापनाथै तावत्लीषर्मानुकरणम्‌ । तत्र 
वेषं केरपरिधानादिविन्यासेन, आलापं काकस्यनुगतम्‌, रीटां मन्थरादि- 
गमनम्‌, मावं हावादिकम्‌, सदुत्वमकार्कदयम्‌, भीरत्वं मयरीरताम्‌, सुग्ध- 
तामृजुतामूभजसदिप्णुतां महणनवातातपा्क्षमताम्‌, जीडां रुज्नामसुकु्वीत। 

तस्या वदने जयनकर्म । तदौपरिषएटकमाचक्षते ॥ 

तद्या इति ल्ञीधमौननुक्मैत्या । सुखे जधनकर्मेति स्वर्पाख्यानम्‌ । 
भगे लिङ्गेन यत्करम तन्मुखे क्रियमाणमेोपरिटकम्‌ 1 आचक्षत इति पूर्वा 
चार्वज्ृतेयं संज्ञा । उपरि्टन्युखे भव॑तीत्यण्‌ । “अव्ययानां भमात्रे रि- 
छोपः । पश्चात्‌ संज्ञायां कन 1 'अमेहक्ततसिनरेम्य एवः इति परिगण- 
नात्त्यन्न मवति । 

फलमाह- 

सा ततो रतिमाभिमानिकीं इत्ति च छिप्तेत्‌ । वेष्यावच्ररितं 
प्रकारयेत्‌ । इति श्रीरूपिणी ॥ 

सा तत इति । ओपरिष्टकाद्रति भ्रीतिमामिमानिकीं भागुक्तरुक्षणाम्‌ । 
बृत्ति जीविकाम्‌ । भारीटामात्‌ । चरितमिति वेदयाया वृत्तं वेदिके व~ 
ष्यति । तद्वेश्येव भकारायन्ती गम्थैरमिगस्यमाना रतिं धूति वा मामति । 

द्वितीयामविक्त्याह-- 

पुरुषरूपिणी ह भच्छन्नकामा पुरूपं ह्िप्समाना संवाहकभावः- 
अुपजीषेत्‌ । संवाइने परिष्वजमानेव गत्रैरुरनायकसख बदरीयात्‌। 
वखतपरिचया चोरुमूढं सजयनमिति संस्पृशेत्‌ । तव स्थिरखिक्गता- 
युषभ्य चास्य पाणिमन्येन परिषदयेत्‌। चापस्य जृत्सयन्तीव 
इसेत्‌ 1 इतरु्णेनाप्युपरब्धवैङृतेनापि न चोद्यत इति चेत्खययु- 


१. "उपचरेत्‌ 1 चंवाहनेन च परिष्वजन्ती". २. “हीयत. ३. श्धदतपरिचयोर 
मूं संस्यरगन्ती स्थिरलिद्तामखोपलभ्यः. 


९ अध्यायः] २ सांपयोगिकमधिकरणम्‌ । १६७ 


पक्रमेत्‌ । शुरुषेण च चोद्यमाना विवदेत्‌ ृ्दरेण चाभ्युपगच्छेत्‌ ॥ 

तुशब्दो विदेषणार्थः । रतिरौपरिष्टकं च तुल्यम्‌ । वृत्तं तु ए्थगिति । 
यदाह-परच्छनकामेति । आभिमानिकी प्रीतिः कामः स प्रच्छन्नो 
यसाः । सा पुरूषरूपिणीत्वादुरूषेण सहा न संप्रयुज्यत इति रुब्धु- 
मिच्छन्ती । संवाहकमभावमुपजीवेदिति । ोकेऽङ्गमर्दनकर्मणा जीवेदिव्यर्थः। 
एवमपि विश्वासाभावात्कथं रतिरिति विश्वासनाथमाह-तत्रेति । संवाहन 
संविष्ट नायकखोरू खगतनैरपदृत्तपरिचयत्वादुपगूहमानेव रद्रीयात्‌ । 
एवं भर्ती परदधतपरिचया चेदूरुमूरमपि संस्एेत्‌ । सजघनमिति । छि- 
ज्ञानं त्यक्ता सह जघनस्य सोकेन भागेनोरुमूरुमिल्य्थैः । सिरलि. 
ज्गतामिति सजधनमागोरुमूरसंस्पदात्तन्धणिङ्गताम्‌ । पाणिमन्थेनेत्यागो- 
पालादिप्रतीतेन लिन घ्येत्‌ । न यथाकरथचित्‌ । चापलं कुत्सयन्ती- 
वेति । ईशस चपरो यदृरुस्पदौमात्रेण सन्धलिङ्गोऽसीति निन्दयन्ती 
स्वामिपरायख्यापनार्थ हसेत्‌ । न तु रुष्यात्‌ । कतरुक्षणनापीति । ग्य 
लि्गल्वै रागसख छक्षणम्‌ । तत्छृतं यस्य॒ नायकस्य । उपरव्धवैरृतेनेति 
्चातमुखचापञेन यदि न चोचते कुरु शुखचापकमिति तदा तसिन्खय- 
मेव विना चोदनयोपक्रमेव्‌ । पुरुषेण तुपरुन्धवैङृतेनायुपरुन्धवैकृतेन वा 
चोद्यमाना नाहमेवंविधं कर्मेति येदसाङ्गीकारमतिपेधार्थं विवदेत्‌ । तदेव 
स्फुटयति--ङृ्दरेण चेति । सीरूपिणी तु भकटकामत्वादचोदिताप्या- 
दित एवोपक्रमेत्‌ । 

तस्य क्रियामेदद्धेदमाह- 

तत्र कमीष्टविधं सदुचचयभयोञ्यम्‌ । निमितं पाशवेतो दष्टं षदिः- 
सैरदंशोऽन्तः संद दाश्चुम्वितर्कं परिगभृष्टकमाभ्रच्‌ पितकं संगर इति ॥ 

तत्रत्योपरिषटके । समुखयपरयोज्यमिति । क्रमेण स्वै समुच्चयेन 
योज्यमित्र्थः । 

१. पपुस्येण जु", पुर्पेणाचु, २. शगरहीयात्‌,, ३, अन्ञात-. ४. दचन्ती 
करणप्रतिषेधार्थम्‌ः, ५. ^तस्या.. 


११८ कामसूत्तम्‌ । १४ आदितोऽध्वायः] । 


तत्रापि नात्मामिषायेणेत्याह- 
तेष्वेकौकमभ्युपगम्य विरामाभीप्सां वशयेत्‌ ॥ 
तेधिति निमितादिषु एकैकं परथमात्मृद्युपगम्य कृत्वा परित्यागेच्छां 


दयेत्‌ 

कौतुकजननार्थमभ्यथनयापरं प्रयोक्ष्यामीति नायकोऽप्येकसिन्नभ्युपः 
गते ए प्रतिपद्यत इत्याह- 

इतरथं पूवैसिन्भ्युपगते वैदुत्तरमेवापरं निदिशेत्‌ । तस्मिन्नपि 
सिद्धं तदुत्तरमिति ॥ 

इतरश्वेति नायकः । पूर्वसिन्निति निमिते । तदुत्तरमिति ससात्निमि- 
तादनन्तरं पाश्च॑तो ष्टम्‌ । निर्दिरोदिदं च कुर्विति । तसिन्नपि पावत 
दष्टे कथया सिद्धे तदुत्तरं बहिःसर्दशमिति । अनेन क्रमेण सवै समु- 
श्येन निदिशेत्‌ । स्वरागपरिसमाप्यथ तस्माच्नामिमानिकसुखजननार्थ 
नायिकापि तथेव अयुज्ञीतेत्ययं चोदनायां बिधिः । स्वयसुपक्रमे च खामि- 
भरायेेव भसु्चये योज्यम्‌ । 

तत्कमे द्विविधम्‌-- बाह्यम्‌, आभ्यन्तरं च 1 त्र बा्यमाह- 

कैरावरम्वितमोएयोरुपरि बिन्यस्तमपविध्य शुखं विधुञयात्‌। 
तननिमितम्‌ ॥ 

करावलम्बितमिति अवनमनवारणाथै करेण गृहीतमोष्ठयोरुपरि 
विन्यस्तमममागेनापविष्येत्यो्ठेन वुीछ्ृतेनावष्टम्य सुखं खं॑वि- 
धुसुयाक्तम्पयेत्‌ । ओष्टयोरुपरि विन्यस्तत्वान्निमितम्‌ । 

दस्तेनाग्रगवच्छाय पाशव॑तो निर्दशनमोषटाभ्यामवषीड्य भवते- 
ताषदिति सान्त्वयेत्‌ । तत्पार्ध॑तो दषटम्‌ ॥ 

दसतनावच्छा्य युष्टिमरदणेन ततः पार्तो लिङ्गमोष्ठाभ्यामवपीड्य । 
निर्दैशनमिति क्रियाविद्येषणम्‌ । दैन्तवर्ममि्यर्थः । न्तस्तु अहणमस्ति । 

१. श्रत्तिपायते*; श्रविपा्ं ते २. तु, ३. (तदनन्तरम्‌, ४, (तसिद्‌. 
५. 'क्रियासिद्धे". ६. “खमुच्चयग्रयोज्यम्‌?. ७. "कराम्बितमरोष्ठोपरिः, ८, “अवस्थाप्य, 


९. द्दृश्चनवर्जम्‌? 


९ अध्यायः] २ सांप्रयोगिकमधिकरणम्‌ । १६९ 


यदाह-मवत्वेतावदिति । एतावदेवास्तु । तद्रहणेन परं खण्डनमिति 
सान्त्वयेत्‌ । 

भूयथओदिता संमीरितीष्ठी सस्याग्रं निष्पीड्य कृ्षैयन्तीव चु- 
मवेत्‌ । इति बहिःसंदंशः ॥ 

भूयश्चोदितेति । पाश्चतो दष्टे संचोदिता पुनरन्यत्र चोदिता ¡ खय- 
सुपक्रमे त्वचोदितैव संमीकितौष्ठी छिङ्ञसाग्रमन्तः प्रवेद्य मीठितावोषठौ 
यया सा । ताम्यामेव निष्पीढ्य कर्षयन्तीव चुम्बेदिति । ओष्ठाम्यामे- 
वाख कर्षणं कुर्वाणेव त्यजेदित्यर्थः । बहिःसंद॑श्र्मणो वहिःसंदशनात्‌ । 

आन्यन्तरमाह-- 

तस्मिभेवाम्यथनया किंचिदधिकं भवेकयेत्‌ । सापि चाग्रमोठा 
भ्यां निष्पीड्य निष्ठीवेत्‌ । इत्यन्तः संदंशः ॥ 

तस्मिन्निति बहिभ्संदंशे क्रियमाणे । अभ्यर्थनया यचनया । किंचि- 
दधिकमिति निष्कास्य अस्थि यावन्नायकः म्रवेहायेदित्ययं चोदनायक्षः । 
खयसुयक्रमे तु किंचिदधिकं भवेदयामं मणिबन्धमोष्ठाम्यां निष्यीव्य नि- 
छवेन्निरसत्‌ । अन्त.संदंशचो निष्कोरितस्य संदंशनात्‌ । 

करावरम्वितस्यीषठवद्धहणं चुम्विततकम्‌ ॥ 

यष्ठवदिति यथाधरौष्टखौष्ठाभ्यां अहणं तथा निष्कोशितखेति चु- 
म्वितक समग्रहणाख्यम्‌ । 

तत्त्वा निहाग्रेण स्वतो षहनमेगरे च व्यधनमिति परिगर्ट- 

॥ 

` विरि चुम्बितकं छृत्वा । अन्यथा क्वयोगात्‌ । जिहामरेणान्तः ्प- 
रिभिमता सर्वतो षद्येससपरदेत्‌ । अगे च व्यधनं स्लोतःस्थाने ताडनं नि- 
हामेणेव । परिभृष्टकं समन्तात्‌ [परिमर्षणात्‌ ] । 

तथाभूतमेव रागवशादर्धमविष्टं निदेयमवपीच्यावपीख्य सचेत्‌ । 
इत्याभ्रचूषितकम्‌ ॥ 

१, "कर्वयन्ती विसुचेत्‌, २, प्याच्नयाः. ३. “निष्कामस्यः, ४, "निष्काषितस्यः. 
५, “अप्रेण च तद्यधनम्‌, ६° "परिभ्रमता. 

का० २६ 


१७० कामसूत्रम्‌ । १४ आदितोऽध्यायः] 


तथाभूतमेवेति निष्कोरितमेव । रागवज्ादिति । नायकस्य रागाधि- 
क्यात्‌ । तदर्प्रविष्टकं निर्दयमत्यन्तम्‌ । अवपीव्यावपीव्येति जिदोषटपुरेन 
दविकिरवपीढ्यावपीड्य सुञ्चेदम्यन्तर एव । तदाम्रयेव चूषितकम्‌ । 

पुरुषाभिपायादेत्े गिरेत्पीदयेच्ापरिसमापनेः । इति संगरः ॥ 

परुषामिमायादेवेति पुरुषाभिप्रायमेव बुद्धा प्रत्यासन्नाख रतिरिति 
गिरेत्‌ । पीडयेच्वेति ¦ जिहाव्यापारेण पीडयित्वा गिरेत्‌ । `मोष्ठव्यापा- 
रेण पीडयेत्‌ । आ समापतेरिति शुक्रविष यावत्‌ । संगरः समन्ताद्वि- 
रणात्‌ 1 

यथार्थं चात्र ईैतननपहणनयोः भयोगः 1 इत्यौपरिष्टकम्‌ ॥ 

यथार्थमिति ! यथा रगो निमितादिषु मृदुमध्याथिमात्रेण सितस्तथा 
स्तननमहणनयोः भ्ैयोगः । आलिङ्गनादीनामत्राप्तंमवात्‌ । इत्योपरिषटक- 
मिति । एवं विषयखरूपफरपदृत्तिमकाररौपरिटकमुक्तम्‌ । 

देश्यसात्म्यवश्चादविषयेऽप्यस् इक्तिरिति दर्शयन्नाह- 

र्टाः खैरिण्यः परिचारिकाः संवाहिकाशाप्येतलयोजयनित। 

कुक्टा इति । याः खं कुलमन्वद्वा सदज्मटन्त्यो अणट्ीरास््राः 
कुर्टाः । याः सदशमसद्चं वा कुर्मविचायं खच्छन्दचारिण्यस्ताः सैरि- 
ण्यः । या ्न्यपू्वां वा मुक्तप्रमरहा नायकमुपचरन्ति ताः परिचारिकाः । 
याः संवाहनकर्मणा जीवन्ति ताः संवाहिकाः । एतत्मयोजयन्तीति । 
ओपरिष्टकं कारयन्ति । न कवं तृतीया प्रकृतिरित्यपिशब्दार्थः। 

तदेतज् न कार्यम्‌ । समयविरोधादसभ्यत्वाच । पुनरपि ह्यासां 
बद्नसंसर्गे स्वयमेवातिं भपयेत । इत्याचार्याः ॥ 

तदेतत न कारयैमिति प्रयोज्यमानमपि सैमयविरोधादिति । धर्मरासे 
भतिपिद्धमेतत्‌ । "न सुखे मेदेत' इति । असमभ्यत्वाचेति । सद्धि्गरदित- 
त्वादसम्यम्‌ । तसादसम्यत्वात्‌ । प्रयोक्ुरप्यसम्यत्वं॑दृष्ट॒एव दोषः । 
अयं चापर इत्याह-पुनरपि दीति ! यदि हि कुठ्टादीनां सुखे जघन- 


१. .अवगिरेत्‌ः. >. पिण्डवत्‌" ३, “स्तनभ्रहणनयोगा श्रयोमाः, ४. ^रागार्थो". 
५. श्रचोगाः. ६. "अनन्यपूर्व", ७, समवायविरोधात्‌ः, 


९ अध्यायः] २ सांप्रयोगिकमधिक्ररणम्‌ । १७१ 


कर्मं कुर्यात्तदा पुनरपि जषनकर्मकारे रागवशाद्रदनस्य संसर्गे संस्यते 
सति अति प्रतिपद्येत दुःखमभिगच्छेत्‌ । विटाठितोऽसीति खयमेवेति । 
न तन्न नायिकापि । 

वेश्याकामिनोऽयमदोषः । अन्यतोऽपि परिहार्यः सात्‌ । इति 
वात्स्यायनः ॥ 

वेदयाकामिन इति । कुटादयो वेश्याविरेषाः । तत्कामिनो नायक- 
सखयादोषोऽयमिति । समयविरोधादित्यये दोषो न मवतील्य्थः | षैल्या- 
श्चोपरिष्टकादौ दोषः । "न सुले मेहेत इति । यदाह वसिष्ठः-“यस्तु 
पाणिगरृहीतायां ससे मैथुनमाचरेत्‌ । पितरस्तख नाश्चन्ति दशवर्षाणि 
पञ्च च ।॥ इति । अन्यतोऽपि परिदाय इति । असम्यत्वाद्रदनसं सर्गा । 
असम्यत्वमर्िश्येत्ययं दोषः परिदार्यः । गुप्या वक्रमक्षणाच्र । कसचि- 
देरमैदृततरदोषत्वादपरिदारय इत्यपिशब्दात्‌ । 

उमयमपि देरपवृत्या ददीयन्नाह- 

तसादयास्त्वौपरिष्टकमाचरन्ति न ताभिः सह संरज्यन्ते 
भाच्याः ॥ 

तसादिति । यतश्चैवं तसा संखज्यन्त इति संबन्धः । यैस्िविति । 
या वेश्यास्तु जौपरिष्टकमाचरन्ति सुखे जधनकर्मं कुवन्ति न ताभिः सह 
संसृज्यन्ते संमयुज्यन्ते । मा मूतद्वदनसंसरगं इति । अन्याभिरदृ्टदो्त्वा- 
त्संघज्यन्त ैवेत्यर्थोक्तम्‌ । प्राच्या अङ्खाद्ूर्वेण । 

वे्याभिरेव न संखज्यन्ते आिच्छन्निकाः संस्र अपि युख- 
कम तासां परिहरन्ति ॥ 

आदिच्छन्रिका अदिच्छन्नभवा न संखज्यन्ते । अदृष्टमशचुतमप्यौप- 
रिकं तायु संभाव्यत इति । संछा अपि त एव कथंचिद्रागवङचात्‌ । 
मुखे कम चुम्बनम्‌ । 

१, “खातर इति पुसकान्तरे नासि. २. "पल्या त्वौपरिष्टकाशेष ? ३. शरत्ति”. 
४, “सप्रयुज्यन्ते, ५ "या सितिवेदयास्तु, ६, “विषयत्वात्‌. ७. (एवा्यों कम्‌, 
८. 'वेश्यामिर्युखे न. 


१७२ कामसूत्रम्‌ । . १४ आदितोऽध्यायः] , 


निरपेक्षाः साकेताः संञ्यन्ते ॥ 

साकेता आायोध्यकाः । ते निरपेक्षाः । वेश्यानां संप्रयोगे युखकर्मणि 
च शौचाोचविकल्पामावात्‌ । 

न तु खयमौपरिष्टकमाचरन्ति नागरकाः ॥ 

नागरकाः पारख्िपु्रकाः संप्रयुज्यन्ते वेद्याभिः न तु खयं तासां 
सुते जघनकर्मं कुर्वन्ति । मा भूद्रदनसंसर्म इति । भ्रयोजितास्त्वाचरन्ति 
वदनसंसगवर्जम्‌ । 

सर्वमविशङ्कया भयोजयन्ति सौरसेनाः ॥ 

सर्वमिति । संप्रयोगमौपरिष्टकं युखकर्म च । अविशङ्केति । सव ्- 
चीत्यमिमरायेणेल्यर्थः । सौरसेनाः कौराम्ब्या दक्षिणतः कूठे ये निवसन्ति। 

शङ्कायां हि खमार्याखलप्यनाश्वस्त[तामिव ददौवनाह- 

एवं ्याहुः-को हि योपित्तां शीरं शोचमाचारं चरित्रं भल 
वचनं बा भद्धातुमहंति । निसर्गादेव हि मरिनदृष्टयो भवन्येता 
न परिदयाज्याः । तस्मादासां स्एतित एव भ्रौ चमन्यष्टव्यमू्‌ । -एवं 
द्ाहु- 

¶्वत्सः भस्लवणे मेध्यः श्वा मृगग्रहणे शुचिः । 
श्द्निः फेरपाते तु सीसं रतिसंगमे ॥' इति ॥ 

एवं दीति । शीढं खभावं शोचमद्युचिद्रव्यविश्ेषणं आचारं भ्रयी- 
कमौनुष्ठानं चरितं कुलक्रमागतां स्थितिं प्रत्ययं विश्वासं वैचनं वितर्कं 
कः श्रद्धातुम्ति । परमार्थतः भवयत नैवेत्यर्थः । कुत इत्याह-निसगी- 
देवेति ! आत्मरखामादेव नान्यसात्‌ । मखिनिदृष्टयो मङ्निबुद्धयः 1 यहलो- 
कराखिविरुद्धमप्याचरन्ति । न च परित्याज्याः । पएर्वेभूता अपि पुरषा- 
भरदेतुत्वात्‌ । त॑साद्रतविषौ स्यृतित एव श्ौचमन्वेष्टव्यम्‌ | ोक्रे स्पते 
भामाण्यात्‌ । तां स्ृतिमाह--एवं दीति । आह स्यृतिकारः । सुखव्जै 
गौः स्तो मेष्ये्युक्तम्‌ । मस्षवणकाठे तु मुखं श्चुचि । उच्छिष्टं क्षीरम- , 


१, “भवन्तिः इति पुस्तक्रान्तरे नासि, २, पावेपुः, ३. “वचनवत्गितं वा. 
#, देक. ५. “तस्या रतविधौ. 


९ अध्यायः] २ साप्रयोगिकमधिकररणम्‌ † १७६ 


पि । श्वपक्युच्छिष्टं तयजेदिदयुक्तम्‌ । सृगगरहणफठ्पातकारे तु शसख 
श्चित्वान्मासं फठं च शुचि । तथा रतिसंगमे रत्य्थसंगमे श्ीभुखं क- 
तौपरिषटकमन्यद्वा मेध्यम्‌ । अन्यदा सर्वाञ॒चिनिषानतवादिति । भसि- 
्स्मृत्यर्थे सर्व॑ चुम्बनपसङ्ग इति । 

खमतं दरयन्राद-- 

दिष्टविभरतिपत्तेः स्थतिवाक्यस्य च सावकाश्चत्वादेश्रशितेरा- 
तन हत्तिमल्ययाबुरूपं भर्तेत । इति वात्स्यायनः ॥ 

शिष्टविम्रतिपत्तेरिति । चिष्टाना भराच्यादिच्छत्रिकनागरकाणां विप्रति- 
पत्तिरैद्यते । यथोक्तम्‌--'विरुद्धा च विगीता च दृष्टार्था इष्टकारणा 1 
सृतिं श्रुतिमूला खाया चैषा संवनशरुतिः ॥ इति । भन्रोत्तरमाद- 
सावकाशत्वादिति । पत्रीमेवाधिृव्येत्युक्तम्‌--जीमुखं रतिसंगमे' इति । 
येवं वेया ॒चुम्बनविकस्पान्थक्यमित्यत्र पादिकमम्यनुन्ञानमाद-- 
देशथितेरिति । यो यसिन्देशे आचारस्तदनुरूपं भवर्तेत । देदाचारख 
तत्रत्यानां प्रामाण्यात्‌ । वृत्तिमत्ययानुखूपमिति । यथा सौमनसं यथा 
च विश्वासस्तथा भवर्तेत । न शा्ञेणेव केवठेनेति । 

इदं सीविषयमसाधारणमोपरिष्टकुक्तम्‌ । शिया एव करतृतात्‌ । यु 
षविषवमाह- 

भवन्ति चात्र शछोका- 

मैगृष्टकण्डलाथापि युवानः परिचारकाः । 
केषांचिदेव इरवन्ति नराणामौपरिष्टकम्‌ ॥ 

भमृष्टकुण्डला इति । उज्ज्वठे कुण्डङे येषामिति नेपथ्योपरु्षणम्‌ 1 
गृहीतनेपथ्या इत्यर्थः । युवानः भा्रागत्वारठ॑कुशलाश्वेरखरूपाः 
प्रिचारकराः । नान्ये 1 दोषात्‌ । यैथोक्तमू--'अजातदमश्चवश्चेय वि- 
श्वासा मुखकर्मणि । योज्या गृहीतनेपथ्या नेतरे इमश्वुदोषतः ॥' इति । 
केषांचिदिति । ये मन्दरागा गतवयसोऽतिव्यायता ये च खरीष्वरन्धवृत्तयः। 
` ब्‌. ग्बीरसेनमतः. २, %्रङ़तिभरखयया-. ३. “उ्ट-. ४. %केपाचिदवङुर्वन्ति% 
“केषाचिदेततकुर्वन्ति; केषानचिदेतकछुर्वन्ति", ५, "यथा चोक्तम्‌ 


१७४ कामसूत्रम्‌ । १४ आदितोऽध्यायः] 


इदमप्यसाधारणम्‌ । दकसेव कर्ठतवात्‌ । द्वयोः कैतवे साधारणम्‌ । 
यदाद- 
तथा नागरकाः केचिदन्योन्यस्य हितैषिणः । 
र्वन्ति ङढविश्वासाः पैरस्परपरिग्रहम्‌ ॥ 
तथेति । नागरका ये नागरदृत्तावधिङ्ृताः । केचिदिति योषाप्रायाः । 
हितैषिणः । विखष्टिुखकारित्वात्‌ । रूढविश्वासा भैश्या । परस्परपरिभ्रह- 
मिति । मम तावत्कुर पश्वात्तवापि करिष्यामीति । युगपद्वा देव्यत्या- 
सेन रागात्ताठमनपेक्षमाणाविति द्विविधम्‌ । साधारणमियुपरुक्षणम्‌ । 
जयोऽपि कुर्वन्ति । यथोक्तम्‌--“अन्तःपुरगताः काशिदप्राप्तमाण्डकाः(१) 
जियः । मगे छन्योन्यविश्वासा्कुरवैन्ति सुखचापलम्‌ ॥ इति । 
पुरुपा तथा स्ीषु कर्मैतत्किङ इर्वते । 
व्यासस्तस्य चं विज्ञेयो युखचुम्बनवद्विधिः ॥ 
तथा खीष्िति । तथा जियः पुरुषेषु तथा सषु पुरुषाः परिचारका 
नायका वा फेचिद्धगे सुखेन क्म कुर्वन्ति । किठेति संमावनायाम्‌ । तख 
चेति पुरुषकवरैकस्य । व्यासः प्रकारः । उुखचुम्बनवदिति । कन्यादुम्बने 
निमितादिना अन्यत्र समादिग्रहणेन यो विधिः सोऽस्यापि यथासंभवं 
विज्ञेयः । 
तत्र परिचारके कर्तैयैसाधारणं नायकेऽपि तु साधारणमपि संभवति । 
तच्च युगपत्यरिपाय्या वा । तत्र युगपत्कथमित्याद- 
परिवरतिंतदेहौ ठ शी पुंसौ शत्परस्परम्‌ । 
युगपत्सरयुज्येते स कामः काकिटः स्मरतः ॥ 
परिवसितदेदाविति । पाश्वसंपुटे पुमान्कियामूर्वोः धिरो निधत्ते खी 
च पुं इति युगपत्संमयुज्येते । एकसिन्काठे सुखेन परस्परोपखेन्द्रिय- 
अहणात्‌ । काकिंकः स्मृत इति । खी पुमांश्च काक इव काकः । मुखेना- 
१, “एकसैक-. २. “कर्चैत्वाचः. ३, श्शृढविश्वासाः”. ४. श्रयः परपरिग्रहम्‌, 
५, शुः. ६. श्यत्परं रतेः, ७, “सगप्रयुञ्ञाते. ८, “कोकिलः स किलोच्यते; "कामः च 
किठ काकि, 


९ अध्यायः] २ सांप्रयोगिकमधिकरणम्‌ । १७५ 


क, । तौ विचेते यसिन्काम इति । पिच्छादिषु द्रव्यम्‌ । 
ककनं वा कारको लौल्यम्‌ । कक त्ये इति धाठुपाठात्‌ । तद्वियते 
ययोः ज्ञीपंयोरितीनिमत्ययः । तौ छात्यादत्त इति । 

नरयोषितोश्च परिवर्सितदेदयोव्यौख्यातः । तत्न साधारणासाधारण- 
योरपताधारणं श्रेयः । ततोऽपि परिचारकविषयं हि खठसंसर्गादि परिदय- 
मिति वशंयनाह- 

तस्मादणवत्तस्यक्त्वा चतुरांस्तयागिनो नरान्‌ 1 
वेश्याः खेषु रज्यन्ते दासहस्तिपकादिषु ॥ 

तसादिति । गुणवतो नायकगुणयुक्तान्‌ । चतुरान्‌ लोकयात्राकुश्च- 
खान्‌ । त्यागिनो दानद्भरान्‌ । वरानमिजनाघुपेतान्‌ । खणेयु नीचेषु । 
तानेव दर्चयति--दासहसिपकादिष्विति । रज्यन्त इति खमभावाख्या- 
नम्‌ । अशिष्टधमौचरणाद्वा । तेषु च रक्ता अपरचरितमपि मकारायन्ति । 

न त्वेतद्वाह्यणो बिद्वान्मन्तरी वा राजधूरधरः । 
गरदीतमसयो वापि कारयेदौपरिष्टकम्‌ ॥ 

न त्वेतदिति । नैवं वेदयामिः कारयेत्‌ । ब्राहमणो विद्वान्‌ श्ुति- 
सशृत्यथेतत््वन्ञः ! मन्त्री राजधूर्भरः माथान्येन यो राज्यं संबाहयति । 
समासान्तो “अ, अत्रानित्यत्वान्न मवति । अन्यो वा कश्िटृदीतप्रत्ययो 
टोके विश्वास्यः । तायु क्रियमाणं रोके ऊन्धस्माख्यानं गौरवं व्यावर्त- 
, यति । अतो मा मद्रदनसंस्पदौदोषः ! असम्यल्वदोषस्तु दुनिवारो नेत- 
रेषाम्‌ । अविवक्षितत्वात्‌ । 

ननु च व्यासखन्सुखचुम्बनवद्धिधिरिति शाेऽमिदितत्वातसयाघारण- 
स्यापि प्रयोगमरसङ् इत्याह-- 

न शाख्रमस्तीत्येतावत्मयोगे कारणं भवेत्‌ । 
शास्ाथौन्व्यापिनो विद्यासयोगांस्त्वेकदेशिकान्‌ ॥ 

न शाख्ञमिति 1 अभिधायकं शास्तमस्तीति नैतावत्मयोगे कारणम्‌ । 
शास्ाथीन्व्यापिन इति । आठिञ्गनादेरर्थस्य रत्योपयिकत्वात्‌ स्वानिव 


१७१ कामसूत्रम्‌ । १४ आदितोऽध्यावः] 


कामिनोऽधिङ्कत्य भवृत्तत्वात्‌ । भयोगानेकदेिकान्‌ । कखचिदेवा्थख 
शिष्टैः ्रवतेनात्‌ । 
अयं च न्यायोऽन्यत्रापीत्याद-- 
रसवीयैविपाका दि श्वमांसखापि वैद्यके | 
कीर्तिता इति तरक स्याद्धक्षणीयं विचक्षणैः ॥ 
रस्वीयैविपाका इति । रसो मधुरादिः । वीय सामर्थ्यम्‌ । विपाक 
उपयुक्तस्य परिणतौ मधुरादिः । श्वमांसस्यापि कीर्मिता इति व्यापित्वं 
रसादीनाम्‌ । भक्षणीयं विचक्षणैरित्येकदेचचित्वम्‌ । 
येव चिष्टपरिहतत्वादिहोपदेञानर्थक्यमित्याह-- 
सन्त्येव पुरुषाः केचित्सन्ति देश्षास्तथाविधाः । 
सन्ति कालाश्च येष्वेते योगा न स्युर्निर्थकाः ॥ 
तादृश्या इति सन्ति थे शुच्यद्युचिषु निर्विकद्पाः । देच्यास्तथाविषा 
लाटसिन्धुविषयादयः । काटा जौपरिषटकसात्म्याः कयायत्ता यदानी- 
वितादयः (४) । योगा इति । भखदुम्बनवद्धिषेयम्‌ । 
तसमादेशं च कां च भयोगं शाद्धमेव च । 
आत्मानं चापि समश्य योगान्युज्ञीत वा नवा ॥ 
तसरादिति । यतश्वेनं॑तसात्साधारणस्यासाधारणस्य वा यथाखं दे- 
शकारो संवीक्ष्य, प्रयोगमुपायं च प्रयुज्यते नेति, शास्रममिधायकमा- 
त्मानं च, कतरन्मे युक्तमिति न वा प्रयुज्ञीतोभयमपि विद्धान्‌ । लमा- 
त्मानं संवीक्ष्य | - 9 
अथवा नायं पुरुषादिनियम इत्याद-- 
अर्थस्यास्य रहस्यत्वाच्चलत्वान्मनसस्तथा । 
कः कदा कि ऊतः छर्यादिति को ्नातुमरैति ॥ 
५ इति षेवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरण 
ओषपरिटकं नवमोऽध्यायः । 
आदितश्चतुरदैश्चः । 
9 'उपदम्स २. श्नपायत्ता यदजीवितादयः. ३. प्रयया इति. ५. श्युल- 
चुम्बनं च विधेयम्‌, 


१० जध्यायः] २ सप्रयोगिकमपिकरणम्‌ । १७७ 


जथेसयेति । जौपरिष्टकख रहसि भवतात्‌ चित्तखाखिरत्वात्‌ विरो- 
षतो रागयुक्तसख । कः कुयात्‌ विद्वानितरो वेति । कदा किं मत्तावखा- 
यामितरस्यां वेति । कं कुर्यात्‌ साधारणमसाधारणं छौकिकं वा संप्रयो- 
गमिति ! कुतो हेतोः फं रागददेशमदृरवेति को ज्ञातुमर्हति । नैवेत्यर्थः ॥ 
जौपरिष्टकमेकोनर्विदा प्रकरणम्‌ ॥ 
` §ति श्रीवात्खायनीयकामसूत्रटीकायां जयमङ्गलाभिधानायां विद्ग्धाङ्गनाविरहकातरेण 
शुरुदत्तेन्पादाभिधानेन यदोधरेणैकत्रङृतसूत्रभाष्याया साप्रयोगिके 

द्वितीयेऽधिकरणे ओपरि्टक नवमोऽध्यायः । 





दश्षमोऽध्यायः 1 
एवमोपरिष्टकान्तं रतसुक्तम्‌ । तस्यारम्भेऽवसानि च किं प्रतिपत्तव्य. 
मिति तदुद्भवं रतारिम्मा]वसानिकमुच्यते । यद्यपि प्रीतिविशेषानन्तरं 
रतारम्मिकं युक्तम्‌ । रतावसानिकं चेहैव । तथामूतत्वादनु्ठानक्रमखेति । 
तथापि प्रीतिसंबन्धत्वादालिङ्गनादीनां तदभिधानम्‌ । तदनन्तरं च प्रकी- 
णकन्यायेन से्वैरेषतया रतारम्भः । तत्मतिद्धत्ाच्चावसानिकम्‌ । 
तत पूरवमधिहृत्याद-- | 
नागरकः सहमित्रजनेन परिचारकैश्च ऊृतयुष्योपहारे संचारि- 
तष्रमिधूषे रंयावासे साधिते वासण्हे $तानमसाधनां युक्सा 
पीतां जिय सान्त्वनैः गुनः पानेन चोपक्रमेत्‌ । देक्षिणतास्या 
उपवेशनम्‌ । केबादस्ते वस्ान्ते नीध्यामिसवलम्बनय्‌ । रलयर्थ 
सव्येन बाहुनाञुद्धतः परिष्वङ्गः । एुवैपकरणसंवद्धेः प॑रिदासा- 
बुरागैषैचोभिरवुद््तिः । गूढाश्चीडानां च वस्तूनां समस्यया प- 
रिभाषणम्र । सदरचमदृत्तं वा गीतं वीदित्रम्‌ । केखाघ संकथाः । 
पुनः पनिनोपच्छन्दनमर्‌ । जाताचुरीगायां $्ठमाचुरेपनताम्बूल- 
` म, बोरिषया उवोशेषतया. २. 'साधाने. ३ %त्ञानमसाषनः", ४. “नः 
पुनः. ५ (दक्षिणतोऽस्या * ६, “नीव्या वावलम्बनम्‌'. ७.“ सप्रिहास्ा-” ८.शादित्े 
न्ग. ९. "ककावस्तुसंकथा"; 'कालावस्थाञु सकथाः, १०, "पानेन च. ११..यागाया च. 
का० २३ 


१७८ कामसूत्र । १९ सआदितोऽध्यायः] 


दानेन च शेपननविखष्टिः । विजने च चैयोक्ैरालिङ्गनादिभिरेना- 
द्धषेयेत्‌ । ततो नीवीविश्छेषणादि यथोक्तदुपकरमेत । इतययै 
रतारम्भः ॥ 

नागरक इति नागरकदृत्तावधिज्ृतो मित्रननेन पीटमदीदिना परि 
चारकैतताम्बूरदायकसरककर्मान्तिकादिमिः (¢) सदोपक्रमेतेति संबन्धः । 
पुष्पोपहारः पुष्पप्रकारः । रत्यावास्न इति रत्यर्थो य आवासो वाह्यं॑वास- 
गृहं तत्र हि शयनीयं ्रकल्येतेति । अयं वासगरदसंस्कारः । किया 
द्विविधः--ज्ानं नेपथ्यग्रहणं चेति शरीरसंस्कारः । अर्स॑स्ृताया 
दह्ीनमपि भरतिषिद्धम्‌ । युक्त्या पीतामिति मनःसंस्कारः । नाततिषीताम्‌ 1 
विभमकरत्वात्‌ । पीतमस्या विद्यत इति । प्रथमे सान्त्वनैः प्रियवाकयैः 
कुरारुषश्नादिमिर्पक्रमेत्‌ । पुनः पानेन सरकः पीयताभिति । तत्र द्‌- 
क्षिणे पार््ेऽखा उपविशेत्‌ । येन दक्षिणहस्तेन चको वमिन च बा. 
हना परिष्वङ्गः । तत्र परथमं केदादस्तादिष्ववरम्ननं संस्पदीनम्‌ । ततः 
सब्येन वामेन परिष्वङ्गः । अनुद्धत इति यथा नोद्रिजते । पूर्वपकरणं- 
बद्धैरिति अतिक्रान्तेन भरसावेन युक्तैः “सरसि सुमगे यदावयोखत्र ततर 
पैरिदहासोऽनुरागश्वासीत्‌" इत्येवं वचोभिनुवर्तनम्‌ । गूढा श्टीनां वेति । 
यदुं दुरवोधमश्टीलं भाम्यं ठोकप्रतीतं वस्तु गाथास्कन्धकादिषु वद्ध 
तस्योमयसयापि बुसुत्सायां समस्यया संक्षेपेण परिमाषणस्‌ । परिकथन- 
मित्यर्थः । सदृत्तमदत्तं वा गीतमिति । यँ रृत्तामिल्ञा तत्समक्षं 
गीताथमाङ्गिकामिनयेन भकाश्चयीत । आसीननृत्तं खात्‌ । इतरस्य 
गीतमेव केवलम्‌ । वादित्नमिति नागदन्तावसक्तां वीणामादाय । तत्रान्य- 
स्ासंमवात्‌ । कायु संकथा शेषाखारेख्यादिषु कौशरुख्यापनारथम्‌ | 
एवमावज्यं पुनः पानेनीपच्छन्दनं प्रोत्साहनम्‌ । जातरागायां च यथोक्ता- 
जानेन ताम्बूरुदानसंपरेषणोपायः । शेषजना मिन्रपरिचारकादयः । यथो- 
करिति रतार्सीगुक्तानि यानि । उद्धषैयेदुकछृ्टेन दर्पेण योजयेत्‌ । यथा 
` १, मृवेसजनेन च. २. 'यथोक्ाड्द्िना->. ३. पकारः. ५. सकलस्य ५. परिय 
घाञुरागः‡रिदाघोऽचरागावरः. &..अदुरञनम्‌, ७. "यानि तत्समक्ष. ८. शल्युक्तानि, 


१० अध्यायः] २ सांपयोगिकमधिकरणम्‌ । १७९ 


शयनीये प्रतिपद्यते । तत इति । उत्तरकाठे रायनीयगताया नीवी- 
विश्ेषणायोपक्रमेत्‌ । इतः भृति वाद्यं पुरुषोपसरपमिति । 

र॑तावसानिकं रागमतिबाह्यासंस्त॒तयोरिव सव्रीढयोः प्रस्परम- 
पश्यतोः पृथक्पृथग चारभूमिगमनस्‌ । भतिनिदस्य चात्रीदाय- 
मानयोरुचितदेश्नोपविष्टयोस्ताम्बुढग्रदणमच्छीृतं॑चन्दनमन्यद्रा- 
जङेपनं तस्या गाने खयमेव निवेदयेत्‌ । सव्येन वीहुना चैनां 
परिरभ्य चषकहस्तः सान्त्वयन्पाययेत्‌ । नखाञपानं वा खण्ड- 
साद्यकमन्यद्वा भ्रछृतिसात्म्ययुक्तयुभावप्युपयुज्ञीयाताम्‌ । अच्छर- 
सकयूषमम्डयवागरू शृष्टमांसोपरदंशचानि पानकानि बुतफडानि शु- 
ष्कमांसं माहखङगञुक्रकाणि सशरकैराणि च यथादेशसात्म्यं॑च । 
तत्न मधुरमिदं मृदु विशदमिति च विदश्य विदश्य तत्तुपाहरेद्‌ । 
हरम्यतरस्थितयोव चन्दरिकासेवना्थमासनम्‌ । तनाचुङूलाभिः 
कथाभिरनुवर्तेत । वदङ्संटीनायाशथन्द्रमसं पर्यन्या नक्तच्रपङ्कधि- 
व्यक्तीकरणम्‌ । अरन्धतीशरुवसक्रषिमाङादशैनं॑च । इति रताव- 
सानिकम्‌ ॥ 

रतावसानिकमिति । वक्ष्यत इति शेषः । रागमतिवाद्य रतिमनुमूय । 
असंस्तुतयोरिवेति । अपरिचितयोर्यथा जीडा तद्वत्सन्रीडयोः । अविनया- 
चरणात्‌ । एवं परस्परमपद्यतोः । तदवस्थदरनद्विराग्यमपि स्यादतः 
पृथक्एथीचारमूमिगमनम्‌ । नैकत्र शोचभूमौ चोचं कार्यमित्यर्थः । मति- 
निदृत्याचारमूमेरनीडायमानयोः । एकान्तेनापरितयक्तकजतवात्‌ । उचित- 
देशसदानीं शचयनीयमपास्यान्यदेश्चः । ताम्बूसख अहणं भक्षणम्‌ । त- 
दानी सुखस्याश्रीज्ृत्वद्विरखाच । तत्न क्षीणप्रधानधातुत्वाच्छरीरस्य चं 
हणं बाह्ममाभ्यन्तरं च । तत्र बाद्यं॑भ्रीप्मकाठे अच्छीङकतं चन्दनमन्य- 
द्वानुरेषनं काठौपयिकम्‌। खयमित्यनुरागख्यापनार्थम्‌ । निवेरयेव्‌ 1 पश्वा- 

१, 'आवसानिकम्‌,. २. "वदिर्भूमिगमनम्‌ः; “आचमनमूमिगमनम्‌'. ३. "निदध्यात्‌, 
४. "वाहुना परिष्वज्य. ५. “व, ६. 'अच्छघरकमू*, ७. “अचुवर्तेनम्‌,, ८, "आच 
मनभूषिगमनम्‌ः. 


१८० कामसूत्रम्‌ । १९ आदितोऽध्यायः] ` 


दात्मन इत्यर्थः । आभ्यन्तरं पानादि । तत्रापि परिरम्यालिङ्गवय । चषके 
म्भाजने । सान्त्वयन्भियाणि ब्रुवन्‌ पाययेत्‌ । जलानुपाने वा खण्डखा- 
धकं बंहणीयत्वात्‌ । अन्यद्वा तिरगर्भो्तरादिप्रकृतिसात्म्ययुक्तमुमा- 
वप्युपयुज्ञीयाताम्‌ । अच्छरसकयूषमिति । यूषं द्विविधं मांसनि 
जीदिनिरबूहं च । इंदणीयतवान्मांसनिर्यूहं रसकयुषमच्छशपयुज्ञीयाताम्‌ । 
अम्ल्यवागू मांससिद्धाम्‌ । बदणीयत्वात्‌ । भृष्टं भर्जितं मांसं॑तदेवो- 
पदशो येषां पानकानाम्‌ । चूतफरानि पकानि । दयुष्कमांतं बल्रंहण- 
त्वात्‌ । मातुढङ्गलुक्रकाणीति बीजपूरमीषदपनीतचुक्तं सण्डशचः कृत्तं श्वं 
रायुक्तम्‌ । हचत्वात्‌ । यथादेश्चसात्म्यमिति । यस्िन्देरो येन सात्म्यम्‌ । 
तत्रेति भक्ष्याद्युपयोगेऽनुरागख्यापनार्थो विधिः । विदय विद्येति । 
उपलक्षणं चैतत्‌ । इदं इष्यमिदं दृष्यमित्याखाच्याखाच्य पानमपि तत्तदु- 
पाहरेत्‌ । हम्य॑तल्यितयोर्वेति । यदि वासगृदस्ितयोरासने तापश्च. 
न्दिका चोदिता तदा तदुपरि सौधयितयोरूध्वैयोश्वन्दरिकासेवनार्थमाप्त- 
नम्‌ । तत्सेवनं च तापापनयना्थम्‌ । यदि च तापेन न तत्र ताम्बूलब्रह- 
णाचनुष्ठितं तदानीमिहायुष्ठेयम्‌ । तत्रेति ह्येते । भुक्तविरसत्वाका- 
मस्य बहणानन्तरं कामजननार्थं तदनुकूढामिः कथाभिरयुवर्तेत । तदङ्कसं 
ठीनायाश्चेति । यासीनस्य नायकस्यङ्के न्यस्तदेहाया नियतं गगनतरे 
दृष्टिः । तत्र चन्द्रमसं नयनानन्दजननम्‌ । यस्थाज्ञसङ्गा्नक्षनपङ्किव्यक्ती- 
करणम्‌ । प्रायद्यः सीणां नक्षत्रपङ्किष्येपरिचयात्‌ । इयमरुन्धती मगः 
वती सक्षमा य एनां न पद्यति स षण्मासान्भियते । अरं श्रवादिवि 
स्वारः यददीनादिवसगतं पापमंयेति । एते च सपर्षयः पङ्कया खिताः। 
इतिं संदरयेत्‌ । 

द्वयमप्यधिजृत्याह- 

तत्ैतद्धवति- 

अवसानेऽपि च भरीतिरुपचारैसर्पस्छता । 
सभिक्तम्भकथायोगे रतिं जनयते पराग्‌ ॥ 
१, .अपरिक्रमात्‌. 


ल 


१० .अध्यायः] २ साप्रयोगिकमधिकरणम्‌ । १८१ 


परस्परभीतिकरैरात्ममावायुषतेनैः । 

प्षणात्ोधपरात्तैः क्षणात्भी तिषिरोकितैः ॥ 

इष्धीसककरीडनकैर्गायनैरध्रासकैः । 

रागलोखाद्रैनयनैशन्दरमण्डल्वीक्ेणैः ॥ 

आधे संद्ौने जाते प ये स्युमनोरथाः । 

युनर्वियोगे दुखं च तैस स्वैस्य कीर्तनैः ॥ 

कीर्ैनान्ते च रागेण परिष्व्गैः सचुम्बनैः । 

तैक्वेथ भावैः सैयुक्तो युँनो रागो विवर्धते ॥ 

तत्रेत्यारम्भेऽवसाने चोमयत्नाप्येतद्वक्ष्यमाणकं मवति । अवसानेऽपीति । 
अपिरन्दादारम्भेऽपीति । प्रीतिः जिया पुंसश्च सेदः । उपचारैः सषम्ग- 
न्धादिभिः पानादिभिश्च । उपस्छृतेलयमिव्धिता । सवि्म्भकथायोगे- 
रिति । सविश्चासामिः कथामिः सविश्वातैश्च योगैः । रति विखष्टिर्षणा 
परासुक्ृष्टां जनयते । कारणस्य तथाविधलात्‌ । सत्र विल्लम्भयोगम- 
धिहृत्याह-परस्परभीतिकररिति । क्लीपुंसयोसदन्ते सुखकरः । केरि- 
त्याद--भात्ममावानुवपैनैरिति । आत्मामिप्रायेण यान्यनुवतैनान्यारि- 
ज्गनादीनि । अनुवर्तन्ते एमिरिति कृत्वा । क्षणक्रोधपरावरत्ैः क्षणभीति- 
विोकनैरिति । अन्तरा प्रणयकठहात््षणक्रोधेन यानि परावर्तनानि पुनः 
मरसादासकषणं भरत्या यानि विरोकनानि तैः । जहो विवर्ध॑त इति प्रति- 
पदं योज्यम्‌ । हह्ीसकक्रीडनकैरिति । दष्टीसकक्रीडनं येषु गीतिषु । य- 
थोक्तम्‌--^मण्डठेन च यत्ललीणां रृत्तं॑हहीप्कं॑तु तत्‌ । नेता त्त्र 
सवेदेको गोपसलीणां यथा हरिः ॥ ङाररासकैरन्योन्यदेशीयेः । तेषां 
अव्यत्वाद्रीतविशेषणमेतत्‌ । रागलोलाद्रैनयनैरिति । रागेण चञ्चलानि 
सवाष्पाणि च नयनानि येषु गीतकेषु । अनेन रक्तकण्डलवं दयति । 
चन्द्रमण्डरुवीक्षणेरिति मनोहारिवस्तूपरक्षणम्‌ । एतेऽनुवर्तनादयो विक्त- 
म्मयोगाः । विश्वासेन प्रयुज्यभानत्वात्‌ । विम्भकथामधिह्ृत्याह-- 
१, ननाय्यरासकैः. २. "वीक्षितै. ३. थे भावा ये मनोरथा. ४ (तख च प्रतिवी- 

तेनै. ५. %कीतितानां च. ६. तैस्तैः खमावैः युक्तैः, ७. शूनो. “यूनां”. 


१८२ कामतूत्रम्‌ । १९ आदितोऽध्यायः] 


आद इति । परथमे मनोरथाः कदानयानेन वा संगमोऽस्त्विव्यादयः । पुन- 
वियोगे संतर्यो्दुःखमखास्थ्यम्‌ । कीर्तनान्ते चेतति पुनर्षियोगसावतैन- 
मिति दरयति । तैततैरिति अन्यैरपि वि्म्मयोगेमोवसंयुक्तेः । यून , 
इत्येकेषनिर्देशात्‌ यूनो युवत्याश्च ॥ रतारम्भावसानिकं विंशतितमं भ्रक- ` 
रणम्‌ ॥ 

आरम्मावसानयो रतावयवत्वात्तद्वहणे यथा रतं ज्यवस्थं तथा खाभा- , 
विकादिरागमेदादपि विशिष्यत इत्यतो रतविशेषा उच्यन्ते- 

रागवदाहार्यरागं कृत्रिमरागं व्यवहितरागं पोटारतं खदरतमय- 
न्नितरतमिति रतविशेषाः ॥ 

रागवदित्यादिना खामाविक याहार्यः छृत्रिमो द्षजो विक्लम्भजश्ेति 
रागविशेषाः । त्द्धेदाद्रागवदादयोऽपि रतविरेषाः । 

एषां रक्षणमुपचारमाद- 

संदशैनासश्स्युभयोरपि श्द्धरागयोः भयत्रकृते समागमे ४- 
वासमरत्यागमने वा कढदवियोगयोगे तद्वागवत्र्‌ ॥ 

संद्ेनादिति । प्रथमदर्च॑नात्मसृति वचक्ुःभीत्यायवस्थावश्ाखवरद्ध- 
रागयोदतपंपरेषणादिमयलत्छते समागमे यद्रतम्‌, यच्च पवातासत्याग- 
मने विरहिणोरु्कण्डठितयोः, यच्च प्रणयकलदे भरश्ान्ते प्रसच्ेयो रतं 
तद्रागवत्‌ । खामाविकख रागसखातिशयेन योगात्‌ । 

तैत्रात्माभिपायायावदर्यं च पत्तिः ॥ 

यावद्थमिति भरवृद्धरागल्वान्न किंचित्क्षमते । केवरं खामिपायवश्चा- 
त्योयीवद्रति भदृचतिः । 

मध्यस्यरागयोरारन्धं धदनुरज्यते तदाहायैरागम्‌ ॥ 

मध्यस्थरागयोरिति । इच्छामात्रसोत्यन्नत्वाचश्चुःपीततिरेव । न मनः- 
संपरयोगादयोऽवस्थाः । इत्यतो मध्यस्थो रागः । तयोर्यदारब्धमारम्भकेण 

१, ^संगतयोः?. २. श्युनामितिः. ३. अतिग्रृद्धरागयोः". “भदद्धरागयोः' इति पुल- 
कान्तरे नासि, ४. “अवासप्रलयागमने कपितग्रसन्नाश्च‡ कठहवियोगयोगे ऊपितभ्रस“ 
न्नायाश्च, ५ श्तत्राभिप्रायावः, ६. ्यदनुरतेः, 


१० अध्यायः] २ .सांप्रयोगिकमधिक्ररणम्‌ । १८३ 


विधिना । अनुरज्यत इति पश्वाद्रागेण संश्िष्यते । कारणेन कार्योपिचा- 
रान्मिथुनमेव रतमित्युक्तम्‌ । आदहार्यरागम्‌ । तत्र रागोत्पायमानत्वात्‌ | 

तत्र चादुःषष्िकेरयोगेः सात्म्यातुविद्धैः संधुक्ष्य संक्ष्य रागं 
भवततत । तत्फार्यहेतोरन्यन्न सक्तयोषा तनिमरागम्‌ ॥ 

चातुःषष्टकैरिति भणिङ्गनादिमियगिः । सात्म्यानुविद्धैर्यस यैः सात्म्यं 
तदुक्तेः । रागमिच्छामात्रमात्मनः सियाश्च संदीप्य मरवर्तेत । कार्यहेतो- 
रिति 1 अर्थादनथेपरतीकाराद्वा । न रागात्‌ । अन्यत्र सक्तयोर्ेति । अ- 
न्यसिन्पुंसि खीसक्ता पुमानप्यन्यसखयां सियाम्‌ । तयोयदनुरोधाद्रतं क्र- 
त्रिमरागम्‌ । उमयत्रापि खामाविकरागस्यायुसत्तेः । 

तन्न स्ु्येन योगान्शाज्ञतः पश्येत्‌ ॥ 

समुच्चयेनेति न विकल्पेन । द्वयोयोंगयोरन्यतरयोगे खामाविकराग- 
स्यानुतपत्तेः ! तसात्समुच्चयेन सर्वीनेवारिङ्िनादिप्रयोगान्भयोगकाठे प- 
द्येत्‌ । तत्रापि शाखतः । तदुक्तस्थानकारुखमावानपेश्षयेत्यर्थः । 

अन्यत्र सक्तयोरित्यसख विशेषैमाह- 

पुरुषस्तु हृदयमियामन्यां मनसि निधाय व्यवहरेत्‌ । संमरयो- 
गाखभ्रति रतिं यावत्‌ । अतस्वद्यवदहितरागम्‌ ॥ 

पुरूष इति । योऽन्यप्रसक्तोऽप्यभावितसंतानसस्यापरस्यामपि राग 
उत्पद्यत एव भखामाविकल्वार्दत्रिमयुच्यते । यस्तु संमावितसंतानः 
सोऽन्यस्यां न रमते । रागामावात्‌ । यदा तु तामेव दयप्रियामि्टां मन- 
सामिध्याय चेतसि रागसुत्पा् संभयोगास्मयति रति यावद्वयवहरेखव- 
तेत तदा तद्वथवदहितरागमिद्युच्यते । हृदयपभियया रागस्य ॒व्यवहित- 
त्वात्‌ । एवं योषिदपि हृदयपियं निधायेति योज्यम्‌ । अत्र समुच्चयेन 
योगौनित्ययमेवोपचारः । 

खामाविकाहार्यज्ृतरिमरागमेदाच्रयो नायका नायिकाश्च । तत्र सद- 
श्चसयोगे त्रीणि शुद्धानि । विपर्यये षट्‌ संकीणोनि । तत्र संकीणोनेवो- 


१. छृननिमे रागमः. २. “विशेषणमाह. ३. "य्न". ४. "तम्‌", ५. भ्योगात्‌*. 


१८४ कामसूज्नम्‌ । १५ आदितोऽध्यायः] 


पचारान्योजयेत्‌ । एतत्सवै समानमरतिपत््योः खीपुं्योः । दीनाधिकयो- 
दर्पजीद्धिशेषमाद-- 

न्यूनायां इम्भदासां परिचारिकायां वा यावदयं संमयोगस्त- 
. त्पोदारतम्‌ ॥ 

न्यूनायां ठ कुम्मदास्यामिति । अधमायां कुम्मदासां परिचारिकायां 
वा न्यूनायां न समायां चन्द्रापीडस्मेव पत्रञेखायाम्‌ । यावद्थै याव- 

दति । पोटारतमिति । उमयव्यज्ञना पोटा नपुंसकम्‌ । 
` , तत्ोपचारान्नाद्वियेत ॥ 

्ेखाुषचारान्नालिङ्गनादीन्ाद्वियेत । अरज्ञनीयत्वात्‌ । केवरं दौ 
दुखननो रागोऽपनेयः । 

तथा वेरैयाया प्रामरीणेन सह यावदर्थं खरतर ॥ 

तथेति यथा नायकख्यापताददयसपरयोगः । वेश्याया इति गणिकाया 
खूपाजीवायाः । न कुम्मदास्याः । अमिमेतमर्ममानाया दर्पा्भामीणेन 
कर्षकादिना प्रयोगः खरूरतम्‌ । खरुत्रेन विगो्पनकरत्वात्‌ । 

आरामव्रनप्रल्यन्तयोपिद्धि् नागरकस्य ॥ 

तथा आमादियोषिद्धिनौगरकस्य पत्तनवासिनो द्॑पाावदर्थ संप्रयोगः 
खलरतम्‌ । न पोरारतम्‌ । विगोपनखापि तत्र संभवात्‌ । तत्र आमयो- 
पितः कर्षकादिलियः ! जजयोपितो गोप्यः । भ्रत्यन्तयोषितः इवर्यादयः। 

विल्लम्भरागाद्धिेषमाद- 

उपन्नविन्तम्भयोभं परस्परायुङ्ृल्यादयत्ितरतम्‌। इति रतानि ॥ 

उत्पन्नविल्षम्भयोश्वेति । चिरकारस्तपमयोगाजातविश्वासयोः । परस्प- 
रानुङ्घल्यादिति । आनुकू्येन पुमानारभेत तदानुकूल्येन च स्री । अय- 
न्रितरतं यत्रणामावात्‌ । तच्च चिरतं पुरुपायितादिभेदादनेकविधमिति 
वहुवचनेन दद्ंयति-रतानीति ॥ इति रतविशेषा एकविं भकरणम्‌ ॥ 


१. 'दर्पजाविश्योयमाह” २. (तसयामिबोपचारान्‌, ३, वेद्याः, ४. अपि गोपनकर- 
त्वच्‌" ५. (तु, ६. "मजेत, 


५ 
~ 1, [~ 9 


, १० अध्यायः] “२ सांभयोगिकमधिकरणम्‌ । १८९ 


भरेणयकठहुं वक्ष्यामः--यथा जातविन्चम्मयोरयन्नितरतं तथा प्रण- 
याकरुहोऽपीति प्रणयकरूह उच्यते । तत्र कठहकारणमाह- 

वर्षमानमणया तु नायिका सपल्लीनामग्रहणं तदाश्रयमारापं 
चा गोचस्वितं वा न मषंयेत्‌ । नायकव्यटीकं च ॥ 

वरधेमानप्रणया लिति । यथा यथा विश्वासो वर्धते तथा तथा स्दुम- 
घ्याधिमात्नेण न मषैयेदित्यथेः । मरायदाश्च नायको विप्रियकारी । तन्मू- 
ङश्च कठह इति दद्यन्नाद- नायिकेति । नायकख विप्रियकुरणं . 


वाचा क्रियया वा । तत्र वाचा सपल्लीनामम्रहणम्‌ । तदाश्रयमिति । . .. 


अगृदीतैव "नाम सपत्लीसंबद्धं गुणसुचकमालापम्‌ । गोत्रस्खङितं तामा 
नायिकाहानम्‌ । नायकव्यलीकमिति । सपल्या गृहगमनं ताम्बूकादि- 
मेषणं संयोगादिकं नायकस्यापराधं न मषेयेत्‌ । क्रियया विपरियकरणमेतत्‌। 

समरपेण वैयुष्टानादित्याद-- 

तन्न धुरः कहो रुदितमायासः धिरोरुहाणामवक्षोदनं प्ररण- 
नमासनाच्छयनाद्रा मह्यां पैतनं माल्यभूषणावमोप्तो भूमौ श्षय्या च ॥ 

तत्रेति सपत्लीनाममदणादिषु 1 अनुषटानं वाचा क्रियया च | तत्र वाचा 
कृरुहः सुमृशोऽतीव महान्‌ पुनव कार्षीरिति । क्रियया रुदितादि । 
आयासः शरीरवेदनाकम्पादिकः । अवक्षोदनं विधूननम्‌ । म्रहणनमा- 
समनः । अन्ये नायकसख चिरोरुहावरम्बनं महणनं चेत्याहुः । मद्या- 
मिति । यतः पतिताया न दुःखोत्पत्तिः । माल्यभूषणयोरपिनद्धयेोरमोक्षणं 
त्यागः । भूमौ शय्या । मै तेन सह शयनम्‌ । 

स नायकोऽपि सापराधत्वाकि प्रतिपदेतेत्याह-- 

तन युक्तरूपेण साश्ना पादपतनेन वा भंस्न्मनास्तामचनयन्ु- 
प्रस्य शायनमारोहयेत्‌ ॥ 

तत्रेति तसिन्ननुष्ठाने । सास्ति भियवचनेन । तख युक्तरूपता अ~ 

१. “भणयकलं वक्ष्यामः” इति मूलपाठ इव भाति, मूख्पुसतकेषु त॒ नोपलभ्यते, 
२. “कारणम्‌. ३. “च. ४, ु्टशाम्‌ः ५ “प्रपतनम्‌. ६. ^तेन तेन, ७, श्रस- 


न्नाया सालुनयसुपक्रम्य. 
का० २४ 


१८६ कामसूत्रम्‌ । १९ आदितोऽध्यायः) । 


पराधविशेात्‌ । पादपतनं नायकविदोषात्‌ । - प्रसन्नमना इति अमरद्‌- 
ितविकारः । मा भूत्छृते क्षार इति । तामिति भूमौ दुघ्ाम्‌ । अनुनयन्‌ 
मसादयन्‌ । उपक्रम्योत्थापयितुम्‌ । शयनमारोहयेत्‌ प्रसीदोतिष्ठ॒शछयन- 
मध्यासतामिति । 

तस च वचनदयुत्तरेण योजयन्ती बिदद्धक्रोधा सकचग्रहमस्या- 
स्यद्न्मय्य पादेन बवीहौ शिरसि वक्षसि पृष्ठे वा सङढृदिसिरंवह- 
न्यात्‌ । द्वारदेषां गच्छेत्‌ । तबोपविद्याश्रुकरणमिति । अतिक 
दापि ह न दवारदेशाद्धयो गच्छेत्‌ । दोपवल्वात्‌ । इति दत्तकः 


तन्न युक्तितोऽनुनीयमाना भसादमाकाहत्‌ । भसन्नापि ठु सकषा-, 


यैरेव वाक्यैरेनं हदतीव सन्नरतिकाक्िणी नायकेन परिरभ्येत ॥ 

तख चेत्यनुनयतः । वचनयुत्तरेण योजयन्ती तत्काडोचितेन । विव्र- 
क्रोधा पुनः पुनरपराधस्मरणात्‌ । सकचमरहमस्ासखं सुखमुनमय्य । 
किमुद्धाव्यं नेति ज्ञातं सक्ृदवहत्य । द्विलिरिति कोधवद्यात्‌ 4 तदानीं 
िरसि पादताडनमपि न दोषाय । सौमाग्यविहवं तदिति नागरकदृद्धाः । 
तत्न चेति द्वारदेशे । अश्ुकरणमश्रुविमोचनम्‌ । न भूयो न बहिः। 
दोपवच्वाद्भयोगमनख । कोपव्याजेनान्यत्र गमनाशङ्कोतपत्तेः । दत्तक- 
अहणं पूजाथम्‌ । तन्मतस्याप्रतिषिद्धत्वात्‌ । तत्रलश्चुकरणे । पादताडनं 


करोषस्यावधिरिति मन्यमानो नायकः पुनस्तं युक्त्यानुनयेत्‌ । सां तेन , 


युक्तितोऽयुनीयमाना पादपतनं प्रसादनोपायस्यावधिरिति मन्यमाना भ- 
सादमाकाङ्ेत्‌ । ततः परसना नायकेनालिङ्गयते, । तथापि सक्ठ्यैः 
सासूयेर्वाक्यैरेनं नायकं उ॒दती व्यथयन्ती । मसन्नरतिकाष्विणी पसनना- 
दरतिमाकाङ्कमाणा । अन्यथा न यदि परिरभ्येत तदातिभूमिं गतात्को- 
पान्नायकोऽप्यमसन्न इति । मतोऽयं कुल्युवत्याः पुनर्शुवश्च विधिः । 

वेद्यायाः परपरिग्रदीतायाश्च विरेषमाह-- 

स्वभवनस्था तु निमित्तात्कङदिता तथाविधवे्ैव नायकममिग- 

१. “वादयोः. २. अवहत्य. ३. "ततोऽत्र चोपविद्य, ४. अरसघ्नां रतिकाहि्णी". 
५५, "एवः, 


१० अध्यायः] ९ सांप्रयोगिकमधिकरणम्‌ । १८७ 
च्छेत्‌ । तत्र॒ पीठमरदविटविदूषकेनोयकमयुक्तैरपश्षमितरोषा तैर 
वाञुनीता तैः सैव तद्धबनमपिगच्छेत्‌ । वत्र च वसेत्‌ । इति 
भरणयरकरहः ॥ 
सखमवनखा विति । निमित्तायूर्वक्तात्‌ । करदितेति करदः संजातो 
यस्याः । प्राकृतकब्देत्यथैः } वाचिकममर्षणमेतव्‌ । कायिकमाद-तैथा- 
विषचे्वेति असूयासूचकैुनिरीणन्ूभज्ञादिभिः । नायकर्ममिगच्छे- 
दिति । तस समीपे दौकितेद्यर्थः । तत्र तस्मिन्कोपानुष्ठाने । नायकमरयु- 
क्ैसतस्याः प्रत्यानयने । उपमितरोषा सान्ना तैरेवानुनीता । अपादप- 
तनेन नायकेन । बहिःख्ीषु पादपतनसख प्रतिषिद्धत्वात्‌ । सदैव गच्छेत्‌ 
खगौरवोत्यादनाथम्‌ । तत्र च वसेत्‌ नायकमवने तां रात्रि रागसंधुक्ष- 
णार्थम्‌ । 
सषिकरणा्थसुपसंहरति- 
भवन्ति चात्र शोकाः- 
एवमेतां चतुःषष्टि बाच्व्येण भरकीतिताम्‌ । 
भयुज्ञानो वरस्रीषु सिद्धि गच्छति नायकः ॥ 
एवमिति 1 चतुःषष्टिमालिङ्गनादिकाम्‌ । बाभ्नव्येण पान्चाकेन । वर- 
जीषु तद्विज्ञाय । सिद्धि गच्छति सौमाग्यमाभोति । तसचतुःषष्टिराणि- 
नादीनां ज्ञातव्या । अन्यथा परिज्ञाने अन्यश्चाखपरिजषानेऽपि न 
केवरं सिद्धि नाधिगच्छति अन्यत्नापि नात्यर्थं पूज्यते । 
अस्यास्तु परिज्ञाने अन्यदासखापरिज्ञानेऽपि केवरं सिद्धः पूज्यश्चा- 
अणी स्यादिति दच॑यनाद-- 
हवन्नप्यन्यशास्राणि र्चहुः्षष्टिविवनितः । 
विद्रत्स॑सदि नाद्यं कथासु परिपूज्यते ॥ 
१, शवेन २. (तत्रैव ३. तथाविपैषेटितैरेवेति.” ४. “उपगच्छेत”, ५. अनुप 
शमितरोषा. ६. “एवमिदखधिकरणार्थ". ७. “अन्यश्चाज्नपरि्ाने इति पुखक्रन्तरे 
नासि, ८, व्वतुःषषटथा,. 


१८८ कामसूत्रम्‌ । १९ आदितोऽध्यायः] 


बुवन्नपीति भर्थतः भयोगतश्य कथयन्‌ । विद्वतसंसदीति । चरिवगेरति- 
पतत येऽधिह्ृतात्ते विद्वांसः 1 तत्समायाम्‌ 1 कथा निवगैख 1 
वजितोऽप्यन्यविद्गानैरेतैया यस्त्वरुडृतः । 
स गोएयां नरनारीणां कथाखग्रं विगाहते ॥ 
अन्यविज्निर्व्याकररणादिशाल्ञपरिज्ञानैः । एतयति चतुःषटया । अरु- 
कृतः भयोगतोऽ्थतश् ज्ञातत्वात्‌ । गोष्ठयामासनवन्धे अन्यदासं॑ना- 
धिक्रियते । कथायं कामसूच्रसख । अभ्रं॑विगाहते अमरणीमैवतीत्य्थः । 
इ नयु चतुःष््ेरपूज्यत्वात्कथं [उत्‌] ज्ञाता विद्त्संसदि पूज्यत इत्ति 
-- 
विद्वद्भिः पूजितामेनीं खरैरपि पूजिताम्‌ । 
पूजितां गणिकासंवैनैन्दिनीं को न पूजयेत्‌ ॥ 
विद्वद्भिरिति तरिवरबेदिमिः खीसरक्षणोपायत्वातपूजिताम्‌। सररप ुपु- 
जिताम्‌ । वस्तुतसखथाविधत्वात्‌ । पूजितां गणिकासंधेः । जीविकोपायतवात्‌। 
एवं च छ्ृत्वा नन्दिनीत्युच्यत इत्याद-नन्दिनीमिति । नन्दनं नन्दः 
पूजा । सा वियते यखा इति । 
यथेयमनुगतार्थसंज्ञा तथान्यापीत्याह-- 
नन्दिनी छुभगा सिद्धा छुभगकरणीति च । 
नारीगरियेति चाचार्यः श्ासेप्वेपा निरुच्यते ॥ 
नन्दिनीति । सुभगा सर्वगहिमिरनुष्ठीयमानत्वात्‌ । सिद्धा विचेव वच॑ 
ˆ करणी । युभर्गकरणी खीपुंसयोः सौमाम्यकरणात्‌ । नारीपिया विदेषत- 
सत्युखकरणात्‌ 1 एवमनेकाथैसाधिका । कस्तां न पूजयेत्‌ । 
अतो ज्ञातापि तथोगा्पूज्यः । विशेषतो नायिकानामित्याह-- 
कन्याभिः परयोपिद्धिगणिकामिशै भावतः । 
वीक्ष्यते बहुमानेन चैतुःपणटिविचक्षणः ॥ 


१. “अर्थदः पृयगेनच?. २, “अनया. ३, न्ताः, ४. श्राज्ेप्येवमिरुच्यते,, ५, चुर, 
६. “चतुःप्टधा, 


१० अध्यायः] २ सांप्रयोगिकमधिकरणम्‌ । १८९ 


इति श्रीवात्स्यायनीये कामसूत्रे खांप्रयोगिके द्धितीयेऽयिकरणे 
रतारम्भावसानिकं रतविदेषाः प्रणयकलह दङमोऽध्यायः । 
आदितः पच्चदृद्च । 


कन्याभिरिति । पुनरः परयोपिव्येवान्तरभूता । सेव दि विधवा पुनर्भ- 
वतीति । वेदयति वक्तव्ये गणिकाम्रहणं योषिदपि चतुःपषिविचक्षणेति 
दर्शनार्थम्‌ । भावत इति मावेन हेतुना । वहुमानेन गौरवेण । प्रणयक- 
हो द्वावि्ं प्रकरणम्‌ । 
इति श्रीवात्सयायनीयकामयुत्नरीकाया जयमङहल्यभिधानायां विदग्धाङ्गनाविरहका- 
तरेण ुरुदत्ेन्द्रपादाभिषानेन यश्लोधरेणेकन्रकृतसूत्रमाष्यायां चां्रयोगिके 
द्वितीयेऽधिकरणे रतारम्भावसानिक रतविरोषाः भणयकलदश्च दशमोऽध्यायः । 


समां चेदं सांमयोगिकं द्वितीयमधिकरणम्‌ । 


१९० कामतून्नम्‌ । १६ आदिवोऽध्यायः] ` 
कल्यासंपयुच्तकं नाम चृतीयमधिकरणम्‌ । 


भ्रथमोऽध्यायः । 


चतुःषष्टिविचक्षणः कन्यामिमौवतो वीक्ष्यमाणोऽपि न समागमं विना 
संप्रयुज्यत इति तत्समागमोपाय भवाप उच्यते । समन्तादावाप्यन्ते 
लियोऽनेनेति । तत्न कन्यायाः परधानत्वात्कन्यासभयुक्तकसुच्यते । तैत्रो- 
दपा अष्टौ विवाहाः--बाह्यः भराजापत्य आर्षो दैवो गान्धर्वं आसुरः 
पैशाचो राक्षस इति । तच पूर्वे चत्वारो धम्य इति तदथै वरणसंविधार्न 
रकरणयुच्यते । किमर्थमेवमनुष्ठीयत इति चेदाह- 

सवर्णीयामनन्यपुवीयां शराञ्जतोऽधिगतायां वर्मोऽयंः पुत्राः 
संबन्धः पक्षषटद्धिरयुपस्कृता रति ॥ 

सव्णायामिति ब्राह्मणादीनां यथाखं सवर्णायाम्‌ । अनन्यपर्वीया- 
मिति मनसा कर्मणा वचसा वान्यसमै या न दत्ता । तन्न हि यस्मथमम- 
पत्ये तदैवेति स्यृत्य्थः । शाखत इति । शालोक्तेन बरणूर्वेण परि- 
णयविधिनाधिगतायां खीछृतायां सत्यां धर्मः परलीर्भेयोगाख्यो रत्यादि- 
भवेन च । अर्थो योतकलामादव्ईस्थ्यानुषाना् । पुता दृष्टादृष्टा्थः । 
संबन्धः संहैकमोजनादिहेतुः । पक्षवृद्धिरिति खपक्षस्य वृद्धिः । पक्षा- 
न्तरलाभात्‌ । अनुपस्छृता रतिरङृिमा । विश्वासातिश्चययोगात्‌ । 

यतथैवम्‌-- 

तसमात्कन्यामभिजनोपेतां मातापितरमतीं त्रिवषौत्मति न्यून 
वयस -श्ाध्याचरि धनवेति ृक्षवति इठे संबन्धिपरिये संवन्धिभिः 
राट र्ता मंभूतमाद्मिदपक्तां सूपदीरुलक्षणसंपनारमन्पुनाधिः 

१. चतुःषष्टिसवन्तरं तद्विचक्षणः, चुःपष्टिः सूत्रम्‌, ३. ्तत्रोपाया? ३. व्वमौरथै- 
पुत्राः. *. श्वयोगाख्या श्लयादि" ५. अन्यूनवयसम्‌. ६. शक्षवति संवन्धि्निये षंब- 
न्धिमिशाङुठे कुठे ५.शअभूतपिव्पक्षाम्‌, =. “अन्यूनाधिकादरीम, 


१ अध्यायः] द कन्यापसपरयुक्तकमधिकरणम्‌ । १९१ 


कांविनष्टदन्तनलकणकेशाक्षिस्तनीमरोगिपतिशषरीरां यादिष 
एष श्रुतवाञ्शीख्येत्‌ ॥ 

तसात्कन्यां शील्येदिति संबन्धः । अशीक्तायां वरणासंमवात्‌ । 
तन्न शीकममिजनतः सनाथतो वयसः कुणचारतोऽनुरागतो खूपतः शी- 
रङूतो वा रक्षणत आरोग्यतश्वेति यथाक्रममाह--अगमिजनं कठं ्ीता- 
पितरगतम्‌ । त्रिवर्षादिति वर्षत्रयासमृति न्यूनवयपतम्‌ । नैकेन द्वाभ्यां 
चापि समवयसमधिकवयसं वा । छाष्यः स्पृहणीय आचारो यसिन्कुके 1 
धनवति घनधान्याब्ये । संबन्धिप्रियेऽनुरागिणि । पक्षवति । संबन्धिभिरा- 
कु । प्रमूतमातापितृपक्षामित्यनेनातिसनाथतामिति द्यति । ख्यं चच- 
रीरख श्चोमनो यो वणः संखानं च । शीरं सुखभावता । लक्षणमवै- 
धव्यादिसूचकम्‌ । अन्यूनेति । तत्मत्येकं योज्यम्‌ । यथासंभवमन्यूनमन- 
धिकमनष्ट च दन्तादि यस्या । अवयवख्पेणापि युक्तामित्यर्थः । क~ 
न्याया दन्तादीनां प्रघानावयवत्वात्‌ । अरोगिप्रकृतिश्रीरामिति । ख- 
भावतो न रोगवच्छरीरं यस्या इत्यर्थः । तथाविध एवेति अभिजनाद्ु- 
पेतः । अन्यथा गम्य एव स्यात्‌ । विरोषमाह--श्रुतवानिति । गृदी- 
तबि इत्यथः । शील्येन्मनसि समादध्यात्‌ । शीर समाधौ इति धा- 
तुपाटात्‌ । 

याँ शहीत्वा तविनमात्मानं मन्येत न च समानैर्निन्येत तस्यां 
भटत्तिरिति धोरक्श्चवः ॥ 

गृहीत्वा परिणीय । कृतिनं छतार्थम्‌ । न च समनिर्मिन्येत कुत्सा- 
जन्यं कृतमनेनेति । मदृत्तिरवरणसंविधानम्‌ । धोरकसुखग्रहणमधिकरण- 
भावीण्यख्यापनार्थम्‌ । 

वरणं द्विविधमू--पौरुषेण दैवेन च विधिना । तत्न पूरवैमधिङृल्याद- 

तस्या वरणे मातापितरौ सेवन्धिनथ भ्रयतेरन्‌ । मिन्नाणि च 
शृहीतवाक्यान्युभयसंवद्धानि ॥ 

१. अविनष्टकेशनखदन्तकणोक्षिसनीम्‌, २. ^तयाविधगुण एव. ३. 'माद्पित्- 
गतम्‌” 


१९२ ` कामसूत्रम्‌ । १६ आदितोऽष्यायः] 


तस्या इति शचीडितायाः । व्रणे याचने । मात्तापितरौ नायकेन भि- 
श्रजनममिधाय प्रेरितौ भरयतेताम्‌ । वैरयितृपुरुषपेरणेन संबन्धिनो ये 
नायककुरे संबन्धं कृतवन्तः । मित्राणि च नायकस्य प्रयतेरनिलयेव । 
गहीतवाक्यानि । तद्रचनस्यानतिक्रमणीयलात्‌ । उमयसवद्धानि मातृ- 
संबन्धेन पित्रसंबन्धेन च } . 

तान्यन्येषां वरयिदृणां दोपान्पंलक्षानागमिकाथ श्रावयेयुः । 
कौङान्पौश्पिेयानमिभायसंवधेकांथ नायक्णान्‌ } विशेषतश्च क 
न्यामातररबुङ्‌ांस्तदात्वायतियुक्तान्दरयेयु; ॥ 

तानीति मित्राणि 1 अन्येपामिति नायकादन्ये ये वरयितारः । “वर 
ईप्ायाम अदन्तश्चौरादिकः । परदयक्षान्दोषान्विरूपकान्धङुन्जादीन्‌ । 
जागमिकान्पासुदरोक्तान्‌ । “आगामिकान्‌? इति पाठान्तरम्‌ । भाविन इ- 
त्यर्थः । श्रावयेयुः । तस्याः पितरावित्यर्थात्‌ । कौलान्कुरे भवान्‌ शील- 
शौण्डीर्यादीन्‌ नायकगुणान्‌ । पौर्पेयान्पुरुषकारनिष्यन्नान्‌ शाखकला- 
अहणादीन्‌ । अमिप्रायसैवर्धकांशेति पित्रोः कन्यादानामिप्रायं संवरध- 
यन्ति ये | विंगेपतः कन्यामातु्यऽनुदरूला मवन्ति ते वार्यवयस्त्वाद्यः । 
तदात्वायतियुक्तानिति वर्तमानेन अनागतेन च काठेन $र्दानात्संयु- 
तान्‌ । ¶ैकारुस्ु तदात्वं खादायतिः काठ उत्तरः, इत्यमरः । दद 
येयुः । मित्राणीत्येव 1 

देवमथिक्ृत्याद-- 

देवचिन्तकरूपश्च शङननिमित्तहलयवष्टलक्षणदर्दीदेन नाय- 
कस्य मविष्यन्तमथसंयोगं कस्याणमनुव्णयेत्‌ ॥ 

दैवचिन्तकरूपश्वेति सांवत्सरव्यज्ञनो नायकम्रदितः । शान्तायां 
दिधि ररतः काकादेः चकुमख । निमित्तस्य तज्ातदिः । श्रुमग्रहाणां 

१. वरय" २. “्सयक्षा नागरिकाः सुखं श्राचयेयु.*. ३. पौरुपानमिभ्रायसंवर्धनान- 
न्याय". ४. शयुणाश्च'. ५. वविद्पकान्कुण्ठादीन्‌. ६. *फठ्द्त्वात्‌". ७, तत्कारस्तु- 


इयादि पुस्तकान्तरे नाखि. ८, 'उपशरुतिशचङन-. ९, श्रहवेलर्म-. १०. ननक्षत्रद्‌- 
दन. ११. “मजुवतेयेत्‌" 





१ अध्यायः] ६ कन्यासंप्रयुक्तकमधिकरणम्‌ । १९३ 


लश्नादुपचयखानेषु खितानां यद्धं दिक्ारखानखमावैससख दीनेन 
लक्षणस्य शद्धचक्रादेर्दईीनेन मविष्यन्तमनागतमर्थतंयोगं सेनाप्याध्यक्ष- 
पत्तनादिलामम्‌ । कल्याणमिति कल्याणेतुत्वात्‌ । अर्थानुबन्धमिल्यर्थः । 

४ अपरे पुनरस्यान्यतो बिरिष्टेन कन्याराभेन कन्यामातरयुन्मा- 
दयेयुः ॥ 

अपर इति दैवचिन्तकल्यपाः । स नायकख । जन्यत इति यतो 
न्रियते कन्या ततोऽन्यसात्‌ । विशिष्टेनेति अयुष्य सेनापतेरतेर्थरूपवती 
सुमहिमा असे कर्तुमिष्यते । येन वयं श्वस्तने नक्षत्रसंयोगं प्रष्टा इत्यनेन 
कन्यामातरडन्मादयेयुरनुरजञयेयुः । येनानुरक्ता दुदितरं ददात्‌ । 

दैवनिमित्तशङनोपश्चतीनामायुखोम्येन कन्यां वरयेदयाच ॥ 

दैवनिमित्त्चकुनोपश्चुतीनामिति । पूर्वजन्मङृतं शुममञ्ुमं चा कर्म 
दैवम्‌ । तस्मामिव्यज्ञकत्वा्क्षत्रमरहा अपि दैवसुन्यते । अस्यायुकू्येन 
वटाष्टकादियोगाभावात्‌ | क्रिमियमूढा कव्याणकरी नेति शाजोक्तं निमित्त 
शकुनदरैच्छा च काया । निद्ीथे चोपश्चतिद्या । तेषामानुकूलयेन वराय 
दीयमानामीप्तेत, दाच्च कन्यापक्षः । 

न यदृच्छया केर्वरमालुषायेति घोटकयुखः ॥ 

केवलमायुषायेति । केवरं मायुषं कर्म यस्याम्‌ । यदच्छायाममिजनसा- 
नाथ्यादिकमसतीति 1 नैवान्येच्छया वरयेदचाचे्यर्थः । धोटकमुख इति 
 परमतममिमतम्‌ । अप्रतिषिद्धत्वात्‌ । 
` वरणकाञे कन्यां दृष्टा निमित्तं पद्येदिति दरयनाद-- 

सुपां रुदतीं निष्क्रान्तां वरणे परिवजयेत्‌ । अप्र्स्तनामधेयां च 
यैषां दत्तां धों पृषतागृषमां बिनतां विकटां विधण्ठां ुचिद्पितां 
सांकरिकीं राकां फशिनीं मित्रां स्वनुजां बधैकरीं च वर्जयेत्‌ ॥ 

१, उत्साहयेयुः" २, शट्ो्टकादि. ३. शच्छाथः. ४. केवरमात्माशयेनेति ; *के- 
वल्मालान्नोपयमेदिति,. ५. शयुपताधिगताः. ६. शोणा; "वोजा "योता". ७ मुण्डा; 
सुरण्डा"; "विरुण्डा. ८. ुविद्षिताः; 'विद्षिका*; “द्धपिका^. ९ “स्थावरिकां भान- 
रिका; “खावरिका शाड्रिका. १०. फलिनीं पां गुत्मिनी व्यद्रा मित्रामनुजा वपी 
वजयेव्‌; फणिनं पाठी ग॒त्मिनीं जनसमवायेषु व्यद मित्राममिव्राह्वजा वपौ व्जयेत्‌. 

कार २५ 


१९४ करामसूजरम्‌ । १९ आदितोऽध्यायः] 


नक्षनाख्यां नदीनान्नीं हृसषनाज्नीं च गर्हिताम्‌ । 
छकाररेफोपान्तां च वरणे परिषनैयेत्‌ ॥ 

सुप्रामिति । शयनमस्यायुषं सूचयति । रुदतीं दुःखमागिनीम्‌ । नि- 
ष्कान्तां गृहाननिष्ामन्तीम्‌ । गृहत्यागिनीं दषा वरणकाङे वरिता चनै- 
येत्‌ । अषशस्तनामधेयामिति भङ्धिका वित्रारिकेति । गुपामपदरिताम्‌ । 
आशङ्कयमानदोषत्नात्‌ । दत्तामितेयनन्यपूरवीमित्यस्य, घोनादयश्च रक्षण- 
सपन्नामित्यख मपञ्चोऽवद्यत्यागार्थः । तत्र घोनी कपिलां पति्नीम्‌ । 
परषतां शुद्धबिन्दुयुताम्थहानिकरीं पतिन्नीं च । षमा पुरुषसंखानां 
दुःशीकाम्‌ । विनतां स्कन्धदेशावनतां दुःशीराम्‌ । विकटामसंहतोर 
दुःखभागिनीम्‌ । वियुण्डां बदछलारां पतिनरीम्‌ । दैचिदूषितां पतु 
तख दत्तोत्कां क्रियया न मर्यस्ताम्‌ । सांकरिकीं पुरुषदृषिताम्‌ । 
तस्यां पतीयोगो न धर्मैः । राकां जात्रजसम्‌ । रजसा क्षतयोनित्वात्‌ । 
फलिनीं मूकां संध्यवहारवाद्याम्‌ । मित्रां मित्रत्रेन गृहीतामगम्याम्‌ । 
खनुजामिति त्रिवषौत्मयृति न्धूनवयसमित्यस्य शेषः । सुष्ठु प्शाजाता- 
मित्यथैः । यथोक्तम्‌--वतुथदष्टमं यावकनिष्ठा वत्सरे वरात्‌ । कन्यां 
परिणयेच्छलां नेतरातिवयाश्च याः ॥ वकर खित्करचरणां पतिश्नीम्‌। 
नक्षत्राख्या भ्रवणां विंरासामित्येवमादि । नदीनाम गज्ञायसुनेव्यादि । 
वृक्षनाम जम्बूः प्रियंगुरित्यादि । ककाररेफोषान्तां चेति । उकाररेफाव- 
न्ताक्षरसमीपे नान्नि यस्याः । कमद्‌. विमद चा तार चेति । 

यस्यां मनशव्ठपोर्निवन्धस्तस्यागृद्धिः । नेतरामाद्वियेत । इ्येके॥ 

मनश्क्ुषोर्निवन्धनमिति केषांचिन्मतम्‌ । यस्याममिजनादिसद्धावेऽपि 
मनःसङ्गश्चषघुःपरीतिश्वोमयमपरमसति तस्यां पत्न्यां सत्यां सिद्धिलिवर्मप्रा- 
पिरित्ययसुत्तमः पक्षः । नेतरामिति । यस्यां नासि न तामाद्वियेते्यधमः 
पदः । कैवठमभिजनाचपेां वरयेत्‌ । पूवमादरेणेति विशेषः । दोषेषु 


१, 'आशडमानां दोपत्वात्‌. २, “अन्यपूर्वा. ३. श्योता. ४, श्वपमांः. ५. ुविदू- 
पिता. ९, वद्रथवदारः. ७. अनवयसं". ८, “विशाखाख्या, ९. न्यसा नायकलः, 





१ अध्यायः] ३ कन्यासेपयुक्तकमयिकरणम्‌ । १९५ 


त॒ मनश्चकुर्निवन्धनेऽ्युपक्षाम्‌ । तजापि दोषाणां गुरुकाघवं परीक्षयमिति। 

कन्यापक्षे वरणनिमित्तं संविधानमाह- 

तस्मालद्‌ानसमये कन्याञुदारवेषां स्थापयेयुः । अपराहिकं च 
नियं भसाधितायाः सखीभिः सह क्रीडा 1 यत्नविवाहादिषु धन- 
सद्रावेषु भायन्निकं द्रीनम्‌ । तथोत्सवेषु च । पेण्यसधर्मत्वात्‌ ॥ 

तसादिति । तः दप्ताचनिमित्तात्कन्या न त्रियते तसात्‌ । पदान- 
समय इति । उपरक्षणाथेत्ाद्वरणकाकेऽपि प्रसाधितां सखापयेयुः कन्या- 
पक्षीयाः । अपराहिकमिति प्रदानासागपराह्वमव विधिम्‌ । खापयेयुरि- 
त्येव । तमाह- नित्यमिति । सखीभिः सह क्रीडा रथ्याचत्वरादिषु । यन्ञ- 
विवाहादिषु चान्यदीयेषु । जनत््ावेष्विति । जनाः सभूय द्रवन्ति येषु । 
शसमि युद्रुदुवः इति कर्तरि कारके ध्‌ । मरायज्तिकमिति मयलसाध्यम्‌ । 
परिचाराधिष्ठितत्वात्कौतुकेन लोको यत्न प्यति । तथोत्सवेषु च वस- 
न्तकादिषु जनसंदरावेषु भायक्लिकम्‌ । पण्यसधर्मत्वादिति । क्करितव्यतु- 
स्यकरौतुकेन हि रोको यज्ञेन परयति ! न इर्यमाना पण्यवद्धियेत । 

वरयितृणां च रक्षणसुपचारं चाद- 

वरणारयञुपगतां ध भद्रददौनान्मदक्षिणवाचथ तैरवन्धितंगता- 
नुरुषान्मङ्गैः भतिश्ह्ीयुः । कन्यां चेषामरंकृतागन्यापदेशेन दशै- 
येयुः । देवं ' परीक्षणं चावर्धं स्थापयेयुः । आ भरदाननिश्वयार्‌ ॥ 

वरणार्थमिति । अहीनाङ्गत्वान्मङ्गलाचारभयुक्तत्वात्‌ । प्रदक्षिणवाच इतिं 
अनुकूलवाचः । तत्संबन्धिसंगतानिति यस्मागुक्तं मित्राणि संबन्धिनश्ेति 
तैः सदेत्यथः । म्गठैदष्यक्षतादिभिः परतिगरहीयात्‌ कन्यापक्षीयः । अन्या- 
पदेशेनेति अन्यका्यमपदिदय । मः तूपेत्य द्ैयेत्‌ । दानस्यानिश्चित- 
त्वात्‌ । दैवं परीक्षणं चेति । यावतदानं न निश्चीयते सीवदेवं प्राजाप- 
` १. भिबन्यनेऽण्यपेकः. २. श्रदानकाले दरचेनविपये स्थापयेदुः । जापरा्विक बा 
"अपरह्वि चः. ३. "निलभरसाधिताया-› ४. “जनससुदायेषु; जनसद्धावेषु" ५. प्पण्य- 
सधर्मेत्वात्कन्यानाम्‌ः, ६. (ततः. ७. श्खुप्ता यदपि कन्याः. ८. “द्धावेषु". ९. जनच- 
द्ावेषुः. १०, ुहृत्संबन्धि-. ११. '्देवपरीक्षणं,. १२. "निरुप. १३. देवता. 


१९६ कामसूत्रन्‌ । १६ भआदितोऽध्यायः] 


त्यधीनमिति } परीक्षणं च मित्रखजनैः सह निरूपयाम इत्यव. याप 
येयुः । अन्यस्त्वाद--गोष्ठसीताहददृक्षद्मशाने रिणदेवतः । चतुष्पथाच 
मृतिण्डैः कुर्यादेवपरीक्षणम्‌ ॥' 

खानादिषु नियुज्यमाना वरयितारः सर्वं भविष्यतीत्युक्त्वा न 
तदहरेवाभ्युपगच्छेयुः ॥ 

खानादिषु नियुज्यमानाः कन्यापक्षीया वरयितार ईतिः बृण्वन्ति 
ये । सर्वमिति खानादिकम्‌ । विष्यति भजापतावनुकूले । तददरेवेति । 
तं दिवसं जानादिमिनौङ्गीकुयुः । 

देचभटत्तिसात्म्याद्वा बाह्मभाजापलयाषैदैवानामन्यतमेन विवा- 
देन शासतः परिणयेत्‌ । ईति वरणविधानम्‌ ॥ 

देशरदृत्तिपात्म्यद्धेति । यसिन्देशे या ॒भवृ्तिस्दानुकूल्यादित्यथैः । 
जादयप्राजापत्याधैदैवतानामिति । एषां धम्थत्वादन्यतमेन । तथा चोक्तम्‌-- 
शयुहदाहय कन्यां तु जाद द्यात्खुकृताम्‌ । सह धमै चरेदयेवं भराजा- 
पत्योऽमिधीयते ॥ वघुगोमिथुनं दत्त्वा विवादस्त्वाषै उच्यते । अन्तर्वेयां 
तु दैवः खादृतिजे कर्म कुर्वति ॥ शात इति गरृषयोक्तेन विधिना । 
वरणरसंविधानं त्रयोर्विचं भकरणम्‌ ॥ 

अभमिजनादिमिः शीकितायामप्यनिथिते स्वन्धे वरणाभावात्संबन्ध- 
निशथय उच्यते- 

भवन्ति चान्न शछोकाः- 

समस्यायाः सदक्रीडा विवाहाः संगतानि च । 
पमानेरेव कार्याणि नोत्तमैरनापि वधमः ॥ 

समखाद्या इति सभूय कीडामार्दिं छत्रा । संगतानि सख्यानि । 
ताद्रैरिति समनिः। वुस्यजात्यमिजनद्रव्यायतित्वात्‌ । 

तेन समानधर्मोत्तमसंबन्धिभेदात्संबन्धलिविधः । तख कार्यद्वारेण 
रक्षणमाह-- 

१. ति ये लिति. २. "विधीयते. ३. प्ंबन्वि-7. ४. -वमखाया. ५. भ- 
इलानि". ६. “सद्द”, ७, 4्च, 


१ अध्यायः] ३ कन्यासपयुक्तकमधिकरणम्‌ । १९७ 


कन्यां शीता वर्तेत परेप्यवच्त्र नायकः । 
तं विदयादु्वसंवन्धं परिक्तं मनस्विभिः ॥ 
कन्यामिति । गृहीत्वा परिणीय । भेष्यवन्ुत्वत्‌ । द्रव्यायत्यमावात्‌ । 
उच्वसंबन्धमिति अधिकेन च संबैन्धनात्‌ । परित्यक्तं मनखिभिः । ये तु 
नैवं ते कुर्वन्त्येव । 
स्वामिवद्िचरेयत्र बान्धवैः स्वैः पुरस्छृतः। 
अशछाध्यो हीनसंवन्धः सोऽपि सद्विषिनिभ्यते ॥ 
खामिवदिति । कन्या गृहीत्वा प्रसुवद्धिचरेत्‌. ।, द्रव्यायतिमत्वात्‌ । 
बान्धवैः शवदयुरश्यारकादिभिः मरेष्यभूतैः परिवृतः । जशछाव्य इत्यश्ा- 
धनीयः । तदनुरूपलोकाचारामावात्‌ । सद्धिरिति छोकन्यवहार्ैः । 
परस्परघुवास्वादा क्रीडा यत्र भयुज्यते | 
विक्तेषयन्ती- चान्योन्यं संबन्धः स विधीयते ॥ 
परस्परघुखाखादेति वरपक्षसख कन्यापक्षसय च सुखानुभवो यखां 
परस्परपरयुक्तायां कीडायाम्‌ । विोषयन्ती चान्योन्यं पयुज्यते यसि- 
न्संबन्ये स संबन्धो विधीयत , इति । सद्धिः क्रियत्त इत्यर्थः । पूर्वौ तु न 
विधीयेते इत्यर्थोक्तम्‌.। 
तयोरपि कः भेयानित्याह- 
कृत्वापि चोचसंवन्धं पशचाञ््ांतिषु संनमेत्‌ । 
न त्वेव हीनसंबन्धं इयौत्सद्भिषिनिन्दितम्‌ ॥ 
इति आ्रीबारस्यायनीये कामसूत्रे कन्यासंप्रयुक्तके तृतीयेऽधिकरणे 
बरणविधाने संनन्धनिखयश्च प्रथमोऽध्यायः । 
छृत्वापीति । ज्ञातिषु संनमेदिति ज्ञातिग्रहे खयं यायात्‌। न श्वायुरगृद 
इत्यथेः। न त्वेवेत्येकान्तेनैव परतिषेधः । संबन्धर्निश्वयश्चतर्विरं भकरणम्‌ ॥ 
इति भरीवात्यायनीयकामसूत्रदीकाया जयमङ्घलाभिधानाया विदग्धद्भनाविरदका- 
तरेण गुरदत्तेन्पादामिधानेन यश्लोधरेभैकत्रङक्ृतपूत्रमाघ्यायां कन्यासंभर- 
युष्तके तृतीयेऽधिकरणे वरणविधानं सवन्धनि्यश्च प्रथमोऽध्यायः 1 
१, सनीषिभिः". २. (संबन्धिनाः. ३. तै. ४. "निगद्यते. ५. "वान्योन्यं. 
६. "अभिधीयते, ७. "बन्धुषु, ८, "निणेयः. 


द्वितीयोऽध्यायः 1 

एवमधिगताप्यविश्वासिता न भयोगार्हेति कन्याविन्तम्भणसुच्यते । 
तत्र विवाहानन्तरं मद्काचारमाह- 

सभतयोख्धिरात्रमषः शय्या ब्रह्मचर्यं क्षारख्वणवर्जमाहारस्तथा 
सपाहं सतूरयमङ्गललानं भसाधनं सहभोजनं च पेक्षा सैवन्धिनां च 
पूजनम्‌ । इति सार्भवणिकम्‌ ॥ 

संगतयोरिति । परिणयाद्राप्तसमागमयोः । त्रिरात्रमिति । रात्रिर 
हणं रात्रिकर्मप्रदर्चनार्थम्‌ । अधः शय्या मूमौ शयनम्‌ । न खटटा- 
याम्‌ । जरह्यचरय यावच्तुधिकाहोमो न क्रियते । दिवामेथुनख परतिषि- 
द्धत्वात्‌ । क्षारः फाणितयुडादिः । क्वण सैन्धवादि । तद्ज मोजनं म- 
धु्षीरधृतसंस्कृतप्रायम्‌ । तच्च नक्तं॑स्यात्‌ । रीन्निकर्मवर्गे पठितत्वात्‌ । 
तथा सप्तादमिति । यथा ज्यम्‌ । तदृष्यैमपराणि सप्तानीत्यर्थः । अदभ- 
हणं दिनकर्मप्रदद्यनाथम्‌ । सवां समञ्गकं सगीतं खानं च । प्रसाधनं 
मण्डनम्‌ । सहमोजनं चेति । एकसिन्खाने । पूरवै्रापि सदमोजने किं 
तु नतस्थत्वालक्षारलवणवजै नक्तं च तदिति | प्रेक्षा संबन्धिनां नादीनां 
च दयन्‌ । पूजनं च गन्धमाल्यादिभिः । सावैवणिकमिति चतुर्वि 
ब्राह्मणादिवर्णेषु मवम्‌ । गविरुद्धत्वात्‌ । एतच छेके दश्चरात्रिकमि- 
त्युच्यते । तथा चोक्तम्‌--कन्यावेदमनि निवैत्यै राजवदश्रात्रिकम्‌ । 
समायैः खगं यायास्स्थतेवं कुर्देशयोः ॥' इति । 

विल्लम्भणोपायमाद- 

तसिम्नेतां निरि विजने मृदुभिरेपचारिरुपक्रमेत ॥ 

तस्मिन्निति दशरातरिके । कन्या द्विविधा संसर्गयोग्या इतरा च । 
परस्या विन्लम्भणं रतापेक्षया । द्वितीयाया भयलल्नापगमापेक्षया । निरि 
मन्दसाष्वसत्वात्‌ । विजने कौतुकगरे । रुजापगमात्‌ । मुमिस्पचा- 
रेरिति अनुदरेगकैरैराापस्पदनादिभिः। 


१. श्संहतयोः. २. श्यनः. ३. “अलाराल्वणमादारः?. ४, ^रान्निकर्मवगीपचित- 
लवात्‌, ५. “उपायः. ६. ^रतपिक्षायाः. ७. “अचुदरेजनकरः?. 


२ अध्यायः] ३ कन्यापभयुक्तकमधिकरणम्‌ । १९९ 


किमर्थसुपक्रम्यत इत्याह-- 

तरिरा्मवचनं हि स्तम्भमिव नायकं पयन्ती कन्या निषि- 
रेत परिभवे ठतीयामिव भृतिम्‌ । इति बाभ्रवीयाः ॥ 

त्रिरा्मिति । स्तम्ममिव मूं निश्ेष्टं तत्र निभैचनं पयन्ती निरवि- 
देत । मूकेन भम्येण चाह मूढेति खियेत । परिभवेचेति निशे्टतवाच- 
पंसकमिति तिरस्कारयुद्धि तत्न कुर्यात्‌ । 

असिन्पक्े सर्वखाविशङ्कया करणे प्राते पतिषेधमाद- 

उपक्रमेत विस्षम्भयेच्, न तु तैह्यच्यमतिवतेत । इति बात्स्या- 
यनः ॥ 

उपक्रमेत यथा न ॒निर्वियेत । विम्भयेच्च यथा सेपयोगेऽनुकरूख 
मवति । न तु ब्रह्चर्यमतिवर्तेत । अनुकूकायामप्यकाठे नतखण्डनस्या- 
धर्मत्वात्‌ । 

उपक्रममाणश्य न भसद्य किंचिदाचरेत्‌ ॥ 

उपक्रममाणश्ेत्यादिना गृदुमिरपचरिरित्यस्य प्रपञ्चः । न प्रसद्य ~ 
चिदिति । स्प्नमपि नाभिभूय कुयीदित्यथेः । 

किमथेमित्याह- 

हुदुमसषरमाणो हि योपितः सुङ्कमारोपक्रमाः । तास्त्नधिगत- 
विश्वासैः भसभदुपक्रम्यमाणाः संमयोगद्रेषिण्यो भवन्ति । तस्मा- 
त्सानेवोरपचरेत्‌ ॥ 

कुसुमसधर्माण इति कुसुमतुल्याः । योपित इति सवौ एव । विरे- 
षतः कन्याः । सुकुमारोपक्रमा इति भदुरुपक्रमः स्पर्नादिरक्षणो यञ 1 
अनधिगतविश्वायैरिति । छन्धविश्वासैस्तु भ्रसद्योपक्रमो न ठोपाय । 
न्ती कन्या निरविषटोदना परिभवेच्. २. 'द्रतीया अङृतिमिव. ३. श्रद्यवर्च॑सः. ४. मा. 


ऊतीमाधवे सप्तमाट्भभारम्म एव बुद्धरक्षितावाक्ये ससुद्तमेतत्सूत्र महाकेविधीमवम्‌- 
तिना, ५, भवन्ति । पुरषद्रेपिण्यो वा. ६. “उपक्रमेतः 





२०० कामसूत्रम्‌ । १७ आदितोऽध्यायः] 


संभयोगदधेषिण्यो जातानिच्छकत्वात्‌ । तसात्सामेतिं ग्दुना । सर्वोपचा- 
राणामयं प्राथमिको विधिः । 

तत्रारुन्यप्रसरस्योपचारयोगासंमावात्तदुपायमाह- 

यक्त्यापि ठ यतः पसरथुपलमेत्तेनेवा्ु भरविशचेत्‌ ॥ 

युक्ति । कयाचिदर्थयुक्त्या तत्कालमाविन्या । यतः प्रसरमिति 
तत्सख्या सद संमाषणे कीडने वा आत्मनोऽवकादासुपलमेत्तेनैव संभा- 
पणेन कीडनेन वा द्वरेण तामनुपरविरेत्‌ । 

ततो छब्धप्रसरस प्रथमयुपगूहनेनोपक्रम इत्याद-- 

तसियेणाखङ्गनेनाचरितेन । नातिकाख्त्वात्‌ ॥ 

तत्पियेणेति । कथं तसियमित्याह-नातिकारुत्वादिति 1 यदत््वा- 
नन्तरमेवापनीयते तस्यानुद्रेननकरत्वात्‌ 1 

षैकायेण चोपक्रमेत्‌ । विपहात्वात्‌ ॥ 

पूर्वकायेण चेति । तस्या यो नामेरूध्वैभागस्तेन मथमयुपक्रमेत्‌ । 
विपद्यत्वादिति । तेनोपक्रमः शक्यते सोढुम्‌ । नीधरकायेन । उदधेजन- 


करत्वात्‌ । 

दीपालोके विगाढयीवनायाः पएूवैसंस्ठतायाः । वराया अपू- 
वायाशान्धकारे ॥ 

दीपारेके कौतुकगरृहवर्तिनि । विगाढयोवनापूर्वसंस्तुतयोः । मयल्जा- 
भावात्‌ । वालमपूर्वयोरन्धकारे । ठल्ञाधिक्यात्‌ । विगाढयौवनाप्यन्यश्- 
मङक्षणयोगादूढा । ईशधुदोषत्वात्‌ । 

अङ्गीछ्तपरिष्वज्गाया च वैदनेन ताम्बूख्दानम्‌ । तदभतिपयमा- 
- नांच सैन्त्वनैवाक्येः शपथैः भतियाचितेः पादपतनैश्च ग्राहयेत्‌ । 
बरीडायुक्तापि योपिदयन्तङ्कद्धापि न पादपतनमतिवर्ेते इति सा- 
वैत्निकम्‌ ॥ 

१..५अनतिकालत्वात्‌, २. “उपनीयते । तस्यायुद्ेगजनकल्वात्‌ः. ३. शपूर्वकायेन 
चोपकरमः% शू्वंकायेनेवोपक्रमेत?.४. नावरकायेन,. ५. “विगाढयौवनाया पूर्वसंस्तुता्य^ 
६. “वाखया अपू्ायाश्चान्धकारे" इति पुसकरान्तरे नासि. ७. वविगाढयीवनाकारा. 
८, "लघुटक्षणत्वात्र. ९. “वदने” १०. घान्तवनचाक्यः सद्पयैः भ्रीतियाचमैः”. 


२ अध्यायः] ३६ कन्यासंमयुक्तकमधिकरणम्‌ । २०१ 


वदनेन ताम्बूकदानमिति खेन सुलेन । चुम्बनक्षौन्तेरमिमेतत्वात्‌ । 
तदभ्रतिपद्यमानामिति ताम्बूकमग्ृह्तीम्‌ । सान्तनवाक्यैः प्रियामिधा- 
यिभिः । शपथेरिति मच्छरीरेण रपासीति । प्रतियाचितैस्तवमेतन्मे दे- 
हीति । पादपतनेन वा अन्त्यावखायां आदयेत्‌ 1 यतः लिया बीडा- 
त्याजने कोधापनयने च न पादपतनादूर््वसुपायोऽसि । सार्वीचिकमिति न 
कन्यायामेव । अन्यस्यामपि । 

तेदानपसङ्गेण गदु विशदमकादर्मसाश्चुम्बनम्‌ । त्र सिद्धा- 
मारापयेत्‌ । वैच्छ्रवणार्थं यरस्किचिदव्पाक्षराभिधेयमनाननिद पू- 
छेत्‌ । तत्र ॒निष्मतिपत्तिमनुदरेनयन्तान्त्वनायुक्तं बहुश्च एव १- 
च्छत्‌ । तत्राप्यवदन्तीं निर्ैधरीयात्‌ ॥ 

मृदिति यंत्र ग्रहणं नासि । तखोद्वेननल्वात्‌ । विशदं स्पदीकरम्‌ । 
अकाहर्मश्नन्वम्‌ । सचब्देन रुज्िता खात्‌ । तत्र सिद्धां चुस्बनेनानु- 
कूलामाटापयेत्‌ यथा तवीति । अत्रोपायमाह--तच्छरवणाथमिति ा- 
कापश्रवणाथैम्‌ । यत्किचिदिति दृष्टं श्रतं वा तदानीम्‌ । अल्याक्षरामि- 
धेयं युकथनीयत्वात्‌ । अजानन्निवेति । अन्यथा विदहावयतीति जानी- 
यात्‌ । निष्पतिपत्ति तुष्णीं सिताम्‌ । सान्त्वनायुक्तं चाद्युक्तम्‌ । नि- 
व्रीयात्‌ अनेनैव कमेण । 

निभैन्धे विरज्यत इति बेदाद-- 

सवा एव हि कन्याः पुरुषेण भयुज्यमानं वचनं विषहन्ते । न 
तु शधुमिश्रामपि वाचं बदन्ति । इति धोटकुसः ॥ 

सवौ एवेति । प्रयुज्यमानमिति पुनःपुनरुच्यमानं विषहन्ते । आविर्म- 
वन्मन्मथत्वात्‌ । छ्षुमिश्रामपीति कतिपयाक्षरामन्या्थक्चि्टामपरि न वद्‌- 
न्ति । छजजापरतन्रत्वात्‌ । 

१, “ह्यातेः, २. खाधनवाक्यैः. ३. (त्वमेतं मे ४, (ततः “चेतः न च. 
५. तदानभ्रयोगेण; ^ताम्बूलदानभसङगेन. ६. आस्यच्ुम्बनम्‌!, ७, (तदालापश्नवणारथै 
नतद्वाक्यन्नवणायै?. ८, ^न॒निर्वेभीया्‌,, ९. श्यन्नप्रदण नास्ति तखयोदेजनात्‌". 


१०, "अपिः. ११. (लघ्नक्षरमिधाम्‌?, 
का० २६ 





२०२ कामसूत्रम्‌ । १७ आदितोऽध्यायः] 


अने कन्यायां आकापयोजनोपायमाद-- 

नि्ैध्यमाना तु शिरःकम्पेन भतिवचनानि योजयेत्‌ । कैटहै 
तु न शिरः कम्पयेत्‌ ॥ 

निर्बध्यमानेति । शिरःकम्पेनेति । किमिदं जानासीति प्रष्टा जाना- 
मीव्र्ध्वाधःदिरश्चारनेन, न जानामीति तिथक्‌. शिरश्चारनेन योजयेत्‌ । 
धाषर्यपरिहाराथम्‌। क्रे त्विति अँस्यामवदन्त्यां यदि कदाचिदर्थयुक्त्या 
्ररणप्रतिपरेरणादिलक्षणो वाक्षकहो जातस्तसिन्‌ फं कुपितासि नेति प्रष्ठा 
न शिरः कम्पयेत्‌ । कोपख्यापनार्थम्‌ । 

अकरुढे तु जेदजिज्ञासायामालापयोजनमाह-- 

इच्छसि मां नेच्छसि वा कि तेऽहं रुचितो न रुचितो वेति 
पृष्टा चिरं सत्वा निषैध्यमाना तदाचुदूख्येन शिरः कम्पयेत्‌ । 
भरपश्यमाना ठु विवदेत्‌ ॥ 

इच्छसि मां नेच्छसि वेति वा्मानिकः प्रश्षः । किं तव ॒रुचितोऽह्‌- 
मरुचिततो वेति परिणयासूषैकाल्कः प्रभः । चिरं स्थित्वेति संकटः प्र्षः। 
यदि पूर्वपक्षमाश्रयेयं तदा घाटय राघवं च, इतरं चेत्तदा नैष्ुर्यमिति 
निर्वध्यमाना नायकेन संकटप्रभे किमनुष्टाखतीति । तस्या निर्वध्यमा- 
नाया उमयपक्षाश्रयणमेव युक्तमिव्याह-- तदानुकूल्येनेति 1 पूर्वपक्षो 
तरपक्षानुकूल्येनोमयथापि शिरः कम्पयेदिल्यर्थः । प्रपद्यमाना लिति अ- 
निथिता्प्रकाद्नान्नायकेन मतार्यमाणा विवदेत्‌ । कोपख्यापना्थं वि- 
रुद्धं वदेत्‌ न मे रुचितोऽसि नेच्छामि त्वामिति । 

यदि पूरवपरिचिता तदाखपयोजने विधिमाह- 

संस्तुता चेत्सखीमचक्खाुमयतोऽपि विद्न्धां तामन्तरा - 
त्वा कथां योजयेत्‌ । तस्िमरधोधुखी विहसेत्‌ । तां चातिवादिनी 
मैधिष्षिपेद्धिवदेच । सा दु ्रिदासार्थमिदमनयोक्तमिति चायुक्त- 


, 'आखपोपायमादह”. २. शरतिवचनः. ३. “कलहेन च. ४, “अस्यामवंस्थायां 
५, अपनुदेत्‌. ६. "परिदासात्य्वमि्दः. 


२ अध्यायः] ३ कन्यासंमयुक्तकमधिकरणम्‌ । ९०३ 


मपि ब्रूयात्‌ । तत्र तार्मपनु्य भतिवचनार्थमभ्यर््यमाना वष्णी- 
मासीत । नि्ैध्यमाना हु नाहमेवं ्रचीमीखव्यक्ताक्षरमनवसितार्य 
वचनं बरूयात । नायकं च विहसन्ती कदाचित्कटपतैः परे्षेत । 
इत्याखापयोजनय्‌ ॥ 

संस्तुता चेदिति । सखीमिति सखीनां मध्ये यानुकूला । विस्न्धो- 
भयत इति द्वयोरपि वि्ञन्धा । विदितपूर्ववृत्तान्तत्वात्‌  तामन्तरा त्वा 
व्यवधाय कथायोजनम्‌ । नायकस्य तु ैवैदृत्तां कथां योजयेत्‌ । किद- 
मस्या रुचितो च वे्यर्थः । तस्मिन्निति ! यदैव तसां कीडायां परिचयो- 
ऽभूत्तत एव प्रमति रुचितोऽसीति सख्या कथने क्रियमाणेऽपोमुखी 
ङुज्जया विहसेत्‌ । एवमिति तदितिख्यापनाथेम्‌ । नायिका तां वेति 
सखीम्‌ । अतिवादिनीमित्यनुरागातिश्यं कथयन्तीमपिक्षिपेत्‌ । विव- 
देच तया सह कैल्दयेत्‌ । सा लिति ससी । अनुक्तमपि नायिकया 
रयात्‌ । अथैव यदि पाणि गृहासि साघु मवतीति । तेत्रेत्युरक्तकथने । 
अनवसिताथेमक्षराणामस्प्ठत्वाद्रूयात्‌ । युग्धत्वर्यापना्थम्‌ । नायकं च 
विहसन्ती कदाचिदन्तरान्तरा परिचयवश्चा्तटक्षेणोन्मुसीव क्षेत । ज- 
नुरागातिशचयल्यापनार्थम्‌ । 

एवै जातपरिचया चानि्ैदन्ती तत्समीपे याचितं ताम्बर 
विरेपनं सरजं निदध्यात्‌ । उत्तरीये वास्य निवधीयात्‌ । तथा यु- 
क्तामाच्छुरितकेन स्वन्ुङखयोरुपरि स्परत्‌ । बायैमाणश्च त्वमपि 
मां परिष्वजख ततो नैवमाचरिष्यामीति स्थला ' परिष्वज्येत्‌ । 
शवं च दस्तमा नाभिदेक्ञातधत्ायं निर्वतैयेत्‌। क्रमेण चैनाधुत्सङ्ग- 
मारोप्याधिकमधिकुपक्रमेत्‌ । अमतिप्यमानां च भीषयेत्‌ ॥ 

एवमाशि्गनताम्बूरुम्बनाखपिजौ तपरिचया । अनिर्वदन्ती गृहाणेति । 

१, अनूद्य; “अपरष्यमाना,, २. शनैवादमेवं. ३. भूरवेशृतान्तः. ४, ^किमद- 
भरुच्यो रचितो न वेखर्थः+. ५. "कलदहयेद्धिवदेच' ६. "नायिकायाः. ५७, शखखी- 
याचितं. ८, (^तदायुषकाः, ९, शस्परीयेतः, १०. “परिष्वजेत्‌, ११. “परिष्वजमानाया; 
खदस्तं, १२. रसायै असार्य". 


२०४ कामसूत्रम्‌ । १७ आदितोऽध्यायः] ¢ 


याचितं नायकेन । निदध्यात्स्थापयेत्‌ । तथा युक्तामिति निदधतीसुत्तरीये 
वा निवघ्तीम्‌ । आच्छुरितेन पूर्वोक्तेन । सनयुकुल्योरिति यकुल््रण- 
मतिस््निदृ्यर्थम्‌ । बारत्वात्‌ । वार्यमाणश्वेति 1 स्पदीनस्थित्या व्य- 
वस्थया ैरिष्वज्ञयेत्‌ । स्थितिमाह-त्वमषीति । आ नामिमदेश्चादिति 
नामिमदेदयं यावत्‌ । पसार्य निवसयेदिति वीप्सा क्षान्त्यर्थम्‌ । भसायै 
भसार्यल्यर्थः । क्रमेणेति । न सहसोत्सङ्गमारोपयेत्‌ । अधिकमधिकमिति 
नखदश्चनपदैरमतिपद्यमानामधिकोपक्रमं मीषयेत्‌ । 
केथमित्याह- 


अहं खट तव दन्तपदान्यधरे करिष्यामि स्तनपृष्ठे च नखप- 
दम्‌ । आतनश्च खयं कृतवा त्वया $ैतमिति ते सखीजनस्य पुरतः 
कथयिष्यामि । सा तव॑ किंमत वक्ष्यसीति वाख्विभीपिकैर्वारप्रया- 
यनै शनैरेनां भतारयेत्‌ । द्वितीयस्यां दतीयस्यां च रात्रौ किचि 
दधिकं विखरम्भितां इस्तेन योजयेद्‌ ॥ . 

अहमिति । आत्मनश्च खयं कृत्वा दन्तपदं नखपदं च । किमसौ 
मतिपत्यते सखीजनो नवोढादुश्वे्टितादन्यत्रत्येतद्धाकमीषितम्‌ । अस्ि- 
न्वचनानुष्ठाने तु नाहमेवं करिष्यामीति बाङ्त्यायनमर्थोक्तम्‌ । शनै- 
रेनां परैतारयेत्‌ का्याभिञुखीं कुयादिति । एतत्मथमायां राघ्रौ विलम्भ- 
णम्‌ । तस्माक्किचिदधिकं द्वितीयस्यां रात्रौ त्रतीवस्यां च । हत्तेन 
योजयेदिति कशषोरुजघनेषु हस्तस्परीसंवन्धिनीं कुयात्‌ । 

सतेन योजनोपायमाह-- 


साङ्गकं चुम्बनयुपक्रमेत ॥ 


सवीज्गिकमिति । रढाटनयनादिषु विचुम्न्यमाना पर्याकुला स्वैम- 
भ्युपगच्छति । 





१. "परिष्वजेत्‌". १. “अदं ते खड्ध,. ३. तमिति सखीजनस्य से व््यामि^ 
४० ¢किमत्र अतिपतत इति बालविमीपितेः. ५, शरचारयेव्‌^, ६, ऊषटजषनेपु 


न 
र 
र. । 
1.3) 
व 
=^~4 9 


कु 
¢| 
ह 


< = 


[भु 
ष्क 
भ 


ॐ [ॐ = 
=£ च्च. 


= ओ 


१ 


+ > नः सनै -= चद्‌ 


ज 


च~ 


ऋ 


२ अध्यायः] - ३ कन्यासंपरयुक्तकमधिकरणम्‌ । २०९ 


हस्तयोजनविषिमाह-- 

ऊर्वोशोपरि विन्यस्तहस्तः संबाहनक्रियायां सिदायां कमेणो- 
रुमखमपि संवाहयेद्‌ । निवारिते संवाहन को दोप इत्याद्रल्येदे- 
नास्‌ । वैच सिथरीङयोत्‌ । तत्र सिंदाया श्यदेशाभिम्ीनं रशना- 
वियोजनं नीवीवि्ंसनं वसनपरिवर्तनमूरुमूटसंबाहनं च । एते 
चास्योन्यापदेशाः । धुक्तयत्रां रज्जयेत्‌ । ने त्वकाछे अतखण्डनम्‌ 
अनुद्िष्याचच । आत्मारामं दशचैयेत्‌ । मनोरथा पूरवकालिकान- 
यव्णयेव्‌ । आयां चर तदाचु्ल्येन पषति भतिजानीयात्‌ । 
सपत्नीभ्यश्च साध्वसमवच्छिन्ाद्‌ । #ेन च क्रमेण विथुक्तक- 
न्याभावामनुदरेनयञुपक्रमेत । इति कन्याविज्तम्भणम्‌ ॥ 

उरवोरिति । तत्रायं कमः--पथमं पूैकायस्य संबाहनक्रिया । तखा 
सिद्धायामूर्वोररि न्यस्हस्र ऊरू संवादयेत्‌ । कमेणोरमूरुमिति । 
ततरतयूुमूरे । भाङुर्येत्‌ चम्बनाच्छुरितकैः । तच्चेति । यतूवौभ्युपगतं 
संवाहनं तच्च स्थिरीकुयीत्‌ कषान्लरथम्‌ । ततरेत्यूरमूरसंवाहने सिद्धाया 
गुददेशामिमर्शनस्‌ । संवाहनव्यपदेशेन रसनावियोजनादपि कुर्यात्‌ । 
पुनरूतमूले संबाहनग्रहणमपरित्यागाथेम्‌ । गुदमसपदयहेदुत्ात्‌ । एत इति 
गुद्यस्पदीनादयो व्यापाराः । भसति नायकख । अन्याप्दे्ा इति 
तिरात्रादर्वागन्यमपदिदय कतैव्याः । न दु बतखण्डनमधिङृलेत्यैः । 
युक्तयत्रां च चतुथिकाहोमाद्वै रजञजयेदिति । रज्ञनमनुद्रेज्य सुखोताद- 
नम्‌ ¡ अनुरिष्यात्‌ चातुःष्टिकान्योगान्‌ शिक्षयेत्‌ । आत्मानुरागं च 
द्येत्‌ इ्निताकाराम्याम्‌ । मनोरथान्‌ पूर्वैकाटीनाननुवर्णयेत्‌ ये ये त- 
स्ाभधरपानादयश्चिन्तिताः । आयत्यामिति । अनागतकाल तदानुङ्कव्येन 
परबृ्तिं प्रतिजानीयात्‌ यदाह भवती तन्मया विधातव्यम्‌ इति । सप- 

१, "विन्यस्तपाणिः. २. श्तन्नं". ३. "सिद्धायां, ४. "विमोचनम्‌" ५. "अन्या. 
पदेश्षेन^ “अन्यापदेशावः. ६. शन त्वकाठे युक्तयन्त्रा रज्येत. ५, शच तलकाठे 
बतखण्डनम्‌" इति पुस्तकान्तरे नासि, ८. “कठेन च" इति पुस्तकान्तरे नासति. 
९. शवुम्बयेच्छुरितकैः?. 


२०६ कामसूत्रम्‌ 1 १७ आदितोऽध्यायः] 


तीभ्यः साध्वस्तमवच्छिन्ात्‌ । ययधिविन्ना खात्‌ । कालेन च गच्छता 
सक्तकन्यामावां युवतीमनुद्धेजयज्युपक्रमेत्‌ । तदाप्ययमेव क्रमः । स स्फुटः 
कृतव्यः । 
उक्तमुपतहरनाह- 
भवन्ति चान शछोकाः- 
एवं चित्ताञ्ुगो वाडाष्घुपायेन भसाधयेत्‌ । 
तथाख साचुर्ता च धुषिसन्धा पजायते ॥ 
एवमिति । चित्तानुग इति चित्ताभिभायं बुद्धा । उपायेनेति युक्तया । 
प्रसाधयेदिश्वास्येत्‌ । किमेवं सखादित्याद--तथेति । युविच्लन्धा सती 
अनुरक्ता म्रजायत इति योज्यम्‌ । 
तत्रापि विरोषमाह- 
नालन्तमाचुढोम्येनं न चातिप्रांविटोम्यतः । 
सिद्धिं गच्छति कन्यासु तसमान्मध्येन साधयेत्‌ ॥ 
नात्यन्तमिति । सिद्धि खम्‌ । तत्र तदानुरोम्येन भदत्त स॒एवो- 
तरकाठमपि मार्गः स्यात्‌ । ततश्वाख खेच्छीविधातात्तद्विषयासिद्धिः । 
भरातिोग्येनातिपवृत्तौ त॒ तदानीमेव विरक्तत्वारथं तद्विषया सिद्धिः । 
तस्मान्मध्येनोपायेन साधयेत्‌ । 
विक्तम्मर्ण किफरुमित्याद- 
आत्मनः भरीतिजननं योपितां मानवर्धनम्‌ । 
कन्याविस्लम्भणं वेत्ति यः स तासां रियो भवेत्‌ ॥ 
आत्मन इति । वधनमिति । उपचारस्य तथाविधलवात्‌ । कन्याना- 
मिति वक्तव्ये योषिद्हणं भ्रथमसमागमे सैविषयमिदमिति दरच॑नार्थम्‌ । 
तत्परिजञानर्फरमाह--परियो भवेदिति । 
अविरुनान्वितेदयेयं यस्तु कन्याघयपेक्षते । 
सोऽनभिमायवेदीति पश्ुवत्परिभूयते ॥ 
१. श्ादुरागा च विखब्वा चैव. २. रतिङीमतः१. ३. स्वेच्छाविषी तद्विषया, 
४, "फलमिदयाद'. 





३ खध्यायः] ३ कन्वासपयुक्तकमविकरणम्‌ । २०७ 


सहसा वाप्युपक्रान्ता कन्याचित्तमविन्दता । 
भयं विननासदयुदरेगं सदो दषं च गच्छति ॥ 
सा भ्रीतियोगरमभा्ना तेनोदरेगेन दूषिता । 
पुरुषद्रेषिणी वा स्याद्रिद्िष्टा वा ततोऽन्यगा ॥ 
इति श्रीवात्स्यायनीये कामसूत्रे कन्यासंपरयुक्तके टृतीयेऽधिकरणे 
कन्यानिखरम्भरणं ह्ितीयोऽध्यायः । 
अतिकज्नान्वितेति । अस्मा्तारणात्कन्या नोपेश्षणीया । अनेन त्रिरात्र 
निवैचनं पयन्ती निरविचेत, परिमवेचेत्यस प्रपञ्चः । उपकरान्तेत्युपस- 
पिता । भयं यततो. दश्चनपथेऽपि न तिष्ठति । वित्रासं तत्स्मरणाच्छरीर- 
विधूननम्‌ । उद्वेगं मोजनादिभ्यो व्यावतैनम्‌ । प्ीतियोगममापा । कजा- 
न्ितेद्युपेकषित्तत्वात्‌ । उद्वेगेन दूषिता । सहसोपक्रान्तत्वात्‌ । पुरुषद्रेपिणी 
सवीन्पुरुषान्द्े्टि । सर्वोऽप्येवंविध इति द्विष्टा 1 प्रीतियोगमप्राप्तत्वात्‌ । 
तैतश्च तं॒सुक्त्ान्यं पुरुषं गच्छति । इति कन्याविन्म्भरणं पञ्चविंशं 
करणम्‌ ॥ 
इति श्रीवात्सयायनीयकामसूत्रटीकायां जयमङ्गलाभिषानायां विदग्धाङ्गनाविरहकातरेण 
शुखदत्ेन््रपादाभिधानेन यश्चोधरेणेकनकृतसूत्रमाप्याया कन्यासं- 
अरयुक्तके तर तीयेऽधिकरणे कन्याविज्लम्भण द्वितीयोऽध्यायः । 
तृतीयोऽध्यायः । 
वरणसंविधानपूरवैकमषिगतायां वि्तम्भणसुक्तम्‌ । या तु नियमाणा 
न रम्यते तत्र गान्धवौदयश्चत्वारो विवाहाः । तत्रालमकारणान्येव 
तावदाद- 
धनहीनस्त॒ यणयुक्तोऽपि, मध्यस्थश्णो दीनापदेश्चो वा; स- 
घनो वा भातिवेश्यः, मादपिद्रभादृषु च परतनः, वारटेचिरवि- 
वैमवेखो बा कन्यामरुभ्यत्वान्न वरयेत्‌ । बाल्यालसश्ति चैनां खय- 
मेवाचुरज्ञयेत्‌ । तथायुक्तश मोठर्कुलाञ्चुवतीं दक्षिणापये वार एव 
१, “चिन्तां ससद्रेने. २, अभाप्य", ३. ततश्वान्य!. ४, 'उपचितप्रवेश्ः?. 
५. भ्रावुलवुव्ती , 


२०८ कामसूत्रम्‌ । १८ आदितोऽध्यायः] 


माजा च पिज च वियुक्तः परिभूतकरपो धनोत्कर्षादकभ्यां मा- 
हुखुदुहितरमन्यस्मे षा पूर्वदत्तां साधयेत्‌ । अन्यामपि बाह्यं स्पृहयेत्‌। 
वालछायामिवं सति धमाधिगमे संवननं -छ्ाध्यमिति धोटकयुसः ॥ 
धनहीनस्वमिजनादिगुणयुक्तोऽपि दरिः कन्यां न रमते । मध्यस्थ- 
गुणो दीनापदेशो वेति । मध्यस्था रूपरीरादयो गुणा अभिजनः मरधानं 
तदमावाद्धीनव्यपदेशः । सधनो वा प्रातिवेद्य इति सखग्रदसमीपवासी 
सीमासंबन्धेन कलरदादिजनकत्वात्‌ धनगरी रमते । मातापितृषु 
च सत्यु प्रतत्रोऽन्यभधानः सैधनोऽपि न रमते । बातवृत्तिरचितम- 
वेशो वेति । यो राडीकवदश्यते सोऽनिषिद्वगृहमकेशोऽपि परिभवान्न 
रमते । यदि न वरयेत्कथमधिगच्छेदित्याद--बाल्यादिति । अनुरज्ञ- 
येत्‌ । भयुरक्ता हि खयमेव गान्धर्वेण विवैहेन पाणिं आहयति । यतः 
श्वं संयोगे गान्धर्वैः इति । तस्मादनुरज्ञना्थ वारायापक्रमादनेक- 
भकारा उच्यन्ते । यत्र च देशे परायेणैवविधा वृत्तिस्तामयिकृत्याह-- 
तथायुक्तश्चेति । धनदीनत्वादियुक्तः । दक्षिणापथ इति । तत्र हि मातुख- 
दुदिता परिणीयते । वियुक्तः पिवोर्ततत्वात्परिमूतक्पो मातुखुकुरुयुक्तः । 
अन्यस वा पूवैदत्तामदत्तां वा । अन्यामपि बाद्यामिति । या मातुख्दु- 
दिता न मवति पित्रोः संबन्धवाद्या तामपि सप्दयेत्‌ । तत्र कठः क्रि- 
यया आा्षुमिष्टतमत्वेन विवक्षित्वातकरमत्वम्‌ । अनेनान्यसि्नपि देशे 
विधिरयमिति ददयति । वाल्यात्ममृति सति धमाधिगमे बालायां धर्मार्थ 
मधिगमे संददैनारापरक्षणे सति संवननं वरीकरणमनुरज्ञनलक्षणं छा- 
व्यम्‌ । अन्यथा दद्यैनात्कथं संवननं स्यात्‌ । धम्यीश्च गान्धर्व विवाहाः। 
यथोक्तम्‌--^तत्र पूर्वे धम्यशचत्वारः । पडिव्यके' । 
उपक्रमिवत्वाद्धिविधो वाको युवा च । तत्र पूरवैमधिङ्त्यानुरल्ननमाद-- 
तया सह पूष्पावचयं ग्रथनं शहकं दुदिवकाक्रीडायोजनं शक्त- 
१. “सेचरणेः. २. “सधर्मोंऽपि'. ३. "विवादेन" इति पुस्तकान्तरे नासि. ४, “उप- 
कमादवाः. ५. नतं. ६. "धमोश्च'. ७. दुदितृकापुत्निका; एददुदितृकेकीडा?; “एृदक- 
न्दुकं दुदितृकापचिका"; “शृदकन्दुकपुत्निका?,. ८, “भक्षपानकरणं"; “भक्तं वा पाककरणं, 


६ अध्यायः] ३ कन्यारपरयुक्तकमधिकरणम्‌ । २०९ 


पानकरणमिति इवीत । परिचयस्य वयसश्चौचुरूप्यात्‌ । आक- 
षकीढा पद्िकाकरीडा यषटिटतशठुकादि चयूतानि मध्यमाङ्करिग्रहणं 
षटपापाणकादीनि च देश्यानि तत्सात्म्यार्चदाप्रदास्चेटिकाभि- 
स्तया च सदाञ्चुक्ीडेत । ध्वेडितकानि सुनिमीलितकामारन्धिकां 
खवणवीथिकामनिलतादितकां गोधूमपुज्ञिकामङ्कङिताहितकां स- 
सीभिरन्यानि च देश्यानि ॥ 

तयेति वार्या । अवचययुचपादपात्‌ । अथनं पुष्पाणाम्‌ । गृहकं 
काष्ठमयं मृण्मयं वा खल्यम्‌ । दुदितृका सूत्रदावौदिमयी । मक्तपानक- 
रणमिति सद्धक्तं तण्ड़रैरितरत्पाघुमिः । परिचयख वयसश्येति । आत्मनः 
स्वल्पमधिकं वा परिचयम्‌, बाल्यं तारुण्यं वा वयो बुद्धा तदनुखूपमाच- 
रत्‌ । नोक्तमिलयेव । भकर्षकरीडा पारकक्रीडा । पट्िकाग्रथनम्‌ । यु- 
चूतं प्रसिद्धम्‌ । श्छकदूतं पैश्चसमयादि । मध्यमाङ्गलिग्रहणमिति अ- 
ङ्ङिनिपयौसेन गोपितु्मध्यमङ्कलेहणम्‌ । पट्पापाणकमिति 1 यत्र 
स्वल्पानि षद्पाषाणानि इस्तख कोडेनोस्सिप्य प्रन गृखन्ते । 
मदिश्चन्दादन्यामि च देश्यानि पश्चिकामरखतकादीनि । तत्सात्म्यादिति 
यत्र नायिकाया अभिनिवेशः । तदाप्तदासचैरिकामिरिति तस्या ये दा- 
स्येरिकाश्च तामिः कीडन्तीमिः सहानुक्रीडेत । ततो रु्धप्रसरसया 
च । श्वेडितकानिं चेति येङ्गव्यायामाः । तान्याद--घुनिमीटितका- 
मिति । यत्रैक कथचिन्नेत्रे निमीलयति रेषा; प्रच्छन्नेष्वातमानं गोपा- 
यिलला तिष्ठन्ति ततोऽसावुन्मीकितचशरयुहाति तस्य नेत्निमीरनमिति । 
आरब्धिकां कृप्णफरुकीडाम्‌ । रुवणवीथिकां क्वणहट इति भतीताम्‌ 1 
अनिरुताडितकां यत्न पक्षवहा्र प्रसायै चक्रवद्धमणम्‌ । गोधूमयुन्ञिका- 
मिति । गोधूममहणं जीह्यपरक्षणम्‌ । यत्र वदहूनाभेकः भय रूपका- 

१, 'अनुकुर्वोत*. २. "पज्ञिककीडा, ३. 'सु्टिकानि. उुरिकृतकादिपूतानि^, 
४. तदा चेखिकाभिः> 'तदाप्तदासचेटिकाधात्रेयिकाभि.. ५. उदक्वेडितकानि छु- 
निमीलितकं मानिक. ६. 'गोधूमयु्ञिकामनिलताडितका ल्वणवीधिक्राम्‌ ७. एव 


सखमयादि, <. शयेऽङ्गव्यायामास्तान्याह. 
का० २७ 


२१० कामसूक्तम्‌ १८ आदितोऽध्यायः] 


नादाय नीषु क्षिघ्वा समिध्य च तावतो मागान्करोति । अतस्ते य- 
भेच्छमेकैकं भागमादाय रूपकमन्विप्यन्ते । तत्न यो न ठमते सोन्य- 
ददाति । अङ्कङिताडितकामिति ! यंक निमीरितनेत्रमन्येरलरे गा- 
हत्य केनामिहतोऽसीति प्रः । अन्यानि च देदयानि मण्ड्ूकिकेक- 
पादिकादीनि । एते प्रायदो बारुखोपक्रमाः । 

यूनस्तु ये भायरस्तानाद-- ` 

यां च विश्वास्यार्ैस्यां मन्येत तया सह निरन्तरां भीतिं इयौव्‌। 
परिचयांथ बुध्येत । धात्रेयिकां चास्याः भियहिताभ्यामधिकञच- 
प्हीयात्‌ । सा हि भ्रीयमाणा विदिताकाराप्यभ्रलयादिशन्ती तं तां 
च योजयित शयात्‌ । अनमिदितापि बैयाचार्यकम्‌ । अविद. 
ताकारापि हि शणानेवाञुरागात्मकाश्येत्‌ । यथा भयोल्याचुर- 
जयेत । यन्न यत्र च कौतुकं भयोज्यायास्तदञु विश्य साधयत्‌ । 
जीडनकद्रव्याणि यैन्यपूर्वाणि यान्यन्यासां िर्शो विरः 
स्तान्यस्या अयत्न संपादयेत्‌ । तत्र कन्दुकमनेकभक्तिचित्रमव्प- 
कालान्तरितमन्यदन्यचच संदशयेत्‌ । तथा घरत्दारुगवलगनदन्त- 
यीटंदिटका मृधृच्छिष्िषटेण्मयीय । भक्तपाकाथेमस्या महान- 
सिकस्य च दर्शनम्‌ । कैषएमेदकयोश संयुक्तो चरी पुसयोरणैद" 
कानां देवङृट्ग्हकाणां गृद्िदक्काएटविनिर्मितानां शकपरभृतमदन- 
सारिकाखावकङ्हटतित्तिरिपञ्ञरकाणां च विचिन्राठृतिसंयुक्ता- 
नां जरुभाजनानां च ववंच्निकाणां वीणिकानां पैेटिकानाम- 

१, शादिकादीनि ्वेडिकादीनि”. २. “अस्यां इति पुसकान्तरे नास्ति, ३- धा 
अलयाचार्येकं नायकः; श्रलयाचार्यकं अरतिनायकेन शवा ओरीट्या नायकेसय,. ४, विदिता- 
कारापि, ५. धवापूवौणिः. ६. (छ्रचिद्विरलद्यः१. ७. शयनेन, ८. भ्म्ीं दुहि. 
तकां. ९. “्मयीश्च देयादिति, १०. “मक्तपाकार्थसख महानसख अदीन “भक्त- 
पाकार्थसाधनमस्या महानस्य अद्दौनम्‌'; ^भक्किपाकार्थमसा महानस्य च ददनम्‌, 
११. “करा्मेण्डक्योचच% "काष्टसंमयुक्तयोर्मेपयोस्यैवाजेडकाना "काटसंभ्ुक्तकयो- 
मेपयोय तथैवाजडकृगजानां?. १२. ्यन्त्रका्णां‡ शविविधाना यच््राणां, १३. "पि* 
ण्डोिकाना कण्डोडिकानां पेटलिकानां°; पिण्डोखिकानां पटतिकारना^, 


३ अध्यायः] ३ कन्यासंपयुक्तकमधिक्ररणम्‌ । २११ 


रुक्तकमन;रिखादरितारुदिहर्कर्यामवणैकादीनां तथा चन्दन- 
छडमयोः पुगफटानां पत्राणां काटयुक्तानां च शक्तिविपये भ- 
छं दानं भकाद्रव्याणां च मकारम्‌ । यथा च सर्वाभिमायसं- 
व्ेकमेनं मन्येत तथा भयतितव्यम्‌ । वीकेणे च भच्छननमर्थयेत्‌ । 
तथा कथायोजनम्‌ । भच्छन्दानस्य ह कारणमात्मनी शरुजना- 
यं ख्यापयेत्‌ । देयस्य चान्येन स्पहणीयत्यमिति । ैर्षमानाञु- 
रागं चाख्यानके मनः छर्वतीमन्वथाभिः कथामिधितहारिणीभिथ 
रञ्जयेत्‌ । विस्मयेपु मंसद्ममानामिन्द्रनारैः भयोगैषिस्मापयेत्‌ । क- 
खा कोटुकिनीं तत्कौश्चखेन गीतप्रियां शतिहैगीतैः । आश्वयु- 
ज्यामषटमी चन्द्रके कौयु्याघत्सवेषु यात्रायां ग्रहणे श्हाचारे षा 
विचिनैरापीडैः कर्णपन्रमङ्गेः सिक्यकमधानैशङ्कटीयकमुपणदा- 
नैश । नो चेदोषकराणि मन्येत अन्यपुरूपविश्चेपाभिज्ञतया धातरे- 
यिकास्याः पुरुषमत्तौ चाठुःपषटिकान्योगान्म्ाष्येत्‌ । तद्धदणी- 
पदेशेन च भयोल्यायां रतिकोशखमात्मनः भकारयेत्‌ । उदारै- 
षश्च स्वयमैनुपहतद्नश स्यात्‌ । भावं च इवैतीमिद्धिताकारः 
दचयेत्‌ । युवतयो हि सखष्टममीश्णददेनं च पुरूपं पथमं कामय- 
न्ते । कामयमाना अपि हु नाभिदुज्ञत इति भायोवादः ! इति 
वाखायायरुपक्रमाः ॥ 

संसामिति नायिकायां विश्वास्याम्‌ । निरन्तरामनवच्छिननां श्रीरसि 
कुर्यात्‌ । सापि हि धात्रेयिका मत्कायै करिष्यतीति परिचयाश्चावदुध्येत । 
भीतिं किमप्यस्मामपि करोतीति । धात्रेयिकां धान्या दुदितरम्‌ । पिय 
तवातवे सुखकरम्‌ । दितमायत्याम्‌ ! जधिकोपरहे फरमाह-सा दीति। 

१, 'ताम्बूलपत्राण. २, रकाशः, ३. "वीक्षणेन च अ्रच्छनमर्पयेत्‌ः, ४. ववर्ध 
मानाजरागा "वर्धमानानुरागकः. ५. रयुज्यमानामैन्रजाङैवोगेः% श्रयुज्यमान रेन््र- 
जारः. ६. %वन्ञ' इति पुसवकान्तरे नासि, ७. गविशेषामिनज्ञां धात्रेयिकां चाखयाः 
युखषभरश्तान्‌?. ८. तद्रहणापदेरेन च प्रयोज्याया. ९, अपहत, १०. "विया. 
११. इति" इति पुरकान्तरे नासि. १२. अस्यामिति चां नायिद् विवा्यां मन्येत 
तया सह.” 


२१२ कामसूत्रम्‌ । १८ जादितोऽध्यायः] , 


प्रीयमाणा जिद्यमाना ! बिदिताकारापीति । नायको नायिकामिच्छतीतिं 
जञातामिग्रायापि । अम्रत्यादिद्यन्ती तमिति नायकमप्रत्याचक्षाणा । तां 
चेति नायिकां मयलज्ञाव्यपनयनेन रतायै योजयितुं शक्तुयात्‌ । अनभि- 
हिता भत्याचार्यकमिति । संयोजने त्वमाचायौ भवेत्येतसखति नायकेनानु- 
क्तापि सती योजयितुं शक्छयादिति योज्यम्‌ । यविदिताकारापीति । 
यैयपि नायक एनामिच्छतीतिं न ज्ञातवती तथापि गुणानेव प्रकाशयेत्‌ । 
अनुरागादिति नायकविषये धात्रेयिकानुरागाव्‌ । यन्न यत्र चेति । मता- 
रणप्रकारे । तत्तदनुपरविद्येति विज्ञाय । साधयेदिति संपादयेत्‌ । कीडन- 
द्रव्याणि वक्ष्यति । अन्यासामिति कन्यानाम्‌ । विरङ््ः, न बाहुल्येन । 
अयजञेनेति संपादनसामर््य॑दञ्च॑यति । कीडनकद्रव्याण्याह--कन्दुक- 
मिति । अल्पकालान्तरितमिति कौतुकथवन्धाभ्युपयमार्थम्‌ । अन्यदन्यत्‌ 
भक्तीनां वैसादर्यात्‌ । दारु काठम्‌ । गवर श्रङ्गम्‌ । दुदितृकाः पु- 
तनिकाः । संद्दीयेदित्येव । मधूच्छिष्टं सिक्थकम्‌ । महानसिकसेति । 
महानसतविपयं कर्म महदानसिकमिद्युक्तम्‌ । मक्तमरहणसुपरुक्षणाथैम्‌ । भम- 
क्तादिपाकार्थस कर्मणसत्तच्छासरोक्तेन विधिना दनम्‌ । सीणां प्रधा- 
नविद्यात्वात्‌ । संयुक्तयोरिति एककाष्ठवरितयोः स्ीपुंसयेोरमदूकयोरविम- 
योगां दसनम्‌ । अजेडकानां काष्ठमयानाम्‌ । उपक्षणार्थत्वाद्ववाशा- 
दीनां च ! गदा वंशविदङेः का्टिवा विनिर्मितानां देवकुलानां देवगरृहाणां 
च | श्ुकादिपज्ञराणां मृदादिनिरमितानाम्‌ । तत॒ मदनसारिका पठति । 
जकभाजनानां शङ्शक्तिखण्डानां सत्कराषएटशिलानिर्मितानाम्‌ । विचित्राणां 
वर्णिकया साकृतियुक्तानां संखानवताम्‌ । यन्तिकाणामिति यन्नमात्- 
कोक्तानाम्‌ । वीणिका स्रस्पवीणा पिण्डोकिका यत्र दुदहित्काः स्थाः 
प्न्ते । पटोङिका यत्न प्रसाधनं विधीयंते । ईयामवर्णकं राजावर्मचूण 
चित्रकर्मोपयोगि । पत्राणि ताम्बृकख । काल्युक्तानामिति 1 यसि- 
न्काडे येनार्थिनी तत्र तख दनमिव्यर्थः । शक्तिविषय इत्ति यसिन्प्र- 





१, श्यदापिः. २. 'उपरमा्थम्‌ः, ३. श््यामवर्णिङ.> 


६ अध्यायः] - ६ कन्यासंप्रयुक्तकमथिकरणम्‌ । २१३ 


च्छते सयं प्रें सामथ्यै तत्र दानम्‌ । कुडूमादीनाममकरादयत्वात्‌ । 
भकारद्रव्याणा कन्दुकादीनां प्रकाश्चदानम्‌ । तैरेव कल्पनीयत्वात्‌ । स- 
वोभिमायपवरथकमिति सर्वाभिलापपूरवकं यज्जन्मन ईप्सितं तत्तत्ंपादय- 
तीति ) दीयमानं च यथा प्रच्छन्नमथयेत्‌ । किं निमित्तमित्याद--वीक्षणे 
चेति । द्यननिमित्तम्‌ । भ्रच्छतने दयमाना निशङ्कयुपच्येते । तथा कथा- 
योजनमिति । अन्यसुसेन संवर्धनार्थ चं कथा योन्येत्‌ । परच्छन्नख तु 
कारणमुमयम्‌ । तत्रात्मनो गुरुजनाद्धयं ख्यापयेत्‌ तव॒ पितरौ रुष्यत 
इति । जन्थेन स्एदणीयत्वमिति । जन्योऽप्येतदृष्ठा स्छहयति । ततश्च 
गरृहीयादिति । अन्वथौभिः स्वयं प्रयुक्तामिः शकुन्तराराजदारिकाक- 
भाभिः । चित्तदारिणीमिरन्याभिरयुरागयुक्तामिः । विसखयेषु मसद्यमाना- 
मिति भाश्यर्येषु परसक्ति यान्तीम्‌ । करायु पन्रच्छे्यादिपु । गीतपमिया- 
मिति । कलान्तगंतमपि पुनर्मीतिग्रहणे भाधान्याथेम्‌ । प्रायेण हि गीत- 
परियो ढोकः । आश्वयुज्यां कोजागरे । ष्टमीचन्द्रके मारगशीपवहुखा्ट- 
म्याम्‌ । तत्र हि दिनसुपोप्योद्धते चन्द्रमसि युज्यते । कौयुचामिति सा- 
मान्योपादानेऽपि यत्र कन्यामिर्ज्योत्जञामण्डलकपूजा (क्रियते) सात्र द्र- 
ष्टव्या । सा कार्तिक्या भवति । उत्सवेषु इन्द्रमहादिपु । यात्राया देव- 
तायाः । अहणे सूर्याचन्द्रमसोः । गृद्ाचारे गृहमौगतायाम्‌ । आपीडादि- 
मिर्विसापयेदिति संबन्धः । नो चेदोषकराणीति तदाने यवात्मनोऽपायं 
न पद्येत । अन्यपुरुषविरोषाभिक्ञतयेति अन्येभ्यः पुरुषेभ्यो मम 
विशेषं धाञेयिका जानात्विति । परुपप्रवृच्ताविति जातप्तमयोगाम्‌ । य- 
न्यथा कथं विरोषमेवेति । तद्ृहणोपदेशेनेति धात्रेयिकोपदेरद्वारेण । र- 
" तिकौश्चठमिति तज्ज्ताम्‌ । अनुपहतद्न इति । असोपाय उदारवेष- 
त्वम्‌ । तथाभूतं ते च इष्टा मावं कुवतीमनुरागं चेतसि जनयन्तीमिङ्धिता- 
करिरिङ्ैषिधात्‌ । किमित्यनुपहतदर्य॑नः स्यादित्याह--युवतय इति जा- 
तयौवनाः । संखषटं जातपरिचयम्‌ । अभीक्ष्गदरशनं सदा दृश्यमानम्‌ । 








१, (न. २, 'आगतायाः”. ३. पुरपश्रृत्ताभिजातसप्रयोगाम्‌. 


२१४ कामसूत्रम्‌ । १८ आदितोऽष्यायः) 


कामयन्त इच्छन्ति । नामिचुज्ञते कयाविदजाधर्थयुक््या ॥ बालाया- 
यपक्रमाः पदं प्रकरणम्‌ ॥ 

मावं च कु्वैतीमिदिताकारः ूचयेदित्युक्तं तेषां सूचनं भकारनसु- 
च्यते । यदाह-- 

तानिङ्किताकारान्वश््यामः ॥ 

तानीति तत्े्ितमन्यथा इतिः । आकारो यखनयनरागः । तदुभय- 
मुत्तरत्र यथायोगं योज्यम्‌ । 

संमुखं शतं तु न वीक्षते । वीक्षिता बीडां द्यति ! श्या 
त्मनोऽद्मपदेरेन परकाश्चयति । म्रमत्तं परच्छन्नं नायकमतिक्रान्तं 
च वीक्षते । पृष्टा चै रिचित्ससितमव्यक्ताक्षरमनवसितार्थं च म- 
न्द॑मन्दमेधोष्ठुली कथयति 1 तत्समीपे चिरं स्थानमभिनन्दति 1 
दूरे स्थिता पश्यहु मामिति मन्यमाना परिजनं सेवदनविकारमा- 
भाषते । तं देश्चं न शति । यक्तिचिदष्य विदितं करोति । त 
कथामवस्यानार्थमनुव्राति । वालस्याङ्कगतसालिङ्गनै चुम्बने च 
करोति । परिचारिकायास्िखकं च रचयति । 'वैरिजनानवष्टभ्य 
तास्ताथ रीखा दशयति । 'वैन्मित्रेषु विश्वसिति । वचनं चैषां 
वहुमन्यते करोति च । तत्परिचारफैः सह भीतिं संकथां चूतमिति 
च करोति । स्वकमेसु षे भरभविष्णुरिवैताजियुङ्के । तेषु च भौय- 
करसंकथामन्यस्य कथयत्स्ववदिता तां श्णोति । भौतेयिकया चो- 
दिता नायकस्योदवसितं भविति । तमन्तरा इता तेन सद 
द्यूतं कीडामाटापं अयोजयितुमिच्छति । अनरंछृता द््चनपयं 

१. शसूचयेदिदिताकारिर्वियादित्युक्तम्‌" २. .अनुनयनरागाः”. ३. ^तं तु" इति पुख- 
छान्तरे नास्ति, ४. "तत्तदात्मनोऽहमन्यापदेचचेनः. ५. “यान्तं अच्छन्नं वा नायकम- 
तिकरान्तमपीक्षते". ६. “अपि. ७. “अन्यतोयुखी, ८, स्थित्वा. ९, "खवचन-^, 
१०. “मन्दमुवघरातिः, ११. अङ्गतः इति पुस्तछन्तरे नास्ति, १२. "परिजने 
खवषटम्मा तां ता टी. १३. (तस्सिन्पित्रेु. १४. व्चेतान्परमविष्णुरिवं नियुद्धे, 
१५. नायकृकथ" १६. “वात्रैयिकानोदिता. १५७, “अन्तरा च, १८, ^च्‌, 


द अध्यायः] ६ कन्यासंमरयुक्तकमधिकरणम्‌ । ११९ 


परिषरति । कणेपत्रमङ्ुखीयकं सज वा तेन॑ याचिता सधीरमेव 
गात्रादवताये सख्या दृस्ते ददाति । तेन च दत्तं नित्यं धारयति । 
अन्यवरसंकयाय विषण्णा भवति। तैतपक्षकैथ सह न संखज्यत इति ॥ 

सेमं न वीक्षत इति कज्जया । पराद्मुखी तं तु नायकम्‌ । वीतेति 
नायकेन तु बरीडां दर्शयति गघोयुखी भूत्वा । रुच्यमतिमनोहरम्‌ । आ- 
त्मनोऽङ्गं सनवाहुमूखादि । पदेशेनेति परावरणव्याजेन । पमत्तमनव- 
दितम्‌ । भच्छन्मेकाकरिनम्‌ । भतिक्रान्तं दूरगतम्‌ । प्रष्ठा य्किचिदिति 
नायकेन ! सस्ितमित्यादिनानुरागोन्मुखता नीडा चाख्यायते । तत्समीप 
इति नायकसमीपे । परिजनमित्यात्मीयम्‌ । सवदनविकारमिति सभ्रमङ्ग- 
कटाक्षम्‌ । तं देशमिति यत्र स्थिता तं परयति । तत्रैव यिनिद 
विहसितं करोति । तियैक्परयन्ती । तत्र कथामनुवधाति ससखीं पोत्याद्च । 
वारखेति राडीकख साङ्कमारोपितस्य । चुम्बनावगूहनं च संकरान्त- 
कम्‌ । परिचारिकायाः स्वस्यासिरूकं रचयति नायकं पयन्ती । परि- 
जनानवष्टभ्येति प्रिजनक्रोडापाश्रया । तासताश्वेति केराविरचनाङ्वलनवि- 
जुम्भिकादिकाः } तन्नित्रेषु नायकमिन्रषु । विश्वसिति स्वमावं प्रकरयति। 
चने चैषां बहुमानं कुरुते । तदनुरूपानुषठानात्‌ । तत्परिचारकैरिति 
नायकपरिचारकैः । एतानिति नायकपरिचारकान्‌ । तेष्विति परिचारकेषु 
कखचिदन्यस्य कथयत्यु } तां संकथाम्‌ । धात्रेयिकया चोदिता प्रवि- 
शावं इति । उदवसितं गृहम्‌ । तामन्तरा कृत्वेति धात्रेयिकां व्यवधानी- 
त्य । नायकेन सह दूतादि नियोजयितुमिच्छति । ददोनपथमिति ना- 
यक । .सथीरमवतार्यं किं भरदीष्यतीति । सख्या हस्त इति रुजया न 
तद्धस्ते ददाति । नित्यं घारयति छष्यमाना । तत्पदौरिति जन्यवरपरनैः । 

प्रकरणद्वयमुपत्तदरनाह-- 

भवतश्चाज शछोको- 

इदैतान्भावसंयुक्तानाकारानिङ्गितानि च । 
कन्यायाः संभयोगार्थं तांस्तान्योगान्विचिन्तयेत्‌ ॥ 


१. (नायकेन, २, अवमुच्य. ३, "तत्पक्षे न”, ४, "वचन नपा चहुमान्य करोति. 


२११ कामसूत्रम्‌ । १९ आदितोऽध्यायः] 


दद्ेति । एतानिति आकारान्‌ इङ्गितानि चेति जिङ्गविपरिणामेन यो- 
ज्यम्‌ । भावसंयुक्तानिति अयुरागस॑गतान्‌ । संपरयोगार्थमिति । संप्रयोगो- 
ऽर समागमलक्षणो गान्धर्वो जेयः । योगानिति अभियोगान्‌ । 
निविधा कन्या--वाल तरुणी भरौढा चेति । यथाक्रमसुपक्रममाद- 
वालक्रीडनकैाखा कछाभिर्योवने स्थिता । 
वैत्सखा चापि संग्राह्या विश्वाखजनसंश्रहात्‌ ॥ 
इति श्रीवात्स्यायनीये कामसूत्रे कन्यासंप्रयुक्तके तृतीयेऽयिकरणे 
वाखोपक्रमा इद्किताकारसूचनं च तृतीयोऽध्यायः । 
वालक्रीडनकैरिति ) कलामिरनुरागिणी । वत्सला प्रौढा । यस्तस्या 
विश्वास्यसतदुपगरहात्खीकर्तव्या ॥ ईङ्गिताकारसूचनं सप्रविदां प्रकरणम्‌ ॥ 


इति श्रीवात्स्यायनीयकामपूत्ररीकायां जयमद्गलाभिधानायां विद्ग्धाद्कनानिरदकातरेण 
शसुदततेन्पादामिधानेन यदोषरे गैकच्रङ्ृतसूत्रभाष्यायां कन्यासंभयुक्तके 
तृतीयेऽधिकरणे बाखोपक्रमा इद्गिताकारसूचन च तृतीयोऽध्यायः । 


चतुधोँऽध्यायः । 

शास्लकार एव पकरणसंवन्धमाद-- 

दशितेङ्गिताकारां कन्यांपायतोऽभियु्ीत ॥ 

दर्दितेज्गिताकारामिति । उपायत इति उपाया एवामियोगाः । अ- 
भिदुज्यते तैरिति । ते चासदायसयत्येकपुरुषामियोगा उच्यन्ते । ससदा- 
यस्यापि केचित्॑मवन्ति । ते द्विविधाः-- वाद्या आभ्यन्तराश्येति । 

तत्र पूवीनधिकृत्याह-- 

दयूते कीडनकेषु च विवदमानः साकारमस्याः पाणिमवकम्बेत॥। 

दूत इति । विवदमानो वाकरुदं कुवन्‌ । साकारं पाणिमवरम्बेत थ- 
थावगच्छेत्‌ “अहमनेनोढा' इति 1 

यैयोक्तं च स्पृषटकादिकमालिङ्गनविधि विदध्यात्‌ ॥ 


न 
१, “वालम्‌”. २. श्थिताम्‌, ३. ¶्वत्छका चापि ग्रीयात्र, ४, शसंध्रयात्‌?. 
५. उपयातः ६. शविवद्मानायाः, ५७, यथोक्तं स्पृटकादिम्‌, 


। ^ 


४ अध्यायः] ३ केन्याप्ंपरयुक्कमथिकरणम्‌ । २१७ 


सटकादिकमिति स्पष्टं विद्धकभुद्ध्टकं पीडितकमिति चलुटयमव- 
सरपाप्तत्रा्यथायोग्यं विदध्यात्‌ । 

पत्रच्छेयक्रियायां च स्वाभिभायमूचकं मिधुनमस्या दश्यत ॥ 

पत्रेति । खामिप्रायतूचरकं संमयोगतूचकं हंसादिमिंधुनम्‌ । 

दैवमन्यद्विरर्शो दरशेयेत्‌ ॥ 

एवमिति । अन्यदपि यन्मिथुनं भवति तिखकादिक साकारम्‌ । वि- 
रश्च इति । सततददीने हि आम्यता संभाव्यते कौतुकं चति । 

जलत्रीडायां रदूरतोऽप्छु निमग्रः समीपमस्या गत्वा स्पृष्ट 
चैनां तेतैषोन्म्नेत्‌ ॥ 

जछेति । स्थषट चैनामिति निमञ्म एव । तत्ैवोन्मजेत्‌ नायिकासमीपे । 

नवपन्ञिकादिषु च सविशेषभावनिवेदनम्‌ ॥ 

नवपश्निकादिषु चेति देदयक्रीडासु । सविरोषमावनिवेदनमिति पूरवो- 
केनैव खामिप्रायसूचकेन पत्रच्छेयादिना । 

आत्मदुःखस्यानिर्वेदेन कथनम्‌ ॥ 

सात्मदुःखसय च कथनम्‌ न जाने किं कृता मम चेतसि पीडा" इति । 
तत्नाप्यनिर्वदेन भूयो भूयः पधानकार्यत्वात्कथनम्‌ । 

स्वभस्य च भावयुक्तस्यान्यापदेशेन ॥ 

अन्यापदेशेनेति । त्वत्तुस्यदूपया सदोपगमः खमे ममाभूदिति कथनम्‌ । 

रक्षणक स्वजनसमाने वा समीपोपवेशनम्‌ । तत्रान्यापदिषटं 
स्पशंनम्‌ ॥ 

सखजनसमानः खजनगोष्ठी । समीपोपवेशनमिति नायिकायाः । त- 
तेति समीपे परक्षणकादिषु अन्यापदिष्टमन्यदैपदिदय स्पशंनम्‌ । 

अपाश्चयार्थं च चरणेन चरणस्य पीडनम्‌ ॥ 

१, श्रद्चैयेच्‌ः, २, अन्यदन्यत्‌". ३, “सभवात्कतुकाभावाच्चः. ४. “च दूरत; 
“दूरतः”. ५. (न्तुव्य. ६, खजनसमवायेः, “खजनसेंवाधेः. ७. “उदिद्यः, ८, "अ ° 


पाधयणार्थम्‌. 
का० २८ 


२१८ कामसूत्रम्‌ । १९ आदितोऽध्यायः] 


अपाश्रयार्थमिति । अपाश्रयस्तंदङ्गे खाङ्गश्थापनम्‌ । चरणस्य पीडनं . 
सखचरणेन । 

ततः शनकैरेकैकामङ्खिमभि स्पृशेत्‌ ॥ 

तत इति । तसास्सिद्धादुत्तरकाठे । रनकैरिति कियतीं कालकलम- 
तिक्रम्य तस्या अङ्कङिमभिसएशेत्‌ । 

पीदाङ्खेन च नखाग्राणि षद्येत्‌ ॥ 

पादाङ्कठेनेति । नखाग्माणि ध्येचाल्येत्‌ । 

तंज सिद्धः पदात्पद्मधिकमाकाहेत्‌ ॥ 

तत्रेति । सिद्धो नखाभघडने । पदात्दमिति खानात्थानान्तरं जषनो- 
रुनितम्बादिकं स्पष्टं सोपानक्रमेण कात्‌ । 

्षान्दयर्थं च तदेवाभ्यसेत्‌ ॥ 

क्षान्त चेति सहनाथैम्‌ । अभ्यसेत्‌ तदेव यतूर्वाभ्युपगतम्‌ । 

आन्तरानचिहृत्याद-- 

पादन्नौचे पादाङ्ुरितंदंशेन तदङ्कखिपीडनम्‌ ॥ 

पाददौच इति पौदधावनं ददत्याः । खपादाङ्कलिमतदंशेन पीडनम्‌ । 

द्रव्यस्य समर्पणे प्रतिग्रहे वा तद्वतो विकारः ॥ 

तद्भतो विकार इति । व्यं पूगफलादिकं समर्पयता प्रतिग्रहा वा 
दरव्यगतो विकारः कार्यः । सनखस्पदीमधैयेत्मतिग्ृह्णीयद्भेतयथः । 

आचमनान्ते चोदकेनासेकः ॥ 

आचमनान्त इति । उपस्म्र्टं ददतीं तदन्ते जल्नुरुकेनाहन्यात्‌ । 

विजने तमसि च दन्दरमासीनः क्षान्ति ङुर्वीत । समानदेशश- 
य्यायां च ॥ 

१, (तददसमरपगल्वापना्म्‌!. २. “चिव. २. “कियतकाङय्‌?, ४. प्पदाडेन 
च' इति पुलकान्तरे नासि, ५. ^तत्र विद्धां पटारपदममिकाद्ेत्. ६. शषान्दर्थमिति 


सद्नारधमिचर्थः । तदेव यत्पूवौ". ५. “पादधारणम्‌!. ८, ¢व्यसखय पूगीफलटेर्हणे- 
पणे वा सनखस्पद्मर्पणे दान वाः. ९. “जाचमनार्थोद्केन निपेकः. 


[9 । 1 


५ 


1 


1 


ऋ -- 


9) 


४ अध्यायः] २ कन्यासंमयुक्तकमधिकरणम्‌ । २१९ 


्रन््मिति सादरचर्येणासीनः । क्षान्ति कर्मतिति नखस्पश्चीदिना । त- 
त्काठे रुजाभावाक्तन्यायाः । समानदेशदय्यायां च क्षान्ति कुर्वीत । 

तत्र यथायमनुदरेनयतो भावनिवेदनग्‌ ॥ 

तत्रेति भासने शयने च । यथा मावनिवेदनमाकारेण । न वाचा । 
मत्याख्यानमयात्‌ । अनुद्धेजयत इति यथा नोद्विजते । 

यदा वाचा तदा विधिमाद- 

विविक्ते च किंचिदस्ति कथयितव्यमित्युक्त्वा निर्वचना 
च तत्रोपटक्षयेत्‌ । यथा पारदारिके वक्ष्यामः ॥ 

विविक्ते चेति । किचिदसि कथयितव्यम्‌” इयेतावद्धक्तव्यम्‌ । “कि 
तत्‌ः इति तयोच्यमाने निषैचनं श्रयादिव्य्थः । ततरि वतनोयन्याते । 
भावं संमयोगाभिराषर्मेस्या रक्षयेत्‌ । कथमित्याह--यैथेति । तत्र प्रृत्या 
मावपरीक्षां वक्ष्यति । दङ्गिताकारैश्च यद्धावबेदनं तदनुरागमात्रवेदनमिति । 

विदितमावसखाम्यन्तरमभियोगमाह-- 

विदिवभावस्ह व्याधिमपदिश्यैनां बीरताग्रदणार्थ सष्दवसित- 
मानयेत्‌ ॥ 

विदितेति । व्याधिमपदिश्येति कृतकं शिरःशूडादिकमपदिश्य । ख- 
ञुदवसितं स्वग्रहम्‌ ¡ आनयेत्‌ विश्वास्यया भणिदितया । 

आगतायाथ क्षिरःपीडने नियोगः । पाणिमवरम्ग्य चास्याः 
साकारं नयनयोरुराटे च निदध्यात्‌ ॥ 

शिरःपीडन इति रिरो मे दुःखयति पीडय दसेनेति नियोगः । 

जपधापदेशार्थ चास्याः थं विनिर्दिशेद्‌ ॥ 

जओौषधेति ! यथा जानात्यसत्रतेयमस्ावखेति । 

१. ष्वक्तव्यम्‌", २. “उच्यमानम्‌. ३. “ततो वागुषन्यासानन्तरम्‌. ४. "भ्या 
लक्षयेत" इति पुस्तकान्तरे नासि, ५. यया पारदारिकमिति ६* “विजित, ५, 'भा- 


चग्रहणार्थ. ८. “व्याधिं िरःश्चल्मदिक कतकमुक्तवा. ९. 'आगताया च हिरःपीठन- 
नियोयः"'आगतायाश्च त्विरःपीडने", १०. स्वेनेति साकारं निदध्यात्‌, ११.०कमोगि 


२२० कामसूत्रम्‌ । १९ आदितोऽध्यायः] 


इदं त्वया करैव्यम्‌ । नचेत्ते कन्याया अन्येन कायैमिति ग- 
च्छन्तीं पुनरागमनायुवन्धमेनां विसृजेत्‌ ॥ 

त्वयेवेति त्वया साधितं सिद्धिदं मवतीति । अयुबन्धं पुनरागन्तव्य- 
मिल्येवंह्पम्‌ । 

अस्य च योगस्य त्रिरा विंध्य च प्रयुक्तिः ॥ 

असेति ईन्यासाध्यख । चिरा त्रिसंध्यं प्रयुक्तिः प्रयोगः । 

एतनरिर्देशे फएर्माद- 

ओभीकूणदर्बना्थमागतायाथ गों व्येत्‌ ॥ 

अभीक्षणेति । गोष्टीमिति कठानामाख्यायिकानां वा । येन तदासक्ता 
चिरं त्षिदित्यथः । 

अन्याभिरपि सह विश्वासनार्थमधिकमधिकं चाभियुज्ञीत । नत 
वाचा निदेद्‌ ॥ 

अन्याभिरिति। तामिरविश्वासनं कार्यमिति हेतोरिति भावः| न वित्ति। 

ततर दोषमाह- 

दूरगतमावोऽपि हि कन्या न निर्वेदे स्िद्छतीति घोटक. 
मुखः ॥ 

दूरेति । अत्यथेजातविल्म्भोऽपि न सिद्धयति । बहुरोऽमियोगापेक्षणी- 
यत्वा्तन्यानाम्‌ । धोटकमखग्रहणं पूजार्थम्‌ । तन्मतस्यापरतिपिद्धत्वाद्‌ । 

यदा त बहुसिद्धां मन्येत तदेवोपक्रमेत्‌ ॥ 

यदा तिति । बहुसिद्धं वहुभिरमियोगेः कार्यन्ससीयुषक्रमेत । 

तज कालमाद- 

भदोपे निश्चि तमसि च योपितो पन्दसाध्वसाः सुरतव्यवसा- 

१, “अजचन्धे २. एवं ध्यात्‌. ३. श्रिपवण च .अयुक्तिरिति निर्दिशेत्‌, 
४, कन्याचाष्ये.” ५. 'जभीर्णं दशीनार्थमागताया च गोवा अवर्थयेतर?, ६. "निवीदः”, 


1 


| 


४ अध्यायः] ६ कन्यासंभयुक्तकमयिकरणम्‌ । २२१ 


यिन्यो रागवसश्च भवन्ति । न च पुरुषं भलयाचक्षते । खाच 
तकारं भयोजयितव्या इति पायोवादः ॥ 

मदोष इति रात्रिमारम्भे । निशि रात्रौ त्रियामारक्षणायाम्‌ । तत्रा- 
प्यन्धकारे भरतार्यसवैखीप्रतिपत्त्यथेम्‌ । मन्दसाध्वसाः कैथिददश्यमान- 
त्वात्‌ । रागवल्यः संप्रयोगामिलपिण्यः । च भतयाचक्षते न॒निपेषन्ति । 
तसाचतत्कारूमिति । अत्यन्तसंयोगे द्वितीया । प्रयोजयितव्या योज्याः 1 
वान्छितकार्येषु 1 

एकपुरुषाभियोगानां त्वसंमवे शृदीताथेया धात्रेयिकया सख्या 
घा संस्यामन्तंतया तमर्थमनिवैदन्ला संहैनामडमौ नाययेत्‌ । ततो 
यथोक्तमभियुज्ञीत ॥ 

एकेति । विपङृष्टत्वात्छयमेकस्याभियोगो न संभवति । सदायमपेक्ष- 
ते । गतार्थयेति नायकोऽपि नायिकां समीपमानयितुमिच्छतीयेतदरपारथ- 
जञानवत्या । भसयामन्तर्मूतया नायिकायां प्रमबन्त्या । तादृशी तु धात्र 
यिका सखी वा । अर्थं नायकपार्॑गमनरूपम्‌ । अनिवेदन्त्या अन्यव्य- 
पदेरिन्येत्ययैः । ततो यथोक्तमिति द्रूतक्रीडनकेषु ॒विरवेदमाना इति 
यथासंमवं पूर्वोक्तं योज्यमित्यथैः । 

खां वा परिचारिकामादावेव ससीत्वेनास्याः भरणिदध्यात्‌ ॥ 

खामिति सदायार्थमिति भावः । 

यज्ञे विवाहे यात्राया्ुत्सवे व्यसने मेक्षणकव्यापृते जने तत्र 
तत्र च हषङ्गिताकारां परीक्षितभावामेकाक्षिनीयुपक्रमेत । नदि 
दृष्टमावा योषितो देर कारे च भर्ुन्यमाना न्यावतैन्त इति 
वात्खायनः । ईैलेकपुरुपाभियोगाः ॥ 

यज्ञ इति । यज्ञादयो रोकव्यम्रत्वहेतवः । तन्न तत्रेति । अन्यत्रा- 
प्युक्तं इव्यथः । परीक्षितमावामिति । नेयं॑युष्कमतिम्राहिणी दिषाभू- 
 % श्सात्काल ¬ २. शत्यमाविूतया. ३, (आसोपयेव. ४. "विवादेषु. 
५. श्रक्षाशृतते जने; शरक्षणकयाभ्रृतते जने. ६, श्रयोज्यमानाः, ५, “इत्ति इति 


पुसखश्छन्तरे नासि. 


२२२ कामसूत्रम्‌ । १९ आदितोऽध्यायः) 


तमानस्ता वा, किं वितरेति । उपक्रमेत गान्धर्वेण विधिनेदयर्थः । दृष्ट 
भावा उपरन्यमावाः । द्टोऽमिप्रेते काठे यज्ञादिकाठे प्रदोषादौ चे- 
ति ॥ इत्येकपुरुषामियोगा अट्विद्ं भकरणम्‌ ॥ 

यथा धनदहीनतवादियुक्तः कन्यामरुम्यत्वात्छयमेवानुरज्ञयेत्‌ ततर क- 
न्यापि तथाविधा कैश्चिददाखमाना खयसुपावर्तेत । तसयोज्यस्योपाव- 
नमाह । उपावतैनमभिभखीकरणम्‌ । 

कथं न तियत इव्याद- 

मन्दापदेशा य॒णवलत्यपि कन्यां धनदीना इटीर्नापि समानिर 
याच्यमाना मातापिदवियुक्ता वा ज्ञातिङढवर्तिनी वा भाप्तयौवना 
पाणिग्रहणं खयमभीप्सेत ॥ 

मन्देति । मन्दापदे्चा दीनामिजना । गुणवत्यपि सा तैरदास्यमाना 
वा धनहीना वा कुढीनापि । समानैस्तुल्यामिजनै्षनिमिः । मात्पितु- 
वियुक्ता वा अनाथत्वादयाच्यमाना । प्रा्तयौवनेति प्रत्येकं योज्यम्‌ । 
खयमीप्सेत । तदानीं खयंवरस्यभ्यनुज्ञानात्‌ । यथोक्तम्‌-श्रीणि 
वपाण्युपासीत कुमयैनुमता सती । उष्य तु कारदेतसरद्विन्देत सद्धं 
पतिम्‌ ।' इति । 

सद्चपरतिपत्तावुपायमाह- 

सा ठु एणवन्तं श्रक्तं दशनं वाटभीयाभियोजयेत्‌ ॥ 

सा विति । गुणवन्तं नायकगुणयुक्तम्‌ । शक्तं युद्धादियु । उदश्चनं 
खूपवन्तम्‌ । वाडेति ! वाय्ये क्रीडायां या भ्रीतिस्रया ग्रयोज्यकन्या 
स तथामियुज्ञानः सिद्धयतीत्यथैः । 

गुणान्तरमाह- 

य॑वा मन्येत मातापित्रोरसमीक्षया खयमप्ययमिन्दरियदौर्ष- 
ट्यान्मयि भवतिप्यत्त इति भियदहितोपचारैरभीक्ष्णसंदर्नेन च 
तमावजंयेव्‌ ॥ 


१, "वा. ३. "अदादयमानाः. ३* "अभ्वनुनातत्वात्‌, ४. श्रयोन्यया कन्य, 


£ अध्यायः] ६ कन्याप्िपयुक्तकमधिकरणम्‌ । २९६ 


यं वेति } जसमीक्षयेति मातापितृभ्यां मम मार्गयिला । इन्दियाणि 
नियन्तुमसमथेत्वात्‌ यमेवं मन्येत तमपि योन्येदिति संबन्धः | प्रियहि- 
तेति भियोपचारा एतदर्थ सुखं इरबन्ति । आवर्मनमभिसुखीकरणम्‌ । 

माता चैनां ससखीमिधतियिकाभिश्च सह तदभिषखीं इयीत्‌ ॥ 

माता चैनामिति । सा न जीवति चे्रतकमाता वा । सखीभिः सह 
ठजापगमार्थम्‌ । उपचरिवीदेराम्यन्तशेति शेषः| 

तत्र पूर्वमधित्याद- 

पुष्पगन्धताम्बूढषस्ताया विजने विकारे च वदुपरथानम्‌ । 
ककाकौराटप्रकारने वा संबाहने विरसः पीडने चौषि्यदशंनम्‌ । 
पयोज्यस्य सात्म्ययुक्ताः कथायोगाः वाछायाद्युपक्रमेपु यथीोक्त- 
माचरेत्‌ ॥ 

पष्येति ! तदुपसानं नायकसमीपगमनम्‌ । कौरालम्रकादानार्थम्‌ । 
जौचित्यददनमिति । सदसा न भरतिजानीयात्‌। अनुबन्ध्यमानमनुकर्यादि- 
त्यथः । भयोज्यस्य सात्म्ययुक्ताः भयोज्यानुकूलयः । बाढायां ये नाय- 
कस्योपक्रमा उक्तासेषु यथोक्तं समाचरेत्‌ । 

न चैवीन्तरापि पुरुषं खयमभिय॒ज्ञीत । खयमभियोगिनी दि 
युवतिः सौभाग्यं नदातीत्याचा्याः ॥ 

अन्तरापीति । कामपरवश्ापि न खयमभियु्ञीत । आचायग्रहणं 
पूजाम्‌ । तन्मततस्यामतिषिद्धलात्‌ । स वेदभिदुज्ञीत पतिगरदीयात्‌ । 

तत्मयुक्तानां लभियोगानामासुरोम्येन गहणम्‌ । प्ररिषक्ता 
च न विरतिं भजेत्‌ । छ्णमाकारमजानतीव भरतिग्ह्वीयाव्‌ । 
वदनग्रदणे वङात्कारः 1 शं्तिभावनामभ्यध्येमानायाः इच्छु 
सै्परीनम्‌ ॥ 

१, (तदुपस्थानम्‌, २. शिरसः कण्डयने पीडने च, ३. "यथा चोक्तम्‌. ४, नन 
त्वैवायुरागादपिः; “न त्वेवान्तरापिः. ५. “सदयः सीभाग्य, ६ ररतिनावनेयामन्य- 
थना चः, ७, श्ंद्दैनमूर. 


२२४ कामसूत्रम्‌ । १९ आदितोऽध्यायः 


तत्पयुक्तानामिति बाद्यानामभियोगानाम्‌ । आसुखोम्येन येन॒ न वि- 
सुखीमवति । आम्यन्तरमधिङृत्याह--परिप्वक्तेति । न विकृतिमिति । 
मा ज्ञासीघ्ायको मासुद्धि्मामिति हेतोरित्यथैः । भक्रारमिति नायकख 
भावसूचकमाकारं भतिग्रृह्णीयात्‌ । न प्रत्याचक्षीत । तत्रापि शक्ष्णम- 
स्फुटम्‌ । करियाविदयेषणमेतत्‌ । अजानतीवेति धाषटयैपरिदारार्थम्‌ । व- 
कात्कार इति । तथा कार्य यथा हटाद्वदनं गृहणातीत्यथः । रतिमावनामि- 
ति। आत्मनो व्युत्पत्तिं नायकेन यदा साम्यथ्यैते खगुद्ये तत्पाणिन्यासेन 
तदा छच्छरानायकरुद्यस्पदनम्‌ । 

तन्नापि विशेषमाह-- 

असभ्यथितापि नातिविष्टता खयं स्यात्‌ । अन्यत्रानिश्चयका- 
छात्‌ । यदा तु मन्येताञुरक्तो पैयि न व्याविष्यत इति तदैवेनर्म- 
भिगुज्ञानं वारुमावमोक्षाय सरयेत्‌ । विष्ठक्तकन्याभावा च वि- 
श्वाख्येषु भकाश्चयेत्‌ । इति भयोज्यस्योपौवतैनम्‌ ॥ 

नातिविवृतेति । मावाङ्गपरत्य्गद्दीनेनेत्य्थः । तन देतुः--अनिश्- 
येति । यदा त्विति । न व्यावर्िष्यते न मां त्यक्ष्यति 1 भमियुज्ञानं प्र- 
च्छननमदेशे । ्वाकमावमेोक्षायेति गान्धर्वविपिपूर्वैकं कौमारहरणाय त्वर- 
येत्‌ । विश्वाखेषु सखीधान्रेय्यादिपु । प्रकाशयत्‌ गान्धर्वेण विवादेनाह- 
मूढेति ॥ इति प्रयोज्यस्योपावतेनमेकोनच्निद प्रकरणम्‌ ॥ 

यदा मयोज्यसुपावतैमाना वहुमिरभियुज्यते तदामियोगतः कन्यायाः 
मरतिपत्तिरच्यते । अभियोगं षट कन्याया भनुष्टानमि्यथैः । 

वन्ति चा छोकाः- 

कन्याभियुल्यमाना ह यं मन्येताधयं छखम्‌ । 
अचं च वयं च तस्य ुयीत्यरिग्रहम्‌ ॥ 

१, .अभ्यभ्यमानापि तु; "जभ्यर्थितापि न विप्रता. २. “नियतकालात््‌. ३, अय 
न व्याव्ेयिष्यत इति. ४. "अभियुञ्ानं वालमावाद्विमोक्चयेत” “भभियुशाना वाल. 
भावविमोक्षणाय; “अभियुजाना वालमावं विमोक्षेत्‌", ५, “खोपावर्वेनम्‌. ६ "वाल- 
भावमोचनायः. ७. “अपि युज्यते", ८. “भवन्ति चात्र श्रोकाः” इति पुसकान्तरे ना~ 
चि, एकस्मन्पुस्तके च “भवन्ति चात्र एतावदेवास्ि, 


४ अध्यायः] ६ कन्यासंप्रयुक्तकमधिकरणम्‌ । २२९ 


कन्येति । आश्रयमिति आश्रीयत इति कत्वा । सुखमिति बाद्यखयोप- 
मोगुलसख जान्तरख चरमुखसख हे॒त्वाद्‌ । नुकं तचित्तातुविषा- 
विनं व्यं यथोक्तकारिणं मन्येत ततस्स भरतिम्रहं कुर्यात्‌ । सपि तथै- 
वाचरेदित्य्थैः । 
अनपेक्ष्य युणान्यत्र रूपमोचित्यमेव च । 
करवीत धनलोभेन पर्ति सापन्रकेप्वपि ॥ 
तत्र युक्तशणं वर्यं शक्तं वख्वद यिनम्‌ । 
उपायैरंमियुज्ञानं कन्या न भतिलोभयेद्‌ ॥ 
अनयेक्येति । यसिन्सय॑वरे गुणाननपेक्षय तदमावात्‌ धनवानेव केव- 
म्‌ । सापल्केष्वपि । न केवरमसापत्रकेषु । प्रायेण धनिनां बहुदार्‌- 
त्वात्‌ 1 - तत्र खयं युक्तगुणं गुणं शक्तं समथ बठ्वदर्थिनमेकान्ततो- 
ऽर्थिनं न मरतिरोमयेत्‌ अपाकुयौत्‌ । 
यस्तु धनवान्बहुपलीको गुणवानपि न तमभियुज्ञानं प्रतिरोभयेदिति 
दरदीयन्नाह- 
वरं वश्यो दरिद्रोऽपि नि्णोऽधष्या धारणः । 
पि न त्वेवं वहूसाधारणः पतिः ॥ 
वरमिति । आत्मधारणः कुटुम्बमात्रारकः वहुसाधारणो बहूनामेकः । 
यस्तु धनवान्‌ कतपरिगहो गुणवान्‌ वदयः सन्‌ मरतिखोमयेदित्यथः । 
यस्तु न वरदयसतत्र दोषमाह- 
पायेण धनिनां दारा बहवो निखयहाः | 
वाचे सत्युपभोगेऽपि निर्विसम्भा वदिःखुखाः ॥ 
प्रायेणेति । अत एव ्ैनवान्वहन्दारान्मतिगृह्णाति । विशेपतसताश्च 
निरवमहा निरङकशाः । तत कारणम्‌-- वाद्य इति । आसनादुपभोगेन 
बहिःुखाः । निविजलम्मा आन्तरेण रताख्यघुसेन वर्जिता इत्यथः ॥ 
१, 'आभियतेः, २. "सोऽपि. ३. अभियुीत. ४, 'सल्ययुण^, ५. “आलवान्नर-. 
६. शवा नैवः ७, 'धनवान्युणवान्‌*, 
कार २२ 


२२६ कामसूत्रम्‌ । २० आदितोऽध्यायः] | 


नीची यस्त्वमियुञ्चीत पुरुषः पररितोऽपि वा । 
विदेग्रगतिश्षीठशथच न स संयोगमर्ति ॥ 
नीचोऽधमजातिः पूरवैगुणयुक्तोऽपि । पठितो बद्धः । सदा भवा । 
यदच्छयांभियुक्तो यो दम्भधूताधिकोऽपि वा । 
सपत्रीकश्च सापत्यो न स॒ संयोगमरति ॥ 
यदृच्छयेति । खेच्छाभियोग्चीकः । बराकरेणेति भावः । व्याजव- 
इलो दम्मचूतासक्तश्च । सपल्लीकः सापत्यश्च परिणीतमायायुक्तसदपत्य- 
वांश्च । एकतरवान्वा । 
वद्यस्तु तादृशोऽपि संयोगमर्वयवेत्याद-- 
शणसास्येऽभियोक्दणामेको वरयिवा वरः| 
तजाभियोक्तरि ्रेएटयमयुरागात्मको हि सः ॥ 
इति श्रीवास्स्यायनीये कामसूत्रे कन्याघंप्रयुक्तके तृतीयेऽधिकरणे 
एकपुरुपाभियोगा अभियोगश्च कन्यायाः प्रतिपत्तिश्चतुर्थोऽष्यायः। 
गुणेति । यथोक्तगुणानां साम्ये । एको व्र इति त्रियन्त इति वराः 
सवै एवामियोक्तारः । तेपां वर एको वरयिता वरणे साधुः । वर इेप्सा- 
याम्‌” । साधुकारिणि तसिन्रमियोक्तरि तत््वाविशेये श्रेष्ठं श्रेएठता । 
तखानुरागातसकतवात्‌ । इत्यमियोगतः कन्यायाः मरतिपत्तिरसिद्यं प्रकरणम्‌ ॥ 
इति श्रीवात्खायनीयकामपूत्ररीकायां जयमद्रलाभिधानायां विद्ग्धाद्गनाविरदेकातरेण 
शुरुदततन्दपादाभिनानेन यदोधरेणेकन्रकृतसूत्रमाष्याया कन्यासप्रयुक्तके 
तृतीयेऽधिकरणे एकपुरुपाभियोगा अभियोगतश्च कन्यायाः 
रतिपत्तिश्वतुर्थोऽध्यायः । 





पच्रमोऽध्यायः । 
दैवमनुरज्ञितां स्वयंवरमडत्तां च गान्धर्वेण योजयेत्‌ । विपरीतामाघुरा- 


१. 'जधमेजात्तिः". २. “अभियुद्र. ३. "एवमचरलिताया ख्यंवरथयुक्तां च. 


॥ 


९4 अध्यायः] ९ कन्यासंपरयुक्तकमधिक्ररणम्‌ । २२७ 


दिभिरिति विवाहयोगा उच्यन्ते । तत्र॒ गान्धर्वेण प्रायशो द्यन्ते । 
तस्यासावत्सदायसाध्यविंधिमाह- 

भाचुर्येण कन्याया विविक्तद्दीनस्याखामे धात्रेयिकां पिधहि- 
ताभ्याष्ुषषन्लोपसर्पत््‌ ॥ 

भाचुर्येणति । धात्रेयिकां पुर्पप्रवृत्तामित्य्थात्‌ । उपगरृष्च मियदिताभ्या- 
सुपपरपेत्‌ तस्याः समीपे निखृष्टाथौ प्रेषयेत्‌ । 

सा चैनामविदिता नाम नायकस्य भूत्वा तद्भणैरचुरज्ञयेत्‌ । 
तस्या रुच्यान्नायकगुणान्भूिष्षैपवर्णयेत्‌। अन्येषां वरपिद्णां 
दोषानभिपरायविरुद्धान्तिपादयेत्‌ । मातापित्रोश्च णानभिङ्गतां 
छग्धतां च चपरतां च वान्धवानाम्‌ । याथान्या अपि समान- 
जातीयाः कन्याः शङ्ुन्तलाचाः खबुद्छा भारं भाष्य सपरयुक्ता 
मोदन्ते ख ताश्वास्या निदिशेयेत्‌ । महाङ््ेपु सापत्कैर्वाध्यमाना 
विद्वष्टा दुःखिताः परिलयक्ताश्च दृश्यन्ते । आयतिं चास्य बणयेत्‌ । 
सुसमनुपहतमेकैवारितायां नायिका्ुरागं च वर्णयेत्‌ । समनोर- 
थायाश्ाखा अपायं साध्वसं ब्रीडां च दैतुमिरवच्छिन्यात्‌ । दूती- 
कल्पं च सकरूमाचरेद्‌ । त्वामनानतीमिवं नायको वराद्धदीषण्य- 
तीति ˆ तथा सुपरिश्रहीतं स्यादिति योजयेत्‌ ॥ 

सा चेति । सा उपपर्िता नायकस्याविदितेव भूत्वा इतकम्रयोगप- 
रिहारा्थम्‌ । तख नायकस्य गुणैः । तस्याश्चेति । अभिमायविरुद्वानिति 
भा नेच्छति तानियं तथेत्यथः । गुणानभिज्ञतां छब्धतां वेति । अगु- 
ण्ञौ तव पितरौ न्यौ च येन गुणवन्तमपदायान्यं धनिनं निगरण गवे- 

१, श्रियदहित्ाभ्याः इति पुस्तकान्तरे नास्ति. २. “परिवर्णयेत", ३. “अन्यवर- 
यितृणा. ४, शुणानपेक्षिता. ५. खबुदधया भतौर “खबुद्धथा रसच्य भतौर प्राण्य 
सयुक्ताः घुरतं मोदन्ते स्म". ६. "दर्शयेत. ७. “एकचारितां नायकाञरागं कन्यादिपयं 
वर्णयेत्‌ मनोरथोश्च'; ^एकवारिता च बद्यतां नायकानुराग च मनोरथाश्च व्णेयेत्‌. 


८. 'अपायसाध्वस ९. “नामः इति पुस्वकान्तरे, १०. “ति" इति पुन्तकान्तरे 
नासि. ११. यथेच्छितानि तथेदर्थं ,. 


२२८ कामसूत्रम्‌ । २० यआदितोऽध्यायः] 


पयत इति । नानुरूपोऽवं ममेति । स्वबुच्यावधारण, न ॒पित्रोरिच्छया। 
तथा कर्तव्ये शङुन्तलादिङताः कथाः कथयेत्‌ । कौरिकः स्वतपोविन्ना- 
थमिन्द्रसंमेषितामप्सरसं मेनकां घ्य जातरागश्वकमे । सा च तद्रीर्यमह- 
णात्तत्रैव कन्यां सूय त्यक्त्वा चारण्ये दिवं जगाम । शकुन्तसंपातमध्य- 
गतां च तां कन्यां कण्वपिः करुणयाश्रममानीय वधितवान्‌ । यथाथ च 
शकुन्तठेति नाम चक्रे । सा च काठेन प्राप्तयौवना मृगयाप्रसज्ञादागतं 
दुष्यन्तं राजानं दृष्ट खबुच्या पाणि आहितवतीति । आदि्ब्दाद्राजदा- 
रिकाः कन्या निदर्शयेत्‌ । महाकुरेषिति । महाकुट्पु च लोमाित्रा 
दत्ता नियतं सापलकेरवाध्यन्ते । तत्थ विद्धिः परिजनस परित्यक्ताः 
सत्यो दुःखिता दयन्त इति दयेत्‌ । आयतियुक्तरभाविनम्थम्‌ । भवि- 
ष्यति चेति । एकचारितायामिति एकपलीत्वे युखमयुपहतं वणैयेत्‌ । 
सापत्यदुःखामावात्‌। नायकानुरागं चेति 1 समनोरथाया इति । अस्से- 
वायमखा मनोरथः किं तु दोयान्यद्यतीद्युखेक्ष्याह--भपायमिति। विनां 
कुतश्चित्‌ । साध्वसं भयं गुरुननात्‌, नीडां परिजनेषु देतुमिरपिर्ददीनै- 
रषनयेत्‌ । दूतीकस्पं च पारदारिके वक्ष्यमाणं तारणकरणम्‌ । त्वाम- 
जानतीमिवेतति । जानतीमिव वरात्कारेण अदहीष्यति तदा न तव दोषः । 
तथेति तेन मकरेण शुगरृदीतं खात्‌ } 

अतिपन्नाममिरेतावकाश्वतिनीं नायकः श्रोजियागारादभिमां- 
नाय्य इ्ानास्तीयं यथास्पृति हत्वा च तरिः परिक्रम्‌ । ततो 
मातरि पितरि च प्रकारयेत्‌ । अग्रिसाक्षिका दि विवाहाननि- 
वर्तन्त इत्याचार्यस्तमयः ॥ 

प्रतिपन्नमिति । अभ्युपगतामेकान्तदेवतिनीम्‌ । श्नोत्रियेति । तत्रामेः 
संस्छृततवादिल्यथः । यथास्मृति स्वगरहलोक्तविधिना । त्रिः परिकरमेत्‌ अभि 
ञ्रमयेत्‌ ! पकारायेत्‌ परणिधिना यथा नायकेनोदेति । न निवर्तन्त इति 
नान्येनोद्यते इति द्यति । धर्मविवादेष्वथितंनिधानं काममिति । 

१ “वरण. २. "कौरिकस्य तपो. ३. शर्मः, ». श्रतारणब्रकरणमू* श्रतार- 
णकारणम्‌ः. ५. “आनीय. ६. "परिणयेत्‌". ७, ,भत्तिवसन्ते. 


$ अध्यायः) ३ कन्ारसंप्रयुक्तकमधिकररणम्‌ । २२९ 


द्षयित्वा चैनां धनैः खजने भकाशयेत्‌ । तद्वान्यवाश्च यथा 
§लस्यायं परिदरन्तो दण्डमयाच तसा एतनां दयस्तथा योजयेत्‌। 
अनन्तरं च भ्ीरुपग्रहेण रागेण तद्वान्धवान्पीणयेदिति । गान्ध- 
वेण पिवादेन.वी चेष्टेत ॥ 

दूषयितेति अमिगम्येत्य्थः । नोद्वाहितमात्राम्‌ । शनैः खजने परका- 
शयेत्‌ तस्या आत्मीकरणार्थम्‌ । यथा पितरौ तथाविधामपि प्रयच्छत इति 
तदाह-तद्वान्धवा इति । नायिकावान्धवाः । नायकोपगरृहीतेत्येध दोषं 
परिहरन्तो यदि तसे न प्रतिपाचते तदा कुं दुष्यत इति । दण्डभया- 
देति । एवं चानुष्ठीयमानं यदि राजा श्रणुयाचदा दण्डं प्रतयेदिति । 
तसे एवं नायकायैव । अनन्तरं चेति । 

आन्तरसथामधिहृत्याह-- 

अमतिप्यमानायामन्तश्चारिणीमन्यां ृठ्ममदां पूैसंख्टं भी- 
यमाणां चोपण््च तया सह विह्ममवकाशमेनामन्यकार्यापदेशेना- 
नाययेत्‌ । ततः भोजियागारादभिमिति समानं पूर्वेण ॥ 

अमतिप्यमानायामिति स्वयं पाणिमरहणमकुैत्यार्‌ } जन्तश्धारिणी- 
मन्यामित्यन्तरङञां कुरुकियम्‌ । पूर्वसंबद्धां पित्रोः सौजन्येन प्रीयमाणा 
नायकख । उपगरृह्यति द्रव्येण स्वीकृत्य । विषद्यमिति गम्यम्‌ । अन्यं 
कार्यमपदिद्रयानाययेत्मणिधिना । समाने पूर्वेणेति । श्रोत्रियागारादित्यादि 
पूर्ववदिव्य्थः । 

आसन्ने च विवाहे मातरमस्यासलदमिमतदोषैरद्चशयं आदयेद्‌ । 
वतस्तदञ्चुमतेन भातिवेश्यामवने निश्चि नायकमानास्य श्रोननिया- 
गारादभिमिति समानं पूर्वेण ॥ 

१. श्ानैः शनैः, २. "कुकस ल्यागण; (कलखाद्ग कख भङ्ग. ३. श्रीतयुपमरह- 
रनुरागेण च तान्वान्धवान्‌?. ४, “च वचे्येत्‌,. ५. “अङ्गः ६. "विपद खावकाश्च. 


७. "आसन्ने चासा विवदहिऽन्येन वरेण--वरदोषै ^ अन्यवरदोवै., ८, ^ततस्ददनु- 
मतेन प्रादयित्वा भातिवेद्यमवन निदि नायक श्रोत्रियाः 


२६० कामसूत्रम्‌ । २० आदितोऽध्यावः) 


तदनुमतेन मातुरमिप्रायेण । नुरयाद्वम्‌ । भरातिवेद्यामवने इति। 
तस्या द्रवयेणोपग्रहीतत्वात्‌ । इति द्वितीयः । 

श्नातरमस्या वा समानवयसं वेश्यासु परद्रीपु वा पसक्तमयुक- 
रेण साहाय्यदानेन भियोपग्रहैथ उदीधकाल्मसुरञ्येद्‌ । अन्ते च 
सखराभिायं ग्राहयेत्‌ । भायेण हि युवानः समानशीलव्यस्ननवयसां 
वयस्यानामये जीवितमपि त्यजन्ति । ततस्तेनैरवोन्यकायात्तामानाय- 
येत्‌ । विपदं सावकाङमिपि समानं पूर्वेण ॥ 

यस्या आतरं तुल्यवयसमेकान्तमपक्तमयुकरेण क्टसाध्येन दुःसाध्य- 
खीसंपादनादिना । प्रियोपग्रहैरिति सामदनिरन्यैवां । इत्यनुरज्ञनविधिः । 
स्वाभिप्रायमिति त्वद्वगिनीं परिणतुमिच्छामि । अन्यकायौदिति व्यब्छोपे 
पञ्चमी । अन्यकारयसुदिदयेत्यर्थः । तत्रापि नायिकामानाययेदिति तृतीयः । 

सुप्ममत्तोपगमादेश्चाचः । तमधिक्ृत्याद-- 

अष्टमीचन्िकादिपु च पात्रैयिका मदनीयमेनां पाययिता 
किचिदात्मनः कार्यदुदिश्य नायकस्य विषह्य देश्मानयेत्‌ । तत्रैनां 
वैदात्संन्नाममतिप्मानां दूपयितेति समानं पूर्वेण ॥ 

अष्टमीचन्द्रिकादिष्विति । अष्टमीचन्दिकादिपु तत्र दिवसमुपोप्य पूजा- 
पुरःसरं रात्रिजागरणमा चन्द्रोदयम्‌ । नन्तरं तां धात्रेयिका नायकप्र- 
सक्ता मदनीयं रादिकं पाययित्वा । किंचिदात्मनः कामिति । अङ्घ- 
रीयकं विस्मृत्यागतासि तत्र गच्छेत्युपदिदयानयेदित्यथः । तत्रेति विप- 
हयदेशो । संज्ञां चेतनाम्‌ । दूपयित्वेति । दूषययित्वा चैनां शनैः स्वजनेषु 
प्रकारयेत्‌ । तद्धान्धवाश्ेत्यादिपूर्ववत्‌ । इत्येकः रकारः । 

छपा चैकचारिणीं धत्रेयिकां वारयित्वा संज्नामपरतिप्यमानां 
दूपयित्वेति समानं पूर्वेण ॥ 


१, श््येषठं वा तरं समानः. २. "खादाय्यकः. ३. (तदन्ते च खमभिप्राय. 
४. 'अन्यकार्यापदशेन". ५. शयुं ६. “अतिमदाच्‌" ५, "अतस्ता. ८. श्धात्रे- 
यिकया,. 


९ अध्यायः] ३ कन्यासंमयुक्तकमपिकरणस्‌ 1 २६१ 


सुरां चैकचारिणीमिति 1 अङ्कघुसेति द्वितीयः । यत्रार्याहरणादिरकं 
नासि अधर्मलरादिति 1 
मसद्याहरणाद्राक्षसमधिहृत्याह-- 
ग्रामान्तरद््यानं ब गच्छन्तीं विदित्वा दस॑श्रतसहायो नाय- 
कस्तदा रक्षिणो वित्रास्य इत्वा वा कन्यामपहरेत्‌ । इति विवाह- 
योगाः ॥ 
आमान्तरेति । अस्माद्भामादन्यग्रामम्‌ । घुसंभृतसदाय इति सुसंनद्धव- 
हुसदायः । रक्षिणः कन्यारक्षकान्‌ । वित्रास्य ते यथा त्यक्त्वा परायन्ते । 
हत्वा वा मदहर; कन्यामपहरेत्‌ । ङृष्णवहुक्मिणीम्‌ । अत्राप्ययर्मलाल्ा- 
स्न्याह्रणादि । विवाहयोगा गान्धवीदीनां विषयः । 
अष्टानां विवाहानां मध्ये किमपेक्षया कस्य प्राधान्यमित्याद- 
पूर्वैः पर्वैः परधानं स्याद्विवाहो धर्मतः स्थितेः । 
पूर्वाभावे ततः कार्यो यी य उत्तर उत्तरः ॥ 
पूर्वः पूर्वै इति । धर्मसंस्थितेरिति धर्मतो व्यवस्थानादि्य्थः । तत्र पूर्वे 
धम्यौश्वत्वारः । यस्मिन्दैैने गान्धौद्राक्यादयः प्रधानम्‌ । तत्रापि केचि- 
तरतमभेदेन पूर्वैः पूर्वै इत्याहुः । गान्धर्वो ्ाुरात्‌ षडिति । एते एक- 
सिमन्पक्षे द्वावपि धर्म्यो । कं तु यथा पूर्वेण तथा परतः । यथा च गा- 
न्धरवो न तथासुर इति 1 केचित्‌ “आसुरोऽपि पैशाचा्थाधर्मलात्‌ । पै- 
श्ञाचोऽधम्योऽपि राक्षसासधानम्‌ । राक्षसस्य साहपतकर्मत्वात्‌ । यो य 
उन्तर उत्तर इति अन्यगत्या अन्यः इत्याहुः । 
गान्धर्वं एव प्रधानमित्याह- 
व्युढानां दि विवादानामञरागः फरं यत्तः । 
मध्यभोऽपि हि सचोगो गान्धर्वसतेन पूमितः॥ 
व्यूढानामिति कतानामनुरागः फलम्‌ । अन्यथायुरागामावे निष्फलः 
१ श्रभूतसदहायः"; 'दतसदहायः* “संश्वतसदाय * २. "योगः. ३. धर्मे" ४. ख- 
ोगात्‌, 


२३२ कामसूत्रम्‌ । २० आदितोऽध्यायः] 


सयात्‌ । मध्यमोऽपि हि पडवयेकस्मनपक्षे । सचोग इति शोमनोऽतुरागा- ` 
सको योगोऽखेति । तेन च सोगेन गान्धरे इत्युच्यते । 
एवं च कृत्वाख प्राधान्यमि्याद-- 
छखत्वादवहुष्केशादपि चावरणादिह । 
अञ्ुरागात्मकत्वाच्च गान्धर्वः भरवरो मतः ॥ 
इति श्रीवात्स्यायनीये कामसूत्रे कन्यासंप्रयुक्तके त्रतीयेऽधि- 
करणे विवाहयोगाः पच्चमोऽध्यायः । 
घुखत्वादिति सुखदेतुत्वाव्‌ । अबहुञेशात्‌ प्रायेणेति ! प्रायज्ञो न य- 
लपताध्य इत्यर्थः । अवरणात्‌ वरणस्तविधानामावात्‌ ॥ इति विंवाहयोगा 
एकतरं प्रकरणम्‌ ॥ 
इति ्रीवात्सायनीयकमसूत्ररीकायां जयमद्गलाभिधानायां विद्ग्धाद्गनाविरहकातरेण 


शखदत्तेन्रपादामिधानेन यज्ञोधरेणकत्ररकृतसूत्रमाष्याया कन्यासंप्रयुक्तके 
ततीयेऽधिकरणे विवाहयोगाः पश्चमोऽध्यायः 1 


समाप चेदं कन्यासपरयुक्तेकं .वरतीयमधिकरणम्‌ । 


 , १ अध्यायः] ४. मा्यौधिकारिकिमधिकरणम्‌ । २१३ 


भार्याधिकारिकं नाम चतु्यमधिकरणम्‌ । 
अथमोऽध्यायः 1 

कन्या पुरुषेण सपरदृत्ता तया पुंसि कथं वर्पितव्यमित्यतो मा्यीषिका- 
रिकुच्यते । तच कन्यासंपरयुक्तकदोषभूतम्‌ । अन्यथा विरोपाधिकान- 
व॒ष्ठानात्स॑युक्ताप्यसंमयुक्तकैव खात्‌ 1 मायी च द्विविषा--एकनचारिणी 
सैपलिका च । तत्र प्राधान्येनेकचारिणीवृत्तयुच्यते-- 

भारयकचारिणी भूढविभम्भा देवैवत्पतिमायुङ्घल्येन षर्तेत ॥ 

भार्येति । गूढविश्नम्मा । इतरस्याः कपरव्यवहारः । सं्रावितत्वात्‌ । 
(मतौ तु देवता खीणाम्‌ः इति न्यायात्‌ । आनुक्येन चित्तानुविधानेनैव । 
वर्तेतित्यन्तमावितोऽथः । शरीरस्थितिविषयमेतत्‌ । 

वृत्तं सूचयति- 

तैन्मतेन इडम्बचिन्तामात्मनि संनिवेशयेत्‌ ॥ 

तन्मतेनेति यदा तु नायकेनानुज्ञाता । कुटम्बचिन्तां गृहचिन्ताम्‌ । 
वाह्यवस्तुविषयमेतत्‌ । आत्मनि संनिवेशयेत्‌ आत्माधीनां कुर्यात्‌ । यथा- 
योगं योज्यम्‌ । 

तत्र गृमतिबद्धत्ाहृत्ख चिन्तामाह-- 

वेदम च शुचि सुरसंग्ष्टस्थानं बिरचितविविधङ्कघुमं छक्ष्णभू- 
मितं हयदर्च॑नं जिषिवणाचरितवखिकमं पूजितदेवायतनं इयौत्‌ ॥ 

वेश्म चेति । कुयादित्यनेन संबन्धः । सुसंगरष्टं॑युद्योभितम्‌ । खानेषु 
विरचितानि विभकीणीनि विविधानि कुसुमानि यस्य । छक्षणभूमितलमिति 
मखणभूतछम्‌ । इदयं हदयप्रियं दशनं यख । त्रिषवणं तिसंध्यमाचरितं 
कारितं बङ्कि्मं यत्र । देवतायतनं देवग्रहम्‌ । तत्पूनितं यसिन्‌ । 

न शतोऽन्यद्हस्यानां चित्तग्राहकमस्तीति गोनदीयः ॥ 

१, श््रगृत्ता. २. असेयुक्तकसेव', ३. खपलीका चः ४, रूढविध्रम्माः,. 
५. देवतावत्‌. ९. "समावितबव्‌ः. ७, ^तन्मवेन तु, <. “निपवणं विरचित; 
(0 


२९४ कामतूत्रम्‌ । २१ आदितोऽष्वायः] | 


अतोऽन्यदिति अत्रोपवणितवेदमनः । चित्तम्राहकं मनोहारि । गोन- ` 
दीय इति पूजाम्‌ । अधिकरणेऽधिृतत्वात्‌ । 

ततर वत्तद्रयं दचयनाह-- 

रषु भृत्यवर्गे नायकभगिनीषु तत्पतिषु च यथा प्रतिपत्तिः 

गुरुष्निति श्वद्युरादिषु ! नायकमगिनीषु ननान्दवु । तत्यतिपु ननान्द- 
पतिषु । यथाह भतिपत्तिरिति यथा यस्यां भतिपत्तिः । वाक्रायाभ्यामनु- 
एटानात्‌ । 

पैरिपूतेषु च हरितक्षाकवपरानिुस्तम्बाञ्ञीरकसर्पाजमोदक्षत- 
युष्पातमाख्छरमां श कारयेत्‌ ॥ 

परिपूतेषु चेति पतित्रेपु । हरितं धान्ाकादरैकादि । शाकं पारड्कयादि 
च । एषां वप्रन्केदारान्‌ । इधुखम्बानिष्षुविरपान्‌ । जीरकादीन्दातपुष्पा- 
त । तत्नाजमोदोऽनेनैव नामा प्रतीतः । तमाठ्गुस्मांस्माल- 

टपान्‌ । 
कुनकामल्कमद्िकाजातीङरण्टकवैवमाछिकातगरनन्धावमैन- 

पागुरमानन्यांथ रहुपुष्पान्वाल्कोक्षीरकपाताछिकांथ रृक्षवारि- 
कायां च ्थण्डिलानि मनोज्ञानि कारयेत्‌ ॥ 

तत्र कुलकादीनां गुत्मान्‌ । तगरः पिण्डीततगरः । जपा ओदूपुष्पम्‌ । 
बहुपुप्पा ये निर्भरं पुष्प्यन्ति । वारकोच्चीरयोः पाताङ्िका केदारः । स्थ- 
ण्डिला्न्यवपदिकानि । 

मेध्ये कूपं वापीं दीधिकां वा खानयेत्‌ ॥ 
,. वापीं समचतुरलां पुष्करिणीम्‌, दीधिकामायतचतुरल्ञां खानयेत्‌ । 
वस्विवशात्‌ । 
, भिश्वकीश्रमणाक्षपणाङकयाडहकेप्षणिकामूरुकारिकाभिनं 
संखज्येत ॥ 

१, शुखषश्रय.* २. “परिपूते स्थाने. ३ “नवमद्धिका". ४. “वदन्ु्यविशेपान्‌?, 
५. “उद्चीरकफेटिकाद्य; “उदीरकाथ.* ६. “उच्छ्रितानि वितरृणान्यक्ण्टकानि च स्थ- 
ण्डिल्यनि". ७. “मनोजानि कारयेच्‌ इति पुरतकान्तरे नासि, ८. अनपच्िकागिथ 
भवयवक्ानि', ५, “सामान्येयु देदोषु कूप", १०. "वस्तु" "यस्तु. 


१ अध्यायः] ४ भार्याधिकारिकमधिकरणम्‌ । २६९ 


मिष्षुकी मिक्षणद्चीढा । श्रमणा क्षपणा पतरजिता रक्तपट्िका च । 
कुल्टा प्रच्छन्नं खण्डितचारिरा । कुदका कौतु[क)] कारिका । ईक्षणिका 
विग्रक्चिका । मूलकारिका वरीकरणेन मूलेन या कर्मं करोति तां(तया) 
च न संसृज्येत । भतुंविकस्पहेतुत्वात्‌ । 

भोजने च रुचितमिदमसर द्रेष्यमिदं पथ्यमिदमपथ्यमिद्मिति 
च विन्दात्‌ ॥ 

मोजने चेति । भोजनकाठे रचितादीगनि विन्ात्‌ । 

खरं बदिरुपश्वुलय भवनमागच्छतः करं कलमिति श्चैवती सना 
भवनमध्ये तिष्ठेत्‌ ॥ 

फं कृत्यमिति । यआदिदयमानकार्यसयानुष्ठानवुच्या । सज्जा सावधाना। 
मवनमध्येऽङ्गणके । 

वैरिचारिकामषञ्य खयं पादौ भक्नाख्येत्‌ ॥ 

परिचारिकामिति । पादपरक्षानोचतामपनुद्यापाख । 

नायकस च न वियुक्त भषणं विजने संदे तिष्ठत्‌ ॥ 

संदर्शन इत्यभरतो न तिष्ठत्‌ । तशरीरसंस्कारामदृष्ा वैराग्यमपि स्ात्‌। 

अतिव्ययमसब्ययं वा इबौणं रहसि वोषयेत्‌ ॥ 

अतिव्ययसुचितव्ययादधिकम्‌ । असब्ययं यदनर्थिजने परतिपायते । 
रहसि बोधयेत्‌ । ॐोकमध्ये हि रुजित एव खात्‌ । 

वाहे विवाहे यज्ञे गमनं सखीभिः सह गोर देवताभिगमन- 
मिलयुन्नाता इयात्‌ ॥ 

आवाह रगे । विवाहे कैन्यागरे । गोष्ठी संभूय पानभोजनम्‌। देव- 
ताभिगमनं द्ष्ुमनुज्ञाता कुयौव्‌ । अन्यथा सैरिणी्यंराङ्कयेत । 

सर्वत्रीडास् च तदाजुरोम्येन अत्तिः ॥ 

सवैक्रीडाघ चेति यक्षराच्यादिषु रोके प्रदृत्ता्च॒तचित्तानुविधानेन 
परवृत्तिः 1 

१, (वदिरुपदलय; “खरमागच्छतो वहिरपश्रुखः. २. “परिचारिचा.; “परिचार- 
कान्‌र. ८ ४. 'आवाहनिवाहयज्ञगमनंः. ५. "वरदेति. ६. "कन्याप्रदे 
५७, ^ ॥ 


२३६ कामसूत्रम्‌ 1 २१ आदितोऽध्यायः) ` 


पथात्संवेशानं पूवेयुत्यानमनववोधनं च सुप्र ॥ 

पश्चात्सवेदानं शायितस्य नायकस । पूर्वसुत्थानमनुत्थितानायकात्‌ । 
अहनि यावन्न प्रतिबुध्येत । 

महानसं च सुधर खादनीयं च ॥ 

महानसं सुगु स्यात्‌ । वैथान्य उपरिको न विति । द्चैनी्यं चा- 
न्धृकारभावात्‌ । 

नायकापचारेपु किंचित्कैखपिता नायर्थं निरवदेत्‌ ॥ 

नायकापचारेष्विति नायकापराधेपु । किंचिक्तट्वषिता धीरोदात्तत्वख्या- 
पनार्थम्‌। निधैदेत्‌ पुनम का्ीरिति। तत्रापि नात्य मा भूद्ैरक्षयमखेति। 

साधिक्षेपवचनं वेनं मिन्रजनमध्यस्थमेकाकिनं बाप्युपारेत । 
न च मूलकारिका खात्‌ ॥ 

मित्रजनमध्यस्थं यदि काथैवश्ात्माधिक्षेपवचनयुपाकमेत । न च मूर- 
कारिकां स्यात्‌ । 

सैत्खप्यपचारेषु युक्तिमाह- 

नह्यतोऽन्यदभरलययकारणमस्तीति गोनर्दीयः ॥ 

अत इति मूरकर्मणः । अग्रत्ययकारणमविश्चास्कारणम्‌ । गोन्दीय- 
मतमुमतस्‌ । यम्रतिपिद्धत्वाच्‌ 1 

इव्यौहृतं दुनिरीक्षितमन्यतो मन्नणं दारदेश्चावस्थानं निरीक्षणं 
वा निष्ठुटेषु मन्रणं विविक्तेषु चिरमवस्थानमिति वयत्‌ ॥ 

दुव्यीहतं दुर्मत्रितम्‌ । दुर्िरीक्ितमलिग्धवीक्षणम्‌ । अन्यतो मन्रणं 
तिर्दुखं त्वा मापणम्‌ । एत्नितयं वैराग्यजननम्‌ । द्वारदेशावस्थानं 
गृहद्वारस्थितिर्मिरीक्षणं च तदुमयमयलपाध्यसूचकम्‌ । निष्छुरेषिति गर- 
हवाटिकायां निर्गत्य कयाचित्सह मत्रणम्‌ । विविक्तेषु निजनेपु गृदभदे- 
रोषु चिरमवस्थानमस्िग्धताजनकं भवेत्‌ । 

१. आहारं च महानस च सुगुप्त श्रवेशसंकरटं खद नीयं च. ३. 'यथायथान्य,, 
३. न िंचित्कलपिता निर्वेदेदधिक्षिपवचनं,, ४, “वाधिघ्तेपवचनं त्वेनं" शति पुसकान्तरे 
मासि, ५, "यदप्टुपचारेषुः, 


दक नडे = ~^ ^ 


~ =. १ 


१ अध्यायः] ४ मा्याधिकारिकेमधिकरणम्‌ । २६७ 


खेददन्तपङकदुगन्धांश इध्येतेतिं षिरागकारणम्‌ ॥ 
खेदादीन्वुध्येतापनयनाथेम्‌ । दन्तपङ्को दन्तमलः  विरागकारणमिति 


वैराग्यजनकं भवेदधर्ुः । 


वहुभूषणं विविधह्कधुमादधुरेपनं विविधा्गरागसगरल्वेखं वास 
इत्याभिगाभिको वेषः । भतनुश्वक्ष्णारपदुङकरुता परिमितमौभरणं 
छगन्धिता नात्युल्णमनुरेषनम्‌ । तथा श्ुद्धन्यन्यानि पुष्पाणीति 
बेहारिको वेषः ॥ 

नानावणैकार्वश्ाबबद्धिराजते व्णतत्त्तदुपादेयमिति । आमिगामि- 
को नायकामिगमनम्रयोजन्‌ः । तदा हि वहुभूषणादिमिः काटौपयिकेन 
च रक्तवाससा साधिता मनोहरेति । प्रतनु शषष्णमल्यं सूक्ष्मं ्ोमते 
वस्ञम्‌ । परिमितं कर्णयोर्भीवायां च ! नालयुदधतं शर्णकमिलय ्ंशाम्यां (१) 
चेति वैहारिके । या्ाक्रीडाविहारप्रयोगाः । 

नायकस्य वतद्चपवासं च खयमपि करणेनायुवर्तेत । षैरिवायां 
च नाहमत्र निरवन्धनीयेति $्सो निवर्तनम्‌ 

नतं नियमं खयमनुकरणेनायुवर्तेत भक्तिख्यापनार्थम्‌ । वारितायां 
नायकेन जतोपवासाभ्याम्‌ । नाहमत्र निर्वन्धनीया निवेधनीयेति वाक्येन 
नायकवचसो निवर्तनं क्तेनौययार्थम्‌ । 

एृदविदरकाषटटवर्मरोहभाण्डानां च काठे समधेग्रहणम्‌ ॥ 

मृद्धाण्डं घटादि । विदलमाण्डं पिरकादि । काष्टमाण्डं पीटखटादि । 
रोदमाण्डं ताग्रादिमयम्‌ । काठ इद्युपयोगकाडे। तत्रापि समर पराप्यते । 

तथा छवणस्ेहयो गन्धद्रव्यकड्कमाण्डौपधानां च दुरमानां 
भवनेषु पच्छन्नं निधानम्‌ ॥ 

ठवणं सैन्धवादि । जेदा धृततैर्वसामलानः । गन्यद्रव्यं तगरादि । 
कटुकं तुम्ब्यादि । जौष्ं द्विपञ्चमूादि । दुमा ये न तत्रत्याः । अपि 

१, ¶ति बिरायकारणम्‌” इति मूलयुस्केयु नोपलभ्यते, दीकालुरोथादत्र ठिखितम्‌, 

अम्बरेण'. ३. श््रसायास्या चेति असाधिताः. ४, व्वणेमिति. ५. ध्वारितायाश्च 
६. “वचनात्तद्रचसो, ७, शक्तेनायार्थम्‌ 


२३६८ कामसूत्रम्‌ । २१ आदितोऽभ्यायः। 


तु दुःखेन छम्यन्ते । मच्छनं निधानं यत्र तानि मवन्ति, न विनयन्ति बा । 
मूरकाङ्कपालङ्धी दमनकारातकैर्वारुकजपुसवाताकङष्पाण्डा- 
छाबु्रणश्कनासाखरय॑गुप्रातिरपणिकाभिमन्थल्शनपलाण्डुमभर- 
तीनां सर्वौषधीनां च बीजग्रहणं काठे वापय ॥ 
मूलकादीनां च वीनग्रहणमिति । पर्वारकः कर्करिका । अलबुखु- 
भ्वी } सूरणः कन्दः । शुकनासा स^“. । सखयंगुप्ता कपिकच्छरः । 


तिरपणिका कादमरी । अभिमन्थोऽनेनैव नाञ्ना प्रथितः । पलाण्ड़कंद्य- 


नाक्रारो रोहितः । 

स्वस च सारस्य परेभ्यो नाख्यानं भरैमच्धितस्य च ॥ 

सारस्य द्रव्यस्य परेभ्यो नाख्यानं धनायुषी गुप्ततमे कार्ये इति वच- 
नात्‌ । भर्तमत्रितस् च नाख्यानं मा ज्ञासीद्धि्रदसयेति । 

समानाश्च सिय कौशलेनोर्वरुतया पाकेन भानेन तथोपचार- 
रतिश्यीत ॥ 

ञ्आत्मनोऽधिकत्वख्यापनार्थम्‌ । मायेन मनखितया । उपचारैभ॑र्वरि 
क्रियमाणैः । 

सावत्सरिकमायं संख्याय तदयुरूपं ष्यं र्यात्‌ ॥ 

तदूनुखूपमायानुरूपं कार्यापनार्थम्‌ । 

भोजनावरिष्टाद्रोरसादैतकरणम्‌ तथा तैखयडयोः । कर्पीसस्य 
च मूजकतैनम्‌ त्रस्य वानम्‌ । शिक्यरल्लुपाश्चवस्कटसंगरहणम्‌ । 
कुटनर्कण्डनावेप्षणम्‌ । आचाममण्डतुषकणङव्यङ्गाराणाधुपयोज- 
नम्‌ । भरखवेतनभरणङ्गानम्‌ । कृपिपशुपोठनचिन्तावादनविधान- 
योगाः । मेपङ्करलावकरशुक्यारिकापरश्तमयूरवानरणृगाणामवे 
क्षणम्‌ । -दर्वसिकायव्ययपिण्डीकरणमिति च विद्‌ ॥ 

घरुतकरणमिति यदादिषु ब्राह्मणान्मोजयित्वा यदवदिषं तसाद्धृतकरणं 

१. “मानेन मनख्िठया तयोपचरिमतीरि क्रियमाभेरतिगयीत २. -भालम- 
नोवापित्तत्रः. ३. “वारग्रहणम्‌, ४, ^तन््रवानम्‌. ५. “संग्रहाः, ६, खण्डन. 
७, "लाचमातुषः, ८. “कढद्नरकाणां. ५. "पालनपोधणः, १०. श्देवपिकस व्ययस्य. 


$ 


म 


~ = ~ ˆ~ ~> 


क = \ 


१ अध्यायः] £ भायाधिकारिकमविकरणम्‌ । २६९, 


मथितं चापरं मवति । तैट्णुडयोः करणं स्पेश्काण्डषीडनाव्‌। कर्पासस्य 
सूत्रकरणम्‌ । वानमाच्छादनार्थम्‌ । शिक्यस्य माण्डारोपणार्थम्‌ । रज्ज्वा 
जलोद्धरणार्थम्‌ । पाशस्य पञ्युबन्धनार्थम्‌ । वच्कट्ख रज्ज्वा संग्रद- 
णम्‌ । कुटनं धान्यानाम्‌ । कण्डनं तण्डुलानाम्‌ । तयोरवेक्षणं परीक्षणम्‌ | 
आाचामस् मण्डस्य च पानार्थं चेटिकादिषरपयोजनम्‌ । तुषाणां रन्धनठेप- 
नादिपु । कणानां श्ुद्रतण्डुकानां कु्कुटादिष्ु । कुटीनां तण्डर्परागाणां 
गोमेषादिषु । अङ्गाराणां महानसादुतपन्नानां लोहमाण्डकरणादिपु । भृत्या 
ये बहिरन्तः कर्मसु नियुक्ताः । तेषां वेतनं प्रतिमासं प्रतिवपै वा यो नि- 
बन्धुः } मरणं प्रतिदिनं भमकं (£) तयोर्ानं देदकारकर्मवरेन । कृषपि- 
पट्युपाठनचिन्तेति कषैणवापनरोपणादिपरत्यवेश्षणम्‌ । प्रत्यहायव्ययस्य पि- 
ण्डीकरणमेकीकरणमिति । विदयादिययतद्धूतकरणादि । 

तत्नवन्यानां च॑ जी्णवाससां संचयसौ्विविधरागैः शद्धैवा क 
तकर्मणां परिचारकाणामनुग्रहो भनार्थेषु च दानमन्यन्न बोपयोगः ॥ 

तज्ञघन्यानामिति नायकोपञुक्तानाम्‌ । तैः संचितैः । कृतकर्मेणामिति 
चैः कर्म कृतम्‌ । मानार्थे चेति मान एवार्थो येषाम्‌ । ते हि तैरदतै्मा- 
निता भवन्ति । अन्यत्र वेति दीपवत्यीदिषु । 

घुराद्धम्भीनामासवह्कम्भीनां च स्थापनं तदुपयोगः! कयविक्र- 
यावायन्ययावेक्षणम्‌ ॥ 

खापनमिति प्रच्छलम्‌ । तदुपयोग इति कार्यवन्ात्युरादीनामुपयोज- 
नम्‌ । क्रयविक्रयौ समधेमह्धैतया । आयव्ययावर्पमहत्तयावेकषेत । 

नायकमिन्राणां च षगुरेपनतीम्बुरदानैः पुजनं न्यायतः । 
शवश्रुशवशरपरिचर्यां तत्पारतश्रयमनुत्तरवादिता परिमितामचण्डा- 
छापकरणमयुचहीसः । तत्मिया्रियेषु स्वभियाभियेष्विव इत्तिः। 
भोगेष्वञुत्तेकः । परिजने दाक्षिण्यग्‌ । नायक्स्यानिवेय न कस 


१, धवः पुस्तकान्तरे नासि. २. निचयविबिध". ३ “उत्सवे मानार्थिपु दानः 
४, क्कुण्डीना, ५, क्रयविक्रयव्ययावेक्षणम्‌*, €. 'दूषताम्बक ७, न्वायतश्ग, 


२४० कामसूत्रम्‌} २१ आदितोऽष्याबः] 


चिदानम्‌ । स्वकर्म श्रलजननियमनद्ुस्सवेषु चास्य पूजनमिले- | 


कचारिणीत्तमर्‌ ॥ 


न्यायत इति गुणजातिवयोपेक्षया । पूजनं सीकरणाथे परिचयधमौै : 


च | तत्पारतद्रयं तद्धचनानुठानात््‌ 1 अनुत्तरवादिता तयोः ्रदयुत्तरं न 
देयम्‌ । परिमिताभरचण्डाकपकरणमिति तयोरपरतः खल्यं च्‌ श्रदु च घ्र 


यात्‌ । अनुकैहीसस्तत्समीपे । तलियाप्रियेष्विति तयोरि्टानिष्षु ` 


खप्रियाप्रियेष्विव दृत्ति्यैथात्मनः प्रियामियौ भवतः । भोगेपु महत्खपि 
सत्खनुत्येको जाधवपरिहारा्थं चिनत्तविकारो न केतैव्यः । प्रिजनोकख 
सर्वदा दाक्षिण्यमुपसंगरदार्थम्‌ । अनिवेय न कसचिदानं सपुत्राया अपि 
खातन्रयपरिद्ारार्थम्‌ । खकरमखिति यो यशर नियुक्तसत्र तस्य नियमनं 
कर्मणां निपातनार्थम्‌ (£) । अखेति भूत्यजनस । पूजनं पानभोजना- 
दिना 1 एकचारिणीवृक्तं चिं प्रकरणम्‌ ॥ 

एकचारिण्याः संनिहिते नायके इत्तसुक्तम्‌, प्रोपिते तु तद्ृत्तरोषभूता 
मवासचर्यारम्यते-- 

भवासे भेङ्गलमान्नाभरणा देनतोपवासपरा वायां स्थिता चै 

हानवेक्षेत ॥ 

` “ वातीयां खितेति नायकवातन्विषणपरेत्यथैः । गृदानवेक्षेतेति तास्स््या- 
कर्माण्याह । 

य्या च शुरुजनमूङे । तदभिमता कायनिष्यत्तिः । नायका- 
भिमतानां चाथीनाै्जने भरतिसंस्कारे च यत्नः ॥ 

गुरुजनमूक इति श्वश्रूननसमीपे शयनमात्मविद्युच्य्थम्‌ । तदभिमतेति 
शुरुजनामिमतस् कार्यसानुष्ठानमानुकू्यख्यापनार्थम्‌ । अर्जने भ्रयत्न इति 
नायकस्य येऽभिमता न च॑ तेनाितासतेषाम्‌ । 

नियनैमित्तिकेषु कमैसूचितो व्ययः । तदारन्धानां च कर्मणां 
समापने मतिः ॥ 

१. 'सुह्परिजनः. २. “द्रस्य. ३. शदान्‌, ४, “शय्या गुरुसमीपे. ५५. श्वि 
पत्तिः. ६, “उपाञंने*, ७, श्रय. 


ककन्कान्कि 


2 = 61 (ग 1 


= इ ७8 मन 


तनक 


१ अध्यायः] ४ सायधिकारिकेमधिकरणम्‌। . . ,२४१ 


नित्यं कर्माानपानादि । नैमित्तिकं कर्म बारकरोत्सवादि | उचितो व्ययो 
यावता विधिः सप्ते, नायककस्पितो वा । तदारब्धानामिति नायकार- 
ठ्धानां देवकुरोचानादिकर्मणां समापने मतिः । येन प्रकारेण निष्पद्यते 
तथा कार्यमित्यथः । 

ज्ातिङ्कलस्यानभिगमनमन्यत्र व्यसनोरसवाभ्याम्‌ । वैत्रापि 
नायकर्परिजनापिष्टिताया नातिकारुमवस्थानमपरिवक्षितमवासवेः 
पताच॥ 

ज्ञातिकुलख पितृग्रदख । अनमिगमनं कारणं विना । त्रापि व्यस- 
नोत्सवे । नायकपरिजनाधिष्ठिताया गमनमात्मविंद्युद्यर्थम्‌ । नातिकालमव- 
खानमिति नातिचिरकारमवयथानं श्वद्युरकोपमयात्‌ । अपरिवर्तितम्रवास- 
वेषता चे्युत्सवमधिङ्घत्येदं वचनम्‌ । 

गरुजनासुङ्गातानां करणष्पवासानाम््‌ । परिचारकः शुचिभि 
रेज्नाधिष्टितैरेमतेन कयविक्रयकर्मणा सारस्यापूरणं तनूकरणं च 
शक्या व्ययानाम्‌ ॥ 

गुरुजनानुज्ञातानां करण खातग्यपरिदहारारथम्‌ । क्रयविक्रयकर्मणेति 
बणिज्याधरमेण ! सारस्यापूरणं दरव्यस्याभिव्ैनम्‌ । तनूकरणं चेति ङी. 
करणम्‌ । शक्त्या व्ययानामिति का्यवश्चाचदि व्ययख महत्ता खात्तदा 
कृशं सारं कुयौदित्यथेः। 

आगते च थङृतिस्थाया एव भथमतो ददनं दैवतपुजनघपदा- 
राणां चाहरणमिति भवासचयौ ॥ 

आगते चेति प्रवासास्मत्यागते नायके । भहृतिस्थाया इति मरवासवेष- 
स्थाया एव भथमतो दरचनं खात्खरूपख्यापना्म्‌ । न पुनरागत इत्या- 
त्मानं भसाधयेत्‌ । देवतापूजनं सहपरिजनेन । उपहाराणाुपयाचित्तका- 
नाम्‌ ! आहरणं दानं देवताभ्यः! प्रवासचया त्रयस्तदा मकरणम्‌ ॥ 

१. श्ातिकुलगमन. २. ®तन्नापिः पुस्तकान्तरे नासि, ३. “रिजनाद्धयातायाः. 


४, "आता". ५. “भनुमताः. ६. “आस्थापन. 
का० ३१ 


२४२ कामसूत्रम्‌ । २९२ आदितोऽध्वावः] 


अकरणद्वयोपसंहरणार्थमाद-- 
भवता छोकौ- 
सदत्तमचुव्तेत नायकस्य हितैषिणी । 
कल्योपा पुनभ वेशया वप्येकचारिणी ॥ 
धर्ममर्थं तथा कामं रभन्ते स्थानमेव च। 
निभसपतरं च भर्तारं नायः सदृततमाभिताः ॥ 
इति भरीवास्स्यायनीये कामसूत्रे मायोधिकारिके चतुर्येऽधिकरणे । 
एकचारिणीच्रत्त प्रवासचयौ च प्रथमोऽध्यायः । 
सदिति न कपटेनानुवर्तेनमिति द्रीना्थम्‌ | भसिन्वरत्ते नायिकात्रय- 
मधिहृत्याद--कुल्योपेति । अन्धेरवोढा(नन्योढा) कुख्योपिदिद्युच्यते । 
वृत्तानुवर्तने फरमाद-- धर्ममिति । स्थानं प्रतिष्ठानम्‌ 1 निःसपत्नं निष्क- 
ण्टकम्‌ । 
इति श्रीवात्छायनीयकामघत्ररीकायो जयमद्गल्यमिधानायां िद्ग्धाद्नाविरदहकातिरेण 


शुर्दततेन्द्रपादाभिधानेन यरोधरेणकनकृतसूत्रमाध्यायां भार्याधिकारिके 
चतुर्येऽधिष्रणे एकचारिणीषत भरवाघचयौ च प्रथमोऽध्यायः । 





द्वितीयोऽध्यायः 1 

सैव यदा सपतीमिुन्यते तदा कथं वतितव्यमिति पतीषु व्येष्ठा- 
वृत्तमुच्यते 1 तत्र सापलककारणमाद-- 

जाख्यदौःशील्यदीभौग्येभ्यः अजानुदपत्तराभीकषण्येन दारि- 
कोत्पत्तेनायकचापलाद्य सपल्यधिवेदनम्‌ ॥ 

जाढ्यं शस्यम्‌ । दौःरी्यं॑चारिरखण्डनात्‌ । प्रजायुतत्तेबन्ध्य- 
त्वात्‌ । अभीक्ष्णेन दारिकोसत्तः । 

तदादित एव भक्तिरील्वैदग्ध्यख्यापनेन परिजिहदीर्पव् । भ- 
जाचुत्पत्तौ च स्वयमेव सौपत्रके चोदयेत्‌ ॥ 

तस्मादादित एवात्मनो भक्तिरील्येद्ग्ध्यख्यापनेन यथाक्रमं जाव्या- 


१. “भकरणद्रयसुप, २, 'वापननर्क^, 





२ अध्यायः] ४ मायोधिकारिकमषिकरणम्‌ । २४६ 


दित्रयं परिददमिच्छेत्‌ । नायकचापटं वैद्रध्यख्यापनेनैव । परजानुत्यत्तौ 

खयमेव । अन्यथा तेन कर्तव्यमेव । सापलके चोदयेत्‌ कुरु विवाहमिति। 

दारिकोत्पत्तावप्ययमेव क्रमः 1 ख्ीपरिमरहस्य पुत्रफरकतवात्‌ 1 
अभिवि्यमाना च यावच्छक्तियोगादात्मनोऽधिकत्वेन स्थिति 


॥ 

अधिविद्यमानेति सायत युज्यमाना न त्वधिविन्ना । यावच्छक्तीति या- 
वती शक्तिस्दयपेक्षयात्मनः स्थितिं कारयेत्‌ । अधिकलेनेति सपत्न्याः स- 
काशादाधिक्येनेत्यर्थः। 

अधिविन्ना तु किं कु्यादित्याद- 

आगतां चैनां भंगिनीवदीक्ेत । नायकविदितं च भरादोपिकं 
विधिमतीव यत्रादस्याः कारयेत्‌ । सौभाग्यजं वैङृतघ्त्सेकं वास्या 
नाद्रियेत ॥ 

नायकविदितमिति यथा नायको जानात्यनया कारितमिति । भादोपिकं 
भदोषमवं संस्कारम्‌ । भतियत्नादनिच्छन्त्या भपि तस्याः सेदर्यापनाय 
परिचारिकया कारयेत्‌ । सौमाग्यजं चैतं यदरहंङृत्या व्याहतम्‌ । ओ- 
त्ुक्यसुत्सेकं चित्तविकारं नाद्धियेत नपेक्षेत । अमिमवमयात्‌ । 

भरि भमायन्तीयुपेकषेत । यत्र मन्येतार्थमिं स्वयमपि अतिप- 
त्स्यत इति तत्रैनामाद्रत एवाजुिष्याद््‌ ॥ 

भतैरीति सवविषये पमाचन्तीं भ्रमादं यान्तीयुपेसेत ! अनेनैव स्सलि- 
तदोषेण दौम्यं स्यादिति । यत्रेति यसिन्ममादे मन्येत नायकरसं- 
भोगार्थमियं ता सप्ती स्यमेव भतिपत्सखते श्रमादो मा भूदिति तत्रैनां 
सेदख्यापनाथमादरतोऽनुदिष्यासुनमौ का्पीरिति । 

नायकसंश्रवे च रहसि विशेपानधिकान्दशंयेत्‌ ॥ 

नायकसंभ्रवे चेति नायकस्य श्रुतिगोचरे सति। रहसि चयत्रान्यो न श्च- 
णोति । विशेषानिति कटाविेषान्‌ अधिकानिति ये नायकख न दर्शिताः। 
तदूर्दने हुमावपि जिद्यतः । 
१, शयु”, २, (मगिनिकामिव वीक्ेवः, ३. दम च. 


कारयेत्‌ 


१४४ कामसूत्रम्‌ । २९ भदितोऽध्वाकः) 


तदपल्येष्वविरषः । परिजनवर्गेऽधिकाञुकम्पा । मिग पीतिः। 
आत्मन्नातिषु नाल्यादरः । तज्ज्नातिषु चातिसंभ्रमः॥ 
तदपत्येष्वित्यपुत्रया सपुत्राया दिव्यः ¡ परिजनवर्गं इति सपल्याः। 
अधिकानुकम्पा यसौ नायकस्याप्यनमिमतः । मित्रवर इति तस्या अ- 
धिको यो मित्रवगैससिन्ीतिः खीकाराथैम्‌ । आत्मनो ज्ञातिषु नाद्या- 
दरो वैचनीयतापरिदारार्थम्‌ | 
वदहीभिस्त्वंधिविन्ना अव्यवदितया सज्येत ॥ 
बहीमिस्त्रधिवि्ा सपलीमिः । अव्यवहितयेत्यनन्तरया कनीयसा पं- 
सज्येत विदितरीरत्वात्‌ । 
यं हु नायकोऽधिकां चिकीर्ेत्तां भूतपूरव्ठभगया भरोत्साह् 
कल्यत ॥ 
यां तु तादु नायकोऽधिकां चिकीर्ेर्तुमिच्छेत्‌ । भूतपूर्वघुमगयेति 
नायक प्रज्ञातानुनयया । भोत्साद्य तमेव सौमाग्यनीनोपन्यासेन च त- 
येव करदयेत्‌ । 
ततथाञ्चुकम्पेत ॥ 
तत इद्युत्तरकालमयुकम्पेत फठहितां प्रच्छन्ने समाश्वासयेत्ककहवर्ध- 
नार्थम्‌ | 
त्ाभिरेकलतवेनाधिकां चिकीपितां स्वयमेविवदमाना दुर्जनीडयौत्‌॥ 
तामिरेकलवेमेति सपतीमिरन्याभिरेकलवनेव्यक्येन । सङ्गधमेयितावित्यथः 
(2) । एकामावेऽपि सैव सौमाग्यवीजोषन्यासदैतुं नायकखाग्रतो दुर्जनीकु- 
यत्‌ ! येन नायकख रस्यामगमबुद्धिः स्यात्‌ । चो हि बहुमिः सकट- 
श्वाहियमाणः । तत्रापि खयमविवदमाना मध्यस्था सती । न तस्मयोग इति 
ख्यापनाथेम्‌ । 
नायकेन तु कलदितामेनां प्षपातावरम्बनोपदहितामाश्वासयव्‌॥ 
१, .अधिकात्ये मित्र", २. “वचनीयतया. ३. नवः, ४. 'अव्यवदितायाः. ५. ्ां 


ठ तायु. ६. (ताभिर्वहीभिरेव. ७, “अत्रिंवदमानां. ८. ^तस्यागम* ९. प्दीर्जन्यो- 
पन्यासेन पक्षपातावलम्यनेन?, 


२ अध्यायः] 8 भायाधिकारिकमधिकरणम्‌ । २४९ 


नायकेन तु कट्दितामेनां दौर्जन्योपन्यासेन । पक्षपातावरम्बनोपन्हि- 
तामिति तद्भुणोपदहितां दापित प्रदयुत्तरामाश्वासयेत्‌ । 

कठं च वर्धयेत्‌ ॥ 

नायकेन सदह । यत्नस्य तदर्थत्वात्‌ । 

मन्दं वा क्दृ्ुपभ्य खयमेव संधुक्षयेत्‌ ॥ 

छिद्यमानं तुपरम्य कठं संधुक्षयेद्यथा न मन्दीभवति । 

यदि नायकोऽखाम्यापि साजुनय इति भैन्येत तदा खयमेव 
संधौ भयतेतेति ज्येएठारृत्तम्‌ ॥ 

खयं वा संधौ प्रयतेत । यचयमेकान्तेनास्यां निरनुनयस्तदा तिष्ठल- 
सद्विधैव भैनामवमन्यध्वमिति सादयेत्‌ । इति ज्ये्ठादृत् चलुकनिश्ं 
प्रकरणम्‌ । 

कनिष्ठापि भार्यां कथं वर्तेतेति कनिष्टावृत्तयुच्यते- 

कनिष्ठा ठु मादषत्सपनरीं पश्येत्‌ ॥ 

मातृवन्मातरमिव ज्येष्ठाम्‌ । 

ज्ञातिदायमपि तस्या अविदितं नोपयुञ्जीत ॥ 

अङ्खार्पणोपाय एषः । 

आत्मषटचान्तांस्तदधिषटितान्डयाद्‌ ॥ 

आत्मदृत्तान्तानित्यात्मनिं प्रतिपिद्धलाव्यवहारान्‌ । तदधिष्ठितान्‌ । 

अचुज्ञाता परतिमधिशयीतत ॥ 

अनुज्ञाता ज्येष्ठया धर्मपासेऽधिश्चयने परतिमधिशयीत 1 

ने वा तस्या बचनमन्यस्याः कथयेत्‌ ॥ 

तस्या वचनं ज्यष्टावचनं सदसद्रान्यस्या अमे न फथयेत्‌ । कर्हपरि- 
हारार्थम्‌ । 

तदपलयानि खेभ्योऽधिकानि पर्येत्‌ ॥ 

तदपत्यानि ज्येष्टान्यज्येष्ठानि च । 

१. “खय मन्येत. २. “खतोपयेदिति. ३. "आत्मइृत्तीथच तदनधिष्टितान्, ४. "स~ 
जुन्ञाता ज्येषएटया. ५. न चाद्या. 


२४६ कामसूत्रम्‌ । २९ आदितोऽध्यायः] 


रहसि पतिमधिकष्टपचरेत्‌ ॥ 

रहसि शयने । अधिकुपवरेयेनायमन्याम्यस्रस्यामनुरज्येत । 

आत्मनश्च सपन्रीविकारजं दुःखं नाचक्षीत ॥ 

सपत्रीविकारजं सपन्रीपरिमेवजम्‌ । नात्मना परस्याचक्षीत । खयं क- 
थ्यमानं नायको न प्रतीयात्‌ | अन्येन तु कथयेत्‌ । 

पत्युश्च सविशेपकं गदं मानं रिप्तेत्‌ ॥ 

पट्युः सविरोषकमित्यन्यतरभार्याम्यो वैशेषिकीं पूजां पद्युः सकाराद- 
भरकटं रब्धुमिच्छेत्‌ । 

अनेन खड पथ्यदानेन जीवामीति ब्रूयात्‌ ॥ 

अनेनेति सविशेषेण मानेन । पथ्यदानेन इम्बरुभूतेन जीवामि । 

तत्तु छाषयां रागेण वा वहिर्नाचक्षीत ॥ 

तन्मानम्‌ । छाया विकत्यनेन । रागेण चेति परपल्ीक्रोधेन । वहिः 
सामान्यननेख नाचक्षीत । 

दोपमाह-- 

भिनरहसया हि भटरक्नां कभते ॥ 

अवज्ञा तिरस्कारः । 

ज्येषएाभयाच निगूढसंमानाथिनी स्यादिति गोनर्दीयः ॥ 

अन्यथा सविषं मानं पदयन्ती कुप्येदनयै वा विन्तयेत्‌ । गोनर्दीय 
मतमनुमतम्‌ । अप्रतिषिद्धत्वात्‌ । ५ 

दुमगामनपल्यां च ज्यषटठामनुम्पेत नायकेन चाुकम्पयेत्‌ ॥ 

अनुकम्पयेत्संमापणं क्रियतामिति । आतल्मसाघुल्ख्यापनार्थम्‌ । 

भसद्य तेनामेकचारिणीहचमयुतिषठेदिति कनिष्ठषटत्तम््‌ ॥ 

एनामिति दुभेगामनपत्यां ज्येष्ठाम्‌ । ज्येष्टाकनिष्ठयोर्मष्यवर्विनीनां पू- 
वौपरपेक्षया व्येष्ठाकनिषठादृत्तं योज्यम्‌ ॥ इति कनिष्ठावृत्तं पश्च्रिशं 
करणम्‌ ॥ 


१, %छरमन्येष्टठाः, 





र 
॥ 


२ अध्यायः] £ भार्यापिकारिकमधिकरणम्‌ । २४७ 


यथा कन्यामा्या तथा पुनर्भूरिति पुनर्ूवृततमुच्यते । पुनर्म्टिविधा-- 
क्षतयोनिरक्चतयोनिश्च । तत्रान्त्या संच्कारार्त्वा्तन्यायामेवान्तरभूता । य~ 
यक्तम्‌--“पुनरक्षतयोनित्वादृह्यते या यथाविधि, इति । द्वितीयाया न स॑- 
स्कारः । खीकार एव केवखम्‌ । सा च ठोकेऽपरुदिकेलयुच्यते । सा बै- 
वंविधा श्ाक्ञेऽनुकञातैव । यथाह वसिष्ठः--“मनोदत्ता वचोदत्ता या च 
मङ्गच्छयाचिका(१)) उदकस्परिका चैव या च पाणिगृहीतका ॥ अरि 

+ परिगता चैव पुनर्मः सवा च या ॥' इति । भत्र पूवः पडक्षतयोनयः । 

भसवेति क्षतयोनिरि्यर्थः । तामेवाधिङ्ृत्य वृत्तमाद-- 

विधवा सिवन्द्रियदौवल्यादातुरा भोगिनं शणसंप्े च या पु- 
नविन्देत्सा पुनर्भूः ॥ 

विधवेत्ि सृतमर्तृका । इन्दियदौर्बल्यादितीन्द्ियाणि नियन्तुमसमर्थ- 
त्वात्‌ । आतुरा कामेन बाध्यमाना । मोगिनमिद्युपमोगसंपन्नम्‌ । गुणसंप- 
नमिति नायकगुणै्युक्तम्‌ । या पुन्विन्देत द्वितीयं रमेत सा पुनभूमीयी- 
त्वेन पुनर्भवतीति कृतवा । मोगिनं गुणसरंपन्नमिति गोनर्दीयमतमेतद्धविप्यति। 

यतस्तु स्वेच्छया पुनरपि निंष्कमणं नि्ेणोऽयमिति तदान्यं 
काह्वेदिति बाध्रवीयाः ॥ 

यतस्तिति भवरगृदान्तरात्‌ । खेच्छया निष्कान्ता पुनरपि यततः पुरुषा- 
त्लेच्छया निष्कमणं खात्‌ । निरणोऽयमिति निष्कमणोपायः । 

सौख्याथिनी सा किखान्यं पुनरविन्देत ॥ 

सौख्याथिनौ दिषयपरिमोगार्थिनी । किठेति वितर्के । 

णेषु सोपमोगेषु सखखसाकल्यं तस्मात्ततो विशेष इति 
मोनदीयः ॥ 

सुखसाकल्यमिति शुणघुरतपरिमोगदुखयोः समवायात्‌ ! तक्किमिति 
निष्कामति । यतशैवं तसात्ततो नि्ुणमोगिनो विशिष्यते गुणवान्भोगी । 
या तु पुनः पुनर्मष्कामत्यसौ वेशयाविरेषेऽन्तर्भवति । 


१. भोगिनी, २ निष्कमणं सात्‌, 


२४८ कामसूत्रम्‌ । ९२ यादितोऽध्यायः) 


आत्मनधित्तासुङल्यादिति वात्स्यायनः ॥ 

आलनधित्तायुकूर्यादिति । सत्यपि गुणवति मोगिनि चित्तं चे्ा- 
नुकूं तथापि न खससाकल्यं तसरादयमपरो विदोषः । तेनोक्तरक्षणादग- 
म्योऽन्यो दरयति । 

सा वान्धवैनीयकादैपानकोयानश्रद्धादानमिन्पूजनादि व्यय- 
सर्िप्णु कर्मं छिप्तेत ॥ 

सेति विधवा । बान्धवैः खैः । नायकायकर्मणा ब्धुभिच्छेततत्रापान- ५ 
कं मयगो्टठी । उद्यानं पुप्पफरौपयिकम्‌ । श्रद्धादानं यच्छ्रद्धया दीयते । ` 
मित्रपूजनादीत्यादिशचन्दात्खजनं च वस्रादिना । एतेषु कतेव्येु य्य 
सदते कर्म । न तु ग्रासाच्छादनमात्रमिति । इयसुत्तममङृतेरप्सा । 

आत्मनः सारेण वाठंकारं तदीयमात्मीयं वा विशरयात्‌ ॥ 

आत्मनः सरेण वेति मैध्यमाधमा सावधानीभूय वीरयेदित्यथः । 

रीतिदायेष्वनियमः ॥ 

श्रीतिदायेषिति प्रीत्या दत्तेष्वनियमो धारणं परति । 

खेच्छया च शहानिगच्छन्ती भीतिदायादन्यन्नायकदत्तं जी- 
येत } निष्कास्यमाना ठ न किंचिदधयाद्‌ ॥ 

खेच्छया चेति (न तु) नायकरदोपा्तेन गृहाननिगंच्छन्तीति प्रीतिदायाद- 
न्यनायकदत्तं खोदश्चरं (£) जीयेव दाप्येत । 

सा भरथुविप्णुरिव तस्य भवनमाघ्चयात्‌ ॥ 

सेति जिगमिषुः । भमविप्णुरिव खामिनीव नायकगरदं शखीकुर्यात्‌ । 
अनन्तमपि काठं निजाय किं कुर्यादित्याद- 

कुखजायु तु भरीलया वर्तेत ॥ 

कुल्जासिति धर्मोढा 1 भीत्या सेहेन । 

दाकमिण्येन परिजने सर्वत्र सपरिहासा भिन्नेषु पतिपतिः 1 क- 
लाघ कोशमधिकस्य च ज्ञानम्र्‌ ॥ 


9 
१. आपानकरोत्सवन्यसनोधान. २. मध्यमाघमसावः, ३. शधापयेत,, ४. 'जीर्थित^ 
५. भ्रेप्यवत्‌ः, ६. शछपरिदासेः, 





२ अध्यायः] ४ भर्याधिकारिकमधिकरणम्‌ । २४९ 


परिजने सर्वत्र कुलजानां नायकस्य दाक्षिण्येन वर्तेत । रपरिदासा 
सविकारा । कठा कौशलं दुर्घनीयमधिकस्य नायकाविदितस्य ज्ञानं व्‌- 

शयितव्यम्‌ । 

कर्स्यानेषु च नायकं ₹वयद्ुपाभेत ॥ 

कलहस्थानेष्विति उपचितच्छेदः सैरिणीसैसर्गो द्विरा्ागमनं वास- 
कानिष्कमणं चेत्यसाः कठदस्थानानि । तेषु सैयजुपारभेत । 

रहसि च कठ्या चतुःपष्टाुवतेत । सैपलीनां च स्वयदुप- 
छवयौत्‌ । तासामपदेष्वाभरणदानम । तेषु स्वामिवदुपचारः । म- 
ण्डनकानि बेषानादरेण इर्वीत । परिजने मित्रवर्गे चाधिकं विशा- 
णनम्‌ । समाजापानकोद्यानयान्ाविहारशीरुता चेति एुनभूटत्त्‌ ॥ 

रहसि चेति नायकं शयनागतम्‌ । कख्येत्यालिङ्गनादिभिः पुरुपोप- 
छपतान्तैः । सपतीनां कुठ्जानाम्‌ । उपदुर्यादुलनने प्रयोजने । जामरणं 
मण्डनकादि । खामिबदुपचारसरेषां कुरुप ततिहेतुतरात्‌ । मण्डनकानि पु- 
ष्पामुरेपनादीनि । परिजन इत्यात्मीये । विश्राणनमिति दानम्‌ । समाजेतिं 
गोष्टीश्चीकता आापान्ीरता उद्यानविहारश्चीरता चेति पुनर्ूडृततं षटू 
मकरणम्‌ ॥ 

आसां भार्याणां दुरभेगापि काचित्भवति तया कथं वर्तितव्यमिति 
दर्मगाृत्तयुच्यते- 

दुर्भगा हई सापतरकपीडिता या तास्रामधिकमिवर पलयाबुपचरे- 
तामाश्रयेत्‌ । भकाश्यानि च कटाविह्नानानि दयेत्‌ । दौीग्या- 
द्रह्यानामभावः ॥ 

दुर्भगा तिति । सापलकपीडितेति दौमौग्यफङम्‌ । तासामिति सप- 
तीनां मध्ये या पत्यौ [उपचरेत्‌ । अधिकमिवेति नायकेनाधिङृतेन या 
त्वधिका रैपल्युपचिता तां ुतरामेवाश्चयेत्‌ । तामाधित्य भ्रकादयानि क- 

१, सपरिदासाः सनिकाराः. २. “खरं. ३. “खर” ४. दु रसि ५, खय 
सपत्नीनासुपकुर्यात । तदपल्यानि सखामिवदुपचरेत्‌ । मण्डनकान्यादरेण कुर्वीत ।- 
विखम्भणे विधाणनं च". ६. “अपि, ७. पत्न्यः, ८. दीमौग्येलयादिरीकापाठ इति 


भाति, ९. शसा पयुप, 
का० ३२ 


२९० कामसूत्रम्‌ 1 २१ आदितोऽष्वावः] 


लाविज्ञानानि पुवरच्छेचादिकौशलनि द्येत्‌ । वेदग्ध्यस्यापनं हि दौ- 
माग्यनिदृततिक्रारणम्‌ । 

नायक्रापल्यानां भातेयिकानि इयौत्‌ ॥ 

धात्रेयिकान्यम्यज्ञनोद्धतैनलपनादीनि । 

तन्मित्राणे चोप तैभेक्तिमात्मनः भकाशयेत्‌ ॥ 

तन्मित्राणि चेति नायकमिन्राणि । चोपगह्य पियहिताभ्याभ्‌ ! तेरि- 
दुपगरहीतिभकतिमात्मनः श्रावयेदैशाव्यर्यापनार्थम्‌ । 

धरमकृलेषु च पुरथारिणी स्याद्रतोपवासयोश ॥ 

धर्मकखेषु शाद्धादिषु पुरश्चारिणी भारम्भिका खात्‌ । जतोपवासयोश्च 
नायकेन क्रियमाणयोः पुरश्चारिणी । 

परिजने दाक्षिण्यग्र्‌ । न चाधिकमात्मानं पर्येत्‌ ॥ 

परिजने नायकस्य दाक्िण्यमानुक्रूल्यं दीयितव्यम्‌ । न चाधिकमा- 
तमानं पद्येत्सपतीभ्यः परिजनेम्यश्च । दौ्माग्यदेतुत्वादिति । बादमेतदरु- 
त्तम्‌ । आभ्यन्तरमाह- 

शयने तत्सात्म्येनात्मनोऽनुरागमलयानयनम्‌ ॥ 

तत्सात्म्येनेति नायकानुकूल्येन । यथेव नायकोऽमियुङ्क तथेवानिच्छ- 
न्त्यप्यासनोऽनुरागमातृर्िं भ्यानयेत्‌ । 

न चोपाङभेत् वामतां च न दयेत्‌ ॥ 

न चोपालमेतेति तवादमग्रियेति । बामतां भातिकूल्यमङ्गगूहनेन न 
दयेत्‌ । 

यया च करदितः श्यात्कामं तामावतैयेत्‌ ॥ 

यया दि पल्या कलहितः स्या्ामावर्तयेदमिशखीकुर्यात्‌ । काममि- 
त्यभ्युपगमे । जनेनापि मरकोरेण ममामियुखः खात्‌ । 

यां च भच्छन्नां कामयेत्तार्मनेन सह संगमयेद्रोपयेचच ॥ 

१, ग्वात्रीकमीिः. २. "तद्टक्तिमान्मनसः. 3. “थसाध्य. ४, (रथय 


५. श्धायनात्तन््रामान्येनः, ६. “सात्तामस्योपावतयेत्‌", ५७, "अनेन संगमयेन्मरमानि 


चास्दावुध्येन मोपयेथ. 





२ सध्यायः) £ ार्याधिकारिकिमधिकरणम्‌ । २९१ 


यां पच्छन्नां परक्चियं कामयेदनेन दूतीकर्मेणा तां संगमयेत्‌ । काम- 
मिदयेव गोपयेन्वेतरस नाचक्षीत । 

यथा च पतित्रतालमशाव्यं नायको मन्येत तथा परतिबिदध्या- 
दितिं दुर्भगा्म्‌ ॥ 

भरतिविदध्यादनुतिष्ेत्‌ । जाब्यदौरील्ययोः पायेण दौभाग्बदेतुत्वात्‌ । 
इति दुर्भगावृत्तं सर्र प्रकरणम्‌ ॥ 

यथा मार्याधिकारस्तथा भार्यायां नायकस्यापीति सपमीसमासोऽपि द्र- 
ष्टव्यः । अन्यथा नायकेन संगताप्यनुवर्तिता न संयुज्येत । तन्न नायको 
हविविधः--राजन्यको जानपदश्च । ततर पूर्वमधि्तयान्तःपुरिकुच्यते । 
अन्तःपुरे मं वत्तमान्तःपुरिकम्‌ । रोपषेतोः प्राचाम्‌" इति वुन्‌ । ननु च 
यथा राज्ञो वृत्तं तथान्तःपुरिकाणामपि बक्तव्यमि्याद- 

अन्तःपुराणां च हत्तमेतेष्येव करणेषु रक्षयेत्‌ ॥ 

अन्तःपुराणां चेति तत्थस्गीणामेवामिधानम्‌ । एतेष्वेव भकरणेषु र- 
५५ ततराप्येकचारिणी्येष्ठादयः सन्तीति श्थदधोक्तम्‌ । रासु एथ- 
गुच्यते । 


मादयाघ्ुरेपनवासांसि चासां कश्चुक्रीया महत्तरिका वा रान 
निनेदयेयुर्देवीमिः भदितमिति । तदादाय राना निर्माल्यमासां 
अतिपाश्रतकं दात्‌ । अकृत खटंछृतानि चापराहे स्वाण्यन्तः- 
युराण्यैकध्येन पद्येत ॥ 

देवीभिः प्रहितमिति तदादायेत्या्नुरागख्यापना्थम्‌ । अृतशेति 
गृहीतनेपथ्यो राना पेकष्येनेवलेकधाशब्दाद्धावे ध्यसम्‌ । 

तासां यथाकारं यथाई च स्थानमानाचुदत्तिः सपरिहासाथ 
कथाः इयौत्‌ ॥ 

यथाह चेति यचस्याः कुरुवयोपेक्षया स्थानं नियोगो मानः पूना आ- 
भ्यामनुदृत्तिः काया । प्परिदासाः सवाकाराः कथाः । परिणीतासिदं 
वृत्तम्‌ । 

१. श्रकारेषु", २. "राजा इति पुसकान्तरे नासि, 





२९२ कामसूत्रम्‌ । २९ आदितोऽबाध्वः] 


तदननोरं पुनर्थुवस्तयेव पश्येत्‌ ॥ 

तदनन्तरमिति परिणीतादरदीनानन्तरम्‌ । पुनर्थुवस्तथेव पद्येदैकध्येन 
तथा स्थानमानानुद्रतिमिश्च । 

तततो वेष्या आभ्यन्तरिका नाटकीयाश्च ॥ 

आभ्यन्तरिका अन्तःपुरिका । नारटकीयाश्च नाटकदिताः । तथेव 
पद्येदेव । 

तासां यथोक्तकक्षाणि स्थानानि ॥ 

तासामिति पुनम्बादीनाम्‌ । यथोक्तकक्षाणीति मध्ये देवीनां खानम्‌ । 
ततो वहिःकसे पुनर्थुवाम्‌ । ततो बरिरवैद्यानाम्‌ 1 ततोऽपि नारकी- 
यानामिति । 

वाप्तकपारयस्तुं यस्या वासको यस्याथातीतो यस्याश्च ऋतुस्ततय- 
रिचारिकालुगता दिवा शय्योप्थितसय रात्स्ताँभ्यां भरितपैङकरी- 
यक्राढमनुटेपनमततं वासरकं च निवेदयेयुः । 

[अतीतो व्यसनोत्सवाम्यामन्तरितः । ऋदुश्च यसाः भ्त्युपर्थितः 
तत्परिचारिकानुगता इति तिसृणामपि देवी(व्यादी)नां याः परिचारि- 
कास्वाभिरनुगता वासक्रपाल्यो दिवारयोस्थितस्य युक्त्वा शयितोतिथितसख 
ताभ्यामिति यस्मा [बासको] अतीतो यखाश्च अधतुः ! जङ्करीयकाङ्कमिति 
मुद्वितम्‌ । अनुलेपनं संबन्धिनः ख्यापना्थम्‌ । वासकं कममाप्तमतीतं बा । 
ऋतुं च प्रदयुपस्थितम्‌ 1 

तत्र राजा यहूद्वीयात्तस्या बासकमाज्ञापयेत्‌ ॥ 

तत्रेति निवेदिते । यद्हीयादिति यदीयमङ्करीयकम्‌ । 

उत्सवेषु च सवौसार्मचुरूपेण पूजापानकं च । संगीतदर्वनेषु च ॥ 

अनुस्मेण पूजेति कुख्वगयोनुखपा । भापानकं च ताभिः सह्‌ | 

अन्तुरचारिणीनां बदिरनिष्कमो बाह्यानां चाप्रवेश्चः | अ- 
न्त्र विदितौ चाभ्यः। अपरििष्टय कर्मयोग इलयान्तःुरिकम्‌ ॥ 

. ५. शचः, २. (ताभिः. ३. दीय इुटुमातरेपनं शुबाखङ च ४ -भातु 
धगम” ५. '्जन्तदनारिणीनां वदिरनिप्कालः, ६. (खधर्मार्थं योगः१, 


९ अध्यायः] 8 भा्याधिकारिकमधिकरणम्‌ । २९५६३ 


खपरवेश्च (अन्यत्र) इति । ता ह्युपधा्ुद्धत्वानान्यल्रयोजयन्ति । भ- 
परिचिष्टश्च कर्मयोग इति रतोपचारोऽकदथितः खात्‌ । इत्यान्तःपुरिक- 
मष्ट प्रकरणम्‌ ॥ 

यथा राज्ञो वहवयः' शियस्तथा जनपदस्यापि भवन्तीति पुरुषस्य बहु 
प्रतिपत्तिरुच्यते । तत्र सामान्यमाह- 

भवन्ति चात्र शछोकाः- 

पुरुषस्त बहन्दारान्समाहृख समो भवेत्‌ । 
न चावह्ञां चरेद व्यटीकान्न सहेत च ॥ 

समी भवेदिति नैक केदेन वर्तेत । न चावज्ञां चरेदिति गुणरूपरहि- 
ताखपि तिरस्कारं च कुर्वीत । व्यीकानपराधान्न सहेत । अन्यथा क्षा- 
नेषु पुनः कुयुः । 

एकस्यां या रतिक्रीढा वैत षा शरीरजम्‌ । 
विसतम्भाद्वाप्युपारम्भसतमन्याद्ध न कीरैयेत्‌ ॥ 

थुक्तं वासकञ्चय्यया(स्जया) इति पाठन्तरम्‌ । अन्या न की- 
तैयेदिति खीणां वैराग्यहेतुत्वात्‌ । 

न दथयात्मसर स्ञीणां सेपल्याः कारणे कचित्‌ । 
तथोपाठममानां च दौपैस्तामेव योजयेत्‌ ॥ 

भप्तरं न दचात्करहपरिदारार्थम्‌ । कपल्याः कारणे इति सापल्न्यसं- 
बन्धिनि सत्यपि निमित्ते । तथा तैनेव भरकारेण निःसर(सार £तयोषा- 
कममानां युक्तमेवोपेक्षितमिति । दोषैसतामेव योजयेत्तवैव दोपो न तसा इति। 

भकं मतिपत्तिमाद- 

अन्यां रहसि विक्तम्भेरन्यां भरसक्षपुजनः । 
वहुमानैस्तथा चान्यामिलयेवं रज्ञयेत्जियः ॥ 

रहति विश्वाय रल्नावती । प्र्यक्षपूजनेयो सपत्तीषु पड्किमिच्छति । 
बहुमानैयी मनलखिनी । ए 

१, "अथ. २. 'सउभवन्ति,. ३, आद्य व्यटीकानि सहेत वा. ४. "विकृतः, ५. "वा- 
पल्न्यकारणे, “सापलकरणे,, ६, सपलकारणमितिः, 


२९९ कामसूञम्‌ । २२ आदितोऽष्वाबः] 


उद्यानगममेभोगिदनिस्तञ्जातिपएूजनेः 1 
रहस्यैः शीतियोगेषेलेकेकामनुरञ्जयेत्‌ ॥ 
उदयानगमनैर्या तच्छीका । मेगेर्या परिमोगलारपता । तज्जातिपूजनेर्या 
्ञातिपु कर्तव्यवुद्धिः । रहे रहसि भवैः प्रीतियोगेर्या रतिप्रिया । 
अधिकरणाथानुष्ठाने फटमाद-- 
युवति जितक्रोधा ययाशास्रभवतिनी । 
करोति वद्यं भतरं सपत्नीथाधितिएति ॥ 
इति श्रीवात्स्यायनीये कामसूत्रे भायौधिकारिके चतुर्थेऽधिकरणे 
सपत्रीयु व्ये्ठाद्त्तं कनिष्ठाडृत्तं पुनर्भडत्तं दुरभगाद्त्त- 
मान्तःपुरिकं पुरुपस्य वहीपु प्रतिपत्तिद्धितीयोऽध्यायः । 
जितक्रोपेति शसानुष्ठाने कारणम्‌ । यथादालमवर्तिनीति यथयखाः 
श्ासमेकचारिणीज्येष्ठादिृत्तम्‌ । सपल्लीरपितिष्ठतीति “अधिशीङ्स्थासां - 
इति कर्मसंज्ञा । इति पुरुषस्य बहीयु मरतिपत्तिरेकोनचत्वारिंशं भकरणम्‌ ॥ 
दति शीबेारस्यायनीयक्ामसूत्रटीकायां जयमद्रडामिधानायां विदग्धाङ्गनाषिरदकातरेण 
गुख्दत्तेन्धपादाभिधानेन यदोधरेणकव्रङृतसुत्रमाप्यायां भायाधिकारिके चतुर्थेऽधि- 


करणे सपत्नीयु ज्येष्टारत्तं कनिष्ठाशतं पुनूटत दर्भगाधत्तमान्तःपुरिक पुर 
पय यदीषु प्रविपत्तिरितीयोऽध्यायः । 


समार चेदं भायाधिकारिकं चतुर्थमधिकरणमू । 





१» शवाः व्रमतुरभरयेवः, २. “तयाः. ३. खपरार्जुनयुजबलमघ्नराजनारायणमदा- 
रानाभिराजचीटक्यचूटामनिग्रीमदरीवण्देवस्य भण्डागारे श्रीबात्यायनीय्नामपूत्र- 
टीक्रवा--, 


१ अध्यायः] ९ पारदारिकमधिकरणम्‌ । २९५९ 
पारदारिकं नाम पश्चममधिकरणम्‌ । 


प्ये "रि 
अथमोऽध्यायः । 

केन्यापुनभूनायकयोः समागमोपायः सविशेष उक्तः । तत्र वैश्यायाः 
काम एवं परदारेभ्योऽथकामाविति तत्समागमोपायदर्चना्थ॒वैदिकात्मा- 
कपारदारिकसुच्यते । तत्र लीपुंसयोः शीरमनवस्थाप्योत्तरव्यापारासमवासु- 
रुषरीङावस्थापनमुच्यते । परपरिग्रहीताु कामः पतिषिद्ध इति चेदाह- 

व्याख्यात्कारणाः पररपैरिग्रहोपगमाः ॥ 

व्याख्यातकारणा इति परपरिग्रहगमनस्य युखपुत्रव्यतिरेकेण कारणानि 
विदयुद्धपर्वकाणि नायिकाविमर्शे व्याख्यातानीति सआरयति । 

तेषु साध्यत्वमनत्ययं गेम्यत्वमायति हरि चादित एव परीशेत॥ 

तेष्विति परपरि्रहेषु । सत्खपि कारणेषिदमादित एव परीरितत्याह । 
साध्यत्वमिति साधयितुं शक्येति । अनत्ययमत्ययाभावात्‌ । गम्यत्वं कु- 
हिनयन्मत्तायमावात्‌ । आयति प्रमावं () तत्संयोगात्‌ । बृत्तिमात्मनो 
बत्यमिधानात्‌ । 

सुख(ल्य)मपि गमनकारणं यदा शरीरोपघातं पद्येदित्याह-- 

यंदा तु स्थानार्स्थानान्तरं कामं मतिप्यमानं पच्ये्तदात्मवा- 
रीरोपघातन्राणार्थं परपरिग्रहानभ्युपगच्छेत्‌ ॥ 

यदा तिति कांचित्वियं इट संप्रयोगेच्छारक्षणः काम उलत्रसतं यदा 
भथमात्स्थानात्स्थानान्तरमवस्थान्तरं भतिप्मानं गच्छन्तं पद्येदनुभवेनन 
च भतितंव्या(स्थापोने निवतयितुमीद्ः स्यात्‌ । 

तख कति स्थानानीत्याह- 

दश्च तु कामस्य स्थानानि ॥ 

कामो दुन्मादात्म्ृति विषयप्राप्तावनुकूलमरत्ययवश्चासतिक्षणसुपवर्धमान 

१, न्परिग्दीतोप. ३, “अगम्यं. ३. “उन्मत्तायल्यभावा त्‌, ४, श्वयभिः, 
५, च्यत्र वा? ६. तन्न चरीर', ७, “कामावस्थाः. 


२५६ कामसूत्रम्‌ । २६ आदितोऽध्वापः) 


आ प्राणल्यागं वर्ते । तस्माप्राधारणकार्योतपत्या व्यवहाराय दश्च स्था- 
नानि पृवीचर्वैरुक्तानि । तानि क्मेणाह-- 

युकः तिभैनःसङ्गः संकल्योतयत्तिमिद्राच्छेदस्तनरुता विषयेभ्यो 
व्याटत्तिरलामणाश उन्मादो भृच मरणमिति तेषां शिङ्गानि ॥ 

लियं द्वतः संयोगेच्छालक्षणा्तामादनन्तरं इयौ सिग्ये भवतेः । 
तती विपैयाप्राप्तौ मनःसङ्गसत्र मनसः सक्तिः । तसिन्सक्ते सकल्पोतयततिः 
केथं प्राप्ठयामि पाप्य चैवमयुठातव्यमिति । ततः संकल्पयतो निद्राच्छेदः। 
ततो निद्रामलममानसख् तनुता शरीरकार्य॑म्‌ । ततो विषयेभ्यो व्यादृततिः। 
सर्वथा तद्रतचित्तत्वादन्यविषयाञ्वरदनलप्रल्यानोपयाति । तेभ्यश्च व्यावर्तै- 
मानस लजाप्रणादानम्‌ । गुरुभ्योऽपि निङुज्नत्वान बिभेति । विप्रण्टल- 
जख निर्भयस्य चोन्माद्‌ः प्रवर्त । तततो मूख भवत्यखास्थ्यसंचिका । 
ततो मरणं मराणत्यागः । तेषामिति कामस्थानानां मतिपत्त्यर्थमेते चघ्ःभी- 
त्यादयो लिद्वानि । तत्कार्यत्वात्‌ । 

तत्ाकृतितो छक्षणतशथ युवत्याः शीलं सत्यं शौचं साध्यतां च. 
ण्डयेगतां च क्षयेदि त्याचायीः ॥ 

तत्रेति तसिन्रागवद्ञादभिगमने शीकादिकमेव प्राधान्येन रक्षयेत्‌ । 
आकृति इति शरीरस्थाने । रक्षणतः शरीरस्थाननिद्ेन । शीं वक्य- 
माणकम्‌ । सत्यं यथाथैवादिताम्‌ । शौचं चारित्रविद्यद्िम्‌ । 

व्यभिचारादाङृतिटक्षणयोगानामिङ्गिताकरिभ्यामेव प्ररत्ति- 
ोद्धव्या योपित इति वात्स्यायनः ॥ 

सत्यप्याङृतियोगे रक्षणयोगेनावद्यं शीरप्तत्शोचानि गम्यन्ते । सै- 
ध्याप्ताध्यतां चण्डमृदुवेगतां पुन्गमयन्त्येव । कथं तदि लक्षयेदित्याद- 
इद्धिताकाराम्यामिति । बोद्धव्या चीटादियुक्तेदयर्थः । तत्रेद्धिताकारौ क- 
न्यासंभयुक्तकेऽमिदितौ । प्रवर्तनं शरृत्तिः । इङ्धितव्यतिरेकेण तत्र निभि. 
रेव परघ्यमीरशञोचानिं वियेथाणि प्रवृत्त्या खीयुयोः । 


१. "तस्नु चक्रुः. २. शतार्मा, ३, विषये प्राप्त, ४, "काराभ्यां अर्तिः, 
५, श्द्वाप्यासाध्वमाभ्यसानव्वर्ता. 


१ अध्यायः] ९ पारदारिकमधिकरणम्‌ । २९७ 
काः कफं श्चीरमित्याह- 

यं कचिदुज्यटं पुरुषं दृष्र स्री कामयते । तथा पुरूपोऽपि 
योषितम्‌ । अपेक्षया तु न भवतत इति गोणिकापु्नः ॥ 

यं कचिदिति खकीयं परकीयं वा पुरुषम्‌ । उञ्ज्वरं वर्णवेषाम्याम्‌ । 
कामयते संजातरागा मवति । पुरुषोऽपि योपितयुञ्ज्वलं दष् कामयते । 
यपेक्षया तु कसचित्कार्यसख । प्रवते द्वावपि संपरयुज्येते । तदुभयोर- 
पयुञ्ज्वरकामित्वं कायीपेक्षितवं च शीलम्‌ । गोणिकापुत्रमरहणं परावीण्य- 
ख्यापनार्थम्‌ । 

तत्न स्यं भ्रति विरोषः ॥ 

तत्रेति तयोस्वुल्य्चीरत्वेऽपि । विषः प्रत्येकं विशेष उच्यते । 

न स्री धर्ममधर्मं श्ापेक्षते कामयत व । कायीपेक्षया ठु नाभि- 
यहे । खभावाच्च पुरुषेणाभियुज्यमाना विकीषैन्त्यपि व्यावतैते 1 
पुनः पुनरमियुक्ता सिद्धति । पुरुषस्तु धर्मस्थितिमार्यसमयं चा- 
पक्ष्य कामयमानोऽपि व्यावतैते । तंथाबुद्धिशामियुल्यमानोऽपि न 
सिद्धयति । निष्कारणमभियुङ्के । अभियुज्यापि पुनर्नाभियुदके । 
सिद्धायां च पीध्यस्थ्यं गच्छति । घुङभामवमन्यते । दुरुभामांका- 
हत इति प्रायोवादः ॥ 

न सीति भदृत्तौ धर्मैः स्यान्न वेति नक्षते । तमोबहुरुत्ात्कामयत 
एवैनम्‌ । कार्यापेक्षया त॒ नामियुङ्क एवेति तत्रात्मनि च दोपदर्भैनात्‌ । 
इदं दृष्टदोषदरितवं शीलम्‌ । चिकीरषन्त्यपीति तेन सह योगं कतौमिच्छ- 
न्त्यपि व्यावसैते नायकाभियोगात्‌ ! कारणापेक्षया यावदमियुक्तकामितवं 
कारणपिक्षिलवं च चीरम्‌ । पुनःपुनरमभियुक्ता सिच्यतीति भूयोऽभियुक्त- 
कामितं ्चीलम्‌ | धर्मखितिमिति शरुतिस्सृतिविदितमदृटा्थम्‌ । आ्येसमयं 
चिष्टाचारं ष्ष्टर्थम्‌ । कामयमानोऽपीतीच्छन्नपि व्यावतेत इति द्टदृटदो- 
ए (ख निल, २ मयम, इ. श्वा. ४. म्रम्‌, ५. "लिया तथाः. ६. शमाध्य- 


स्थ्यमपि, ७. काहूतीतिः. 
का० ३३ 


२९८ कामसून्तम्‌ 1 २३ आदितोऽध्याबः) 


परथितं शीलम्‌ । तथाबुद्धिश्येति धर्मखित्यपेक्षी आर्व॑स्मयपेक्षी चा- 
मियुज्यमानोऽपि सिया । न सिद्यति न प्रवते । अस्य पूर्वोक्तमेव 
शीलम्‌ । क्कर्मभेदाद्धेदः । निष्कारणमिति सुसं कारणान्तरं चान्‌- 
पेक्य । अमिययुज्य पुननाभियुद्के कारणस्यासमीहितत्वात्‌ । इदं शुद्ध- 
कामित्वं शीरम्‌ । सिद्धायां च माध्यस्थ्यं गच्छतीत्यमियुङ्के न च संप्र 
युज्यते । इति शुद्धकामित्वं सीरम्‌ । सुकमामवमन्यते दुरुंमामाकाद्त 
इति वामश्ञीलत्वम्‌। इति खीपुरपशीटावस्थापनमेकोनचत्वारिं मकरणम्‌॥ 


तत्र व्यावर्तनकारणानि--पलयावयुरागः । अपलयपिक्षा । अ- 
तिक्रान्तवयस््वम्‌ । दुःखाभिभवः । विरहासुपरम्भः । अवज्ञयोप- 
मन्यत इति क्रोधः । अमतक्य॑ इति संकल्पवजैनम्‌ । गमिष्यती- 
लनायतिरन्यत्र भसक्तमतिरिति चै 1 असंहताकार इद्यदरेगः । मि- 
रेषु निखषएटभाव इति तेप्वपेक्षा । शुष्काभियोगीयाश्रङ्का । तेजसखीति 
साध्वसम्‌ । चण्डवेगः समर्थो वेति मयं सृग्याः । नागरकः कटार 
विचक्षण इति ब्रीडा । ससित्वेनोपचरित इति च । अदेशकालब्न 
इत्यमूया। परिभवस्थानमितल्यवहुमानः। आकारितोऽपि नायुध्यत 
इत्यवज्ञा । श्रो मन्दवेग इति च हस्तिन्याः । मत्तोऽछख मा भूद- 
निषएमिलनुकम्पा । आत्मनि दोपदशनािर्वेदः । विदिता सती 
सखजनवरदिष्छरता भविष्यामीति भयम्‌ । पठित इत्यनादरः । पलया 
भयुक्तः परीत इति विमर्वीः । धर्मापिक्षा चेति ॥ 

तत्रेति सीयुरयदीत्मवस्थापने यानि व्याव्त॑नानि तानि व्यावर्तेनकार- 
णानि प्रकरणान्तर्‌ इ(मि)व्युच्यते । परत्यावनुरागो व्यावृत्तिकारणं भ- 
ल्यन्यायामपीप्सायाम्‌ । अपत्यापक्षेति सलनधवं ममापत्यमिति । अतिक्रा- 
न्तवयस्तवमिति परिणतवया रजते बलात्यरपुरुषाणामङ्गार्पणेनेति । इषएटम- 
रणाद दुःवामिभृता जातेच्छापि व्यावैते । विरदानुषलम्भो भर्तुः सदा 
म॑निदितत्वाद्वियोगं न पश्यति येन संप्रयुज्यते । जवन्नयोपमच्रयतेऽनाद्‌- 


१, 'न्निय^, २. ष्वा, ३, नन वुः्नि, ४. श्रयुक्तो माः ५. न्मुत्रयङे". 


१ अध्यायः) ९ पारदारिकेमधिकरणम्‌ । २९९ 


रेणामियुङ्क इति भया््ोधो व्यावृत्तिकारणम्‌ । अप्रतक्यो दुःखग्राहचित्त 
इति तसिन्ब(नव)हुमानात्सैकल्पवर्जनम्‌ । मनो न संकरप्यत इत्यर्थः । 
गमिष्यतीति न चिरकार्मनेन संप्रयोग इत्यनायतिर्मविष्यत्काराभावः का- 
रणम्‌ । अन्यत्र म्रसक्तमतिरिति वानायतिसात्काङ्कित्वात्‌ । असंदृता- 
कार भकारसंबरणमकुवैष्ठोके मद्वीतिकां करोतीति परिभवादुदरेगः । 
मित्रेषु निथष्टमावस्ते (तानि) च यदाहुसत्करोतीति च तेष्वपेक्षा मयि 
त्ववज्ञा । ुष्काभियोगी निष्कारणममियुङ्क इत्यादाङ्का । तेजस्ीतिं सा- 
ध्वसं प्रमादावस्खर्तिऽनथं करिष्यतीति । मृग्या इति मन्दवेगायाः । 
मृग्याश्चण्डवेगः समर्थो वेत्यश्च इति मयम्‌ । नागरक इति यो नागरकवृ- 
तावधिङृतः । कलासु च विचक्षणो नागरकादल्यः । ब्रीडा आसम्याया अ- 
विदग्धायाश्च 1 ससिलेनेति मिन्रत्ेन मयायसुपचरितः कथं पुनरेवं कु- 
यौमिति च ब्रीडा । जदेशकान्ञ इति चासूया देशकार्यो्नामियुङ् 
इति । परिभवर्थानं नीचत्ात्‌ ततश्च सखीजनोऽन्यो वा मां परिभविष्यती- 
त्यसंयतेति तसिन्नबहुमानकारणम्‌ । अमिपायं दर्शितो नावबुध्यत इत्य- 
वज्ञा न विद्रध इति । हस्तिन्या इति चण्डवेगायाः । हस्तिन्याः शक्रो 
मन्दवेग इति चावज्ञा । मत्तोऽखेति मन्निमित्तेन मामधिगच्छतो मा मृद्‌- 
निष्टं शरीरतोऽ्थतो वेत्यनुकम्या । आत्मनि दोषदरनादिति शरीरे रोगा- 
दिकं वैगन्ध्यादिकं पदयन्त्या निर्वेदः । विदिता खजनख विप्रतिपनेति 
तस्माहदिष्कृता विष्यामीति मयम्‌ । पितो बद्ध इत्यनादरः । पत्या भर 
युक्त इति फं पतिव्रता नेति जञातुं नियुक्तः परीक्षत इति विमरोः । ध- 
मपिक्षा च कारणम्‌ । अस्त्येव हि काचित्ल्ी या धमौघमौवपेक्षते । 

मरतिविधानमाह-- 

तेषु यदात्मनि छक्षयेत्तदादित एव परिच्छिन्यात्‌ ॥ 

तेष्विति व्यावर्तनकारणेषु यदात्मनि कारणं कक्षयेन्ममेदं मवितेति 
तदादित एव परिच्छिन्यात्यरित्यजेचथा न मवति । 


१, भविदट्टिः, २. शटयानानां च घच्वात्‌.” 





२६० कामसूत्नम्‌ । २३. आदितोऽध्वामः) 


उतयननानि चात्मनि सियां वा पैरिच्छिन्यादुपयेरित्याद- 

आर्यवयुक्तानि रागवधैनात्‌ । अशक्तिजान्युपायपदशैनाद्‌ । 
धहूमानहृतान्यतिपरिचयात्‌ । परिभवङृतान्यतिश्ण्डीयौदरैचप्त- 
ण्याच । तत्परिभवजानि भरणा । भययुक्तान्याशवासनादिति ॥ 

आर्वत्वयुक्तानीति पत्यावनुरागोऽपत्यपिक्षातिक्रान्तवयस्त्वं दुःखाभि- 
भवो धर्मापि्ा चेत्येतानि खीगतान्यार्यैत्वयुक्तानि रागवधैनात्परिच्छिन्या- 
था तस्या रागो वर्धत तथा प्रतिविधेयम्‌ । विरदानुपलम्भोऽख मा भूद- 
निष्टमात्मनि दोवैददौनादप्रतक्यो नागरकः कलासु विचक्षणः ससिले- 
नोपचरितः पत्या प्रयुक्तः परीक्षत इत्यात्मगतानि वहुमानङृतान्यतिपरिच- 
यात्‌ । कृतेऽतिषरिचये तस्योपरि मानो विगरूति । शष्काभियोगी दे- 
शकारः परिभवस्थानमाक्रारितो नाबयुध्यते परित इत्यासगतानि ना- 
यिकापरिभवक्रतान्यतिचौण्डीर्यादिति पैरिभवभक्षालनात्‌ । वैचक्षण्याचेति 
धास्रकलप्रफायनात्‌ । अवनयोपमन्रयते असंदृताकारो मित्रेषु निख- 
माव इत्यात्मगतानि । तत्परिमवजानि नायिकापरिभवजानि । प्रणत्येति 
ततरैकान्तप्रतया । तेसखी चण्डवेगः समर्थ मवति शशो मन्दवेगो वि. 
दित्ता सती खजनवदिष्करृता भविप्यामीत्यात्ममतानि मययुक्तान्याश्चासना- 
दितिं यथा न भयं तथा प्रतिविधानेनेति । इति व्यावतैनकारणानि च- 
त्वार प्रकरणम्‌ ॥ 

एवं गीख्मवधा्यासनः सिद्धतां प्दयेत्‌ । अन्यथामियोगासंमवादिति 
सीपु सिद्धाः पुत्पा उच्यन्ते- 

पुरुपास्तरमी पायेण सिद्धाः-कामपवन्नः कथाख्यानङकुशरो 
वाल्यासश्ति सं श्दधयोवनः ऋीडनकर्मादिनागतविश्वासः 
मेपणस्य कर्तोचित्तसंभापणः प्रिय कन्यस भूतपो दुतो रम 
उत्तमया भायितः ख्या भच्छन्नं सखः मूभगाभिख्यातः सह 
स्रः भाविवेत्रयः कामगीटस्तयाभूतश्च परिचारको धात्रेयि- 

५. परिच्छिन्याहुपा्यैः परिच्छिन्याहुपच. २. ठपायः. ३. स्मिन्‌ (पिमो 
४, "तजर, प, श्वरीयु पुरपः, ९. तस्या मर्मन. 





१ अध्यायः] ९ पारदारिकमधिकरणस्‌ । २६१ 


कापरिग्रहो नववरकः मे्षोधानल्यागीलो हष इति सिद्धयतापः 
साहसिकः शूरो विदारूपणुणोपभोगैः पत्युरतिदायिता महाशवेषो- 
परचारधेति ॥ 

अमी वक्ष्यमाणाः । पायेण बाहुल्येन । कामसूतरज्ञः कथाख्यानकुशठ 
इति द्वावपि कामहीरुतवात्खीषु सिच्यतः । बाल्यात्ममृतीति योऽन्यसाद्र- 
हादीगतो बाल्यात्ममृति स ॒भब्रद्जेहत्वादसाः सिद्धः । प्दरद्धयौवन 
इति स हि वयःसामथ्यौत्तीषु सिद्धः । कीडनकमीदिनेति कीडनव्यापा- 
रेण । आदिश्ब्दातपत्रच्छेद्यादिना यस्था आगतविश्वासः स तखाः सिद्धः। 
प्रेषणस्य कतौ यस्या वचनकरस्रस्याः सिद्धः । उचितसंमाषणोऽनियत्र- 
णास्सिद्धः । प्रियसख कतौ यखा य इष्टं संपादयत्ति स तखाः सिद्धः । 
अन्यस्य मूतपूर्वो दूतः पूर्संस्ठतत्रादखयाः सिद्ध इति योज्यम्‌ । उत्तम- 
येत्यधिकया यः प्राथितः स पूर्वायाः सिच्यति । सख्या प्रच्छनं संयुष्टः 
परच्छन्नं कामितस्तत्मरिवयान्नायिकायाः (सिद्धः) । घुभगामिख्यातः सौमाम्य- 
ख्यातिमहापयन्श्ीषु सिद्धः । सदसंडृद्धो यया एकसिन्धिये ८) स तखाः 
सिद्धः 1 प्रातिवेश्यः कामङ्चीकः सोऽस्या वचनमात्रसाध्यः । तथाभूतश्च 
परिचारकः कामकः सोऽस्याः सिद्धः । धातेयिकापरिग्रहो धात्रेयिकया 
पतितेन यो गृहीतस्तत्परिचयादस्थाः सिद्धः । नववरक इति यसिन्गरहे 
नवो जामाता तत्नत्यासु लीषु सिद्धः । प्र्षोद्यानत्यागश्चीर इति नरादि- 
्ेक्षणरील उद्यानक्रीडाडीरस्त्यागश्चीरुल्लयोऽपि कामद्चीरुतवात्लीयु 
सिद्धाः । बृष इति सिद्धमतापो व्यवायीति यो रब्धप्रतापः स सषु सिद्ध 
एवासति । साहसिक इति नावस्ष्य सहसा यः पवतैते स सीणां वचनमाः 
रमपेक्षते । श्र इत्यकुतोमयत्वात्यरक्जियमपेक्षमाण एव तिष्ठति । पदयुर- 
तिद्षयितेति यस्या मतरं विद्ादिभिरतिरेते स तसाः सिद्धः । महार्ह 
वेषोपचारौ यख स कामरीरत्वात्ीषु सिद्धः । इति सखीषु सिद्धाः पुरुषा 
एकन्चत्वारिरं भरकरणम्‌ ॥ 


१, श्वक्षणकोयानः, ३. शेषाचारः ३, “आगलय^ ४, "संमावयतिः. 


२६२ कामसूत्रम्‌ । २३ आदितोऽध्याबः] 


यथात्मनः सिद्धतां पर्येदेवं योपितोऽपि ॥ 

यनसाध्या योषितस्विमा-अभियोगमाज्साध्याः । दार. 
देश्ावद्यायिनी । भासादाद्राजमार्गावछोकिनी । तरुणपरातिवेश्य- 
हे गोएठीयोजिनी । सतत्तमेक्षिणी । मेकिता पाश्वविोकिनी । 
निष्कारणं सपल्याधिविन्ना । भदैद्रेपिणी विष्ठा च । परिहार 
दीना । निरपत्या । ज्ञातिङरुनिलया । विपन्नापलया । गोए़ीयोजिनी। 
श्रीतियोजिनी । इदील्वमायी । मृतपतिका वाला । दरिद्रा द- 
पभोगा । च्येष्टमाया वह्देवरका । वहुमानिनी न्यूनमदैका। कौश- 
छाभिमानिनी भरदमोर्ख्येणोदधिा । अविदेपतया छोभेन 1 कन्या- 
काले यत्नेन वरिता कथंचिदरग्धाभियुक्ता च सा तदानीं समान- 
धुद्धिशीटमेधापतिपतिसास्म्या 1 भ्रदत्या पक्षपातिनी । अनपराधे 
विमानिता । तस्यरूपाभिथाधः इता । भोपितपतिकरेति । ई्ण्या- 
दगूतिचोष्धीवदीयैमूतरकापुरुपडननवामनविडपमणिकारप्रम्यहुग- 
न्धिरोगिदद्धभार्यायेति ॥ 

अयल्ञपताध्या योपिततस्तिति वक्ष्यमाणाः ¡ अभियोगमाच्रसाध्या इति या 
अमियोगमाव्रमपेक्षन्ते नाधिक्तं ता अयलसाध्या इत्युच्यन्ते 1 द्रारदेश्चावखा- 
यिनीति पुरुपदिदश्षया द्वारदेगेऽवखातुं श्चीटं यस्याः सा चपटामियोग- 
मत्रेप्ाध्या | म्रासादादिति प्राप्नादमारुद्य राजमार्गावलोकिनी | राजमार्गे 
दि पुरूषाणां संनिधानात्‌ । सतरुणेति सतरूणाः पुमांसो यत्रेति प्राति- 
वेदयग्रृहे तत्रत्यामिः सखीमिगेष्टीयोनिनी सा चापल्यं चोतयति । सततमे- 
क्षिणी चेति या सततं प्रेते सा तख साध्या | प्रकषितेति नायकेन पाच 
विद्धोकरिनी वा पार्धमवलोकयति करिमन्येन दृ्टाखीति सापि चापल्यं कथ- 
यति । निष्कारणमिति या तु दौःशील्यादिकं विनेति सपल्याधिविन्ना 
युक्तामौत्यरुरपमिच्छति । भवृषेपिणीगुणवन्तमपि मर्तरिमनिच्छन्ती 
विद्विष्ट चेति मरौ यां दष्ट दवे यपि चच्चे । परिहारहीना निप्परिदारा 
` 9. छम्रयलः. २ पपा्ाबगोकिनीर ३. अविशपन्व्यन य क 
४, "अतरेतिर. 


१ अध्यायः) ९ पारदारिकमधिकरणम्‌ । २६६ 


परिदार्येषु सा खमावत एव व्यभिचारिणी । निरपत्या भरवुरपत्यमपर्यन्ती 
परानुपेति । ज्ञातिकुलनित्या ज्ञातिगृहे सदावस्थिता खातन्व्याद्धित्दृतिः । 
विपन्नापत्या भ्तयेयदपत्यं तत्तद्धिपयत इति परपुरुषपेक्षापत्यामावाद्वा । गो- 
टीयोजिनी खगृहे सखीगृे वा चापल्यं सुचयति। भ्रीतियोजिनीयेन सह प्रीतिं 
योजयति तख साध्या । कुच्ीकवमाया नटनतैकादीनां मार्या वेदयापायाः। 
सृतपतिका बाठेति बाला च या विधवा सा तारुण्ये निष्माना चीरं ख- 
ण्डयति । दरिद्रा बहपमोगान्वितं दातारममिगच्छति । ज्येष्ठमायौ वहुदे- 
व्रका प्रायो देवैैरेव व्युलादिता । बहुमानिनी न्यूनभरदीकेतयात्मनि ब- 
हमानो यस्याः । न्यूनश्च भता सा न तत्र रमते । कौरलामिमानिनी क- 
लानां परि्ञानाभिमानो यस्याः सा भर्तमौरख्येण मूरैतेनोद्धिा नियतं त- 
तकुशङमन्विष्यति । अविरेषतया मदुरु्धिमा विरेयज्ञा लोभेन भरतरद्विमा 
खयमद्धन्धा न तत्र रमते । कन्यका इति कन्यावस्थायां यतनान्नायकेन 
बरैता कथंचिदैवयोगा्ञ न रुन्धा सव्यन्येनोढेत्यभियुक्ता तदानीं यदा त. 
खेच्छा सा तख साध्या । पूरवानुरागात्‌ । समानुद्धिरिति नायकेन तुल्या 
बुद्यादयो यस्याः सा तख साध्या । तत्न बुद्धिवेध्येषु । शीठं खमावः । 
मेधा विचयाकलासु भहणशक्तिः । भरतिपत्तिरनृष्टानम्‌ । सात्म्यं देशसात्म्यं 
प्रङृतिसात््यं च । भक्त्येति सखमावेन यं प्रति पक्षपातो यस्याः सा तख 
साध्या । अनपराध इति दोषं बिना मत्रौवमानित्रा परिभूता न तत्र स- 
उते । अन्यमिच्छति । तुल्यरूपाभिश्वाधः कृतेति समानप्रतिपत्तिमिः स- 
पतीभिन्यृता विरागादन्यमिच्छति । भरोषितमचैका ब्रहमचर्येण भया कथ- 
बनयानेच्छेत्‌ । यो निष्कारणमीर्येते तस माया विरैशिरमपहतैव । पूतिः 
कचरीरस॑स्काररहितस्तस्य मायां कदमरुत्वाद्विरुखीमवति । चोक्षो जाति- 
विोषस्द्भधायी वेदयाभाया । छ्ीबो नपुंसकः । दीर्ूत्रः कार्यमवम्ररय 
तदात्वे नारभते । कापुरुषः पौषदीनः । द्वयोरपि मायां परस्यैव । कुज- 
वामनयोविरूपयोरप्युपादानं वैरूप्यमेदमकषणार्थम्‌ । योरपि मायौ ख- 
ण्डितद्चीका । मणिकारो मणीनां संस्कतौ । तद्धायां सदैव हट्चारिणी 
१. 'अन्यस्थिति. २, “निद्रता. ३. “अन्यात्र इच्छेत्‌. 


२६९४ कामतूत्नम्‌ । २६ आदितोऽध्वाबः] 


खण्डितश्षीला । आम्यमा्यां नागरफसखायज्ञपाध्या खात्‌ । दुन्धिः शरीर 
यख दुष्टो गन्धः स उद्धेगकरः रोगी यो दीर्धरोगयुक्तः । बद्धो व्यवाया- 
क्षमः । एषां भार्या व्यमिचारिण्यः । 
भकरणत्रयार्थुपसंहरन्ाह-- 
श्ोकाव्र भवतः- 
इच्छा खभावतो जाता क्रियया परिद्ंदिता । 
बुद्धया संशोधितोद्रेगा सिथरा खादनपायिनी ॥ 
सिद्धतामात्मनो ज्ञात्वा लिङ्गान्युन्ीय योषिताम्‌ । 
व्याृत्तिकारणोच्छेदी नरो योपित्छु सिध्यति ॥ 
इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पच्चमेऽधिकरणे श्जीपुर- 
पदीलावस्थापनं न्यावतैनकारणानि लीपु सिद्धाः पुरुषा 
अयन्नसाध्या योषितः प्रथमोऽध्यायः 1 


इच्छेति स्वमावतो य॑ कंचिदुज्ञ्वरं घटम कामयत इति । क्रिययेति 
परिचयामियोगरक्षणया परिचरिता वर्धिता । बुद्येति भ्रज्ञया संदोषितो- 
वेगेति संप्रयोगोपायमपदयन्ती उद्धेगयुक्तापि ख्यात्‌ । तदुपायदर्चैनेनाप- 
नीतोद्धेगा । सा चैवंविधा स्थिरा स्यात्‌ । अनपाविनीत्वात्‌ । सिद्धतामिति 
ज्ञाता किमदमस्याः सिद्ध इति । सिङ्गानीच्छासूचकानि । इङ्गिताकारा- 
नित्यर्थः । उन्नीयेति ज्ञात्वा । व्यादृत्तिकारणेोच्छेदी रागवर्थनादिभिः। 
योषित्यु सिश्यत्यमियुज्ञानः फलं ठमत इत्यरथः । इत्ययत्नसाध्या योषितो 
द्वाचत्वाररिं प्रकरणम्‌ ॥ 
.इति श्रीवात्सायनीयकामपत्रदीकायां जयमङ्गलाभिधानायां विद्ग्धाद्गनाविरद- 
कातरेण गुखुदतेन्दरपादाभिधानेन यज्चोषरेणेकत्रङृतसूत्रमाघ्यायां पारदा- 
रिके पश्चमेऽधिकरणे ज्नीपुरुपश्ीलावस्थापनं व्यावर्तेनकारणानि 
खी सिद्धाः पुखपा अयत्नसाध्या योपितः प्रथमोऽध्यायः ॥ 








१४ न्च संधितोदेगाः. 


९ अध्यायः ९ पारदारिकमधिकरणम्‌ । १६११ 


द्िवीयोऽध्यायः । 

क्रियया परि्रहितेदयुक्तं तां क्रियां दर्दयितुमाह-- 

यथाकन्या खयमभियोगसाध्या न तथा दूत्या । प्रल्जियस्तु 
चक्ष्ममावा दूतीसाध्या न तथात्मनेल्याचायोः ॥ 

द नायिके कन्या परयोषिच्च । अमियोगो द्विविध आत्मना दूत्या च | 
सत्राचार्याणां मतं यथाकन्येति । कन्यानामसंप्रयुक्तत्ात्ताु प्रायेण यु- 
क्त्यामियोगाः 1 तैश्च नायक एव मयोकतु शक्तोति 1 न दूती 1 एवं च 
ताखेकयुरुषामियोगा उक्ताः । सुक्ष्ममावा इति प्रदृत्तसंयोगातरपुरूषः 
संभवति (% । क्यु तसिन्मावमरदश्चैनं प्रकाशनं दृत्यामुभयं संमति । त- 
खरहूत्येव साध्या इति । 

सर्वत्र शक्तिविषये खयं साधनयुपपन्नतरकं दुरुषपादत्वात्तस्य 
दूतीप्रयोग इति वात्स्यायनः ॥ 

सर्वत्रेति कन्यासु प्रस्रीषु चेति । शक्तिविषय इति यत्न खयमभियोक्तु 
शक्रोति । उपपन्नतरकं वूतीसाधनात्‌ 1 तखेति सखयममियोगस्य । दुरुष- 
-पादकल्वादिति यत्र दुःखेनोपपाधते तत्र दूतीमयोगः । 

तत्र भायोवादेन ददीयन्नाह-- 

अथमसादसा अनियन्त्रणसंमाषाथ खयं भतायौः । तद्विपरी- 
ताथ दूत्येति भायोवाद्‌ः ॥ 

ममं साहसं चारित्रिखण्डनं यासां ता नायक एव समर्थो न दूती । 
अनियच्रणमनिषिद्धं संमाषणं यासां नायकेन सह याखपि किं दृ्येति । 
खयं भता इति खयसुपपन्नतरकल्वं प्रदरीयति । दुरुपपादत्वमाह तद्धि- 
परीता इति बहुशः सण्डितचारित्रा नियत्रणसंमाषिष्यः 1 

ननु प्रथमसाहसायां गमनं भरतिषिद्धम्‌ । विषयसाञ्ुद्धतवात्‌ । शरीरो- 
पथातज्नाणायैमप्ययुक्तम्‌ । खयमभियोगस्य(स्वु) न परिचयं विनेति प्रिच- 
यकारणान्युच्यन्ते । यदाह-- 

खयमंभियोक्ष्यमाणस्त्वादावेव परिचयं यौत ॥ 


१, (ताश्च नायकेन योक्तुं शक्यन्ते न दूल्या. २. अभियुज्यमान,*.* 
कान ष 


२१६ कामसूत्रम्‌ । ९४ आदितोऽध्यायः] 


अमियोक्ष्यमाणोऽभियोयं करिष्यन्‌ । परिचयं संदक्चनं दूतीपूैकम्‌ । 

संदर्चनं च द्विविधमित्याह- 

तस्याः स्वाभाविकं दशनं भ्रायनिकं च 1 स्वाभाविकमात्मनो 
भवनसंनिकरपे भायत्निकं मिश्रज्ञातिमदामात्रवैयभवनसंनिकरपे षिवा- 
हयज्ञोत्सवव्यसनोधानमगेमनादिषु ॥ 

भवनसंनिकरषं इति गृहसमीपे कचिदागताया दैनं खामाविकं न भर- 
यन्नृतम्‌ । मिश्रादीनां यदं तत्समीपे यदर॑नं विवाहादिषु च । तस्माय 
तिकम्‌ । परयत्साध्यत्वात्‌ । 

तत्र च द्विविधे संददौने परिचयकारणं द्विविधं बाह्यमाभ्यन्तरं च । तत्र 
पूर्वमधिहृत्याह-- 

दीने चास्याः सततं साकारं मेक्षणं केशसंयमनं नखाच्छुरण 
भाभरणमहादनमधरसैषटविमर्दनं तास्ता लीढा वयस्यैः सह भेक 
माणायास्तत्संवद्धाः प्ररापदेरिन्यश्च कथास्यागोपभोगपकारनं 
सख्युरुत्सङ्गनिपण्णसय साङ्गभङ्गं जम्भणमेकशरूसोर्पणं मन्दवाक्यता 
तद्राक्यश्रवणं तायुदिश््य वाठेनान्यजनेन वा सषटान्योपदिष्टा अया 
कैथा तस्यां ख्यं मनोरथावेदनमन्यापदेशेन तामेवोदिर्य वाछचु- 
म्बनमारिङ्गनं च जिहया चास्य ताम्बूख्दानं प्रदेशिन्या दयुदेश- 
घट्टनं तत्तद्यथायोगं यथावकारं च भ्रयोक्तव्यम्‌ । तस्याथाङ्गतद 
वाटस्य शर्नं वारखक्ीडनकानां चास्य दानं अदं तेन संनि 
एत्वात्कथायोजनं तत्संभापणक्षमेण जनेन च भरीतिभौसाय कार्थ 
तदज्ुवन्धं च गमनागमनस्य योजनं संभये चास्यास्तामपदयत्री 
नाम कामसत्रसकथा ॥ 

साकारमिति मावसूचकेन मुखनयनगतेनाकारेण सह प्रकृते रक्षणं क- 





१, “रायमिकः. २. 'गमनाचारेषुः, ३. "वयद्यैः सार्धं टीला? ४. शेपः. ५व्कथाः,, 
६. “उद्य भूमिविरेखनं वालसः ७, "तश्च तश्च यथावकाश्च', ८, "लालनं कीडन- 
काना, ९. रहण वा, १०. “न जनेन सह", ११. "आज्य कार्ययोग”, 


२ अध्यायः] 4 पारदारिकमपिकरणम्‌ । २९७ 


तेवयम्‌ । केरासंयमनं केशानवयुच्य बन्धनम्‌ । नखाच्छुरणं स्वाेष्ाच्छु- 
रितकम्‌ । आमरणमरहादनं शब्दनम्‌ । अधरोष्टविमदैनमङ्कठतंपुटेन परि- 
धर्षणम्‌ । तासराश्वेति गुणसंव्ैनघधानाः कथाः । वयदरति्रः । मेक्षमा- 
णाया इति नायिकायाः पर्यन्त्याः । तत्संबद्धा इति नायिकासंबद्धाः । 
पराप्देचिन्य ईति नायिकापदेशिन्यः । त्यागोपभोगैकाशनं दातृत्वमोगि- 
त्वख्यापनार्थम्‌ । सख्युरिति मिघ्रसयोत्सङ्गे निषण्णसख । साङ्गभङ्कमिति 
साञ्स्फोटनं जृम्भणं विजृम्भिका खात्‌ । एकभूष्ेपणं निपण्णसयैव । मन्द- 
वाक्यता गद्भदवचनता किञु मां किंचिद्भक्तीति । तामिति नायिकाम्‌ । 
बाेनेति तत्याश्वैव्सिना गर्भरूपेण । जनेन चान्येन । अन्योपदिषटेति तदयु 
हृदा कता न खयम्‌ । व्यथा कथेद्येको बाङेन संवद्धोऽर्थो द्वितीयो ना- 
विका । तखामिति कथायां क्रियमाणायां खयमात्मना मनोरथावेदनम्‌। 
अन्यापदेशेनेत्यसिन्मिधरस्या(६मिति दुर्षटो मनोरथः स किं भविष्यति न 
भविप्यतीति न जाने । तामेवेति नायिकाम्‌ । बारख चुम्बनमाणिद्गनं 
संक्रान्तकम्‌ । जिहया च पसारितया । प्रदेशिन्या तर्जन्या । हनु- 
देशषड्नं कपोर्योरधस्ताचरनम्‌ । तायुदिद्येति स्व॑र योज्यम्‌ । त- 
त्तदित्यन्यदप्येव॑विधम्‌ । यथायोगमिति यचसख युज्यते शपनं ताडनं वा । 
यथावकाङञमिति यथाप्रदेदं कक्षयोरुरसि ष्ठे वा वाठ्ख विषयम्‌ । त- 
स्याश्वेत्ि नायिकायाः । अङ्कगतस्य क्रोडखस्य राठ्नं श्दुता च सा () 
बाठक्रीडनकानां यानुष्टु £) गुरिकादीनाम्‌ 1 तेनेति दान्रहणसंबन्धेन प्- 
निङ्ृष्टत्वात्कथायोजनं कायम्‌ । तेन सहं प्रीतिमासाद्य संयोज्य कायै प्र 
योक्तव्यमिति शोषः । तदनुबन्धं चेति कार्यानुबन्धम्‌ । गमनागमनख यो- 
जनं येन लोकोऽनेन कार्येणाख गमनागमनं नान्येनेति मन्यते । संश्रवे चास्या 
इति यत्र सा श्रुणोति तत्न कामसूत्रसंकथा विज्ञत्वख्यापनार्थम्‌ । तन्नापि 
तामपरेयतो नामेति न किंराहमेनां परयामीति । अन्यथा तां पर्यतः क- 
यतो दुर्विद्ग्धता स्यात्‌ । 


१. शति तानि, २. शकादानखः, ३ शस्पदीनसमताडनः, 


२६८ कामसूज्नम्‌ । २४ आदितोऽष्यागः] 


- अम्विन्तरमधिङृत्याद- 

अदधत छ परिचये तस्या हस्ते न्यासं निक्षेपं च निदध्यात्‌ । त- 
त्मतिदिनं मतिक्षणं चैकदेशतो श्द्रीयात्‌ । सौगन्धिकं पगफटानि 
च । तामात्मनो दारैः सह विस्रम्भगोएयां बिविक्तासने च योन- 
येद्‌ निलयदर्ीनार्थ विश्वासनार्थं च । घुवर्णकारमणिकारवैकणिक- 
नीरीङघुम्भरज्ञकादिषु च कैमाथिन्यां सदात्मनो वश्यैषैषां त- 
त्सदने स्वयं भयतेत । तदयुष्ठाननिरेतस्य छोकविदिती दीष 
काट संददीनयोगः । तस्िधान्येषामपि कर्मणामनुसंधानय्‌ । येन 
करमेण द्रव्येण कौशखेन चाथिनी स्यात्तस्य भरयोग्चुत्पत्तिमागमघ्रु- 
पायं विज्गानं चात्मायत्तं दीयेत । पूरवमततेषु डोकचरितेषु द्र्- 
गुणपरीक्षाघ्रु च तया तत्परिजनेन च सह विवादः । तत्न निदि- 
छान पणितानि तेष्वेनां भाचिकवेन योजयेत्‌ । तया तु विवद- 
मानोऽयन्तादूतमिति ब्रूयादिति परिचयकारणानि ॥ 

भृते तु सर्वंथोत्न्ने परिचये । न्याः संखाप्याश्चिरकालमाह्याः । 
निक्षेपं यदल्पकाठ्माद्यम्‌ । भरतिदिनं न्याः प्रतिदिनं निक्षेपकम्‌ । त्देक- 
देयं सोकरसतोकेन ग्हीयात्‌ । तदेव यथाक्रमं दरीयति- सौगन्धिकं घुग- 
च्िद्रव्याणां समूहः । तद्वारेण प्रतिदिनं न्यासं निक्षेपं च यदस्पकालग्राहं प्र 
तिक्षणं च दर्यते | विन्लम्भगोष्ठयां विविक्तासनने चेति तायुपनिमन्यासाभिः 
भच्छेन्न समुपविदय पानगोष्टी कर्व्येत्यमिधाय खदरिः सह तत्र योजयेत्‌। 
निद्यदर्शना्थ विश्वासनार्थं चेति भरतिक्षणं दश्चनाथ खयं पयतेतेति वक्ष्य- 
माणेन संबन्धः । वैकरिको रत्नानां परिशोधकः। नीरीरज्ञककुयुम्भरज्ञकौ 
भतीतौ । आदिश्रन्दात्त्ष्टुकास्कारादयः। तेषां कामाथिन्यां सत्यामालव- 
दयेविधेयैः सुवर्णकारादिमिसतत्संपादने सुवर्णादिकर्मसंपादने तदनुष्ठानं 
निरस्य छुवणौदिकर्म खयमधिष्ठाय कारयेत्‌ । संदर्दानयोगो न मच्छन्न- 
` १, वततत्वीगन्धिकः. २. (सनकादि ३. कछमाधिन्यामालनय बद्धेरा 
४. संपादने च योजयेत्खयं यतेत. ५. “रतस्य च रोके. ६. "अभ्यत्तद्धक्तमिति 
कुयात्‌, ७, “निरस्यति, 


२ अध्यायः] ९ पारदारिकमधिकरणम्‌ । २६९ 


योगः स्यात्‌ । अपि तु दीर्षकाठं कोकस्य विदितः । अन्यथा डक 
दृष्टा सहसा विकर्ययति । तसिन्निति कर्मण्यनुठीयमानेऽषमाप् एवान्येषां 
कर्मेणामनुसंषानं कर्तव्यं मा मूहर्शनविच्छेद इति । येनेति कमणां पुष्क- 
ठेन । इति परिचयकारणानि घयश्वत्वारिक्षं प्रकरणम्‌ ॥ 


कृतपरिचयां दरितेङ्गिताकारां कन्यामिवोपायतोऽभियुञ्जी- 
तेति । भायेण तत्न धकष्मा अभियोगाः । कन्यानामरसंमयुक्तवात्‌ । 
इतरा तानेव स्फुटषपदष्याव्र्‌ 1 संभरयुक्तत्वात्‌ । संदरिताकारायां 
निभिन्नसद्धावायां सद्ुपभोगव्यतिकरे वदीयान्युपयुज्ञीत । बैर 
महा्गन्धष्त्तरीयं इमं चात्मीयं स्यादङ्घरीयकं च । तद्धस्तादही- 
तताम्बुख्या गोष्ठीगमनोयतस्य केशदस्तपुष्पयाचनम्‌ । सत्र महाै- 
गन्धं स्पृहणीयं खनसदशनपद्‌ विहितं साकारं दयाव्‌ । अधिकैर- 
धिकैश्वाभियोगैः साध्वसविच्छेदनम्‌ ॥ 


०००००००० तेङ्गिताकारायाम्‌ । निर्भिननसद्धावायामिति प्रकरितसंशतमा- 
वायां सत्याम्‌ । समुपमोगव्यतिकरे तदीयानीति नायिकावस्तूनि खयसुपयु- 
कयात्लानि च तासुपमोजयेत्‌ । तत्रेति प्ररिव॑माने । महार्हगन्धमल्यन्तदु- 
रमि । उत्तरीयं कुसुमं चात्मीयं स्यात्खीकुयादित्यर्थः । अङ्खलीयकं च 
महा स्यात्‌ । तद्धसान्नायकदस्तायदि तया ताम्बूकं गृहीतम्‌ । गोष्ठीगम- 
नो्तखति कर्तरि षष्ठी ! केशदस्तः केकरापः । तत्रस्ययुप्ययाचनम्‌ । 
सिद्धकरमेतदिति । खयं तु ददन्नायको यन्महाहगन्धं स्पहणीयं ोकख 
तदन्यदसेन यदा दबात्तदा खनखदशनपदविदहितम्‌ । यदा खदसतेन 
तदा साकारम्‌ । क्रियाविर्ेषणमेतत्‌ । एवं भकारद्वयेऽपि भावः चनितो 
मवति । जधिकेरधिकषः पूपैपूरवभ्यः साध्वसविच्छेदनम्‌ । भायेण परयोषि- 
त्यरपुर्षेषु सप्ताध्वसा भवति । 


१, (द्रव्याणि गोष्ठीयमनोपमोगव्यतिकरेष्वानीयोपयुज्नीत २. "तत्र महादैगन्ध- 
मात्मीयं खात्तद्धस्राच ताम्बूलमरहणम्‌ । गोष्ठीगमनोयतख तक्केशदस्त', ३ "सूचितोऽयं" 


२७० कामसूत्रम्‌ । २४ आआदितोऽध्यायः) 


आन्तरानधिङ्ृत्याह- 
क्रमेण च विविक्तदेशे गमनमारि्गनं चुम्बनं ताम्बुखस्य ग्राहरणं 
द्ानान्ते द्रव्याणां परिवतैनं दयदेशामिमर्नं चेलयभियोगाः ॥ 
क्रमेण चेति यदैकान्तेन गतसाध्वसा तदा विविक्तदेशगमनं यसि- 
न्मच्छने देशे तिष्ठति । तत्र चाणिङ्गनादयः भयोक्तव्याः । गुदयदेश्ाभि- 
मर्चोनं कष्लोरुमूकविमदैनम्‌ । जघने उल्किपतकेन । 
अभियोगस्याविषयमाह-- 
यत्न चैकाभियुंक्ता न तत्रापरामभियुञ्जीत । तत्र या दद्वाचभू- 
तर्विपिया प्रियोप्रदैथ ताष्पद््ीयात्‌ ॥ 
यत्न चेति गृहे । अपरामिति द्वितीयां नाभियुज्ञीत । प्रियोपग्रहशवेति 
प्रियं यदा खदुखकारणं तदैवोप्रहः । उपगरृह्यतेऽनेनेति । उपगृह्य खी.- 
छृत्योपन्यसात्‌ । 
शछोकावत्र भवतः- 
अन्यत्र इृषएटसंचारस्तद्धतां यत्र नायकः । 
न तत्र योपितं कांचित्सुभापामपि छइयेद्‌ ॥ 
दाङ्ितां रक्षितां भीतां सन्वश्रकां च योपितम्र ॥ 
न तकंयेत मेधावी जीनन्भलययमातनः ॥ 
इति श्रीवास्स्यायनीये कामसूत्रे पारदारिके पथ्चमेऽधिकरणे 
परिचयकारणान्यमियोगा हितीयोऽध्यायः । 





यत्रेति यसिन्प्रहे नायिकाया मतां अन्यां योषिति दटसंचारो ड- 
एामिगमो न तत्र गहे सुपापामपि सुकमामपि रद्वयेदधिगच्छेदिवयर्थः । 
शद्विताममियोक्तरि जाताश्ङ्काम्‌ । रक्षितां शल्िभिः । भीतां प्युः 1 


१ “दने पुष्पाणां च, २. शुक्त स्यात, ३. “विन्ञेषा". ४, यावत्‌”, क्षन्‌. 





३ अध्यायः ९ पारदारिकमधिकरणम्‌ । १७१ 


स श्वशरूकां शवश्विष्ठितां न तकंयेत । जानन्पत्ययमित्यहमत्राशचक्तं इति 
निश्चयमगच्छन्‌ । इत्यभियोगाश्चतुश्वत्वारि्ं करणम्‌ ॥ 

इति श्रीवात्ायनीयकामपूत्रटीकायां जयमदकाभिधानायां बिद्ग्धाद्रनाविरह- 

कातरेण गुरदतेनद्रपादाभिधानेन यद्योधरेभेक्रङृतसूत्रमाण्याया पारदा- 
रिके पश्चमेऽधिकरणे परिचयकारणान्यभियोगा 
दिवीयोऽध्यायः ॥ 
तृतीयोऽध्यायः । 

सत्यप्यभियोगे धीराः भगस्मपरीक्िण्यो याः लियस्ता न निर्मित्तसद्धा- 
चास्ततश्च न तायु विेषाभियोग इति भावपरीक्षोच्यते-- 

अभियुज्ञानो योपितः भरति परीक्षेत । तेया भावः परीक्षितो 
भवति । अभियोगांश् भतिष्हीयात्‌ ॥ 

भृति चेष्टां परीक्षेत । अनया हि परीक्षितया भावः परीक्षितो भ- 
चति । तत्कार्यत्वात्‌ । 

कर्थं सा्येत्याह-- 

मन्महृण्वानां दूयैनां साधयेत्‌ ॥ 

मन्रमवृण्वानामिति सांमयोगिकं भावमपरकारायन्तीं दूत्या साधयेत्‌ । 
मगल्मलात्‌ । 

अपतिश्ह्माभियोगं पनरपि संदल्यमानां द्विधाभूतमानसां वि- 
चात्‌ । तां कमेण साधयेत्‌ ॥ 

अप्रतिगरृह्याभियोगं नायकेन क्रियमाणं पत्याख्याय पुनरपि कियन्तो 
दिवसान्धित्वा संछज्यमानां नायकेन संसग यातां दविधामूतमानसां वि 
चात्‌ । परीक्षणीयत्वात्कि ऊुयामहं न वेति तां कमेण साधयेत्‌ । 

अन्न विरेषमाह- 

अभतिष््याभियोगं सविशेषमरुछृता च पुनरश्येत तथैव तम- 
भिगच्छेच विविक्ते बङाद्रदणीयां विद्यात्‌ ॥ 

१. श्यावत्‌ः. २. (तया भावः परीक्षितो भवतिः इति पुस्तकान्तरे यीकन्तः पा- 
पितम्‌, ३, 'अभियोगांशच भरतिगहीयाचः पुस्तकान्तरे नासि, ४. श्चेत्‌”, 


२७२ कामसूत्रम्‌ । २९ आदितोऽध्वायः] 


सविशेषमिति यथा पूरवमलक्रियमाणा अतः सविशेषमरंृता पुननीय- 
केन दर्येत तथेवामिगच्छेत्‌ [च] । नायिकां विविक्ते स्थितां बरादरहीयाद्ध 
उद्यं विद्यात्‌ ॥ 

वहूनपि विपहतेऽभियोगान्न च चिरेणापि प्रयच्छत्यात्मानं सा 
शुष्कमतिभ्रादिणी परिचयविधटनसाध्या ॥ 

धीरत्वाहद्भनपि विषहते ये ये क्रियन्ते । न च चिरेणापीति बहुभि- 
रपि दिवतैः। शयुष्कप्रतिमरादिणीत्यथदयत्यानमियोगान्प्रतिमहीतं शीरमसखाः। 
अतिपरीक्षणीयत्वात्‌ । परिचयविधटनसाध्येति परिचयापनयनसाध्या । 

कथं तद्पनयनात्सिध्यतीत्याह-- 

मयुष्यजातेिंत्तानियत्वात्‌ ॥ 

मनुप्यजातिरिति तच्चित्तामिधानम्‌ । चिन्तानित्यत्वादिति मनसश्चर- 
त्वात्‌ ! यतो विच्छिन्ने परिचये पुनः खयं संधत्ते । 

अभियुक्तापि परिहरति । न च सज्यते । न च प्रलाचषटे। 
तस्मि्नास्मनि चं गोरवाभिमानात्‌ । सातिपरिचयात्कृच्डरूसाध्या । 
मर्मह्या दूत्या तां साधयेत्‌ ॥ 

अमियुक्तापि परिहरति । अभियोगं परिद्यापि काचित्स॑सग यातापी- 
त्याह । न च संद्ज्यते इति तस्या आत्मन्यमिमानात्‌ । न च मत्याचषटे 
नायिकायकःमेकान्तेन । तसिन्नायके च गौरवामिमानात्‌ 1 प्ातिपरिच- 
या्छच्छरूसाध्या तस्या ह्यतिधीराया अतिपरिचयेन गौरवामिमानौ इच्छ 
यन्स्फुटयति । मर्म्ञया दूत्या साध्या । तद्रगत्वात्‌ । 

तत्र बिशेषमाद-- 

सा चेदभियुज्यमाना पारष्येण भ्रयादिशद्युपेक्ष्या ॥ 

पारुष्येण प्रत्यादिद्यति निष्ुरवाक्येण पत्याच्टे । उपेक्षिताभियुज्ञीत । 

यत्रापि विशेषमाद-- 

परूपयित्वापि तु भीतियोजिनीं साधयेद्‌ ॥ 
१. तिपरीकणीयताच एलगरन्तरे नालि. २. न्तो ३. तद्वतः चता 
मियुक्तापि. ५. “वा. ६. श्रद्यादिमेदुपेक्यः, 


६ अध्यायः] $ पारदारिकमधिकरणम्‌ । २७६ 


पर्पयुक्त्वापि प्रीतियोजिनीं भीत्रियोजनश्ीकां साधयेदयुनरमियुज्ञीत । 
तस्या जातविपरतीसारत्वात्‌ । 

कांरणातसंस्यसनं सहते नावयुध्यते नाम द्विाभूतमानसा सा- 
तल्येन क्षान्त्या बा साध्या। 

कारणादिति कुतथिन्निमित्ताससंस्शशनममियोगं सदते । न दयष्कप्रति- 
आदिणीत्य्थः । नावुध्यते नामेति नायकामिप्रायमजानतीव सखदीनं 
सहते सैवंभूता द्विषाभूतमानसा परीक्षणीयलात्सातत्यन क्षान्त्या साध्यति । 
अविच्छेदेन संसरीख क्षमणं कारवमिल्यथेः । 

समीपे श्यानायाः सुरो नाम कर्पर षिन्यसेत्‌ । सापि खमे 
चोपेक्षते । जाग्रती त्वपञ्ुदेद्धूयोऽभियोगाकाद्विणी ॥ 

समीपे शचयानाया आन्तराभियोगेन प्रदतं परीकेत । सुप्ता नामेति कृत- 
कमपदिदयापनयति । किम्थमित्याह-भूयोऽमियोगाकाह्िणीति । ~ 
न्यथा फं सुपेनैव न्यस्तः फ वामियोगाथ कृतकयुपेनेति संदेहः । 

एतेन पादस्योपरि पादन्यासो व्याख्यातः ॥ 

एतेन दस्तन्यासेन । 

तस्मिन्मखते भूयः घसं शेषणश्रपक्रमेत्‌ । तदसहमानाद्घस्थितां 
दितीयेऽष्टनि भद्ृतिवतिनीमभियोगाथिनीं विचत्‌ । अद्व्यमानां 
त दतीसाध्याम्‌ ॥ 

तसिननिति हस्न्यासे पादन्यासे च । प्रसृते निबन्धनत्वेन परवृत्ते । 
सुठसंशेषणमिति कतकदुप्ताया आटि्गनमेवोपक्रमेण(त) चुम्बनादिकम्‌ । 
तदिति संशेषणम्‌ । उद्थितां शयनात्‌ । प्रकृतिवर्सिनीमकुपिताम्‌ । जमि- 
योगाथिनीं विचयात्‌ । इद्यमाना पुनरमियुज्ञीतेत्यथः । अखा अप्रगरम- 
त्वात्‌ । अदृस्यमानां तु प्रङृतिवतिनी दूतीसाष्यां [विचत्‌] तद्विषयलात्‌ । 


१, ^कर्चरणसस्पदौन'. २. “सश्येषणनियमोपक्रमेत्‌, 
का० ३५ 


२७४ कामसूत्रम्‌ । -२९ आदितोऽध्याबः] 


चिरमदृष्ठापि भरङृतिख्यैव प्ंखज्यते कृतलक्षणं तां दरिताका- 
रा्पक्रमत्र्‌ ॥ 

यदा तु तदसदमानोत्थित्ा चिरं बहन्विवसतन्दष्टा स्ती पुनरपि पर- 
तिस्थैवाकुपिता संसज्यते संसग करोतीति यद्यप्येव॑तथापि कृतर्षणां 
तामिति जातावसरां दर्दिताकारायुपक्रमेतामियुज्ञीत । तस्या अतिशयेना- 
पगल्मत्वात्‌ । 


अनभियुक्ताप्याकारयति । विविक्ते चात्मानं दशयति ॥ सवे- 
पयुगदरदं बदति । खिजकरचरणाङ्कछिः सिन्नयुखी च, मवति । 
दिररिःपीडने संवाहन चो्वोरात्मानं नायके नियोजयति । आदहुरा 
संवािका चैकेन हस्तेन संबाहयन्ती द्वितीयेन बाहुना स्पदमावे- 
दयति शेषयति च । विसिमततभावा । निद्रान्धा वा परिस्पृष्यो- 
सभ्यां वाहुभ्यामपि तिष्ठति । असििकदेश्मूर्वोरूपरि पातयति । 
उरुमूखसंवाहने भक्ता न भविल्योमयति । तत्रैव दस्तमेकमवि- 
चं न्यस्यति । अङ्गसंदंशेन च पीडितं चिरादपनयति । तिग्‌- 
दैवं नायकाभियोगान्पुनद्वितीयेऽहनि संवाहनायोपगच्छति ॥ ना- 
त्यं संखज्यते । न च परिहरति । विविक्ते भावं दर्शयति. निष्का- 
रणं चागूढमन्यत्र भरच्छन्रपदेश्ात्‌ । संनिषृष्टपरिचारकोपभोग्या 
सा चेदाकारितापि तथैव स्यात्‌ सा मरमत्या दूल्ा साध्या । या 
वतमाना च तरकंणीयेति भावपरीक्षा ॥ 

अभियुक्तेति ! अभियुक्ता तावद्धावसूचकमाकारं दरचीयत्येव । तत्र च 
यदि वद्रति सवेषु सगद्भदम्‌ । सिन्रकरचरणाङ्कङिः सिन्नसुखी च भव- 
स्येकान्तेनादितभावलात्‌ । भाुरेति । आतुरामेकान्तेन भगल्मयेत्‌ । एव- 
मवस्थापि विविक्ते नायकं दूतादमियुद्धे । संवाहिका ओति कदाचिद्प्र- 
गस्मा संवादनद्वारेण भक्ति दरयति । स्पद्मावेदयवीघ्यासीयं नायकं 


१. “संखज्येतः. २. “खिन्रसुखीः. ३* “शिर.पीडनसवादनयोधात्मानं नियोजयति, 
८, 'आतुरसंवाहिका" ५. “नियुक्ता न विसंवाद गच्छति, ६. “अपतिगरह्य वा, 


३, अध्यायः] ¢ पारदारिकिमधिकरणम्‌ । २७९ 


ज्ञापयति । विसितभादेति विसिताख्यो भावो यस्याः । स्यद निवेदैयमाना 
तावस्स्पदी बिना जातविंखसया सती तेनैव द्वितीयवाहुना शेषयति शेषं 
करोति । वाशब्दो मिनक्रमे । उमाम्यां बाडुम्यां कृतकनिद्रा परस्यापि 
ऊरुभ्यां तिष्ठति । अज्किकदे्मभमागं पातयति । संवाहयन्ती न प्रति- 
लोमयति । तत्संबादनं स्यात्‌ । तत्ैवेत्यूरमूरे । अविचरुनं न्यस्यति तन्- 
ज्ञाष्या (£) न व्यापारयति । मा मूल्लघनपाश्वसंस्पशं इति । अङ्गसंदंशेन 
चेतयूरद्वयसंदंरेन नायकेन पीडितं चिरादुप्रनयति । मा भूदिच्छाविधातो- 
ऽखेति । नायकामियोगानिति । तस्यामवस्थायामन्यदा वा नायकामियो- 
गान्दषट तदीयं माव प्रतिगृह्य पुनःसंवाहनायोपगच्छति कार्यसखानिष्पन्न- 
त्वात्‌ । नात्यरथेमिति । कदाचिदतिधियौदूढमानैव भदृक्तं द्चति स्वयं 
नात्यन्तं संसृज्यते 4 न च परिदरत्यसुम्‌ 1 विविक्ते भावं द्यंयति मान्यो 
ज्ञास्यति । अन्यत्र च्छन्नपरदेशाज्जनसंबापे गूढं भावं द्दीयति । कथमसौ 
गूढ इति ००० ७० ०००७ ७७७७ ००००७००) | इति 
भावपरीक्षा पञ्चचत्वारिदं मकरणम्‌ ॥ 
भवन्ति चान छोकाः- 

"आदौ परिचयं इया त्ततथ परिभाषणम्‌ 1 

परिमाषणसंमिशं मियश्वाकारबेदनम्‌ ॥ 

भस्युत्तरेण पश्येचेदाकारस्य परिग्रहम्‌ । 

ततोऽभियुज्ञीत नरः स्यं विगतसाध्वसः ॥ 

आकारेणात्मनो भावं या नारी भाक्मयोनयेत्‌ । 

क्िभमेवाभियोज्या सा पथमे लेव दर्दने ॥ 

ऋष्णमाकारिता या ह॒ दीयेत्सफुट्ुत्तरम्‌ । 

सापि त्त्णसिद्धेति विज्ञेया रतिखार्सा ॥ 


१, "हि वेदयमाना'. २, इतः भश्रयध्यायान्त यावदीका सर्वेष्वसदीययुस्तकेपु 
च्रुटितासि, 


२७६१ कामतूत्रम्‌ । २१ अदितोऽध्यायः] 


धीरायामपरगल्भायां परीक्षिण्यां च योपिति 1 

एष सृष्ष्मो विधिः भोक्तः सिद्धा एव स्फुटं लियः ॥ 

इति वात्स्यायनीये कामसूत्रे पारदारिके पशथ्वमेऽधिकरणे 
भवपरीक्षा तरतीयोऽध्यायः ! 


इति श्रीवात्छ्ायनीयकामपूत्रटीकायां जयमङ्गलाभिधाना्यां विदग्धात्रनानिरद- 
कातरेण गुसदतेन््रपादामिधानेन यश्लोधरेणेकन्रकृतसूत्रभाष्यायां पारदा- 
रिके पश्चमेऽधिकरणे भावपरीक्षा 
तृतीयोऽध्यायः । 


चतुर्थोऽध्यायः । 

ग योगासंभवस्तत्र दूतीषयोग इति दूतीकर्माणयुच्यन्ते | 

दशितेङ्गिताकारां ह पविरख्ददीनामपू्वी च दयोपसयेत्‌ ॥ 

इङ्गिताकारौ ददीयित्वा काचिदात्मानं न दर्शयति च कार्ययोगात्ता 
मपू्वी चापरिचिताम्‌ । न दर्दिताकारामिल्य्थः । दृ्योपसर्येदात्मसमीपं 
ठौकयेत्‌ 

मूरमूतासिलो दूत्यः निथा परिमिताथौ पत्रहारी चेति । [ताबा] 
सामान्येन कर्माण्याह-- 

सैनां श्रीरतोऽयुमविश्याख्यानर्केपरैः घुभगैकरणयोगोकद- 
तान्तेः कबिकथामिः पारदारिककथाभिश तस्याश्च खूपविन्नानद्‌ा- 
कषिण्यश्ीटावुमशं साभि तौ रज्जयेत्‌ । कथमेवंविधायास्तवायमि- 
त्थेभूतः पतिरिति चाद्यं आहयेद्‌ । न तव घुभगे दास्यमपि कर्म 
युक्त इति ब्रूयात्‌ । मन्दवेगतामीर््याङतां शटतामदृतङ्गतां चासं- 
भोगद्ीरतां कद्र्यतां चपठ्तामन्यानि च यानि तसिमनु्नान्यस्या 
अभ्याशे सति सद्धावेऽतिश्चयेन भाषेत । येन च दोपेणोद्धिभां 


१, “उच्यन्ते यदाह. ३. 'त्यवोपसर्षये्‌ः, ३. “विद्धध्रथो", ४. "कपरटपारैर. 
५ "तां रज्जयेत्‌" पुस्तकान्तरे नासि, 


४ अध्यायः] 4 पारदारिकिमधिकररणम्‌ । २७७ 


लक्षयत्तेनैवायुभविषेत्‌ । यदासौ शगी तदा नैव शदतादोपः। 
एतेनैव वडवाहस्तिनीविपयथोक्तः ॥ 

शीरुत इति श्रीरेनादावनुप्विर्य विश्वासाथ शीठ्वती खात्‌ । आ- 
ख्यानकपैरिति यसुपदिश्यार्यानकानि चि्रङ्िखितानि । सुभगेकरणै- 
येगिर्बक्ष्यमाणेः । कोकवृत्तान्तैः पुराणनिवन्धनैः । कविकथामिरिति कवि- 
मिर्निबद्धामिर्विन्दुमतीमरसृतिमिः । पारदारिकेकथामिर्गोतिमवृहस्पत्यादि- 
दाराणामिन्द्रचन्द्रादिमिरपहरणकथामिः । अनुप्रविदय किं कु्यादिव्याह- 
तखा इति नायिकाया रूपं वण संस्थानं च । [विक्ञानदाकषिण्यं] शास 
कलासु दाक्षिण्यमानुकूल्यम्‌ । शीरं सुखमावता । तेषां प्रंसामिः । क- 
अमेवंविधाया यथोक्तगुणाया इत्यंमूतो वैरूप्यादिप्रकारमापन्नः । अनुगयं 
विमतीसारं आहयेत्‌ [न] भद्रकमापतितं यदहमनेनोढेति । सुभग इत्याम- 
चरणं जनसौमाम्यख्यापनार्थम्‌ । दास्यमपि किसु ॒तव पतित्वम्‌ । मन्दवे- 
गतां च भाषेत यदि सा चण्डवेगा । उपरक्षणं चैतत्‌ । शीघ्रवेगतां च 
यदि चिरवेगा । असंमोगक्षीकतामिति विषयान्मोक्तुमरीरताम्‌ । कद्यै- 
तामहीनकामताम्‌ । अन्यानि चेति पारुष्यनैशरण्यदाम्मिकत्वादीनि । तसि- 
न्पल्यौ । अस्या अभ्याज्च इति नायिकायाः समीपे यथान्यो न श्रृणोति । 
सति सद्भाव इति विद्रग्धत्रे सति । अतिकयेन भाषेत येन सा तथेव भर- 
तिपदयते । येन चेति पल्यक्षीकृतेन तदोषेण तेनैवैनामनुपरविरेत्‌ । कथि- 
तमेव मया यथायं दोषन्हुर इति । नैव शदातादोषः किं तश्चत्वदोषो 
वाच्यः । एतेनैवेत्यनन्तरोक्तेन खनातीयन्यायेन । चडवादसतिनीविपययोगे 
न दोषो दृषत्वमश्वत्वं च । कि तु शत्वं दोषः । 

दूत्योपसरषयेदिति सामान्येनोक्तमत्र गोणिकापत्रदरनमाद-- 

नायिकाया एव हु विश्वास्यताुपरभ्य दृतीत्वनोपसपैयेत्मथ- 
मसादसायां सृष्मभावायां चेति गोणिकापुत्रः ॥ 

विश्वास्यतायुषरम्य दूतीतवेनोपसषैयेत्कसिन्विषय इत्याह-- प्रथमसाह- 


१, .भीषयेत्‌.° २. "विदग्धा सैव सती. 


२७९ फामसूत्रम्‌ । २६ आदित्तोऽध्यायः) 


सायामिति । या प्रथमं चास्त्रं खण्डयति } सृक्ष्मभावायामस्फुटमावायाम्‌ ! 
एतदनुमतमप्रतिषिद्धत्वात्‌ 1 

सा नायक चरितमयुरोमतां कामितानि च कथयेत्‌ । भ- 
तसद्धावायां च युक्या कायैदरीरमित्थं वदेत्‌ । छण विचित्रमिदं 
भगे, त्वां किङ दटा्ठ्रासाचित्थं गोत्रपुत्रो नायक्थिततोन्माद- 
म्ुमबति । भङृला खुद्मारः कदाचिदन्यतापरिचष्टपूवैस्तपखी । 
ततोऽधुना शक्यमनेन मरणमप्युभवितमिति वणेयेद््‌ । ततर 
संदा द्वितीयेऽहनि वाचि वक्र इयां च म्ादञपठक्ष्य पुनरपि 
कथां भव्ये । शण्वतयां चाहस्याविमारकशाङृन्तरादीन्यन्या- 
न्यपि छौकिकानि च कथयेत्तयुक्तानि । टेषतां चतुःपष्टिविहतां 
सौभाग्यं च नायकस्य । धनीयतां(या) चास्य पच्छन्न `पेभयोगं 
शरूतमभूतर्व वा वर्णयेत्‌ । आकारं चास्या छक्षयेत्‌ ॥ 

चरितमनुलोमतामानुरोम्यं कामितानि चेति धिविधं कामितं रतस्यार- 
स्मे मध्येऽवपताने च । प्रस॒तपद्धावायां नायिकायां सत्याम्‌ । अन्यथेोक्ते 
दोपकरणमपि स्यात्‌ । युक्त्या न यथाकर्थचित्‌ । यद्र्थ॒दृतीकल्पसत्का- 
यरारीरम्‌ । इत्थमिति वक्ष्यमाणमकारम्‌ । विचित्रमिदं यदन्यामिः काम्य- 
मानोऽपि तवां दृष्टापि चि्ोन्मादमनुभवति । एवं च सुमग इष्यामत्रणम- 
यद्भवति । किकेति तवं द्टासीति परोक्षं ममेत्याह । इत्थं गोत्रपुत्रो न 
यस कखचिदुत्रः । का्य॑ख वरीयस्त्वं दरयनाह--मङवयेति । अन्यतर 
स्यन्यस्याम्‌ । अपरिद्िषटपू्वैलद्वचन[कर)त्ात््ीणाम्‌ । तपलीत्यनुक- 
म्पायाम्‌ । शक्यमनेन मरणमप्यनुभवितुं विनदय(ह्य)तीव्यर्थः । तत्रेति 
तसिन्नमिधीयमाने सिद्धा न मल्याख्याता । वाचि वक्रे दृ्टयां च चिष्वपि 
मसादं भसन्नताम्‌ । कथां भवतैयेत्सामान्याम्‌ । श्रण्वत्यां खकथाम्‌ । अ- 
हल्या गोतमभायौ तयोत्कण्ठितया देवराजः कामितः। अमिदोघकेना(णा)- 
भिप्रिचरणे वधूर्नयुक्ता । सा च ङुण्डादुस्थितेन मूतिमताभिना कामिता | 

` १ वण्डयिला० २. धा ३. -अन्याति च तदा स्यथः ५ सदान 
५. सर्पता.” ६. "दासा श्यधनीयतां, ७. “^संभयोगभूत वा. 


४ अध्यायः) ९ पारदारिकमधिकरणम्‌ । २७९ 


जातगमी च तां शवञयरः कुख्दोषमयादटव्यां तत्यान । प्रसूता च सह सु- 
तेन (सा सुतम्‌ । तं) शवरसेनातिरपत्यवुद्धया स्ंवधितवान्‌ । तद्यत्रशा- 
-जाविकसमूदेन बाकवयस्तवात्तीडमानः परिजमन्क्षीरमानान्महावलोऽभूत्‌ । 
येन शिदयुरेव हस्तम्रहणादजाविकं जघान ! सेनापतिरप्यन्वर्थमसख नाम 
चकेऽविमारक इति । वतः प्रवृद्धयोवनः कदाचिद्राज्ञोऽटव्यां समावासि- 
तख दुहितरं हस्तिना व्यापा्मानां तं हत्वा ररक्ष । ततो जातोकण्डा 
ता] खयमेव पाणि आदितवती । तचुक्तानि पारदारिकयुक्तानि । शरृषतां 
व्यवाय(वि)ताम्‌ । चतुःषष्टिविज्ञतामिति गीतादिकायां पाश्चाल्कियां 
विक्ञताम्‌ । सौमाग्यं पुरुपेणाप्यमिरपत (४) इति । छाधनीयायिति यां 
लियं षते । मच्छन्नं रोकस्याविदितम्‌ । एवं चाभूतमपि भूतामिव 
जातम्‌ । आदहि(क्रि)यते गृद्यते भावो येनेति वाक्षायव्यापारोऽतर गृयते । 

तदेव दरेयनाह-- 

संविहसितं दृष्ट संभाषते । आसने चोपनिमन्नयते । सिरत 
क शायितं क युक्तः क चेष्टितं फ वा छृतमिति एच्छति । विविक्ते 
दशंयत्यात्मानम्‌ । आख्यानकानि निथूङ्के । चिन्तयन्ती निःश्व- 
सिति विनरुम्भते च । भीतिदायं च ददाति । इषटेषूत्सवेषु चं स्मरति। 
युनदै ्ैनादुबन्धं विषजति । साधुवादिनी सती किमिदमश्ञोमन- 
मभिषत्स इति कथामसुवघ्राति । नायकस्य शावल्यचापल्यसवद्धा- 
न्दोषान्ददाति । पूषैमततं च तत्संदर्बनं कथामियोगं च खयमेक- 
थयन्ती तयोच्यमानमाकाह्ति । नायकमनोरयेपु च कथ्यमानेषु 
सपरिभवं नाम हसति । न च निर्वदतीति ॥ 

सविहसितमिति संभाषणक्रियाविशेषणमेतत्‌ । उपनिमत्रयते इदमास- 
नमाखतामिति । चेष्टितं आन्तम्‌ । कृतमवद्यकरैव्यमिति शृच्छति । तेन 
वरेण नायकरसंबद्धं फंचिदमिधाखतीति । विविक्ते द्ोयत्यात्मानं रहस्यं . 

१, "अयाचितं, २. ^रक्षततस्ततो. ३. "अभिलषितः, ४. “ध्यते. ५. "खापि 
हसित कृत्वा सभाषते,. ६. र स्थितं शयितं सुक्कं विचेष्टितः. ७, "अनुयुदधे चिन्तयति 
विजृम्भते श्वसिति च. ८. “च ता. ९, *अकयनीयं 


२८० कामसूत्रम्‌ । २६ आदितोऽध्यायः 


करंचिद्भक्ष्यतीति । आख्यानकानि नियुद्धेऽधृतिकथनाथै नायककथां वा 
करिष्यतीति । चिन्तयन्तीत्यभ्युदरत(तद्भत)मानसा निभवसिति । विच- 
म्मते मदनलालसा । प्रीतिदायमिति यैत्मीत्या दीयते कटकसुत्तरीयं वा 
तदै ददाति । इषु फा्यपूत्सवेषु च सरति कथमच नायातेति । पुनर्व- 
शानानुबन्धमिति पुनमया द्रष्टव्यासीति प्रेषयति । सराधरुवादिनीति त्वदरशेने 
नामश्रवणमपि तं सुखयतीति दूत्या कथायां परावतितायामाह-साधुवा- 
दिनी सती किमिदम्लोमनमंयुक्तममिधत्से इत्यभिधाय कथामनुबधाति प्र- 
वर्तयति । दोपान्ददातीति शठोऽसौ न निव्यौजं व्यवहरति रके । चप- 
रश्च नैकस्यां रमत इति । तत्स॑दर्नमिति नायकद्चानं यत्तखाः पूर्ैम्दृतं 
यत्र [यत्र] यदा यथा । कथामियोगं च पुनः पुनः कथायोगं पूर्वत 
सखयमकथयन्ती रज्या तयोच्यमानं दूत्या कथ्यमानं काति तेनापि सुखं 
स्थीयत इति । नायकमनोरथेप्विति स दिवसो भविष्यति यत्र पादपतनैः 
भरसादिताया अधरं पास्यामील्येवमादिपु दूत्या कथ्यमाने सपरिमवमिव 
हसति दूरात्‌ (दराश्चा) शठस्य धूर्तसयेति । न च निर्वदति मिं्येनामि- 
धत्ते सिध्यत्येव तस मनोरथ इति । 

विपये शिपेण नायिकाया आकारे र्षित किं फलमित्याद-- 

दूलयेनां दर्िताकारां नायकाभिन्नानैरपब्ंहयेत्‌ । असंस्त॒तां ठ 
यणकथनेरवुरागकथाभिश्वावजेयेत्‌ ॥ 

नायकामिक्ञानैरिति नायकस तया सह पूरव व्यावृत्तानि तैर्पबरहयेद- 
त्न्तमनुरक्तां कुयौत्‌ । असंस्वुतामित्यपरिचिताम्‌ । अभिज्ञानासंमवात्‌ । 
नायकस्य गुणकथनैरुरागकथाभिश्चावरजयेत्‌ । 

अत्ताचार्यणां मतमेदमाह-- 

संस्तुतादृ्टाकारयोदूलमस्तीलौहाटकिः । असंस्तुतयोरपि 
संखटाकारयोरस्तीति बाभ्रवीयाः । संस्ततयोरप्यसंखृष्टाकारयोर- 


१. “तत्‌”. २. "अयुक्तियुक्तं, ३. “निश्चय नः. ४. "नासस्तुतासद््टाकारयो.; “ना. 
संदशकारयोरसंस्तुतयोः", 


४ अध्यायः] ९ पारदारिकमधिकरणम्‌ । १८१ 


स्तीति गोणिकापुज्नः । असंस्टुतयोरद््टाकारयोरपि दृतीपरलया- 
दिति बात्छायनः ॥ 

नासंस्ुतादृ्टाकारयोरिति ययोस परिचयो न चाकारदर्चनं च तसि- 
न्विषये न दूत्या कर्मं विषयो वासि । यत्रेदसुक्तम्‌--“कृतपरिचियां दर्धि- 
तेङ्िताकारां कन्यामिवोपायतोऽमियुज्ञीत । संख्टकारयोसयोरसंखुतयो- 
रप्यवसखाकारसैव दृत्यं मित्रत्वात्‌ । यथोक्तम्‌--*आकारेणालनो भावं 
या नारी प्राक्मदरदीयेत्‌ । किप्रमेवामियोज्या सा प्रथमे चैव दर्दीनि ॥' 
असंदष्टाकारयोरिति व्यामिश्रमावत्वात्तदाकारोऽपि संखष्टञ्यद्धो मवति । 
ततश्च तयोरपि । यत्रदयुक्तम्‌--श्वीरायामभरगल्मायां' इत्यादि । दूतीप्र- 
स्ययादिति दृतीसामथ्यौदसंस्तु्तयोरपि । असिन्यक्षे नितयामावेऽपि दृत्यम- 
सि । यत्रेदं वक्ष्यति--“कौतुकाचानुरूपौ युक्ताविमो परस्परस्य" इति । 

तासां मनोहराण्युपायनानि ताम्बुखुमनुखेपनं सनमङ्कुरीयर्क 
वासो वा तेन प्रहितं दीयत्‌ । तेष नायक्ख यथार्थ नखदश्नप- 
दानि तानि तानि च चिह्ानि स्युः । वाससि च ङडमाडमञ्ञरि 
निदध्यात्‌ । पन्नच्छे्ानि नानामिभरायाङृतीनि दशचयेत्‌ । ठेखप- 
जगभांणि कणपन्नाण्यापीडांथ । तेषु खमनोरथास्यापनम्‌ । भति- 
भाशतदाने चैनां नियोजयेत्‌ । एवं छृतपरस्परपरिग्रहयोश्च दूती- 
प्रलययः समागमः ॥ 

तासामित्यसंस्वुतानाम्‌ । मनोहराण्युपायनानि कोशङिकास्ताम्बूला[दी]- 
नि । तेषिद्युपायनेषु । यथार्थमिति यैथाप्रयोजनं च संमयोगसूचकमेव 
चिदं खात्‌ । कुड्कमाङ्कमज्ञङिमिति कुङ्कमेनाङ्धितमजरि निदध्यायथा भ्र- 
तिनिम्बसुत्पयते । ततत्वदाराधनपरोऽयं जन इति ख्यापनार्थम्‌ । नानाभि- 
भायाङ्ृतीनीति नानाभिमाया रतिञ्चोकक्रोधविसयादिभावसूचना ओआ- 
कृतिः संसानं येषाम्‌ ! केखपन्रगमाणि सध्ये केखपन्न परक्षिप्य वेटितानि । 
आपीडा श केखपत्रगमान्‌ । मनोरथाैयापनमिति डिसित्वा च ङेखा(सैः) 

१, श्रितं चः. २. तेषु ठु यथाथ नायकस्यः. ३. शवधाश्रयोगः, ४" “सचापनानि 


किखित्वा च अतिश्व, 
का० ३६ 





२८२ कामसूत्रम्‌ । २१९ आदितोऽध्यायः] 


आचक्षीत । श्रतिप्राशरतं भरतिकोश्चलिका 1 कृतपरस्परपरिमरहयोरिति इता- 
न्योन्यखीकारयोः । दूतीमरत्ययः (समागमः) तयैव तदानीं निर्दिश्यमानत्वा्‌। 

स तु देवतामिगमने यात्रायाश्ुयानक्रीडायां जरवतरणे बि 
वाहे यहव्यसनोत्सवेष्वध्युत्पाते चौरविभ्रमे जनपदसख चक्रारोहणे 
्क्ाव्यापारेषु तेषु तेषु च कार्येषिति वाभ्रवीयाः। सखीभिष्ुकीप्ष- 
पणिकातापसीभवनेषु चुखोपाय इति गोणिकापुत्रः । तस्या एव हे 
गेहे विदितनिष्कमभवेशे चिन्तितालययपतीकारे भवेशनद्यपपननं 
निष्करमणमविज्ञातकाटं च तननिलयं सोपायं चेति वात्छायनः ॥ 

देवतामिगमने देवताममिपूजयितुं यद्भमनं तत्र । यात्रायां कखाथिदे- 
वतायाः । जकावतरण इति यदा ज्ञातुं जनसमू्ो जछ्मवतरति न ॒चाल- 
षयते स्थानात्स्थानान्तरगमनम्‌ । अञ्चुताते दद्यमानास्मातिवेदयगरदादरदा- 
न्तरगमनं संमवति । चौरविभमे चौराः किक पतन्तीति। अत्र सिष्यति८) 
चक्रारोपणे जनपदं निवेशयितुं खीकारारोपणे८) । तदा्यनुस्थापितपरका- 
रत्वात्कलीजनो न युखी मवति । तेषु तेषु च कार्येष्विति येषु येषु जनानां 
समदः शूत्यता वा । सुखोपाय इति यदवेच्छति तदेव मवति । तस्या एवेति 
नायिकायाः । निष्कम्यते प्रविंदयते च येन मार्गेण तदुभयं विदितं बी- 
क्षितं यत्र गेह इति । तदप्यविज्ञातकाङमनियतकालं भवेदानं निष्कमणं 
चोपप युक्तमनुपलक्ष्यमाणत्वाद्धवति । प्रवेशनं निष्करमणं चानि््यं तखाः 
सदासंनिदहितत्वात्‌ । च सख्यादिगृदेषु । सुखोपायं च विदितमार्गत्वास्मति- 
विहितदोषत्वाच् । 

सामान्येन कमोण्युक्त्वा दूतीभेदं भरदयन्नाह-- 

निय॒ष्टाया परिमिताया प्हारी खयंदूती भूढद्ती भार्यादूती 
भूकदूती धातदूती चेति दृतीविश्ेषाः ॥ १ 

नायकस्य नायिकायाश्च यथामनीषितमर्थग्ुपलभ्य खुद्या 
कायेसंपादिनी निखाय ॥ र 


१, (उपपत्नतरकंः. २. “भविज्ञातकाटं तथा निष्क्रमणं च. 


४ अध्यायः] ९ पारदारिकमधिकरणम्‌ । २८३ 


यथामनीपितमिति यथेम्ितम्‌ । ईयमेवाङृतपरस्परपरिगदौ (यथा 
संपरयुज्येतेति त्रिविधं कायै संपादयति |) यथा तावनुरज्येते यथा कत- 
परस्परपरिमहौ संमयुज्येते तत्रिवि्ं कारय संपादयति । दूती निवषटरथेति 
इदं करणीयमिव्येतावतोऽथख नि्टत्वात्‌ । 

अस्या विषयमाह-- 

सा भायेण स्ंस्तुतसंभाषणयोः । नायिकया अयुक्ता असंस्त- 
तसंभापणयोरपि । कौटकाचान्ुरूपौ युक्ताविमौ परस्परस्येयसं- 
स्तुतयोरपि ॥ 

संमाष्यत इति संभाषा संमाषणम्‌ । “छृत्यस्युटो बहुरम्‌, इति स्युद्‌। 
संस्तुतो च तौ संमाषरणौ च । यदि वा संस्तुतं च संमाषणं च ययोरसीति 
मत्वर्थीयोऽकारः । तयोः भायेण दश्यते । अन्यतरपयुक्ता विषयञ्यद्धिगोचर- 
त्वात्‌ नायिकया च प्रयुक्तया प्रायेण संस्तुतभाषणयोरपि परिचितावेव केवरं 
न तु संमाषणमनयोरस्ि । यत इदमुक्तम्‌--“जादौ परिचयं कुयात्ततश्च 
परिभाषणम्‌ इति । तथा संमाषमाणोऽपि नायकः संस्रवत्वात्छुसाधन 
इति प्रायेण इद्यते । न तु नायिकेति । भायेण युक्ताविमौ समानशीछ- 
वयस्त्वातयरस्परसंयोजने युक्ताविति निखष्टाथीया यदा फौतुकमुतपथते 
तसाचासंस्तुतयोरपि द्रष्टव्या न तु प्रायेण । तथाविधा्थेख कादाचि- 
त्कत्वात्‌ । 

कार्यैकदेशमभियोगैकदेशं चोपकभ्य शेषं संपादयतीति परि 
मिता ॥ 

कार्यस्याभियोगसेकदेशमसमापितमन्यतरसादुपरुम्य शेषमसमापितं सं 
पादयतीति परिमिता्थी । परिमितः 'परिच्छिन्नोऽरथोऽस्या इति । 

विषयमाह- 

सा ष्टपरस्पराकारयोः भविरख्ददीनयोः ॥ 

१, अये, २. "निदष्टर्थत्वात्‌, “विस्पर्थत्ात्‌ः, ३* श्संस्तुतपरिभाषणयोः”. 
४, कौतूहलात्‌, ५. समापयति". 





२८४ कामसूत्रम्‌ २६ यादितोऽध्यायः] 


दृष्टपरस्पराकारयोरिस्याकारग्रहणेन दृष्टं परस्परं (९) नान्यक्तिचित्तयोः 
का्यरोषं संभाषणम्‌ । पविरर्दरनयोरमियोगरोषम्‌ । 

संदेरमानं भापयतीति प्रहारी ॥ 

संदेशमात्रमिति कार्यस स्थिरत्वात्तन्मात्नं पत्रेण वचसा [वां] प्राप्य- 
तीति पृत्रहारीत्यथैः 

कसिन्विषय इत्याह- 

सा भगाढसद्धावयोः संखृष्टयोश्च देशकारसंोधनायमर्‌ ॥ 

भ्रगाढसद्धावयोः । संप्रयोगं प्रत्यमिसुखलत्वात्‌ । सदेष्टयोश्च कृतसं 
योश्च द्रष्टव्या । किमर्थमित्याद-देकाठेति। असिन्काठे स्थाने वानयोः 
समागम इति प्रबोधनाथमन्यतरेण युज्यते सा । 

खयदूती (विशिष्टार्थ) द्विविधा । तत्रैका पराथ या प्रेण प्रयुज्यते । 
द्वितीयात्मा्थ सा खयंदूतीति द्वितीयं नाम कमते । तस्या विधिमाह-- 

दौल्येन भरदितान्यया खयमेव नायकममिगच्छेदजानती नाम 
तेस सहोयभोगं खमे वा कथयेत्‌ । गोत्रस्सङितं मार्या चास्य नि- 
देत्‌ । ईैव्यपदेवोन खयमीर्ष्या दुरषयेत्‌ । नखददानविहितं षा 
चिददयात्‌ । भवतेऽहमादौ दाहं संकरिपतेति चाभिदधीत । पम 
भार्याया का रमणीयेति विविक्ते पथुयुज्ञीत सा खयंदूती । तस्या 
विविक्ते दशनं परतिग्रदथ । मंतिग्रदच्छलेनान्यामभिसंधायास्याः 
संदिश्गश्रावणदरारेण नायकं साधयेत्‌ तां चोपहन्यात्सापि ख्॑दूतरी । 
एतया नायकोऽप्यन्यदतथ व्याख्यातः ॥ 

देनेति दूतक्रियया अन्यया नायिकया प्रहिता या खयमेव नायक- 
ममिगच्छेत्कामयेत्सा खयंदूतीति संबन्धः । अभिगमोपायोपदेश्चमाह---ग- 
जानती नामेति । मच खमे त्वयाहं किोषभुक्तेति । गो्स्सङितं निन्देत्‌ 
ददद तदसदीयं नाम भूतं येन त्वया भायांहयत इति । भावी चाख 
निन्देत्‌ युक्तमाहयिुं यदेयं रूपवती सात्‌ । तव्यपदेरेनेति गोत्रस्खकितिम- 
भ. च्छयोच ततवंखगयोः. २. श्रहिता याः. ३. सन खदपमोगलप कथयेदो- 
्रस्ठलितं बा ५. (तब्पदेदेन करिचिद्रदेव. ५. 'खामीष्यी?. ६, मम षा लद्धा- 
याचा चा लाकाररमणगीयतेति'. ७, दूस्यच्छटेनः, ५, (तखाः, ०, ध्यदायं रूपवती बाः, 


४ अध्यायः] ९ पारदारिकमधिकरणम्‌ । २८९ 


पद्य खयमीप्यी दयति । नसादिचिहितं भावसूचनार्थम्‌ । फरिचिदिति 
ताम्बूावसरे रागादिकम्‌ () । ददतीति चानुरागरूयापनार्थमिदं तरूयादि- 
त्याह-मवतेति । का रमणीयेति । (अथ) को ज्ञाखतीति । 

नायकमार्या युधां विश्वास्यायन्रणयानुभवि्य नायकस्य वेष्टि- 
तानि पृच्छेत्‌ । योगाञ्िक्षयेत्‌ । साकारं मण्डयेत्‌ । कोपमेनां 
आहयेदर्‌ । एवं च भरतिपचखेति श्रावयेत्‌ । स्यं चास्यां नखदश- 
नपदानि निरवतैयेत्र्‌ । तेन द्वारेण नायकमाकारयेत्सा मूढदूती ॥ 

सकारं मण्डयेत्‌ खामिमायसूचनार्थम्‌ । कोपमसिन्मराहयेत्‌ भआत्मनो- 
ऽपीष्यी दर्च॑यितुम्‌ | चपरोऽयमन्यस्यां सक्तः किभसि येन न कुप्यसीति । 
एवं च प्रतिप्यख यथाहमाचक्ष इति तां भावयेत्‌ । तत्मतिकूलां मामनु- 
करां ज्ञासतीति । खयं चास्यां मायौयां नखद्रनपदानि विदधीत संप्र 
योगाभिकाषख्यापनार्थम्‌ । तेनेति कैशपथोक्तेन (2) द्वारेण । नायकर्माक- 
रयेदाकारं आहयेत्‌ येनासौ संप्रयोगाथिनीति विचयात्‌ । सेति भाय । मूढ- 
दूती दूत्यथापरिज्ञानादियं परीक्षा द्रष्टव्या । 

तैस्यास्तयैव भत्युत्तराणि योजयेत्‌ ॥ 

तस्या इति नायिकायाः । तयेवेति मूढदूत्या । मत्युत्तराणि प्रत्यमियोगान्‌। 

धदि नायिका नायकोऽप्यन्यदूतश्च व्याख्यातः, इ्युक्तं च तत्र गोचरे 
लज्नायां वा यदि सयं दौत्यं न पतिपयेत तदा खभारयैया तामाकारयेदि- 
त्याद- 

स्वभार्य बा मूढां योज्य तया सह विश्वासेन योजयित्वा 
तयैवाकारयेत्‌ । आत्मनश वैचक्षण्यं भकादयेत्‌ । सा भाया दूती । 
तस्यास्तयैवाकारग्रहणम्‌ ॥ 

मूढामन्ञाम्‌ । विज्ञा हि विकल्पयति मामनया योनयतीति 1 विश्वासेन 
हेतुना योजयित्वा तयैवाकारयेत्लमार्यया आकारं आहयेत्‌ । वैचक्षण्यं 

१, श्ृच्छति-रिष्षयति-मण्डयति-प्राहयति-श्रावयति-निर्वर्तयतिः, २ “खाकर. 
३. “आत्मना. ४. “किमसि. ५. न्यवधीत,. ६. (आकारयति. ५, "तस्या". 
८, श्यदि नाचिकामिष्टनायकोऽप्येतस्य दूतो व्याख्यातः, ९. “गूढः, 


२८६ कामसूत्रम्‌ । २६ आदितोऽध्यायः] 


कलाकौशलं तथेव प्रकाशयेत्‌ । सा भायीदूती पत्रहारीमकारा । तयेव 
भार्यादूत्या तस्या नायिकाया आकारग्रहणं प्रदयुत्तरं मथममिल्यथेः । 

यदि समायौया न गोचरस्तदा किं प्रतिपचेतेत्याह-- 

वाला वा परिचारिकामदोषङ्ञामदुषटेनोपायेन अदिणुयात्‌ । तत्र 
सनि कर्णपन्ने वा शूटठेखनिधानं नसद्नपदं वा सा भूकदूती । 
तस्यास्तयैव भल्युत्तरमार्थनम्‌ ॥ 

वालं वा परिचारिकां नायकोचिताम्‌ । अदोषक्ञामधूरताम्‌ । अदुष्टेनेति 
बालक्रीडनकाट्चपायेण । नायिकागृं पतिदिनं प्रहिणुयात्‌ । तत्रेति तसां 
जातपरिचयायां गूदरेखविधानं च वाचयित्वा मां नायकोऽप्याकारयतीति सा 
भतिपद्यते । नखदश्चनपदानि च सजि कर्णपत्रे वा निदध्यादिति योज्यम्‌ । 
सा मूकदूती । अथीनमिमावनात्‌ । दयं पत्रहारीप्रकारा । तखा नावि- 
कायास्तयैव भरद्युत्रमरर्थनम्‌ । यदि तया कर्णत्रायक्ं गृहीतं ,किमत्र 
खृगयसीति । 

यत्र बालाया अप्यगोचरस्तत्र फं भतिपयेतेत्याह-- 

एवपर्तार्यटिङ्गसंबद्धमैन्यजनाग्रहणीयं रौकिकार्थं अर्थं वा 
वचनषठदासीना या श्रावयेत्सा वातदूती । तस्या अपि तयेव भर 
तयत्तरभार्थनमिति तौसां विशेषाः ॥ 

पूवभर्वतेति नायिकानायकयोयै्पवैपरसतुतं श्तं तख चिं तेनामि- 
ज्ञानाय संबद्धं वचनम्‌ । अन्यजनाग्रहणीयम्‌ । तस्यामेव तदर्थस्य अह 
णात्‌ । अत्र म्लेच्छितकविकल्यकटा द्रष्टव्या । कोकिकाय च लोकविदि- 
तार्थम्‌ । अथमप्रस्तुतार्थस्यापि वाचकत्वात्‌ । उदासीना या न क्रचित्मति- 
माययाए(श्रावयेत्‌ ) सा वातदूतीतयुच्यते । पत्रहारीपरकारैव चेति । त- 
यैव प्रदयुत्तरमार्थैनं तस दि परश्रख प्रतिपरश्नं याचेदित्य्ैः । तासां वि- 
दोषा निदष्टाथादीनां स्वयंदूत्यादयो विदेषाः । एवमन्येऽपि यथासंमव- 
मत्व द्रष्टव्याः । यथाहु्वा्निवीयाः--पत्रिका चित्रह्पाणि परावः श्ुक- 
सारिकाः । सवेषां गूढभावानां दूतकर्माणि कुरयैते ॥ इति । 


१, क्णपत्रान्तरपश्र २. “खजनाग्रहणीयार्थ,. ३, दूती”, 


४ अध्यायः] 4 पारदारिकमधिकरणम्‌ । २८७ 


याल्तिन्लो दूत्य उक्तास्ताः का इत्याद - 
भवन्ति चात्र छोकाः- 
विधवेक्षणिका दासी भिक्षुकी शिदपकारिका । 
भविक्षलाश्ु विश्वासं दूतीकाथ च विन्दति ॥ 
प्रविशति । गृहमिति शेषः । विश्वासं दूतीकायै च विन्दति कमते । 
संक्षेपेण दूतीकमौण्याह-- 
दिदवषं आहयेत्पलयौ रमणीयानि वर्णयेत्‌ । 
चितरान्धुरतसंमोगानन्यासामपि दीयेत ॥ 
नायकस्याच्रागं च पुनश्च रतिकौश्चलम्‌ । 
प्ा्यैनां चाधिकस्रीभिरबष्टम्मं च वर्णयेत्‌ ॥ 
विद्धेषं आहयेदिति तख रूपादिमरसामिः “गनुश्यं आआहयेत्‌ ईइ- 
त्यादिना रमणीयानि वर्णयेत्‌ । "नायकस चरितमनुरोमतां कामितानि च 
कथयेत्‌, इत्यनेन । चित्रान्घुरतसंमोगान्दर्चयेत्‌ (इत्यादिना) षतां चतुः- 
षष्टिविक्षतां संवणेयेततः इत्यनेन । अन्यासामपि तत्सखीनामग्रतो न केवलं 
नायिकायाः । यतस्तास्तसयै कथयन्ति । नायकस्यानुराग वर्णयेद्‌ “णु 
विचित्रै इत्यादिना । पुनश्च रतिकरं वणैयेत्मधानत्वादख । प्रार्थनां 
चाधिकस्ीमिः “शाघनीयया चाख भ्रच्छनं संयोगं भूतमभूतपूवै वा 
वणैयेत्‌ इत्यनेन । अवष्टम्भ नायिकाविषयं निश्चयं तदङ्कदायनं इमद्या- 
नदायनं वा । यदुक्तस्‌-शक्यमनेन मरणमप्यनुभवितुम्‌” इति । 
मथमेऽधिकरणे पटतादयो गुणा उक्ता दूतानां तेषां पडता परधान- 
मिति दरैना्थमाह- 
असंकलयितमप्यथ्त्खष्टं दोषकारणात्‌ । 
युनरावरतंययेव दूती वचनकोशखाव्‌ ॥ 
इति श्रीवात्स्यायनीये कामसून्ने पारदारिके पथ्वमेऽधिकरणे 
दूतीकमौणि चतुर्थोऽध्यायः । 


१, शव्रिचित्रानरतिसंयोगाननेकानपि ददीयेत्‌, 


२८८ कामसूत्रम्‌ । २७ जदितोऽध्यायः] 


दोयकारणादिति व्यादृ्तिकारणात्‌ । नापानकयोग्य इल्यः परि- 
त्यक्तः (¢) । सरवकसितीनविचिन्तितः (£ । दूती पुनस्तमावतैयत्यमि- 
सलीकरोति । वचनक्रौरकातपटतायोगात्‌ । इति दृतीकर्माणि षट्चला- 
रिसं मकरणम्‌ ॥ 
हति धीवात्ायनीयकामपूत्रटीकायां जयमङ्गलामिधानायां विदरधाहनाविरदषफातरेण 
शुरुदत्ेन््रपादाभिधानेन यदोधरेणेकन्रकृतसूत्रभाष्यायां पारदारिके 
प्श्मेऽधिकरणे दूतीकमीणि चतुर्थोऽध्यायः । “ 


पश्चमोऽध्यायः । 

ईश्वराणां परगरभवेशामावात्कामितं न सभवति प्रायदासत्र कैथम- 
धिक्रियत इति तदनन्तरमीश्वरकामितसुच्यते । यदाह- 

न राहा महामात्राणां वा परभवनपरवेशो विद्यते । महाजनेन 
हि चरितमेषां दश्यतेऽनुविधीयते च ॥ 

जनसमूहेनैतेषां चरितं हश्यते सवैदा तवनुगतल्वात्‌ । यदि दृष्टं तदा 
को दोप इत्याद-भनुविधीयते चेति । “यचदाचरति श्ेष्ठसत्तदेवेतरो 
जनः, इति । 

तदेव दृष्टान्तेन द्चयति- 

सवितारण्यन्तं जयो कोकाः परयन्ति अचूचन्ते च । गच्छन्तमपि 
पश्यन्लसुपरतिष्ठन्ते च ॥ 

सविता रकेषु श्रेष्ठः । तसुचन्तं पश्यन्तीति चरितदशचनम्‌ । यनूबन्ते 
च तरसिंस्तूद्धते ख॒प्ताः भवुध्यन्त इति चरितानुविधानम्‌ । गच्छन्तमपि 
देशान्तरे पदयन्तीति चरितदश्चेनम्‌ । अनुपरतिष्ठन्ते च यथाखं क्रियाघु 
भ्रवतैन्त इति चरितानुविधानम्‌ । 

तसादशक्यत्वाद्रदेणीयाचेतिं न ते था रिंचिदाचरेयुः ॥ 

परगरहं भ्रविद्य यचत्त(यदन्य)दारामिगमनं तदाक्यम्‌ । महाजनेन 
इर्यमानत्वात्‌ गरैणीयत्वाचेति इतरोऽपि जनोऽनुविदध्यादिति शिष्टानां 


१. "कथाः. २. “अनुदयन्त, २, अतिष्ठन्त". ४, शति" पुस्कान्तरे नालि. 


९ अध्यायः] ९ पारदारिकमधिकरणम्‌ । २८९ 


कुत्सनीयं तसमात्तदथे न ते किंचिदनुष्ठानमाचरेथुः । निष्फट्तात्छपसि- 
देष्वपि सुखसंमवात्‌ । 

अवयं त्वाचरितव्ये योगान्भयुज्ञीरन्‌ ॥ 

अन्यकारणवदरात्थानान्तरयायिनो वा रागवश्चादाचरितव्ये । योगा- 
निति प्रयोगान्‌ । ते द्विविधाः-परच्छनाः भ्रकाच्चाश्च | ईश्वरा अपि 
द्विविधाः-श्ुद्रा सख्याश्च । तत्र श्चुद्रानधिह्त्य मच्छन्नमाद-- 

आमाधिपतेरागुक्तकस्य दलोत्यत्तिपुत्रस्य यूनो ्रामीणयो- 
पितो वचनमाजसाध्याः । ताश्व्षण्य इत्याचक्षते विटाः ॥ 

आमयुक्त्या युक्तस्याधिहृतस ! दरोत्थृत्तिग्ामकूटः । तस भ्रामीणैः 
कर्षणहकिका दीयन्ते । तस्य पुत्रस्य । यून इति प्रलेकं योज्यम्‌ । यत्ते- 
पामीश्वरत्वाद्वचनमात्रसाध्या नामियोगमपेकषन्ते । कि सवा एवेत्याह- 
ताशचर्षण्य इति संज्ञा इत्यर्थः । 

ताभिः सह विष्टिकम॑द कोष्टागारभवेशे द्रव्याणां निष्कमणम- 
वेदनयोर्भवनमरतिसंस्कारे कषे्रकर्मणि कर्पासोर्णातसी्चणवल्कला- 
दाने शूजपरतिग्रहे द्रव्याणां क्रयविक्रयविनिमयेषु तेषु तेषु च 
कर्म संप्रयोगः ॥ 

ताभिरिति चर्षणीभिः सह संभयोग इति वक्ष्यमाणेन संबन्धः । खत्रो- 
पायमाह--विष्टिकर्मस्विति । सक्तमात्रेण (£) विना यानि पेषणकुटनरन्ध- 
नादीनि कार्याणि तानि विष्टिकर्माणि । केोष्टागारमवेशे तनत्यं कमं कर्म 
भविष्टामिः द्रव्याणां धान्यादीनां कोष्ठागारािष्कामणे तन्न च प्रवेशे तत्र 
करम कर्त प्रविष्टामिः । क्रियमाणे भवनमतिसंस्कारे गृहमण्डने । षेत्रक- 
मणि बीजानां रक्षणोदाटनगदी “(१ 1 क्पससोगाया अतप्तीशणवस्क- 
कख च भाण्डागारात्सू्रकतैनाय दाने । सरस च कर्मितस्य मतिग्रहे 
खीकारे कर्वनिकाभिः । द्रव्याणामिति धान्यादीनाम्‌ । क्रयविक्रयविनिमये- 
ष्विति करतुं किकरितुं वा परविष्टामिः । तेपु तेषु चेति राजकुलम्रेशदेद॒षु । 


१, 'कर्पासातसीश्चणोण". २, “संभयोगा. 
चा० ३७ 


२९० कामसूत्रम्‌ । २७ आदितोऽध्यायः) 


तथा बजयोपिद्धिः सह गवाध्यक्षस्य ॥ 

गोषीमिरगवाध्यक्षसख दधिमथनादिकरमच । 

विधवानाथा भव्रजिताभिः; सहं ुजाध्यक्षस्य ॥ 

स ह्यधिष्ठाय राजकीयसूत्राणि विधवादिमिः कर्तेनिकाभिः कतेयति । 

भरम्तलवाद्रा्ावटने चाटन्तीभिनांगरस्य ॥ 

नगरे नियुक्तस दाण्डपारिकस खीमर्मज्ञतवाद्रात्नावटने चारन्तीमिः। 

क्रयविक्रये पण्याध्यक्षस्य ॥ 

राजकीयपण्यानि रवितं विक्रयितं च नियुक्तस्य केतुविकरेतृलीभिः । 
संभरयोग इति सर्वत्र योज्यम्‌ । 

सुख्यानधिङत्य भच्छननमाह- 

अषमीजैन्द्रकौषदीयुवसन्तकादिषु प्त्तननगरव॑टयोषितामी- 

श्वरभवने सहान्तशपुरिकाभिः; पायेण ऋ्रीडा ॥ 

कौयुदी कोजागरः । नागरकविटौ (नगरखरबटौ) व्याख्यातो । पत्तना- 
दिकसुपलक्षणाथम्‌ । दोणञुखश्च । ईधरमवन इति यख नगरादि [न] 
विते तस्य मवने । अन्तःपुरिका अन्तःपुरक्जियः। 

तन्न ्ापानकान्ते नगरक्जियो यथापरिचयमन्तःपुरिकाणां पृथ- 
क्यृथग्मोगावासकान्मविर्य कयाभिरासित्वा पूजिताः प्रपीताथो- 
पदोपं निष्कामयेयुः ॥ 

तत्रेति क्रीडायाम्‌ । जापानकान्त इति अन्तःपुरिकाभिः सवौभिः सह 
पेयं पीत्वा । तवन्ते विदोपविधिमाह--नगरलिय इति । अत्रापि नगर- 
संवटद्रोणयुखस्ियश्च । भोगावासकानिति परिमोगमदेदान्‌ । कथाम. 
रािलेत्यन्तःपुरिकाभिः सद कथाभिः स्थित्वा । पूनिता अन्तरि 
कामिः । भ्रपीता इति भ्रपीतमासां विध्यत इति मलवर्थेऽकारः । उपपरदोषै 
प्रदोषस्तमीपे निष्क्रामन्ति दिने राजभवनेऽतिवाह्य । 

तवर भरणिषिता राजदासी भंयोज्यायाः पर्वसंखृष्ठा तां तन्न सै- 


१. भरमेहमावाद्रात्रावटतः कुल्टायोपामि्नैभिग्योयामिनागरिकसः, २. श्चन्द्र. 
३, कवेर. ४. “च पुस्तकान्तरे नासि, ५, "योपित्तः, ९. “कर्वटः, ५, श्रयोज्ययाः. 


4 अध्यायः] ९ पारदारिकमधिकरणम्‌ । २९१ 


भाषेत । रामणीयकद्चनेन योजयेत्‌ । मागेव खभवनस्थां ब्रयाद्‌। 
अधचुष्यां क्रीडायां तव राजभवनस्थानानि रामणीयकानि दर्धयि- 
ष्यामीति काठे च योजयेत्‌ । वदिः भवाखङु्िं ते द्ीयिष्यापि । 
मणिभूमिकां टस्तवायिकां गृदीकामण्डपं सथद्रछदमासादान्ूढमि- 
ततिसंचारांिन्रकर्माणि कीडागृगान्यन्नाणि शङ्कनान्व्याघधरिहपञ्ञ- 
रादीनि च यानि पुरस्तादणितानि स्युः । एकान्ते च तद्रतमीश्व- 
राजुरागं श्रावयेत्‌ । संर्मयोगे चाहुर्यं चाभिवर्णयेत्‌ । अमन्नश्रावं च 
भतिपन्नां योजयेत्‌ ॥ 

तत्रेत्यष्टमीचन्दरादियु । प्रणिहिता राज्ञा प्रयुक्ता । प्रयोज्याया इति 
याममिगन्तुमिच्छेत्‌ । पूरवस॑दष्ेति पूर्वमेव ग्रहयित्वा (£) संसग कत- 
वती । तामिति प्रयोज्यां राजमवने भविष्टां भाषयेककुशङ्पू्ैकम्‌ । रा- 
मणीयकददौनिन चित्तहरणार्थम्‌ । प्रागेवेति राजमवनपवेशात्‌ खमवनस्थां 
बूयादोतयुक्यकारणाथैम्‌ । असुष्यामिति काठे च भज्ञाते योजयेत्‌ । रा- 
मणीयकरोचनान्याह--बदहिरिति । प्रवार्कुष्धिमं मणिभूमिकां स्फरिका- 
द्यक्रारङ्ृतं कुद्धिमं भूमिम्‌ । बृक्षवारिकां पष्पफकसमृद्धाम्‌ । मृद्वीकाम- 
ण्डपं द्वाक्षामण्डपम्‌ । समुद्रगृहभाप्तादानिति गूढमित्तिमध्यगतत्वात्‌ ज- 
उरसंचारा येषु समुद्रगरदेषु पासादेष्वपि निष्कासनमवेद्नरक्षणसंचारानिति 
योज्यम्‌ । यत्राणि सजीवानि निर्जीवानि धटितान्यन्यानिं च यानि कैतु- 
कानि । क्रीडाथां ये म्रगाः । इकुनकान्दंसादीन्‌ । व्याघ्रप्ञरान्व्याप्राधि- 
षितान्‌ । कस्यािदेव कचित्कौतुकसुखदयत इत्यनेकोपदर्शनम्‌ । एकान्त 
इति । भैनुपमरहोचितत्वादेव भैवेशोऽपि तस्या उचित इति । 

अमतिपद्यमानां सयमेवेश्वर आगलयोपचारैः सानितां रक्ञ- 
यित्वा संभूय च साञुरागं विखजेद्‌ । भयोजञ्यायाश्च पत्युरयुग्रहो- 
चितस्य दाराननिलमन्तःपुरमौचित्यात्मवेरयेत्‌ । तज भणिहिता 

१, शृं भाखादाश्च', २. च्व प्रतिभवनं चित्रकमीणिः. ३. "संप्रयोगं चामि->; 
“संप्रयोये चायतिं चाभि. ४. श्विता ५. .अनुमदोचितत. ९, श्रदेशोऽपि", ७, ५ 
खयमीश्वर आर्योपचरिः सान्तनैः", ८, श्रवेश्येयुः". 


२९२ कामसूत्रम्‌ । ~ २७ जादितोऽध्यायः] 


राजदासीति समानं पूर्वेण । अन्तःपुरिका वा भरयोज्यया सह ख- 
चेदिकासंमरेपणेन भ्रीति यत्‌ । भरधतमीतिं च सापदेशं देने 
नियोजयेत्‌ । भविष्टां एजितां पीतैवतीं भरणिदहिता राजदासीतिं 
समानं पूर्वेण । यस्िन्वा विज्ञाने भयोज्या विख्याता श्यात्तदशंना- 
यैमन्तःपुरिका सोपचारं तामाहयेत्‌ । परविष्टं भरणिहिता रानदा- 
सीति समानं प्वेण । उद्धूतानथसखय भीतस्य वा भाया भिक्षुकी 
नुयात्‌ असावन्तःपुरिका राजनि सिद्धा गदीतवाक्या मम॒ वचनं 
शछ्णोति । स्वभावतथ पाश्चीढा तामनेनोपायेनाधिगमिष्यामि । 
अहमेव ते भवेशं कारयिष्यामि । स च ते भरतर्हान्तमनर्यं नि- 
वतैयिष्यतीति भरतिपन्नां द्वि्िरिति भवेशयेव्र्‌ । अन्तःपुरिका 
चास्या अभयं दयात्‌ । अभयश्रवणाच संमहृष्टां भरणिदिता राज 
दासीति समानं पूर्वेण । एतया हस्यथिनां महामाज्ाभितप्नानां 
वडाद्विदीतानां व्यवहारे दर्बखानां स्वभोगेनासं॒ष्टानां राजनि 
भीतिकामानां श्न्यजनेषु पड्कि(व्यक्ति)मिच्छतां सैजातैवाध्यमा- 
नानां सजातान्वाधिहुकामानां दचकानामन्येषां. कैयैवरिनां 
जाया व्याख्याताः ॥ 

तत्रेति प्रविष्टायां भयोज्यायां प्रणिहिता राजदासीत्यनेन पूर्वोक्तेन स- 
मानम्‌ । मयोगद्धयेऽप्यतन प्रयोज्यानुप्रवे्सख सुकरत्वात्‌ । दाखेव परयुक्ता । 
चटिका त्वीश्वर्युक्तान्तःपुरिका । संप्ेषणेन प्रीति कयौदात्मनो विश्वा- 
सासंमवात्‌ । पतभीति पयोज्यां यादृञ्चं (£) सापदेशं च करंचित्कायैम- 
पदिश्य तथेव चेव्या दरनेऽपि नियोजयेत्‌ यथा मां द्र्ुमागच्छतीति । 
यस्मिन्वेति गीततन्रीविन्ञाने विख्याता भवीणा । सोपचारमिति वल्ञादि- 
दानपूेकमाहयेत्‌ । अत्र च प्रयोगव प्रवेशस्य संमवात्‌ जन्तःपुरिका द्वि 
तीया भ्रयुक्ता । उद्भूतानथेख लिति । अर्थमरतिवाति य्कार्यै॑तदुलयन्नं 

` 9. अन्तरुरिक्या च. २. श्ीतिब्ी. इ. 'तामान्नखदः प. पा क मदु 
स्तथानथ, ५. “चाभयमस्याः. £. चाह्यजने व्यक्ति ५. (सजातीयः, ८. घजाती- 
यान्‌, ९. ^्व कायार्विनां व्य्तनिनां?, 


९ अध्यायः] ९ पारदारिकमधिकरणम्‌ । २९द 


यस्य । भीतख चेति यो राजकुलाद्धीतस्तसख जायां भिक्षुकी राजप्रणि- 
हिता श्रूयात्‌ । तसिन्भयोगे तृतीयापरा पुक्ता । सा धवरवंविधं काय बुद्धा 
प्योज्यामन्त.पुरिकया योजयति । राजनि सिद्धा परसादयितृका (भरप्ता- 
दवित्तका) । गृहीतवाक्येति सा यदाह तद्राजा करोति मम वचनं श्रृणो- 
तीत्यात्मनो गृहीतवाक्यतामाह । खभावतः कपाश्ीकेद्युक्त्या वामावं (ख- 
भाव) दर्च॑यति । तामनेनेति तदानीं बुद्धिविकदिपितेनोपायेन । कयं मम 
भवे इति चेदाह-अदहमेवेति । अनर्थमिद्युपलक्षणार्थम्‌ । भयं च 
निवर्तयिष्यति । द्विक्िरिति प्रवेशयेतपश्चाजातपरिचया खयमेव प्रवेक्ष्यति । 
अभयम दयात्‌ । अभयं निवेदितवत्यै संप्रहृ्टां न तृष्धिां संभापेत । 
एतयेति उद्भूतानथेमीतजायया । वृत्त्यर्थिनां जीवना्थिनाम्‌ । महदामाना- 
मितघ्ानां महामात्रैः प्रमवद्धिः पीडितानाम्‌ । बरादविगृहीतानां राजव- 
त्वात्‌ । व्यवहारे दुर्बखानां न्यायवलाभावात्‌ । खभोगेन तानन्मा्रेणापर- 
वुष्टानामधिकमिच्छताम्‌ । राजनि भ्रीतिकामानां कचित्परिभवं मम मा 
काषीदिति । राज्यजनेषु पङ्क (व्यक) भरधिद्धिमिच्छतां राञ्चः भसायो- 
ऽयमिति । सजतिरदीयादेः । सूचकानासुद्धापकाणाम्‌ । कार्यैवरिनामिति 
कायार्थैनाम्‌ । जाया व्याख्याताः । अत्रापि मिष्ठुकी ब्रूयादिति योज्यम्‌ । 
एते प्रच्छन्नयोगा अत्याजितखकुलादु खीषु । 

अन्येन वा भयोज्यां सह संखषटां ' संग्राह्म दास्यद्पनीतां कमे- 
णान्तःपुरं भ्वेशयेत्र्‌ । भ्रणधिना चायतिमस्याः संदूष्य राजनि 
विद्धि इति कलनावंग्रहोपायेनैनामन्तः पुरं भवेश्येदिति भच्छनन- 
योगाः । एते राजपुतरेषु भरायेण ॥ 

येन केनचित्संखष्टा कृतसंसगी । संग्रादयेति नागरकेण विधिना माह- 
यित्वा । दाखसुपनीतामिति प्रकादाविनष्टाया वेद्याविशेषत्वात्‌ । तां सा- 
मान्यस्ियं कारयित्वा क्रमेणान्तःपुरं भवेशयेत्‌ । न सहसा निरन्तरमेव । 
मा मृदेतक्कतः पयोग इति । भरणधिना चारेण सेदूप्य संभूतेनैव दोषेण । 


१. शष, २. श्वमरहोपायेनान्तःपुर, 


२९४ कामसूत्रम्‌ । २७ आदितोऽध्यायः] 


अन्यथा अदुष्टदूषणमधमौय भवति । एवं चाख कठत्रावग्रहो न दोषाय । 
एतचोगद्रवं व्यानितखङुकाञ । एते राजयुत्रेषु प्रायेण न तु राज्ञः । तख 
मण्डले प्रति्ठितला्रादाचि्ताः स्युः । 

ननु परमवनप्रवेदेनापि च्छनयोगाः संभवन्ति यदा दूष्या प्रयोज्यां स- 
केत्य परच्छनः परविशति । न च तदानीं चरितं महाजनेन ददयतेऽनुबि- 
धीयते चेतयत्राह- 

न त्वेवं परभवनमीश्वरः भवित ॥ 

भविरेत्मच्छन्नोऽपीत्य्थः । 

अत्र विवृतं दोपे ददीयति- 

आभीरं हि कोटराजं परभवनगतं च्रावृभयुक्तो रजको जघान । 
कारिराजं जयसेनमन्वाध्यक्ष इति ॥ 

गूजैराते कोटं नाम खानं तख राजानमाभीरनामानं परभवनगतमिति 
्रे्िवेुमित्रस्य भायामधिगन्तं तद्धवनगतं जघान । 

प्रकाचास्तु योगा राज्ञः प्रायेण द्रव्याः । यदाह- 

भकाचकामितानि तु देकमदृत्तियोगाद्‌ ॥ 

देशषमवृचियोगादिति यो यसिन्देशे समाचारः पूवैः थापितसचोगा- 
दिति । भतो दश्यमानान्यपि कामितानि मदाजनेन नानुविधीयन्ते । रा- 
सञामेव तत्राधिकारात्‌ । 

भक्ता जनपदकन्या दशषमेऽहनि रिविदौपायनिकञुपहच प्रवि- 
शन्लन्तःपुरथ्ुपश्क्ता एव विरख्ञ्यन्त इद्यान्धराणाम््‌ । महामरा- 
बरेश्वराणार्मन्तःपुराणि निशि सेवार्थं राजानयुपगच्छन्ति वात्स- 
गुरमकानामू । रूपवतीजनपदयोपितः श्रीलपदेशेन मासं भसा 
बातिवास्रयन्यन्तःपुरिका वैदमीणाम्‌ । दनीयाः खमायीः भ्ी- 
तिदायमेव महामात्रराजभ्यो दद्ल्यपरान्तकानाग्र । राजक्रीार्थ 

१. जगत्पेनंः. २. "तत", ३. शविस्यान्तःपुर'. ४. श्वान्तःपुराणिः, ५. "अर्धमासं 
वा वाद्यन्ति. 


& अध्यायः] ९ पारदारिकेमधिकरणम्‌ । २९.५९ 


नगरच्ियो जनपदस्तियश्च सद्धशच एकरदाथ राजङ्रं भविशन्ति 
सौराश्काणामिति ॥ 
मत्ता इत्यूढा । ओौपायनिकमुपायप्रयोजनं वसदि । उपभुक्ता राज्ञा 
संप्रयुक्ताः । विदखज्यन्ते त्यक्षन्ते इत्यान्धाणां परवृत्तिः । महामात्राणामी- 
श्वरा युख्यास्तेषामन्तःपुराणि जियः । सेवार्थमिति कर (रन्तुम्‌) । बात्स- 
गुल्मकानामिति दक्षिणापथे सोदयौँ राजपुत्रौ वत्सगुल्मौ ताम्यामध्या- 
सितो देयो बात्सगुल्मक इति परतीतः | तत्रमवानामियं भ्रदृत्तिः । खूप- 
वतीरिति मरदंसायां वतिः । भरीत्यपदेशेनेति भ्रीतिस्तत्रापदेलः संप्रयोगस्तु 
भयोजनम्‌ । नगरं यत्र राजधानी तत्न लियो नगरसियः । ततो वाद्या ज- 
नपदञ्जियः । स्वरा इति संभूय । एकश स्येकैकचश्च सौराष्टकाणामिति । 
उक्तमनुक्तं चोपरसंहरनाह-- 
छोकावत्र भवतः- 
“एते चान्ये च वहवः भ्रयोगाः पारदारिकाः । 
देशे देशे भरवर्तन्ते रजभिः संमवतिताः ॥ 
न त्वेवैतान्पयुञ्जीत राजा रोदिति रतः । 
निग्दीतारिपद्गैस्तथा विजयते महीम्‌ ॥ 
इति ओवबात्स्यायनीये कामसूत्रे पारदारिके पश्चमेऽधिकरण 
ई्धरकामितं पच्चमोऽध्यायः । 
ते चेति अन्ये चैततमकाराः । पारदारिकाः परदारयोजना एते 
देशे देशे प्रवतेन्ते पूवैराजमिः संप्रवतितत्वात्‌ । स महीपतिनं विजयते । 
अनिगृहीतारिषद्गत्ात्‌ । विजयस्य कारणं कामक्रोषलोममानमददपनय 
इति । ईश्वरकामितं सप्तचतवारिं्ं भकरणम्‌ ॥ 
इति शीवात्यायनीयकामपूत्रटीकायां जयमद्रलाभिधानायां विदग्धाद्नाविरद- 


कातरेण गुरुदततेन्द्पादाभिधानेन यश्षोधरेेकत्ररृतसू्रमाष्याया पारदा- 
रिके पममेऽधिकरण ईश्वरकामित पष्दमोऽध्वायः 1 





१, 'मवतथान्न श्रोकतौ". २. पूर्वराजभवतिंताः”. 


२९६ कामसूत्रम्‌ । २८ आदितोऽध्यायः) 


षष्टोऽध्यायः 1 

यथेश्वराणां परमवबनपवेश्चो नासि तथान्तःपुरिकाणां नागरकाणां चा- 
न्तःपुरपरवेन इत्यन्तःपुरिकाणां नागरिकाणां) चेल्युमयथाप्यन्तःपुरिका- 
वृत्तुच्यते । तत्न पूरवमधिहृत्याद- 

नान्तःपुराणां र्षणयोगार्पुरुपसंदशनं वियते पत्यु्रैकत्वा- 
दनेकसाधारणस्वाच्चाद्रक्िः । तस्मात्तानि प्रयोगत एवं परस्परं 
रञ्जयेयुः ॥ 

नान्तःपुराणामिति । तसादन्तःपुरिकाणामिव्यथः । तासां पतिरस्सयेवेति 
चेदाह- प्युश्चैकत्वादिति । एकोऽपि वृधं कुर्यादिति चेदाह--अनेक- 
पाधारणत्वाचेत्ति । स हि तासां साधारणः कथं तृप्ति कुर्यात्‌ । प्रयोगत 
एवेति । प्रयोगतः । परस्परमिति या रतिमन्यस्यां कुयौत्तखामन्येति । 

प्रयोगमाह- 

धात्रेयिकां ससी दासीं वा ॒पुरुपवदरुंकृयाढृतिसंयुक्तैः कन्द- 
मूखफंलावयवैरषद्रनैरवात्मामिमायं निवरतयेयुः ॥ 

पुरूपवदलंङृत्येति । तत्र हि पुरुपवुच्यातिमात्रे मावे तृपिरतिशयित- 
वती भवति । आृतिसंयुक्तैरिति पुर्पेन्द्िय्स्थानवद्धिः । कन्दमूरुफला- 
वयवैरिति तत्र कन्दा आ्धककदस्यादीनाम्‌ । मूरं ताल्कैतकीनाम्‌ । 
फलमटादुककंरिकादीनाम्‌ । एतानि संद्योध्य ग्राद्याणीति । अवयवगरहणे 
फं द्ेयति--यात्माभिप्रायमिति । रागभावं निवतेयेयुः । केवरं श्रद्धा- 
विनो[दनं] न तथाविधः कामः सख्यादप्राधान्यात्‌ । 

पुरपप्रतिमा अव्यक्तरिङ्गाथाधिश्चयीरन्‌ ॥ 

क पुरुषदेहाः । अव्यक्तङिङ्गा अजातदमशरुलात््ीरूपामासा 
इत्ययः 1 

एकोऽपि तृपति कु्यायः कामातीघ छृपाश्चीको यथा प्राच्यानामिव्याह- 

राजान कृपाशीखा विनापि भावयोगादायोनितापद्रव्या या- 


१, "क, 


१ अध्यायः] ९ पारदारिकेमधिकरणम्‌ । २९७ 


वदर्थमेकया राज्या बहमीभिरपि गच्छन्ति । यस्यां तु भरतिर्वासिक 
ऋत्वा तताभिमायतः भवतन्त इति भांच्योपचाराः ॥ 

विनापि भावयोगादि्यजातसंभयोगेच्छा अपि । आयोजितापद्रव्या 
इति कव्यामावद्ङृत्रिमसायनाः । यावद यावत्तप्िं बहीमिरपि मिः 
सद गच्छन्ति संप्रयोगमिति । अमिप्रायतो भवेनेत्य्थैः । अयमन्तःपुरवि- 
षये योग उक्तः | 

ज्लीयोगेणैव पुरुषाणामप्यलन्धटत्तीनां वियोनिषु विजातिषु 
ज्ीपतिमाघ केवरोपमरद॑नाचाभिभायनित्तिव्याख्याता ॥ 

यथा स्रीणां कचित्पुरुषवुद्धि खामिप्रायनिदृत्तिरेवं पुरुषाणामपि 
केषामिव्याह--जरुब्यवृत्तीनामिति ! ये लियं न प्राभुवन्ति । वियोनिषु 
चलोरुकरव्यादिपु ¢) । विजातिषु एडीवडवादिपु । खीप्रतिमास सीप्रकृ- 
तिषु सस॒क्कीणस्रीलिङ्गादिषु } केवल्मुपमर्दनाचेति सिहकरान्तकरेण वा 
साधनस्य मन्थनादेव केवलात्‌ । यथोक्तम्‌--“भुविं विन्यस्दस्ताम्यामवष्ट- 
भ्योत्कटासनः । बाहुमध्ये विमृद्धीयारिहाकरान्तेष्वयं विधिः | अस्थानेपु 
श्ुक्रविदष्टिविधर्मं इति चेत्‌ सप्तामिधाने £) कथम्‌ । तत्र परायधित्तविं- 
धानादिति चेदिहापि विहितत्वात्‌ । 

बहिर्विषयमाह- 

योषावेषांश नागरकान्मायेणान्तःपुरिकाः परिचारिकाभिः सदं 
भवेक्षयन्ति । तेषादुपाव्ैने धातरेयिक्राधाभ्यन्तरसंख््ठा आयति 
दर्चयन्त्यः भयतेरन्‌। ससैमवेशितामपसारभूमि विदारतां वेहमनः 
भ्रमाद॑ रक्षिणामनिल्यतां परिजनस्य वर्णयेथुः । न चासद्ूतेनार्थेन 
भवेदयं जनर्मावतैयेयुदो पात्‌ ॥ 

परिचारिकामिरिति । भरदोषे परिचरितुमन्तःपुरं भविशन्तीमिः । तेषा- 
मिति नागरकाणासुपावषैनेऽभिखीकरणे प्रयतेरन्‌ । अभ्यन्तरसंखषटा 
र करयति तजाभिमायाद. २. श्राच्योपचार २. श्राच्योपचार. ३. सिंदामन्तेन दनेन. 


ॐ, (विषययोगः. ५. श्वप्रवेशता". ६, “उपावतेयेयु >. 
कार ३८ 


२९.८ कामसून्नम्‌ । २८ आदितोऽध्यायः] 


इति ता नागरकाणां यथार्थुद्धिनै वाद्या । आयतिमित्यागामिफरुमेवं 
भविष्यतीति । जपसारभूमिमपक्रमणमार्ग॑म्‌ । विद्यारुतामिति विस्तीण न 
ज्ञायते क किं वसत इति । प्रमादमसावधानताम्‌ । अनित्यतामिति राज- 
परिजनो न नित्यं संनिहित इति । भसद्भूतेनेति विनामावेन सुप्रवेशितां 
विना । जनमिति नागरकम्‌ । आवर्तयेयुरमिमुखीकु्यः । दोषादिति विना- 
मावमदुषटदषणे आत्मनः सुमवेदिता्मावे च ज्नसखयापकारः । 

द्वितीयं वृत्तमधिङ्व्याह- 

नागरकस्तु शुभरापमप्यन्तःपुरमपायभूयिषएत्वान्न पनि्ेदिति 
वात्स्यायनः ॥ 

अपायभूयिष्ठत्वादिति बहूनां विनाशकारणानां संनिधानात्‌ । 

सत्न विरोषमाद-- 

सापसारं हतु भमदवनावभादं बिभक्तदी्ैकक्ष्यमल्पपमत्तरक्षकं 
ोपितराजकं कारणानि समीक्ष्य बहुश्च आहूयमानोऽयदुद्धया क- 
क्याभवेश्चे च दृष्ट ताभिरेव विदितोपायः भविरेत्‌ । रक्तिविषये 
च प्रतिदिन निष्कमित्‌ ॥ 

भमदवनं कीडावनं तेनावगादं गहनम्‌ । कक्ष्या प्रकोष्ठकानि । मोपित- 
राजकं राज्ञोऽन्यत्र गतत्वात्‌ । कारणान्यभिगमनस् । बहुश आहर्ममानो- 
ऽ्ैवुद्धया । कक्ष्याप्रवेद्ं दष्ट अनेन मार्गेण मया प्रवेष्टव्यमिति ! तामिरिति 
या उपावर्तन्ते । विहितोपाय इव्येव॑वेषोऽसिन्काञे गृहीत्वा चेदमिति । 
शक्तिविषये चेति येन परवेणेन भतिदिनं निष्कमितुं शक्तिस्सिन्सति । 
इदमुपावतैनख वृत्तम्‌ । 

यस्तु खयसुपावरते तस वृत्तमाह- 

वेदिश्च रक्षिभिरन्यदेव कारणमपदिर्य संज्येत । अन्तथा- 
रिण्वां च परिचारिकायां विदितार्थायां सक्तमात्मानं रूपये । 
तदलामाचच शोकमन्तःमवेगिनीभिश्च दूतीकल्पं॑सकठमाचरव्‌ । 

१, “जनसयोपकारः. २. ‰ति बातरणयनः धुखकान्तरे नासि. ३. ब्रू 
४ श्रदेदो. ५. “निच्कमेत्‌. ६. "आा्यमान अर्थिना दुध्वा. ७, “निरूपयेत्‌. 


१९ अध्यायः] ९ पारदारिकमधिक्ररणम्‌ । २९९ 


राजपणिधींश इुध्येत । दृत्यास्त्वसंचारे यत्र शृहीताकारायाः भयोः 
ज्याया दशैनयोगस्तत्रावस्थानम्‌। तस्मिनपि ठु रिपु परिारिका- 
व्यपदेश्चः । चधुरतुवधयामिङ्गिताकारनिवेदनम्‌ । यत्र संपोतो- 
ऽखासतत्र चित्रकमेणस्तचुक्तस्य बर्थानां गीतवस्तूकानां ऋीटन- 
कानां कृतचिह्वानामापीनकाना(कस्य)पङ्कलीयकख च निधानम्‌ । 
भ्यत्तरं तयं दन्तं भ्रपर्येत्‌ । ततः वेशने यतेत ॥ 

बाह्या ये रक्षिणः । अन्यदेवेत्यसुकसंबन्धेन मम त्वं आता भगिनीप- 
तिवेति । संदज्येत प्रीतिं कुर्यात्‌ । येन तेषां तज्निवारणे ्रैथि्यं स्यात्‌ । 
विदिताथीयामिति मय्यनुरक्त इति विदितायां शक्ति (सक्तं) रूपयेल- 
कारयेदाकारसंवरणार्थम्‌ । एवै च दार्व्वा्थमाद--तदरामादिति । 
परिचारिकाया अप्राः शोकं भ्रङपयेदित्यर्थः । अन्तःपरवेशिनीमिश्चेति । 
बाद्यामिरन्तःपुरभवेशनशीराभिः खीमिः करणभूताभिः । दूतीकयं दूती- 
विधि यथोक्तम्‌ । राजप्रणिषीश्चेति । राजचरान्‌ बुध्येतात्मसंरक्षणार्थम्‌ । 
यत्र यस्मिन्देशे दूरस्थाया एव दृशेनयोगः । गृहीताकाराया इति । 
अन्यथा सत्यपि ददौनयोगेऽवस्थानं निष्फठमेव स्यात्‌ । तस्मिन्नपि तु देशे 
स्थितेन रक्षिषु परिचारिकाव्यपदेशः कार्यैः । यसखामात्मनः क्तोऽतिनि- 
खूपितः (£) । चश्ुरचबधन्त्यामिति पुनः पुनः पर्यन्तयां पयोज्यायाम्‌ 
इङ्गिताकारनिवेदनं भावसूचनाथेम्‌ । संपात इति यतरोदेे सम्यगजननम्‌ । 
तद्युक्तखेति परयोज्यायुक्तसख । सानुरागमात्मानं फैखके भित्तौ (बा) वि- 
ङ्ख्य निदध्यात्‌ । अथौनामिति यानि भयोज्याविषयमनुरागं सूचयन्ति । 
गीतवस्तूनां खण्डगाथाव्णादीनाम्‌ । कीडनकानां पुत्निकाकन्दुकादीनां 
कृतचिह्वानाम्‌ । आपीनकसख (९) नसदरानपदाङ्कितख । अङ्करीयकसख 
नामाङ्कितस्य । भ्रदयुत्तरं तेति तयान्यया वा दत्तं प्रकर्षेण पयेत्‌ । तत 
इति ल्यन्ोपे पञ्चमी । त्यक्तं क्रमणम्‌ (१) । 
` 9. "अवबुध्येत. २. 'परिचारिकापदेकः, ३. श्रयोन्यायां चह, ४, शवंपातः 
खात्‌. ५. श्येकानां व््थीनां गीतवस्तुकाना कीडितकाना कृतविहानामङढीयख 
निधानम्‌", ६. “भल्युत्तरं च. ७, "तयापि. <. शक्तः". ९, "फलकेऽभिचिख्य. 


३०० क्रामचूज्म्‌ । , २८ आदितोऽध्यायः] 


यत्र चासा नियतं गमनमिति विद्यात्तत्र भच्छन्नस्य प्रागेवाव- 
स्थानम्‌ । रक्षि(त)पुरुपखूपो वा तदजुङ्गातवेखायां भविरेत्‌ । आ- 
स्तरणपावरणवेषटितख वा भवेैनिहीरी । पुटापुटयोगैवां नषएच्छा- 
यारूपः । तायं त्रैयोग+--नङ्कङहृदयं चोरेकतुम्बीफलानि सपा- 
्षीणि चान्तरभमेन पचेत्‌ । ततोऽञ्जनेन समर्मागिन पेषयेत्‌ । अने- 
नाभ्यक्तनयनो नष्टच्छायारूपश्चरति । (अन्यैश्च जठन्रहमकषेमरिरः- 
भणीतैवीहयपानकैवी) राचिकौषुदीपु च दीपिकोंतंवापे सुरङ्गया वा ॥ 
पुरापुैरिति मलनुपायां सपिानायां प्रक्षिप्त योगेरान्नायागतैः । नष्ट- 
च्छायारूपसेति  कथिदरुपमेव तिरस्करोति न च्छायाम्‌ । यो रूममपि न 
पदयते । रात्रिकौमुदीषु चेति युखरात्रिकादु वा । दीपिकासंवाधे गृहीत- 
दीपिकानां समूहे । तद्रेयषारिणः । सुरङ्गया वा अन्तःपुरोद्धि्नया । परवे- 
दानिहरि समत्र योज्यौ । 
तनेदद्रवति- 
द्रव्याणामेपि निद्रे पानकानां भवने । 
आपानकोत्सवारथेऽपि चेटिकानां च सेमे ॥ 
व्यल्यासे वेश्मनां चैव रक्षिणां च विपर्यये । 
उद्यानयात्रागमने यात्ातथ प्रवेशने ॥ 
दीरषकाटोदयां यात्रां भोपिति थौपि राजनि । 
मवेशनं भवेत्मायो युनां निष्कमणं तथा ॥ 
परस्परस्य कार्याणि ज्ञात्वा चान्तःपुराठ्याः । 
एकका्ांस्ततः ङ्यः हेपाणामपि भेदनम्‌ ॥ 
दूषयित्वा ततोऽन्योन्यमेककार्या्णे स्थिरः । 
अभेद्यतां गतः सद्यो यथेष्टं फठ्मश्रुते ॥ 


न 
१, (तदयुनातोऽतिवेत्यया. २. ननिरह्रणप्रवेश्ी. ३. “योगः. ४. (रोचकः. 


५. 'उन्तर्धूरमः, ९* (सममगिनोदकेनाभ्यक्त. ७, श्वेटिक्रासवाधे, «८, 'तर्धतद्धवति 
अवन्ति चात्र शकाः. ९, श्न्याणाममि", १० “उत्ववार्थाना. “उत्यनार्थेषुः, 
११. चिव, 


1 


"1 1 1 


= = == श्व ~ 


६ अध्यायः] % पारदारिकमधिकरणम्‌ । ६०१ 


तत्रेति मवेशननिहौरयोरेतद्रक्ष्यमाणसुपान्तरं भवति । द्रव्याणामिति 
सारदार्वापानकानां युग्मादीनां करैर्निहारे भ्रवे्ने च तन्मध्यवत्तिनोऽपि प्र- 
वेदानं निष्कमणं वेति सर्वै योज्यम्‌ । आपानकमुत्सवः । चार्थेऽपिः । वे- 
रिकानां च संभ्रमे इतस्ततो गमने । तद्वदमन्यत्यास इति चकारादु्ानतश्च । 
दीर्धकारोदयामिति दीर्धकार उदयः फठं यसां व॑ पात्रसाघ्यं सघ तु न 
भवतीत्यर्थः । ननु या नैवंविधा अन्तःपुरिकालतामिर्मश्रो भिचेतेल्याह--प- 
रस्परखेति । कार्याणि रहस्यानि । अन्तःपुराठ्या जन्तःपुरिकाः । 
एकका्यौ इति । एकस्या यत्काय॑तत्संभूया्रामिर्निष्पाचमिति । शेषाणां 
भेदनं कुयैथा ता अपि समानधर्भिण्यः स्युः । फं फठमिति चेदाद-- 
दूषयित्वेति । एककारया्पेण इति । फं चारित्रलण्डनाख्यं कायै परस्पर- 
खायति योऽन्तःपुरिकासद्कः । अभेयतां गतो मत्रभेदामावादेव स्थितिः 
, (स्थिर । इदमन्तःपुरिकादृत्ं प्रच्छनयुक्तम्‌ । भकाशं तु देशतया । 
यदाह-- 

तनन राजङ़कचारिण्य एव रक्षण्यान्पुरुपानन्तः पुरं प्रवेशयन्ति 
नातिघ्रं्षत्वादापरान्तिकानाग्‌ । प्त्रियंजकैरन्तःपुररक्षिमिरे- 
वार्थं साषयन्त्यामीरकाणाम्‌ । मेष्याभिः सह तद्रेपाननार्गरकु्रा- 
न्वेशयन्ति वात्सथ्ु्कानाग्‌ । खैरेव पुत्रैरन्तःुराणि कामचारे- 
नैननीवजेधुपयैज्यन्ते वैदर्भकाणाम्‌ । तथा प्ैवेशिभिरेष जञातिसं- 
वन्धिभिरनान्यैरुपयुन्यन्ते सैराजकानाम्‌। त्राह्मगैमित्ररेये्दासचेदेथ 
गोडानाम्‌ । परिरसन्दाः कर्म॑कराश्ान्तःपुरेष्वनिपिद्धा अन्येऽपि 
तदूपाथ सैन्धवानाम्‌ । अर्थेन रक्िणञुपष् सादसिकाः संहताः 
भविशन्ति दैमवतानाम्‌ । पुष्यदननियोगामगरन्राह्मणा राजवि- 
दितमन्तःपुराणि गच्छन्ति । पटान्तरितशरैषामाङापः । तेन भसद्गेन 
व्यतिकरो भवति बङ्गङ्गकलिङ्गकानाम्‌ । संहत्य नवदशेत्यकैकं यु- 








१, "आद. २. भ्यानपान्नसाध्य,, ३. “विचक्षणात्‌, ४. नागरकान्‌ तद्रुपातिवेश- 
यन्ति. ५. "उपयुज्यन्ते. ६. शरवेरितेः". ७, “मित्रै. ८, "परिस्कन्दा". 


६०२ कामसूत्रम्‌ । २८ आदितोऽध्यायः] 


वानं प्रच्छादयन्ति भाच्यानापिति । एवं प्रियः पडर्बीति ! ₹- 
त्वन्तःपुरिकाटत्तम्‌ ॥ 

तत्रेति । राजकुरचारिण्यो या राजङरे चरन्ति सियः । रक्षण्या- 
निति । भरज्यादि (?) लक्षणैः साधवः तवः तत्ता (£) इत्यथैः । नाति- 
सुरक्षत्वादिति नालन्ते खा राजकीया तत्र रक्षालि । क्षत्नियसं्ञकैरिति 
नान्ये) रसिभिः । तेषां तत्नाभ्बन्तरपवेशात्‌ । अथमिति संप्रयोगं सा- 
धयन्ति राजकुरचारिण्य एव । प्रेप्यामिरिति दासीभिः । तद्ेषान्दासीवे- 
पान्‌ 1 प्रवेदायन्ति राजकुलचारिण्य इति वर्ते । खेरिति राजापेक्षया । 
कामचारैरिल्यनिपिद्धसंचरिः । जननीवीमिति सुख्यमातरं सुक्त्वा । उप- 
युव्यन्तेऽभिगम्यन्ते । खीराजःखीपुरी तत्र भवानाम्‌। म्ितरभ्ैरिति । 
मित्रर्मयश्च । दाप्तचेरैरिति। दासा गृहजातास्ततोऽन्ये चेटाः । गौडानामिति। 
गोडाः कामरूपकाः भाच्यविशेपाः । परिस्पन्दाः भरतीदाराः । कर्मकराः 
शयन सनचमरादिकमौन्तिकाः । अन्येऽपि तदूपा येऽनिपिद्धसंचाराः । उप- 
युञ्यन्त इत्य्थकल्वाद्धिमक्तिविपरिणामेन संबन्धः । सैन्धवानामिति। सिन्धु- 
नामा नदस्तस्य पश्चिमेन भिन्धुदेश्चसजमवानाम्‌ । अरथनोपगृह्य रक्षिणः कन्ध. 
त्वात्‌ | सादिका निर्भया नान्ये । संहता एकीभूय । हैमवतानामिति हि- 
मबद्रोणीमवानाम्‌ । नगरन्राह्मणा इति तत्रैव नगरे ये ब्राह्मणास्ते पुष्पाणि 
दातुमन्तःपुरे गच्छन्ति । राजविदितमिति राजप्रज्ञातम्‌ । पटान्तरितश्चेषा- 
मालापो न ताभिः साक्षाृ्यमानाभिरिति देरस्थितिभेदेनेति । पुष्यदान- 
पसङ्धेन व्यतिकरः संप्रयोगः । ठोमरादित्यात्‌ (शपूर्वेणाद्गो महानचाः पू- 
पण कलिङ्गः गोडवरिषयादक्षिणेन (वजः) । संहत्य नवदरेतीतयत्रेतिङब्दः 
प्रकारे । एककं युवानं व्यवायक्षमं प्रच्छादयन्ति न यथा ददयते । एव- 
मित्युक्तेन पारदारिकेण विधिना भरकुर्वीतामिगच्छेत्‌ । इत्यन्तःपुरिकाद- 
तमष्टचलाररिगं भकरणम्‌ ॥ 

यथा परख्ियमेमिरूपायैरभिगच्छेत्तथा तदारानपरोऽपीति दाररक्षितक- 
सुच्यते । दाररक्षाप्रयोननमसेति । यदाह- 

एभ्य एव च कारणेभ्यः स्वदारान्रेद्‌ ॥ 

१. 'दायनास्नाचमनसरद्ादि,. 


९ अध्यायः] $ पारदारिकरमधिकरणम्‌ । ६०६ 


एम्य एवेति तथासिद्धपुरुषेभ्यः । यै द्वारदेकावस्थानादिमिः कारणै- 
रमियोगमात्रसाध्यतवं नि च प्रिचयकारणानि अभियोगदूतीकर्माणि ई- 
श्वरकामितमन्तःपुरिकावृ्तं च तेभ्यो रक्षेत्‌ । तायं प्रथमोपायो यद्रक्षा- 
निवेशनम्‌ । यदाद- 

कामोपधाशृद्धान्रक्िणोऽन्तःपुरे स्थापयेदियाचार्याः । ते हि 
भयेन चार्थन चान्यं भयोजयेयुस्वस्मात्कामभयार्थोपधाश्ुद्धानिति 
गोणिकापुत्रः । अद्रोहो ध्स्तमपि भयाजघ्यादतो धर्मभयोपधाशु- 
द्धानिति वात्स्यायनः ॥ 

कामोपधेति । कामविषये या परीक्षा तया शुद्धान्‌ । ते दीति । यदपि 
खयं कामोपधाञ्युद्धा नाभिगच्छन्ति तथापि मयेन रोमेन चान्यं भ्रयोनये- 
युददयद्धिसंमवात्तसदेताद्चानित्यर्थः । धर्मोपधाञ्यद्धो न परदारानमिग- 
च्छति नाथेोभात्खामिद्रोहमाचरति भयान्न धमै परित्यजेदिति । 

खदारषु परीक्षणमपि रक्षणोपाय इति केचिदाहुः । (तदाद-] 

परवाक्याभिधायिनीभिश्र गूढाकाराभिः पमदाभिरातदारतु- 
पदध्याच्छौवाशौचपरिज्ानार्थमिति बाश्रवीयाः | दुष्टानां युषतिषु 
सिद्धत्वा्नाकसाददुष्टद्षणमा चरेदिति वात्स्यायनः ॥ 

परवाक्येति । अञुकस्त्वय्यनुरक्तः स एवमाह मम प्राणसमा धा- 
येतामिति । गूढाकारामिरिति सा न जानाति पत्या भयुक्तेति । तयोपद- 
ध्यात्परीकषेत । अमतिपन्नायाः दौचं प्रतिपत्नायाश्चासतौच ज्ञातं मवति । 
दुष्टानामिति विनाशकारणानामि्य्थः । एवं मन्यते तथादि-विनारका- 
रणेषु पत्यु स युवा परीक्षावान्स्मरत्‌, असत्सु वा । तत्र पूवेखिन्यसे द 
ष्याणां दृषणमाचरेत्‌ । उत्तरत्र नेत्याह--नाकसादिति । अवियमानवि- 
नाङकारणानामिलर्थः । अदुष्टश्लोधः । बुद्धिवोधनख (अद्धशोषनस) 
दोषवत्वात्‌ । यथोक्तम्‌--^न शोधनमदुष्टख ॒विरेषेणाम्मसश्वरेत्‌ । 


स 
३. श्धमौ्थकाममयोपधा "धर्मन्नयोपधाः, २. शूल्यानाः, 


३०४ करामसूत्तम्‌ । २८ आदितोऽध्यायः] 


कदाचिद्धिमङृष्टसख नाधिगम्येत भेषजम्‌ ।॥ तसाद्विनाशकारणान्येव निर- 
पवन्ते येम्यो व्यावर्तन्ते । तान्याद-- 
अतिगो निरङकशत्वं भैः सरता पूुरूपैः सहानियन्त्रणता । 
अवासेऽवस्थानं विदेशे निवासः खद्स्युपधातः सैरिणीस सगे 
पत्युरीष्यल्ता चेति स्रीणां विनाश्कारणानि ॥ 
अतिगोष्ठी सीमिः सह्‌ गोष्ठी भर्तुः खरता भत्र खातन्त्येण व्यव. 
हारिता । पुरुषैः कैशिदनियन््रणा नियन्तरणामावः | भवासेऽवस्थानं भतै- 
रि प्रोपिते यदेकाकिन्यावस्थातव्यम्‌ । खवृत्युपधातः खशरीरस्थिदयुपधातः । 
सैरिण्याः पुंशव्याः संसर्गः । पत्यावीप्यासंमव इति विनाशकारणानि । 
एषु सतु परदाराभिमशंयोगसंमवात्‌ । 
सथिकरणार्थमुपसंदरन्ाद-- 
“संदृश्य शान्नतो योगान्पारदारिकरक्षितान्‌ । 
न याति चछलनां कथित्छंदारान्भति शाच्लवित्र ॥ 
पाक्षिकत्वास्मयोगाणामपायानां च दु्वीनात्‌ 1 
धमोधयोथ वैरोम्यान्नाचरेत्पारदारिकम्‌ ॥ 
तदेतदारथप्यथमारव्धं भेयसे चरणाम्‌ । 
भजानां दूपणायेव न विह्ेयोऽस्य संविधिः ॥' 
इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पश्चमेऽधिकरणे 
आन्तश्पुरिकं दाररक्षितकं पोऽध्यायः । 


पारदारिकरक्ठितानिति पारदारिकेऽधिकरणे ये भरोक्तासै$क्षितान्‌ । 
अन्यथा कथमतः (१) राखतः पदयेत्‌ । पाक्षिकत्वादिति यदान्यकारणानि 
पदयेत्‌ । अपायानां च शरीरोपधातादीनाम्‌ । चैकोम्यादिति विपक्षत्वात्‌ | 
परटारपयोजनरयोगं नाचरेदिति । ति किमथ तदधिकरणयुक्तमिति चे- 


१. `निर्म्याननि. > व्यदाद. ३. "रिताः. ४, शधरकान्चे रथान विटेगवातः?, 
५. (ान्दागन्‌,, 





१ अध्यायः] $ पारदारिकेमधिकरणम्‌ । ६०९ 
दाह--तदेतदिति । नहि तद सुर्यं विधानमिल्य्थः । इति दाररक्षित- 
कमेको्पश्चारात्तमं प्रकरणम्‌ ॥ 


इति भरीवात्यायनीयकामसूत्रटीकायां जयमद्गलाभिधानायां विदग्धाद्नाविरहकातरेण 
गुखदतेन्द्रपादामिधानेन यशोधरेणेक्रङृतसूत्रमाण्यायां पारदारिके 
पश्चमेऽधिकरण आन्तःपुरिक दाररक्षितक पषटठोऽध्यायः । 


समाघ्रं चेद पारदारिकं नाम पश्चममधिकरणमर । 





कामसूत्रम्‌ । २९ आदित्तोऽध्यायः] 


ह + 
© 
४, 


वैदिकं नाम षछमधिकरणम्‌ । 


अथमोऽध्यायः । 

तिखमि्नायिकाभिः समागमोपाय उक्तः वेदयामिः सह वक्तं तदधि- 
करणसुच्यते ! तत्र॒ सहायादिनिखूपणे व्यापारपूर्वकल्वादुक्तरव्यापारखेति 
सहायगम्यागमनकारणचिन्तोच्यते  पवेदइययोस्तुस्येऽपि रतिफरे येदयाया 
एव प्रयोक्तृतया ततराधिकारः, न पुंखः। तत्मतिवद्धत्वाजीविकायासदाह-- 

वेश्यानां पुरुपाधिगमे रतिैत्ति्च सगौत्‌ । रंतितः प्रवतैनं स्वा- 
भाविकं छतिममयोष्‌ । तदपि खाभाविकबद्रूषयेत्‌ । कामपरा 
दि तां विन्वासयोगात्‌ । अद्न्धतां च ख्यापयेत्तसय निदर्ना- 
थम्‌ 1 न चाञुपायेनार्थान्सायेदायति्सैरप्तणा्थम्‌ । निलमलं- 
कारयोगिनी राजमा्गावोकिंनी दृश्यमाना न चातिविषा 
तिष्ठत्‌ । पण्यसपर्मत्वात्‌ ॥ 

पुरुपस्याधिगमे प्राप्तो । सतीति रोषः । रतिर्धिसर्टिसुसं वृत्तिर्जीविका 
अर्थोपादानात्‌ । सगौदिति यष्टेः । एयेव हि यृटिर्यत्तामोऽर्थागमः । र- 
तित इति तत्र द्वयोः फएट्योर्यदा रतिममिसंधाय भ्रवर्तेनं तदा खामावि- 
कम्‌ । तत्न रागसख सहजत्वात्‌ । यदा त्वर्थममिसंधाय तदा कृतिम्‌ । 
रागामावात्‌ । तदपीति । तदपि छत्रिमं॑ खाभाविकवदरूपयेत्मकारायेत्का- 
न्तानुदृतत्या । किमथ तत्राह--कामेतिं । सेदेन मयि वतत इति पुंसां वि- 
श्वासयोगः सक्तियोगः न व्वर्थपरायु । कामपरतां च ख्यापयन्ती नार्थद्- 
पतामपि ख्यापयेदित्याह--भटव्धतामिति 1 खामाविकत्वसख ख्यापना- 
थेम्‌ । एवं च सति ्क्ताद्वित्तादानमपि स्वाभाविकं सिद्धं भवति । तत्रापि 
चिनोपयेन नाददीतेत्याह--न चेति । उपायान्वक्ष्यति--आयतीति । 
आयतिः धभावः । नित्यमिति सदाङुक्ृता स्याच्‌ । अन्यथा आयतिहानिः। 
निर्ञ्ज्वल्तवात्‌ 1 राजमार्गावलोकिनी गम्थेयैथा दृय्येत्तथा । त्रापि ₹- 








१. रनिवथ खाभाविर प्रवर्तनम्‌", २, सरः. ३, शक्ति, ४. "दा्तात्‌र. 


१ अध्यायः] ६ वैरिकमधिकरणम्‌ । ३०७ 


-इ्यमाना नातिविढृता प्रकरा । पण्यसधर्मत्वादिति । अतिषकटस्यदु- 
ंमत्वादित्यथः | 


तत्र सदायचिन्तामाह- 


यैनीयकमावनैयेदन्याभ्यश्चावच्छिन्यादासनथानर्थं प्रतिङ्क्या- 
दर्थ च साधयेन्न च गम्थैः पैरिभूयेत तान्सदायान्छुर्याद्‌ । ते त्वार- 
षक पुरुषा धमोधिकरणस्था दैवक्ना विक्रान्ताः शूराः समानविचाः 
कलाम्रादिणः पीठमद॑बिटविद्पकपाखाकारगान्धिकरौण्डिकरनक- 
नापितथि्ठिकास्ते च ते च कार्ययोगात्‌ ॥ 

आवर्जयेदमिमुखीकुर्यात्‌ । अवच्छिन्यात्संयृ्टमाकर्षयेत्‌ । सदायान्कु- 
यौयथोक्तकार्यसाधकानित्यथः । आरक्षका नागरकादयः । धर्माधिकर- 
णसाः प्ाह्विवाकादयः । उमयेऽप्यनर्थधातिनोऽ्ैसाधकाः । दैवज्ञा 
इति । तया संयोगे ते ब्ृद्धि्मैविष्यतीति गम्यं प्रोत्साद्य योजयन्ति । वि- 
क्रान्ताः शरीरापक्षाः साहसिकाः । ततोऽन्ये शूराः । उभयेऽनथै पतन्त्यथ 
च साधयन्ति । समानविद्या इति । ते लिदयन्तोऽस्यास्त्वथै साधयन्ति । 
करेति । ये नायिकातः कठं गरृहन्ति ते तद्विज्तां भकाशचयन्तो गम्यान्यो- 
जयन्ति । पीठमर्दादयः खकर्मभिर्थंञृतः परमवनमरवेबाद्भम्यं योजयन्ति । 
कथिदेव किंचित्कार्यं साधयतीति तद्रशादन्येऽपि स्युः । सदायाः प्रिय- 
हिताम्यामनुवर्तनीयाः न त्वमिगम्याः । तदमिगमने खा्थमेवेते कुमे 
तदर्थम्‌ । 

गम्यचिन्तामाह- 

केथराथीस्त्वमी गम्याः--स्वतन्नः पूरवे वयसि वतेमानो बि- 
त्वानपरोक्षट्टततिरधिकरणवानङ्ृच्छाधिगतवित्तः । संे्वान्संत- 
तायः सुभगमानी छाधनकः पण्डकथ पुंशब्दाथीं । सषमानस्पधीं 
स्वभावतस्त्यामी । राजनि महामात्रे वा सिद्धो दैवममाणो वित्ता- 


१, "परिभूयत यामजुखलय. २. "मालाकार' इति पुसकान्तरे नासि, ३. भिभवस्ते 
ते च", ४. "केवलैः". ५. “सघर्ितः", ६. "समस्पर्धी समावत. 





६०८ छन्‌ । २९. यादितोऽव्यावः] 


ब्रमानी थच्णां चासनातिगः सनातानां रक््यभूतः संवित्त एकतरो 
द्िङ्ापच्छवक्रायः गुरो वे्यग्रति ॥ 
वनः प्रीतिरद्य येन्यः इनि रवियचछसी अथः भयोदनं चेन्यः 








5 
९ 
4} 
&| 
3 
| 
& 
५4३ 
न्त्‌ 
[च्‌। 
(1) 
६ 
\ 
। 
€1* 





ह्यवचनः } च दिं स्वयं न ददाति राजानममालयं वामिव्ाय दापयदि 
क 9 च दवपमाणो १ 








चहु द्राति 1 युद्प्नामिति 1 तदबीनद पराबीगलादबहुदावू- 
ग्रता 1 एुयुत्र इति । कहु मवच्छषि 
नान्यत्र याद्वीदिति । टिद्ी भ्रत्रचितः ! च्छन्न 
ग्रक्टं न कामयत लक्रा मा क्राञ्चीदिति। सकामेन वाव्यमानो वहू 
रो यः चदायमादनोएचरिवो वित्चवांश्च ! वच दातूत्रा- 

व्यकद्रक्रान्वाक्च्छादारलादात्रुलयव 1 
भत्यद्योयासु चणतोऽविगम्याः ॥ 

द्रो युयव््य एव गीतिरचव्य अवति । उम्रयोर्पिं 
दवद््चान इन्दुच्च्‌ । 

प्रहद्धन्ना विद्रान्सरवरंमपयद्ः कविराख्यानद्य्न्े बराम्मी 


१" "यनक चन्वहवदी 2. जान. ३. उदिद्धःः इदि युखच्रन्दरे गि, 
॥॥ "द्द [| ॥ ^ शचियखोयिच्छन्दः खो छर 


# 
) ‰ 
(.} 
[.. 
111 
५१ 
५४ 





१ || 

च्य) [\\ 
१ 

(|| 

५ 

1 | 

2 

५) 
¢ 





। 
१ 
| 


र, 
(ह 


^ 
४ 5 
(| 
8: 


५ 
8, 


‰ 
र 


स ~ 4 == क ५6 % ए-५ = क प 


क त 


वि 


१ अध्यायः] १ वैरिकमधिकरणम्‌ । ६०९ 


भगरभो बिविधरिल्यन्ञो ददी त टढभक्ति- 
रनद्मयकस्त्यागी मिन्नवत्सलो परक्षणकसमाजसमस्याक्री- 
उनशीखो नीरुनोऽव्यङ्गगरीरः अणवानमयपो इषो प्रः द्वीणां 
मणेता छाख्यिता च । न चासां वञ्चगः सतन्रत्तिरनिष्ठरोऽनी 
ष्याद्धरनवशङ्ी चेति नायकणएणाः ॥ 

विद्वानान्वीक्षिक्यादिज्ञः । सर्वेति पापण्डसमयपरिज्ञानात्‌ । कविः 
संस्छृतादिकाव्यज्कत्‌ । मरगद्मः प्रतिमाववान्‌ । शिव्यं केख्यादि । बृद्धदर्च 
विचयावयोबृद्ानामुपासकः । स्थूललक्षो महेच्छः । महोत्साह इति महत्व 
च योगान्तरमहत्वयोगात्‌ । यथोक्तम्‌-श्चौर्येममर्षता शीघ्रता दाक्ष्य 
चोत्सादगुणाः । षरागोष्ठयौ व्याख्याते । मक्षणकं नटादिदरनम्‌ । 
समाजः पानगोष्टी । समस्याक्रीडा संभूय क्रीडा । अव्यज्गमदीनम्‌ । प्राणो 
बलम्‌ । अमदयपो जाह्मणोऽर्थाहटम्यते । बृषो व्यवायक्षमः । मेत्रः करुणा- 
वान्‌. । पणयित्र(भणेतृत्व)ुपदेशेन तासां ससुदाचारेषु स्थापनम्‌ । लाखन 
तासां शरीरस्थितिरकल्यसंवरणम्‌ । अनवशङ्की निःशङ्कमारम्मवान्‌ । 
नायकगुणा इति गुणिद्धारेण गुणाभिधानमन्र भकरणायत्तत्वात्‌ । गम्य- 
गुणा इति वक्तव्ये नायकमहणं सामान्यसंज्ञाप्रतिपत््यथं तच पूर्वोक्तं 
गुणा वक्ष्यन्त इति तब्याख्यातम्‌ । भमवदेक्षयेव () नायको गुणान्तर- 
योगात्‌ । कन्यापुनभूपरदारवेश्यपिक्षया यथाक्रमं वरो जारः सिद्धो गम्य- 
श्चेति संज्ञान्तरं कुभते । 

नायिकायाः पुना सूपयौवनरुक्षणमाधु्ययोगिनी णेष्वँयुरक्ता 
न तथार्थेषु प्रीतिसंथीगश्चीखा सिथिरमतिरेकजातीया विचेपार्थिनी 
निलयमकदर्यत्तिरगोष्ठीकलामिया चेति [नायिकारणाः] ॥ 

नायिकायाः पुनरिति । रूपं व्ण॑संस्थानं यच्छोमनम्‌ । रक्षणं सौ- 
माग्यसूचकम्‌ । माधुर्यं परियवाक्यत्वम्‌ । तैरयोगः स॒ यखास्तयोगिनीति । 

१, शृद्धसेवी", २. “भरमाणवान्प्राणवान्‌*. ३. "खतन्तरदृत्तिरनिष्टरो युवतिष्वनमि- 
शङ अनीष्याटरगोष्टी कलाप्रिय इति नायकगुणम्‌*, ४. "नायिकायाः पुन. इति मूखपु- 
स्तकेषु नासि, ५. अभिरता. ६. “संभोग.” 


३१० कामसूत्रम्‌ । २९. आदितोऽध्यायः] 


तेषु (गुणेषु) नायकसंबन्धिष्वनुरक्ता न तथार्थेषु तदीयेषु । प्रीतिसंयो- 
गीठेति भ्रीतिग्रहणं बाह्यसंयोगनिवृत्त्यथम्‌ । रतिसंमोगशीछत्य्थः । 
स्थिरमतिः कर्॑व्यमिति निशित्यार्थान्करोति । एकजातीयेत्येकमकारा न 
मायाविनी \ विरोषाथिनी न यत्रक्चनवस्तुनि रमते । अकदर्वृत्तिरात्म- 
वृत्त्यनुरोधेनाथसंचयः । तत्रापि न कदाचिदित्याह- नित्यमिति । गो- 
छीकरामियेति गो्ठी या कीडामात्ैककाया । नायिकाया गुणा इति 
योज्यम्‌ । अत्रापि पूरववद्वेश्याया इति नोक्तम्‌ । 

एतद्रयोरप्यसाधारणतामाह-- 

नायिका पनर्ईुद्धिशीलाचार आर्जवं तहता दीर्द्रदशिलं 
अविसंवादिता देशकालङ्ञता नागरकता दैन्यातिहासपैशुन्यपरि- 
वादकोधटोभस्तम्भचापठ्वणनं वरवाभिभाषिता कामदतरकौशरं 
तदङ्गवि्यासु चेति साधारणगुणाः 1 यणविपथये दोषाः ॥ 

बुद्धिः भक्ञा । शीरं सखमावता (१) } आव्रारो देशे काठ चेदं प्रयु 
ज्यत इति । नागरकता नागरक्इृत्तानुष्ठानम्‌ । दैन्यं याच्जा । अतिहासो 
नित्यपरहसनता । पर्यन्यं परस्परसंमेदनम्‌ । परिवादः परदोषोदाहरणम्‌ । 
चापरमयैयैम्‌ । वजन त्यागः । तेन गुणा एवोक्ता दैन्यादयः । पूर्वाभि- 
माषिता यावदेव परो न समाप्ते । कामसूत्रे कौशलं ज्ञानम्‌ । जत्र न 
गुणिद्भारेण गुणामिधानृभ्‌ 1 साधारणादन्यतरत्वादन्यञिद्गनिदर्दनेन हि 
गुणाभिधाने साधारणानां विपये दोषादौ कुठेय(त्वादयो वेरूप्यादूयो 
दौ्वच्यादयश्च 1 तद्योगान्नायकोऽप्यनायक इत्युच्यते । सत्खपि गुणेषु 
दोषान्तरयोगाढगस्या इति 

अगम्यचिन्तामाह-- 

क्षयी रोगी कृमिशरञ्द्रायसाखः भियकलनः परुषवाकदयों 
नि्ेणो -रननपरियक्तः सेनो दम्भद्ीरो मूलकर्मणि भसक्तो 
मरानापमानयोरनपेक्ी दष्यैरप्यथेदार्यो विरु इलयगम्याः ॥ 


१. नायिका पुनः” मूल्पुततकेषु नासि, २. शुद्धिः शीलं". ३. “सितपू्वीभिः. 
४, “अप्यहार्योऽतिजनः, 


१ अध्यायः ६ वैशिकमधिकरणम्‌ । ६११ 


क्षयो राजयक्ष्मा । रोगञ्चव्दः सामान्यवाच्यपि लोकप्रसिच्या कुष्ट- 
वाची । द्वयोरपि सांक्रामिकल्ात्‌ । कमिंरेक्ृदिति पुरीषमक्षिकेति भ- 
सिद्धा । सा हि यसिन्नणे पुरीषं मुञ्चति तत्न कृमि्मैवति तद्ववच्छुक्रस- 
सगांया हि गर्भमाधत्ते सा सी नरां धत्ते । वायसाखो दुर्गन्धसुखः । यद्वा 
काकः शुच्यश्युचौ सुखं निक्षिपति एवं निर्विचार खी; कामयते स॒ तासा- 
मनमिगमनीयः खात्‌ । प्रियकठत्र इति तस्यान्यत्रानासक्तैः नाप्यर्थदः । 
परुषवाक्‌ सद्चत्वात्‌(वाक्‌) । कदर्यो य आत्मानं भृत्याश्च संपीव्यार्थत- 
चकः । निषैणो निर्दयः । उमावम्यदातारावकार्यकरौ च । मूलकर्म कार्म- 
णम्‌ । दवष्यैरप्य्थदारयो यो दवष्यैरप्य्थलोमात्संषत्ते स छन्धः कथं ददाति। 

यैः कारणैरमिगमनं तत चिन्तामाद-- 

रागो भयमर्थः संधर्षो वैरनिर्यातनं निह्नासा पक्षः वेदो धर्मो 
योऽ्ुकम्पा ुहदराक्यं दीः भियसाहश्यं धन्यता रागापनयः 
साजाल्यं साहवेश्यं सातत्यमायतिश्च गमनकारणानि भवन्तीया- 
चार्याः । अर्थोऽनर्थमतीषातः ओरीतिभेति वात्स्यायन; । अर्थस्तु 
भलया न षाधित्तः। अस्य प्राधान्यात्‌ । मयादिषु हु येरुढाघवं 
परीक्ष्यमिति सहायगम्यागस्य(गमन)कारणचिन्ता ॥ 

राग इति कचित्खाभाविक उत्यन्नः । मयं व्यापादनभयम्‌ । अर्थो 
भूम्यादिलामः । संघर्षः स्पर्धा । यथा देव[द॑त्ताया अनङ्गसेनयेति । 
ततो हि समाप्य स्पर्षया मूरुदेवः कामितः । वैरं निर्यातयन्ती $चि- 
दमिगच्छति । जिज्ञासेति विद्ग्धोऽयमिति श्रूयते त्थि तथेवेति । पक्ष 
आश्रयः यमाभित्य कायै साधयति । खेदः परथमः । संयोगो हि जी- 
विका । तत्र चाङ्ततेदा सहसा कचित्कचित्मृत्ा विर्मदै न सहते । 
धर्मोऽरकिचनविद्वद्वाक्षणामिगमनात्‌ । यशः कसांचित्तिथौ केमसत्रप्रदा- 
नाव्‌ । अनुकम्पा अकामयमानायां त्वयि मियेऽहमि्येवंवादिनि दया 
चेतः. ५. “ुरलाधवपरीक्षा, ६. कचित्‌" ७. श्दस्य, ८. “विमदेन सते. 
९, "कामपूत्च"^ 


६१२ कामसूत्रम्‌ । २९. आादितोऽध्यायः] 


भवति । युदृद्धाक्यं मम भ्रीतकः समायातस्तेन सदाय शयितव्यमिति । 
हीर्यो गुरुस्थानीयः स कल्जयाभिगम्यते । प्रियसादृद्यं मखियसायं सदश्च 
इति । धन्यतेति पुण्यवानयं यतो धनवान्खूपवां श्च । रागापनयः श्युक्रधातो- 
रुद्िक्तस कंचिदमिगम्यापनयनम्‌ । साजात्यं सजातिरयमिति विप्रतिप- 
न्नायाः कुठ्योषितोऽभिगमनकारणमेतत्‌ । साहवेश्यं सहवेद्यकोऽयमिति । 
सायतिः भ्रमावः । भमवन्तमपिगम्य । अत्राह साख्जकारः-परिगणनमेत- 
त्मद्चनं वा | तत्र परिगणनं चिकित्सा मैत्री शोकापनयः करागम इत्ये- 
वमादीनामपि संमवात्‌ । द्धन चार्थोऽनर्थषरतीषातः भ्रीतिरिति तावद्र- 
क्तव्यम्‌ । सर्वेषामत्रैवान्तमीवः । संघर्षजिज्ञासापक्षसेदधर्मयदयुद्धा- 
क्यरागापनया अर्थे ¡ भयं वैरमनुकम्पा अनर्थप्रतीधाते । शेषाः प्रीतो । 
हीरपि श्रीत्यंशामेव स्प्ररति । अथस्तिति अर्थप्रीत्यो्यथाखं विषयेषु युग- 
प्मलयुपस्थितेः प्रीतिविषयं त्यक्त्वा्थविषयमधिगच्छेदित्यथैः । गुरुक 
वमे वक्ष्यति । इति सदायगम्यागम्यगमनकारणचिन्ता पञ्चारात्तमं 
प्रकरणम्‌ ॥ 

एवं सहायं निरूप्य गम्यममिगुखीङुयादिति गम्योपावतनयुच्यते-- 

उपमन्रितापि गम्येन सहसा न प्रतिजानीयात्‌ । पुरषाणां 
छमावमानित्वात्‌ । भावनि्नासारयं परिचारकयखान्संवाहक्गीय- 
नवैहासिकानाम्ये वैद्धक्तान्वा भणिदध्यात्‌ । तदमाने पीठमरदा- 
दीन्‌ । तेभ्यो नायकस्य शोचाक्नौचं रागापरागौ सक्तासक्ततां दा- 
नादाने च विद्यात्‌ । संभावितेन च सह बिटपुरोगां भीति योजयेत्‌ ॥ 

स्लयसमुपावर्तितेन नायकेन प्राथिता न सहसा गच्छेत्‌ । युकमावमानि- 
त्वासुनः पुनरुपमन्निता गच्छेदिति मावजिक्ञासार्थमिति । वैदासिको वि- 
दूषकः । तस गम्यख । मक्तान्सेवापरान्‌ । पणिदध्याननियुज्ञीत । पीट- 
मर्दादिशब्दाद्विरमाटाकारगान्धिकशौण्डिकादयः सहायाः । मावोऽभि- 
पायः] तसिच्ननेकपभकारेऽपि माधान्याच्छौचादिभावेष्वेव येनावं वेत्ति 


१, गायकः. २. “गम्येदुः, ३. 'तद्धक्ताना, 'तद्धकान्तान्‌, ४. “सक्तासन्कहाना- 
दनि, %ाक्ताना दानादाने, ५. 'संभापितेन, 


१ अध्यायः] ६ वैशिकमधिकरणम्‌ । ६१३ 


जिजञाप्ननमिति । नायकयेति गम्यसंजञकख । ॒चिसयुदाचारान्‌ शौचं 
आवम्‌ । तद्विपरीतमश्ौचम्‌ । यतः कथित्स्वयं ममोपरि कष्टं मयु भ- 
योजयति नोभयं वेति । रागः संयोगेच्छा तद्धिपरीतमपरागम्‌ । शक्ततां 
चक्ष्यमाणरक्षणां तद्धिपरीतामश्चक्तताम्‌ । दानं दात्रं तद्विपरीतमदानम्‌ । 
संमावितेन तेति भावान्‌ ज्ञात्वा प्रवर्त । विटपुरोगामिति विरो हि जी- 
णैनागरकदृत्तः । तेन पूर्वभणिदितेन प्रीतिं योभयेत्‌ । 

योजितायां विषिमाद- 


खावक्ङुक्टमेषयुदधशुकशारिकामलापनमेक्षणककं व्यपदेशेन 
पीठमर्दो नायकं तस्या उदवसितमानयेत्‌ । तां वा तख । आग- 
तख प्रीतिकौतुकजननं किचिद्रव्यजातं खयमिदमसाधारणोपभो- 
ग्यमिति भीतिदायं दयात्‌ 1 यत्र च रमते तया गोष्ठयेनुपचा- 
रे रज्ञयेत्‌ ॥ 
ठावकादीनां युद्धं श्चुकादिप्रकापनम्‌ । प्रेक्षणकं नटादिदरय॑नम्‌ । कठा 
गीतादिका । उदवसितं गृहम्‌ । तां वेति नायिकां वा॒तस्योदवत्तितम्‌ । 
तव्ययेति (£) । यत्मीति जनयति तसै दितत्वात्‌ । कौतुकं चारृ्पूर्व- 
त्वात्‌ । द्रव्यमेव द्रव्यजातम्‌ । खयमित्यनुरागख्यापनार्थं नान्येन । असा- 
धारणेति मवत एवेदमुपमोगाहै नान्यसेद्युक्त्वा प्रीतिदायं यैत्पु[न्दीयते। 
यत्र चेति काव्यगोष्ठयां करगोष्ठचां बा । उपचारैः लक्ताम्बूलादिभिः। 
भत्यवच्छेदनाथं विधिमाह-- 
गते च सपरिषहासर्भेखापां सोपायनां परिचारिकामभीष्णं मरेष- 
येत्‌ । सपीठमदाया्च कारणापदेशेन स्वयं गमनमिति गम्योपा- 
वर्तनम्‌ ॥ ` 
सपरिहासेति सक्रीडमङ्ष्टाापा हि प्रीतिं वर्धयति । सोपायनामभि- 


ग 
१. "जनयेत्‌". २. "कलापदेशेन च ३. "पत्यु्शीयते ४. श्रायन्सोपायनांब परि- 


चारकान्‌ 
का ४० 


६१४ कामसूत्रम्‌ । २९ आदितोऽध्यायः] 


ज्ञाना सह दौकनिकया प्रेषयेत्‌ ! तत्राप्यभीक्ष्णम्‌ अन्तरा नायकप्रवेशो 
माभूदिति । सपीटमदायाश्वेति । पीठमर्द दि मन्त संप्रयोगख घट- 
यिता । कारणाप्देरोन गमनमिति सदसा गमने हि हेया स्यात्‌ । 
उक्तमनुक्तं क®ोकैराद-- 
भवन्ति चात्र छोकाः-- ` 
ताम्बूढानि स्जयैव सस्कृतं चाजुटेपनम्‌ । 
आगतस्याहरेत्यीला कटागोष्ठीश्च योजयेत्‌ ॥ 
द्रव्याणि ब्रैणये दव्याल्र्याश् परिवतैनम्‌ । 
संमयोगस्य चाङृतं निभनैव भयोजयेत्‌ ॥ 
भीतिदायैरुपन्यासैरुपचारेथ केवरैः। 
गम्येन सह सैखष्टा रज्ञयेत्तं ततः परम्‌ ॥ 
इति श्रीवात्स्यायनीये कामसूत्रे वैरिके षषठेऽधिकरणे सदहायगम्यागम्य- 
चिन्ता गमनकारणं गम्योपावतेनं प्रथमोऽध्यायः । 
संस्कृतमिति सरवन योज्यम्‌ । करागोष्ठीश्ेति चरा्दात्काव्यगोष्ठी च | 
द्रव्याणीति भ्रीतिकौतुकजनकानि । परिवर्तनयुत्तरीयांञ्चकानामङ्कटीया- 
नाम्‌ । तत्रापि प्रणये सति । अनुतपन्नप्रणयाया दानं परिवर्तनं च कपटं 
ज्ञायते । आकूतमभिप्रायम्‌ । प्रयोजयेत्मकारायेत्‌ । यस्तु कथंचिदागत्या- 
गत्य गच्छति यत्र योज्यमानं खघवं जनयति तच्च कथं योजयेदिव्याह-- 
परीतिदायैरिति । प्रीत्यै यानि दीयन्ते । उपन्यासः पीठमददिकृतैः । अ- 
जैव कं न सुप्यत इति । केव; शुद्धः ये संयोगमेव सूचयन्ति । सं- 
सा संप्रयुक्ता । ततः परमित्यनन्तरपरकरणानुसंधानम्‌ । इति गम्योपा- 
वर्तनमेकपश्चारत्तमं प्रकरणम्‌ ॥ 
इवि श्रीवात्स्यायनीयकामसुक्नटीकाययां जयमद्गलाभिधानायां विदरधाद्गनाविरदकातरेण 
शुददत्ेन्दपादाभिधानेन यज्चोधरेणकत्ररृतसूत्रभाष्यायां वैशिके षषटेऽधिकरणे 
खहायगम्यागम्यचिन्ता गमनकारणं गम्योपावर्वनं भरथमोऽध्यायः । 
४, "निजे मावे. 


९ अध्यायः] १ वैशिकमथिकरणम्‌ । ६१९ 


दि तीयोऽध्यायः । 

उक्तमपि संबन्धं स्पष्टीकुवननाद-- 

संयुक्ता नायकेन तद्रज्ञना्मेकचारिणीरत्तमनुतिषठेत्‌ । र्- 
येन्न तु सन्त सक्तवच विचेषटतेति संभेपोक्तिः । मातरि च क्र- 
शीलायामर्थपरायां चायत्ता स्यात्‌ । तदभावे माद्कायाम्‌ \ सा वै 
गस्येन नातिप्रीयेत । भसश्च च दुदितरमानयेत्‌ । तत्र त नायि- 
कायाः संततमरतिर्भिर्वेदो जीडाभयं च । न त्वेव श्रासनावित्तिः ! 
व्याधि चैकमनिमित्तमजुयुष्सितमवश्षुप्रोह्यमनित्यं च ख्यापयेत्‌ । 
सततिकारणे ैदपदेशं च नायकानमिगमनम्‌ । निर्माल्यस्य हु ना- 
यिका चेटिकां मरषयेत्ताम्बछस्य च ॥ 

एकचारिणीवृत्तमयुतषटिवय्यकवारिणी स्यात्‌ । तथा चोक्तं प्राक्- 
वेश्या घाप्येकचारिणीः इति । यदा तु नैकचारिणी तदा कान्तानुवृत्त- 
सुष्यते । संमयुक्तस् गम्यस्य कान्तत्वात्‌ । तच्च संक्षेपेण विस्वरेण च । 
तत्न पूर्वयुद्धारिततद्धीना(९)माद--रजञयेदिति । सक्तमिवास्मानं भरका- 
शयेदित्यथैः । विस्तारात्तमपि । पथमं परतन्त्रा खात्‌ । व्याधि चानः 
भकाशयेत्‌ । मा भूत्कार्यहानिरिव्याद-मातरीति । आयत्ता स्यान्न वच- 
नमतिक्रमेदिव्य्थः । मातृकायां कृतकमातरि । सा लिति सत्या कृतका चा! 
नातिप्रीयेत नातिकजिद्येत । अयमप्युदेशः । यदि प्रीयेत काथमेव हन्था- 
दिष्यथेः । अप्रीयमाणाया व्यापारमाह-भसष्च च दुदितरमानयेदिति। 
गम्यममिमूय कायैवज्ञादरम्यान्तरं नयेदित्यथः । तत्र लिति तसिन्गमने 
सति । नायिकायाः कालविदयु्य्थमाद-संततमिति । अरतिरदुखं रभ्ये- 
ऽपि खात्‌ । निर्वेदो निर्विण्णता । ब्रीडा कथं मया द्रष्टव्य इति । मयं करं 
मयि प्रतिविधास्यतीति । नत्ववेति । काममरत्यादयः स्युनँ पनराक्चामति- 
क्रमेदिव्यर्थः । व्याधिं चेति । किविथिष्टमित्याद--एकमित्यनन्यं स्या- 
पयेत्‌ । तको ज्ञायते । अनिमित्तमाकसिकम्‌ । अनिन्यमजुगुष्षितम्‌ । 
निन्दिते क्नभिगमनीया स्यात्‌ । अच्षुरिति । इन्द्रियोपलक्षणायै चश 


१, "भयं ब्रीडा, २. (तद्पदेशेन च, 


२१६९ कामसूत्रम्‌ । ३० आदितोऽध्यायः] 


हणम्‌ । चिरोर्तियुदरशचं च । अनित्यमस्याविनम्‌ ! मसिन्ल्यापिते फ 
फठमित्याह- सतीति । कारणे कारणान्तराभिगमने । तदषदेशं व्याध्यप- 
देदाम्‌ । अनमिगमने च व्याधिषीडाख्यापना्थं विधिमाह-निमौस्यस्य 
चेति छते इत्यध्याहार्यम्‌ । नायिकेत्यक्ते न माता चेरिकां प्रेषयेत्‌ । अ- 
नेनापि सुखं स्थास्वामीदयुक्त्वा ताम्बूरस्योषयुक्तख वा छते । 

व्यवाये तदुपचारेषु विस्मयश्चतुःषष्टयां शिष्यत्वं तदुपदिष्टानां 
च योगानामामीक्ण्येनांवुयोगस्व॑स्सात्म्याद्रहसि इत्तिमेनोरथाना- 
माख्यानं श्याना वैरैतमच्छादनं शयने परादत्तस्याचुपेक्षणमाचु- 
टोभ्यं शयस्पने सुतस्य शुम्बनमालिङ्गनं च ॥ 

व्यवाये मैथुने नायकसंबन्धिनि । तदुपचारेषु मैथुनोपचारेषु सरकता- 
म्बूलादिभिः(घु) विसयो न तु मूतपूरवै सर्वमेतदिति । चतुःषष्टयां पा- 
श्चाङिक्यां रिष्यत्वं तद्विज्ञाय (2) कर्तव्यं शिक्षय मामिति । योगाना- 
मिति चातुःषष्टिकानां तेनोपदिष्टानामामीक्षण्येनानुयोगः । पश्चा्तसिननेव 
नायके पुनःपुनर्योज्या इत्यर्थः । येनावगच्छेदसस्युखा्थमेवास्या यन्न इति । 
तत्सात्म्यादिति । यथा तस सुखं तथेकान्ते वैत इत्यर्थः । मनोरथेति । 
रहसीष्यनुवतेते । मम मनोरथा एवमासन्‌ कदा स्वया सह दी्ैरजन्यां 
सपरिदासः संप्रयोगः स्यात्‌ । गु्यानामिति कक्षोर्जषनानां यदवकृतं वै- 
ख्यं किचित्तसख प्रच्छादनम्‌ । स्पष्टं न ददातीत्यर्थः । मा भद्रैराम्यम- 
सखेति । शयने परावृत्तस्यानुपेक्षणम्‌ | सेदख्यापनाथेमभिसुखं खपेदि- 
त्यथः । गुद्यस्पदेने भानुलोम्यं कक्षां वराङ्गं च रध्दान्तं न वारयेत्‌ । मा 
भूल्संप्रयोगेच्छाविधात इति । यु्ख चुम्बनमालिङ्गनं च येन सेदात्ख- 
मुमपि न ददातीति जानीयात्‌ । । 

वृत्तं च भरत्यक्षे परोक्षे वेति प्रत्यक्ष एव बहिगीतं वृत्तमाह- 

भेक्षणमन्यमनस्कस्य । राजमामें च भासादस्थायास्तन विदिवाया 
जीडाशाव्यनाश्चः । तदेष्ये दष्यता । तलिये प्रियता । तद्रम्ये 


१, "्रयोग.* २. (त॒स्य सात्म्यप्रयोगात््‌ः, ३. ववैशृताना. 


२ अध्यायः] १ वैरिकमधिकरणम्‌ । ३१७ 


रतिः । त॑नु शर्षशोकौ । खपु जि्नासा । कोपथादीर्थः । खक्- 
तेष्वपि नखदशनचिदहेष्वन्याशङा ॥ 

्रक्षणमित्यन्यचित्तं पद्येत्‌ । किमययक्कण्ठयेोद्धेगाद्वान्यमनस्क इति रा- 
जमार्गे वतैमानसख प्रेक्षणम्‌ । तत्रापि प्रासादखायाः । कर्र्थेयं षी । 
तत्रेति प्रक्षणे विदिताया नायकस्य मम पर्यतीति नीड कजना स्याच्‌ । सैव 
शाव्थनाद् इत्युच्यते । तद्धेतुलादस्याः । यदि नीडां दयेत्‌ कृतकने- 
होऽस्याः यन्मामसदङृतयदयतीति राव्यं संभाव्येत । त्ेषयेत्यादिनानुलोम्ं 
ख्यापितं भवति । तद्रम्य इति यच्यसावसंप्रयोगरीकसदा रम्ये प्रदेशे- 
ऽनया धू(र)तिः कायां । येन तद्वतस्य संप्रयोगेच्छा मवति । सषु जि- 
ज्ञासा भन्याञु शीष किमस्य शेदोऽसि न वेति चरपरणिधानेन जिक्ञा्ता 
कार्या । (किमेवं स्यादित्याद-संप्रयोगेच्छा मवति ।) कोपश्वादीर्षैः 
यदि तत्र सेह ईषया तदा कोपः सेहख्यापना्थ कोर्यः। स॒ चादी्ैः कदा- 
विद्धिरागः स्यात्‌ । खजृतेष्वपीति एतदपीर््याख्यापनार्थं शेहनिर्बन्ध- 
सूचनम्‌ । 

अनुरागस्यावचनमाकारतस्तु दीयत्‌ । मदखभरव्याधिष्च ह 
निर्वैचनम्‌ । ध्यानं नायककर्मणां च । तस्मिन्छुवाणे बाक्या- 
थग्रहणम्‌ । तदवधार्य प्ंसाबिषये भाषणम्‌ । तद्वाक्यस्य चोरेण 
योजनम्‌ । मक्तिमां धेत्‌ । कथास्वनुदटत्तिरन्यत्र सपल्याः । निः- 
श्वासे जुम्भिते स्खछिते पतिते वा तस्य चातिमारशंसीत । क्षुतव्या- 
हृतविस्मितेषु जीवित्युदादरणम्‌ । दौमेनस्ये व्याधिदौ्ैदापदेशः । 
गणतः परस्याकीरतेनम्‌ । न निन्दा समानदोपस्य । दत्तस्य धार 
णम्‌ । दैथापराधे तब्यसने वाकंकारस्याग्रहणममोजनं च । तद्ु- 
क्ता विापाः । तेन सह देदमेतिं रोचयेद्राजनि निष्क्रयं च । 

१. “उन्मनसो वा शोकदर्षौभ्या शोकदरपौः, २. अन्यदा". ३०.८्रीडिता.. ४, "प- 
तिते भिन्ने वा तसयानति". ५. "दौहैदस्,. ९. “सरणम्‌। खयं कृतेऽपराधे भय तत्ते 
पीडां द्येत्‌ । राजोपरोषे व्याध्युपरोधे तद्यसने चालकारस्याप्रहणम्‌. ५७, शयया, 
"व्यथा. ८, ममोक्षणः. 


६१८ कामसुश्रम्‌ । ६० आदितोऽध्यायः 


षामथ्यमायुषस्तदवाक्तौ । तस्यार्थाधिगैमेऽभिपेतसिद्धौ शरीरोपचये 
वा पूरवस॑भ्रापित इष्टदेवतोपहारः । नित्यमटंकारयोगः । परिमितो- 
ऽभ्यवहारः । गीते च नामगोत्रयोग्रहणम्‌ । ग्छान्याषुरसि काटे 
च करं छर्वीत । तत्सुखयुपरभ्य निद्राखाभः । उत्सङ्ग चास्योपवेशनं 
स्वपनं च । गमनं वियोगे । तस्मास्पुत्ाथिनी स्यात्‌। अयुषो ना- 
धिक्यमिच्छेत्‌ ॥ 

अनुरागसखेति जातरागासि कामयख मामिति न वाच्यम्‌ । रजापरि- 
हारा कामातुरा तिषटेदित्याद--आाकारत इति । तत्राप्यपरिज्ाने मद्‌- 
खभादिषु निर्वचनम्‌ कृतकयु्ता यदागत्य (¢) व्याधिमपदिरोत्‌ । असं- 
मोगेनैव व्याधितासीति । शछाध्यानामिति छाघनीयानां देवकुरुतडागादीनां 
धर्मेयदोथौनां निर्वचनं साघु कृतमिति । तसिन्निति नायक इत्यर्थः । वा- 
क्यार्थम्रहणम्‌ । यवधीरणेऽवज्ञा संमाव्येतेत्य्थः । न केवरमर्थग्रहणं भ- 
द॑सा कर्तव्या सुभापितसुक्तं को नाम जानील्येवमभिधातुमिति । बिषये 
भाषणं चाब्दस्पशदिषूक्तिः कर्तव्या कसिन्विषये रुचिरिति ज्ञापनार्थम्‌ 
तथेवानुतिष्ेत्‌ । वाक्यखोत्तरेण योजनं बुद्धिवैदग्ध्यर्यापनारथम्‌ । तत्रापि 
यदि मक्तिमांशेत्‌ यदि जेदवान्‌ । भजातकञेदस्य वचने प्रतयुतावधीर्य. 
माणं वैरक्षण्यं (धीरणं वैरक्ष्य) स्यात्‌ । कथाखनुवचिसतेन कथ्यमाना. 
खलुवर्तनम्‌ । तन्छुखावरोकनहंकाराम्याम्‌ । जन्यथाखा अवेति म- 
न्येत । अन्यत्रेति संपल्याः । सपल्लीकथायामीष्यौकोपख्यापना् नायु- 
वृत्तिः } निशश्वासे दीर्षनिःश्वसिते स्सङ्तिऽ्विसरणे आर्तिमारसीतत मा 
मूत्यीडेति । तेषामनिष्टसूचकल्वात्‌ । क्षुतं छिक्ला । तदादिषु जीवे- 
दयुक्तिः केदसूचिका । दौमैनस्य इति नायकसंबन्ध्यनिष्टश्रवणादौमैनस्ये 
नाते तत्ारणं प्च्छेत्‌ । चिरायुबन्धो मे व्याषिः शच्ुबाधत इति । गु- 
णतः प्रसयाकीरतंनम्‌ अन्यथान्यासक्तेति जानीयात्‌ । संमानदोषसेति ना- 

१. नासिक्यमायुधोऽधिगच्छे्तदवापतौ साफच्यं तु". २. भिगमने". ३. “माषतो 
देषतोपददारः. ४, ^तसालुच्रार्थिनी ,साद्वमने च वियोगे नायुष आभिक्यमिच्छेच्‌? 
५, श्वामान्य' 


२ अध्यायः] ६ वैशिकमधिकरणम्‌ । ३१९ 


यकेन तुत्यदोषस्यान्यसख न निन्दा । मा भूदेतदवारेण मां जुयुप्सत इति। 
यावदेव जानाव्यनयापराद्धमिति तावदेव प्रतिविधानाधै सेदाम्यद्धोपवासा- 
दिभिः शरीरपीडा द्चीयितव्या । तद्यसने नायकस्य पुत्रमात्रादिनासे 
व्याधौ वा ज्वरादावुत्यतनेऽलंकारारहणम्‌ । तदुक्ता्वेति कथमपापसख प- 
तितमेतदिति विरापाः कायौ । तथैतहुःतेनाहं दुःखेय(£)मिति सूचितं 
भवति । तेनेत्ति नायकेन सह देशमोप्षं खदेकत्यागं तमेव रोचयेत्‌ । 
माता मे विंषमरीख । अपराण्य मां देशान्तरं नयेति । येन खातं 
खादिति । राजनि निष्कयं च यदि राजप्रतिब्रद्वा तदानीं राज्ञः सकाशा- 
न्मां निष्कीणादीति रोचयेत्‌ । अन्यथा पलायतां मामानाययेत्‌ । तदवा- 
पाविति यत्मायस्ो न घरते तस्यावापतौ सत्यां समर्थनमायुषः येन त्वं घरितः 
सन्यथा नियतं विनष्टासीति ब्रूयात्‌ । अर्थाधिगम इति तस्ायैकामे अभि- 
्ेतसिद्धौ चरीरोपचये वा व्याध्यपगमात्‌ । पूर्वमिति न तदानीमेव संमा- 
वेत । अर्थरामादिनिमित्तमाश्ापूरिका देव्या मयोपयाचितकं इतं तेन च 
संपन्ना मनोरथाः । सांप्रतं तसै बङिरपहर्तव्य इति । नित्यमिति 1 यत्त 
भित्यमरंकारयोगिनी खात्‌ इत्युक्तं तदुपावर्तेनकाले द्रष्टव्यम्‌ । परिमित 
इति बहुमक्षणे मायश्चो वेश्यानां दोषवत््वात्‌ । तत्रापि ज्जिग्धं, न रू 
क्म्‌ । ज्वरकारित्वादूशषस्य । गीते चेति । स्छान्यामिति । फरं नायकं 
बन्धनं खदस्तेन गृहीत्वा ापयेदित्य्थः । तत्युखमिति हस्तस्रयुखम्‌ । 
उत्सङ्गेतिं । गमनं वियोग इति । गृहं देवतां वा द्रष्टु गच्छति सयमनु- 
गच्छेत्‌ । तसादुत्राथिनीति ऋतुमप्यहमन्यत्र त्वया न॒शयित्रव्यमिति । 
नाधिक्यमिति एतसान्मम सृतिः प्राग्मवति चेद्धद्रमिति । 
एतस्थाविज्गातमर्थं रहसि न श्रूयात्‌ । बतष्टुपवासं चास्य निर्षै- 
तयेत्‌ मयि दोप इति। अर्ये स्वयमपि तदपा स्यात्‌ । विवादे 
तेनाप्यश्चक्यमित्यथेनिरदेशः । तदीयमात्मीयं वा स्वेयमविशचेषेण 
पश्येत्‌ । तेन विना गोष्ठयादीनामगमनमिति । निमास्यधारणे 
श्याघा उच्छिष्टभोजने च । कुरदीरशिल्पजातिवियावणेनित्तदे- 


१, “खेदाभ्यद्रो, २, "अवापि. ३, (अभिज्ञातः, ४ (भराक्रयः”. 


३२० कामसूत्रम्‌ । ३० भादितोऽध्यायः] 


कामिन्नगुणवयोमाधुयैपूना । गीतादिषु चोदनमभिहनस्य । भयदी- 
तोष्णवर्षाण्यनपेक््य तदभिगमनम्‌ । स एव च मे स्यादिल्यौ्व- 
देहिकेषु वचनम्‌ । तदिष्टरसमभावश्षीायुवतेनम्‌ । मूखकमीभिशङ्क । 
तद्भिगमने च जनन्या सह नित्यो विवाद; । बलात्कारेण च य- 
दन्यत्र तया नीयेत तदा विषमनश्नं शचं रज्जुमिति कामयेत । 
अलयायनं च भणिधिभिनौीयकस्य । स्वयं वात्मनो इत्तिग्रहणम्‌ । 
न त्वेवार्थेषु विवादः । माजा विना किंचिन्न चेष्टेत ॥ 

तदूपा गृहीतव्ता खात्‌ । विवाद इति 1 %करििद्वसुनि केनचिद्धि- 
मरतिपक्तौ । तेनाप्यशक्यमिति । ्धक्तशयेईैप एवेति कथयेदित्य्थः । खा- 
मिनो दरव्यं नायकस्ंबन्धि आखापनपाङनाभ्यामविरोषेण पद्येत्‌ । निमौ- 
व्यमिति । खकीयं॑माल्यादि मम देयमिति । उच्छिष्टेति । यद्युपनिम- 
न्नितो न मां नयति सुक्तशेषमवद्यं प्रेषयितव्यमिति । कुर्ीरेति 1 
उदितोदितं कुर्मस्य नानुदितमनुदितं वेति । शोभनं चीरं न विषम- 
मिति । प्रकृष्टमारेख्यादि हिल्पं॑नामङृष्टमिति । विद्यद्धाय जातिनै स॑- 
कर्णिति । निर्मकाखान्वीक्षिक्यादिविचा न दुर्गहीतिति । कनकपिज्ञरोऽस्य 
वर्णो न पाण्डुरिति । न्यायेनोपाजितं वित्तं नान्यायेनेति । पूज्योऽस देशो 
नापूज्य इति । गुणवन्त्यख मित्राणि न वोषवन्ति | श्ञोमना गुणा न 
त्वशोभनाः । प्रथमं वयो न दवितीयं न तृतीयमिति । मधुरं वचो नामधुरं 
चेति पूजा स्ठुतिः कर्तव्या । अमिनस गीतादौ प्रेरणम्‌ । अनमिज्ञशो- 
चमानो मामुपदपतीत्याशङ्कते । अभिज्ञस्तु मद्वां -छाघत इति मन्यते। 
भयेति । इदमासक्तिख्यापनार्थम्‌ । जै्यदैदिकेष्विति । वर्पमानोकाद- 
न्यकोकेऽपि यो देहः स जन्मान्तरे स्यात्‌ । (ततापि) अयमेव मे प्रियः 
खादिति वचनसुदाहायैम्‌। नियतमपि वशीकरणमटीकतया भ्रयुङ्धे येन तव 
विषेयासीत्याशङ्का काय । तदमिगमन इति । नायकमनुगच्छन्तीं किं मां 
धारयसीति मात्रा सह नित्यं कतककर्होऽनुरागम्रकरनार्थः । बलात्ा- 
रेण चेति 1 अन्यत्र गम्ये कार्यपिक्षया नीयेत मात्रा तदा तत्समक्षं परवो- 

१, श्रलानयरनर, २. (लयमेवेतिः, त्वमेवेति. `` 





९ अध्यायः] ६ वैशिकमधिकरणम्‌ । ६२१ 


क्ताश्चारत्यादयः संमवन्त्येव किं तेतदधिकं विपा्दचनमिति । आपातमर- 
स्युदेतुं कामयेदराचैव न तु क्रियया । मत्यायनं च प्रणिधिभिरिति मातु- 
रेवास्या दोषो न त्वस्या इति । खयं वेति । कुस्तिता वेश्यानां जीविका 
यल्जिग्धं संत्यज्याथतष्णया मातरोऽन्येन योजयन्तीति । न व्वेवेति । 
काम तदमिगमने बिवादः स्यात्‌ नायकेन तु यद्येवं तत्साधयन्त्या जनन्या 
न विवादसतदथत्वाखयासस्य । विनायमात्रं (मात्रां विना) किचिचेे- 
तेति । असौ मोक्ुमपि यदाह माता न कुर्यात्‌ 1 कार्येषु सेव व्यापार 
पितव्येत्यथः। 

थवासे शीघ्रागमनाय श्रापदानम्‌ । भरोपिते गृजानियमथालै- 
कारख भरतिषेधः । मङ्गं सपेक्ष्यम्‌ । एकं श्वर्यं चा धारयेत्‌ । 
स्मरणमतीतानाम्‌ । गमनगरीक्षणिकोपश्ुतीनाम्‌ । नक्षत्रचनद्रमूथै- 
ताराभ्यः स्पृहणम्‌ । इष्टखभ्रद्दौने तत्संगमो ममास्त्विति बैच- 
नमर्‌ । उद्ेगोऽनिषटे शान्तिकं च । भरलयागते कामपुजा । देवतो- 
पहाराणां करणम्‌ । सखीमिः पैणेपात्स्याहरणम्‌ । वायसपूना 
च । भथमसमागमानन्तरं चैतदेव वायसपुजारवेजम्‌ । सक्तख चा- 
सुमेरणं ब्रूयात्‌ ॥ 

प्रवास इति नायकस्य कायैवशात्‌ । शापदानं चपथदानम्‌ । मजी- 
वित्तेन शापितोऽसि यदि शीघं नागच्छसीति । परोक्षे वृत्तमाह-मोपित 
इति । मजानियमः शरीरारसंस्ृतिः । परोक्षे विषरमिति चेन्न । तदीय- 
जनसमक्षे सफरुत्वात्‌ । प्रवास्रचयौयासुक्तमपि चैत्त्मायश्चः कुर्योपितत- 
स्तत्‌ इद तु वेश्याया एवेति । प्रतिषेधोऽधारणम्‌ । मज्गलं शाद्धवल्यादि 
स्वपेक्ष्यम्‌ । प्रोषितस्य मङ्गखयक्षया तावन्मात्रं धार्यमित्य्थः । सरणमती- 
तानां नायकेन सदोपञुक्तानाम्‌ । ई्षणिका विप्रभ्षिकरास्तासां गमनं गदे 
इत्य्थीत्‌ । उपृश्चतिर्निसीथे द्यमाञ्यभपरिक्ञानाथै परथमवा्यग्रहणम्‌ । तेन 
तस्या रथ्याचतवरेषु गमनमिति । नक्षजािभिः स्छृहणमिति पुण्यवन्त एते 
यन्नायकेन इदयन्ते । अहमपुण्या यन्मा नेक्षत इति । इखमेति सद्धलं 
` 9, “शापथदानम्‌?. २. “नुयात्‌, ३ पू्णपात्रमरहणम्‌. ४. "वर्जनम्‌ ° ५. स्वर्ण. 

का० ४१ 





३२२ कामसूत्तम्‌ । ६० आदितोऽध्यायः] 


शुं स्वं॒दृध्ठा परत्युषे तजनसमष् प्रकार्य आस्तां तावदन्यत्तत्समागमं 
एव ममास्त्विति वचनयुदादर्तव्यम्‌ । दृष्ट्रपि कृतकमदृष्टं खभ प्रकादा- 
येत्‌ । यदि देशान्तरस्थस्य नायकस्मामिमेतसिद्विलैरुपरन्धा स्वात्‌ । 
उद्वेगोऽनिष्ट इति । अञ्युमसूचके स्वभददौने सद्युद्धेगः । तस्य॒ किमप्य- 
निष्टमस्तीति शान्तिकमे ब्राह्मणानाहूय कायम्‌ । भागते प्रत्यक्षे वृत्तमाह-- 
कामेति । तल्मसादादागत इति कामपूजनम्‌ । देवतोपहाराणां च तल्- 
नप्मक्षं भरतिपन्नानां करणं निष्पादनम्‌ । पूणपात्रसेति । इष्टवुद्या खज- 
नाददुक्तरीयमाच्छिद्य गृह्यते तत्पू्णया्नम्‌ । तख सखीभिराहरणम्‌ । 
वायसेति । वमे समागते पिण्डं ते दास्यामीति प्रतिज्ञातं ग्रहाणेति। ना- 
यकेन सह यः प्रथमः समागमस्तदनन्तरमेतत्कामपूजादिकमनुषठेयम्‌ । 
मत्यकषे परोक्षे च वृत्तमाह--सेक्तस्य वेति । अनुमरणं त्रयात्‌ सयीति 
न मया जीवितव्यमिति । सक्तो ह्येवं संमावयति नान्यः । 


कः पुनः सक्त इत्याद- 
निष्टभावः समानद्त्तिः भयोजनकारी निंराशङ्को निरपेो- 
ऽर्थेष्विति रक्तरक्षणानि ॥ 


नियष्टभाव इति सर्वासना विश्वस्तः । समानदृ्तिस्तावत्पदृततौ निवृत्तौ 
च । भरयोजनक्ारी नायिकाया यत्काय तदुदीरितमात्रं यः कठ शक्रोति । 
निराशङ्धो न कुतश्िदा्चङ्कते तस्यां भ्रवर्तमानः । निरपक्षोऽथैषु आलास्य 
तया (९) गृ्यमाणेष्वपि । 


तदेतन्निददोनार्थं दत्तकासनादुक्तम्‌ । अक्तं च शोकतः 
शीट्येत्पुरुषप्रङ़तितश्च ॥ 

तदियुक्तं दत्तम्‌ । निदशैनाथे दत्तकशासनादिति दत्तकदाखं ष्च । 
रोकत इति पराराधनकुशराच्छीख्येदागमयेत्‌ । 


१, शक्तस्य. २. "विष्ट". ३. "निरातङ्क, ४. “रक्तलक्षणम्‌". ५. “शील्येदयो- 
ऋलुसयग्रहृतेशच" ˆ 


२ अध्यायः] १ वैहिकमधिकरणम्‌ । ६१६ 


गम्यस्याप्यनुवतैमानस्य वेदयास्वरूपपतिपत्यर्थमाह- 
भवतथात्र छोकौ-- 
सक्ष्मत्वादतिखोभाच्र भदरलयात्नानतस्तथा । 
कामरु्म ह॒ दुर्गानि ल्ञीणां तद्धावितेरपि ॥ 
कामयन्ते विरज्यन्ते रञ्जयन्ति यजन्ति च । 
कैषेयन्त्योऽपि सवाथीज्क्ायन्ते नैव योषितः ॥ 
इति श्रीवात्त्यायनीये कामसूत्रे वैदिके षषठेऽधिकरणे कान्तायु- 
घरत्तं हितीयोऽध्यायः । 


खीणामिति वेरयादाब्दत्वादिति । चेतो्षमणातीन्दियत्वाद्ेश्याश्चद- 
वाच्यानां वैरिच्छा (2) रक्षणः कामस्तस्य रक्षम स्वरूपं दुज्ञीनं किमिदं 
स्वामाविकं वा छृन्निममिति दुःखेन ज्ञायते । कथमित्याह--सूषषमत्ा- 
दिति चेतोधर्मेणातीन्द्रियत्वात्‌ । क्रियया सु्ञानमिति चेदाह-अतिरो- 
भादिति । छन्धा हि स्वामाविकमिव रूपयन्ति प्रवृत्त्या न ज्ञायन्त इति । 
कामपरा हि विश्वसन्ति पुमांसः । ततश्च तेषां स्वभावत एव रागाचरणसं- 
मवादज्ञानमेव प्रादुर्भवति न ज्ञानम्‌ । तद्धावितैरपि रक्षमपरिजञानाभियुकतै- 
रपि दुर्जय किमिदं स्वाभाविकं छृत्रिमं वेति । तदेवं तकं च कामरक्ष्म 
दर्यन्नाद-कामयन्त इति । अकृतकं कामयन्ते तदपि न स्थिरमि- 
त्याद-कृतककेकिवदाद्विरज्यन्ते । कृतककेलिवजञाद्रज्ञयन्ति । तदपि न 
स्थिरमित्याह--त्नन्तीति । किमथमित्याद--कषैयन्त्योऽपीति । सर्वा- 
थन्‌ गृहन्त्योऽपीत्यर्थः । अलक्तकवनिष्ीडितसारत्वाज्जञायन्ते नैव #- 
रूपा इति । योषितो वेदया इत्यर्थः । तसात्तादु नासक्ति कुयात्‌ । केवलं 
यावद प्रतिचेरनित्युपदेशः । इति कान्तानुदतं द्विपश्चाशत्तमं भकरणम्‌॥ 


इति श्रीवात्स्यायनीयकामपूत्रटीकार्यां जयमङ्गलाभिधानाया विदग्धाङ्गनाविरदकातरेण 
शुसदततेन्द्रपादाभिधानेन यदोधरेणेकत्रङृतसू्चमाध्यायां वैदिके 
षष्टेऽधिकरणे कान्तानुद्ततं द्वितीयोऽध्यायः 1 





१, (कामलक्षणदुल्ञोन,, २. “रज्यन्ते रमयन्यश्च, ३. "कर्पैयन्यपि,. 


२९४ कामसून्नम्‌ । ६१ जदितोऽध्यायः] 
तृतीयोऽध्याय ! 
एवमयुवर्विताकान्तादठित्तमाददीत । तच नानुपायेन साधयेदिद्युक्तम्‌। 
इदानीमर्थागमोपाया उच्यन्ते । तच्वादानं द्विविधं स्वामाविकमितरच्र 
यदाद-- | 
सक्तादित्तादानं खाभाविकद्युपायतश्च । तेज खाभाविकं संक- 
ल्यात्समधिकं वा ङममाना नोपायान्भयुज्ञीतेल्याचार्याः । विदि- 
तमप्युपायैः परिष्कृतं द्विणं दास्यतीति बीस्स्यायनः ॥ 
सक्तादिद्युक्तरक्षणात्‌ । स्वामाविकं न॒ यलमयेक्षते ! सक्तसार्थेषु 
निरपेक्षत्वात्‌ । उपायतश्च यदसक्ताद्धवति तत्मायलिक्रम्‌ । तत्न स्वा- 
भाविकं वित्तं रभमाना संकल्पसमधिकं वेति संकद्पादिति सकद एता- 
वच्च यदियमिति संकलिताच्च यदधिकं (४) तत्न नोपायान्प्युज्ञीत सुर- 
भत्वात्‌ । तेनासंकद्पिते संकल्यिते च प्रयोगः । विदितमषीति स्वामा- 
विकलत्वेन समधिकलेन चापरिच्छिनमप्युपयेः परिष्छृतयुपद्ंदितं द्विगुणं 
दास्यतीति तत्र प्रयोगो युक्तः । 
यैरुपायेरादीयमानेऽप्यर्थे नार्थपरता ज्ञायते तानुपायानाद- 
अटंकारमक््यमोज्यपेयमास्यवस्गन्धर्रैव्यादीनां व्यवहारिषु 
कालिक्द्धारार्थमर्थभरतिनयनेन । तत्समक्षं तद्वि्तमरशंसा । ब्रतदक्षा- 
रामदेवङ्क्तडागोध्रानोत्सर्वभीतिदायन्यपदेश्चः । तदभिगमननि- 
मित्तो रक्षिभिभोरिबारंकारपरिमोषः। दादात्छृदयच्केदालसमादा- 
द्रवने चा्थेनाक्षः । तथा याचिताङंकाराणां नायकालंकाराणां 
च तदभिगमना्थस्य व्ययस्य भणिधिभिनिवेदनम्‌ । तदर्थग्ृणग्रह- 
णम्‌ । जनन्या सह तदुद्धवस्य व्ययस्य विवादः । हृत्कारयेष्वनभि- 
गमनमनमिहारहेतोः । तैश्च पूर्भाहता यरवोऽभिहाराः भमु 
१. श्वाक्तात्खामाविक वित्तादानमुपायतश्च खाभाविकं सकल्पित तत्समधिक वा. 
२. “वात्स्यायनः । सक्तोऽनुपायतश्च साधयेत्‌, ३. "पेयवच्नगन्धमाल्यद्रव्यादीना^. 


४. श्रन्यव्यवदारादिष्ुः, श्रव्यादितश्यवदहारिषु". ५० शयुद्धरणम्‌". ९. श्रीतिदायादुपदेलः१.' 
७, निनित्ता-परिसुष्टिः, ८. “हदा. ९, "आहूता. १०. पूर्वमक्नाविताः स्युः". 


३ अध्यायः] १ वैदिकमधिकरणम्‌ । ६२५ 


नीताः पूरवं॑श्राविताः स्युः । उचितानां क्रियाणां विच्छित्तिः । 
नायकार्थं च दिरिपषु कायम्‌ । वैदमहामाज्योरूपकारक्रिया का- 
येदेतोः । मित्राणां चोपैकारिणां वेयसनेप्वभ्युपपत्तिः । श्रहकमम । 
सख्याः पुजस्योत्सज्ञनम्‌ दोहदो व्याधिभितनस्य दुःखापनयनमिति। 
अङंकारिकदेशविक्रयो शयकसयारथे । तया शीरितसख चारंकार- 
स्य भाण्डोपस्करस्य बा बणिजो विक्रयार्थ दद्ैनगू्‌ । मतिगणिकानां 
च सदृशस्य भाण्डस्य न्यतिकरे भरतिविशिष्टस्य ग्रहणम्‌ । पूरवोप- 
काराणामविसरणमैल्ुकीतैनं च । भणिधिभिः भ्रतिगणिकानां 
छाभातिशयं श्रावयेत्‌ । ताद नायकसमक्षमात्मनोऽम्यधिकं राभं 
भूतमभूते बा वीडिता नाम वर्णयेत्‌ । पूर्वेयोगिनां च लाभातिश- 
येन पुन; संधाने यत्तमानानामाविष्छृतः प्रतिषेधः । तत्स्पधिनां 
दगयोगिनां निदशीनम्‌ । न पुनरेष्यतीति वाख्याचितकमिलर्था- 
गमोपायाः ॥ 

मक्षयं खडकुकादि । मोज्यमन्नादि कतमछृतं वा । पेयं सुरादि । वलं 
चतुरि त्वक्फलकृभिरोमजम्‌ । गन्धः कुङ्कमादिः । माल्यं अथितकुुमादि। 
आदिचब्दात्ताम्बूफरपूगपञ्युमाण्डोपस्करादि । तदुद्धार्य(रा्थ)मिति 
संबन्धः । व्यवहारिप्विति विक्रेतु व्यवस्थितम्‌ । कालिकमिति काठेन देयम्‌। 
उद्धा्येमादावित्यथः । अ्ैपरतिनयनेनेति मूर्यम्रतिदानेन न तु द्रव्यसैव 
प्रतिनयनेन । तत्समक्षमिति नायकसमक्षम्‌ । यतो दृष्टा खयमेव रोचते 
मदीयमिति तञचंसत इति ददाति । त्रतेति । जागाम्यष्टम्यां मम तरतं 
तन्नानेन भयोजनमिति । तदच () मया दृक्षो रोपितस्तख प्रतिष्ठति । 
आम्राणां मधूकानां मया आरामः कार्यः । कणेख वा कणेवेधादिकं कार्य- 
मिति (2) । देवकुल्सुतंथाप्ययुत्थापितख वा प्रतिष्ठेति । तडागं पुष्करि- 
ण्यादिकं खातयितव्यं खानितस्य वा प्रतिष्ठेति । उत्सवः परश्वो भविता त- 

१, “्ुच्छित्ति ” २. अभावज्ञानायाकायं च. ३. “उपकारिणां वा". ४. ध्यसनो- 


त्ववेषु". ५. ति च. ६. “नायक्षा्षतया क्षीकितस्यः. ७. निखमनुकीत्तेनं'. ८. "लाग- 
योगिता. ९. “निददौनमिखथौगमोपाया. । न पुनरेष्यतीति. 


६२६ कामसूत्रम्‌ । ६१ आआदितोऽध्यायः] 


नानेन प्रयोजनमिति । किर्धोऽयमागतस्तख प्रीत्या अवद्यं किचिदेय- 
मिति तब्यपदेश्यः । तदमिगमनमिति नायकामिगमननिमित्तं यख (£) 
रकषिमिर्दण्डपादिकैः सदायैः कतयंविकतैश्वौरेवौ ईतसंविकैरलंकारमोक्षः 
कार्यः । येनेयमदग्धन्मूऊ(१)मागच्छन्ती दुःसितेति ज्ञात्वा अन्यमरंकारं 
ग(यौच्छति दाहादिति । प्रमादादुल्थतेऽओौ च दग्धमिति नाशः भर- 
कार्यः । न तु खयमादीप्यः । जनेकषाण्युपधातदोषात्‌ । कुच्यच्छेदा- 
दिति चौरैः संधिखातादपहतमिति ना्ाः। चौरव्यज्ञनैवा कुच्यच्छेदान्नास्चः। 
भमादादितति । मम मातु भमादादृह प्व द्रव्यनाशः । तथेति यया द्रव्य 
दाहादिना नाशः याचितालंकाराणां का्यवश्ादन्यतो मागितानां नाय- 
कारंकाराणां तेन स्थापितानां दादादिना (नाशे) प्रकारितेऽवस्यं प्रय- 
च्छति खकीयं च न सगयति | प्रणिषिभिरिति परिचारकयुखा ये नायकेन 
प्रणिहितास्व्ययस्यातिवदनं नायकामतस्त्वाममिगन्तुमस्याः सरकताम्बूा- 
दिमिरियान्‌ व्यय उठित (उत्थित) इति । तदथेमिति नायकनिमित्तन्यया- 
थम्‌ ¡ ऋणमरहणं तत्समक्षमित्य्थात्‌ । जनन्येति । ऋणं किमिति गृहासि 
कथं त्वया शोधयितव्यमित्यमिदधत्या मात्रा सह तदुद्धवस्य नायकसब- 
न्धिनः कृते नात्मीयस्य विवादः कतेन्यः । किं तव अहमेवात्मानमपि वि- 
क्रीय श्लोधयिष्यामीति । तेन तथाविधं दष्वदयं ददातीव्यर्थः । युद्का- 
येष्विति नायकमिन्नोत्सवादिष्वनभिगमनं कायै जआद्रयमाना न यामि । 
नायकेन गण्यमानाया अपि कारणमाद--अनमिहारहेतोरिति । अभिहार 
सु(उ)पायनं तन्मम नास्तीति । तैश्च पूर्वमाहता इति युदद्धिरसाक्षमप्यु 
त्सवे महान्तोऽमिहाराः । पूर्वुपनीता इति नायकस्य । पूर्व श्राविताः स्यः 
यावदेव घुद््कायै न संमवति । पू याचितं हि कार्यकाठे प्रयच्छति यदि 
न दद्यादवर्यमेव तदानीमनमिगमनम्‌ । उचितानामिति प्रह शरीर 
सथ्य क्रियमाणानां विच्छेदः कार्यः । येनायमिदानीं शारीरस्थितिर- 
प्या न सेभवतीति भयच्छति । नायका चेति । नायकादर्थो यसिन्‌ । 
कार्य रिखिपिपु । निर्देश्यमिति देषः । अयसुद्छृष्टः शिल्पी कारणक (१) 
वहन्छगयते तच्च मम नासि यदि तव प्रयच्छति कारयेयं नो चेदामविति () 


३ अध्यायः] १ वैचिकमयिकरणम्‌ । ३२७ 


कारयिष्यामीति । उपकारक्रिया उपकारकरणम्‌ । का्यदेतोरिति इदं 
तत्कार्यं यदुपञृतौ वैया भेपजापदेशेन नायकं दापयन्ति । महामात्रशचो- 
पकृतो हटाददातुकाममपि । मिन्राणामिति नायकसंबन्धिनासुपक्ठ शचीं 
येषां नान्येषाम्‌ । व्यसनेषु देवमानुषेषु । जम्युपपत्तिः साहाय्यम्‌ | तानि हि 
व्यसनेष्वभ्युपपन्नानि नायकममिधायोपकुवन्ति । गृहकर्म च्छादनेएकादि 
कारयितव्यम्‌ । सख्याः खस्याः पु्रस्योत्सज्ञनं यस्योत्सवनिकेति भतिष- 
ततिः । क्रियाकालोपलक्षणे चेतत्‌ । अन्नपानं चृडाकरणादि वा करणी- 
यम्‌ । दोहदोऽमिखाषो यसिन्सख्याः । व्याधिवां आकसिकः प्रतिकर्तन्यः। 
मिन्रख च युप्मदीयस्य पुत्रादि मरणान्ममेद दुःखमुत्पन्नं तत्संवगैना(2)- 
दपनेतव्यमिति । इत्येवं गृहकमीदि व्यपदेदयमिति श्चन्दरोषः । अङं- 
कारैकदेरविकरय इति स्वस्यालंकारस्येकदेरमाङृष्य तत्समक्षं विक्रेयो ये- 
नायं मदर्थे विक्रीणातीति भयच्छति । तया नायिकया । शीरितिस्य रुचि- 
तारंकारस्य भाण्डोपस्करस्य वा श्चीकितस्य । वणिजः कतसंकेतस्य ना- 
यकसमक्षं दीनं कतैव्यं येनायं नास्त्यस्याः किमपि यनच्छीलितमपि किकरि- 
तुमारब्धमिति भ्रयच्छति । “माण्डसंश्वे विदिष्टमहणम्‌? इति दत्तकसूत्र- 
स्पष्टा सूत्रान्तरमाह--प्रतिगणिकानामिति । भाण्डस्य सादयास्स्वेन 
भाण्डेन व्यतिकरे परिवर्ते सति मा भूत्पुनरेवमिति मतिरिष्टस्य भ्रमाणसं- 
स्थानाभ्यां ततोऽधिकस्य अदणं वणिजो हस्तात्‌ क्रमेण नायकसरमक्षं 
कुर्यात्‌ येनायं क्रीत्वा प्रयच्छति । प्रायङघश्च वेद्यानां सामान्यानां कार्यो- 
त्यत्तावन्योन्यस्य भाण्डं याचितकं भवतीति प्रतिगणिकाग्रहणम्‌ । अविस- 
रणमिति विसखरणे हि तवेदं मयोपहृतमिति यदि तेनाभिदिता किं तयात्‌ । 
अनुकीर्तनं च तत्समक्षं मयोपङृतमन्न न नयतीति पुनः प्रयच्छति । 
भणिधिमिश्वरः प्रतिगणिकानामात्नातुल्यदानममिहीनां () रामाति- 
शयश्चावणम्‌ । नायकसमक्षं मवदावासाद्विप्णुमित्रया कन्धमिदमधिकमि- 
त्यादि । ताखिति प्रतिगणिकाघु यो खमस्तसादप्यधिकमिति योज्यम्‌ । 
भूतं वा नायकेन दत्तम्‌ । अमूतमदत्तम्‌ । ब्रीडिता नामेति रजितेव 
वर्णयेत्‌ । येन सोऽपि जितः प्रयच्छेत्‌ । पूर्वयोगिनामिति । पूचैसंख- 


३९८ कामसू्म्‌ । ६१ आादितोऽध्यायः] 


टानां विद्ची्णीनां लामातिरयेनाधिकेन छाभमेन पुनः रधाने यतमानानां 
यलं कुर्वतामाविष्छृतः प्रकटः परतिपिषः कर्तव्यः । तथासौ श्रुता मव्यनु- 
रक्तंति प्रयच्छति । तस्स्पधिनां चेति नायकस्पर्धिनां त्यागयोगिनां निद्‌- 
श्नं पणिधिमिः । समागत्वख्यापनाथमित्यथैः । येनायं श्रुत्वा वितरेत्‌ । 
एषा मा भूदिति (१ प्रयच्छति । न पुनरेष्यतीति । न पुनर्गूहमनेनाग- 
न्तव्यमिति बाठेन प्रयुक्तेन याचितकं कार्यमिदं मे देदीतिं । बाख्वद्रा 
रुजां त्यक्त्वा याचितव्यमिव्र्थः । एतेऽर्थागमोपाया देशकारावस्थापे- 
क्षया प्रयोक्तव्याः । इत्यथागमोपायाल्िपश्चाशत्तमं प्रकरणम्‌ ॥ 

सक्ताद्रित्तादानसुपायैरुक्तं विरक्ते तु कं प्रतिपद्येतेति विरक्तमर॑तिपत्ति- 
रुच्यते । तत्र विरक्तस्य रक्षणमाह-- 

विरक्तं च निखमेव तैकृतिविक्रियातो विधयात्‌ यखवर्णाच्च ॥ 

नित्यमेवेति सर्वत्र क्रिया वत॑मानम्‌ । श्ररृततिविक्रियात इति स्वभा- 
वान्यथात्वेनेत्य्थः । अनेनेज्गितमन्यथावृत्तिरक्षणं द्यति । भुखवर्णाच्च 
विचयादिदेव । मखरागादित्यर्थः ! कश्चिदेव मुखरागेऽभिरागं सूचयति 
तेनेज्गिताकाराम्यां रक्तवद्विरक्तमपिं बिदयादि्युक्तम्‌ । 

तामन्यथादृत्तिमाद-- 

ऊनमतिरिक्तं घा ददाति । भतिरोमैः संवध्यते । व्यपदिषर्या- 
न्यत्करोति । उचितमाच्छिनत्ति । प्रतिज्ञातं विसरति । अन्यथा 
चा योजयति । स्वपक्षै; संज्ञया भाषते । भिन्रकार्यमपदिश्यान्यत्र 
शेते । पूरवसंखृष्टायाश्च परिजनेन मिथः कथयति ॥ 

अतिरिक्तं वा यथादीयमानात्‌ । प्रतिढोमैः संवध्यते नायिकाया वि- 
पक्षैः सह भ्रीतिं करोति । वथपदिक्य सातव्यमिति अन्यत्करोति सज्नीकृ- 
तेऽपि खानोपकरणे भुङ्के । उचितमाच्छिनतति प्रत्यहं दीयमानं न ददाति । 
प्रतिक्ञातमिदं मयां देयमिति विसरति स्रम्यमाणे न प्रतिज्ञातमित्यन्यथा 
` १. भिषा. २. परति. ३. सन.अ्ृतिविकिमाती सुखवर्माच बरिया. 


४. सुखवर्णाहृतितथ्चः. ५, श्रतिलेोतरैलेकर.. ६. न्यत्‌, ७. "सह मिथ. ८, च्यप- 
दिद्यान्यत्‌ः. 


३ अध्यायः] १ वैशिकमधिकरणम्‌ । ६२९ 


योजयति न त्विदमिति । खपक्षैरिति मित्रादिमिः सह संश्नया भाते न 
वचसा । मा श्रौषीदियमिति । मित्रकार्यमपदिदय मया कर्तव्यमित्यन्यत्र 
शेते नायिकरान्तरगरहे । पूर्वसंखष्टायाश्च नायिकायाः परिजनेन पएरिचारकेण 
सह मिथो रहसि कथयति यद्ूरववृत्तं वतंमाननायिकागतं वा । 

तसिन्विरक्त इति ज्ञातेऽनुष्ठानमाद- 

तस्य सारद्रव्याणि भागववोधादन्यापदेश्ेन हस्ते कुवीत । तानि 
नासा दस्तादु्मणेः भसा शहीयात्‌ । विवदमानेन सह धर्मस्थेषु 
व्यवहरेदिति विरक्तम्रतिपत्तिः ॥ 

परागवबोधादिति यावदसौ न जानाति ज्ञातोऽहमनया विरक्त इति । 
अन्यथा प्रतिविधानान्तरं चिन्तयेत्‌ । तत्राप्यन्यापदेदोन । यक्किचिद्याजं 
छृत््ेत्यर्थः । तानि चेति सारद्रव्याणि । तस्या (अस्या) इति नायिकाया 
हस्तात्‌ । उत्तमर्णं इति तसादुत्तम्णान्नायकार्थग्रृणमाहृतं (९) गृहीतवती स 
तया कृतसंकेतः प्रसद्याभिभूय गृह्णीयात्‌ । विवदमानिनेति मदीयमेत किं 
गृह्णासीति विवादं कुवैता नायकेन सह धर्मेषु प्रा्िवाकादिषु च व्यव- 
हरेदुत्तमर्णैः । यदि तु न विवदेसिद्धं कायम्‌ । इति विरक्तमतिपत्ति- 
शधतुःपश्चा्ं प्रकरणम्‌ ॥ 

विरक्तस्य खयमेव निष्कासितत्नान्न निष्कापतनम्‌ । यस्तु सक्तत्वात्खयं 
न निष्कसति तस्य निष्कासनक्रंमा उच्यन्ते । तत्रायं प्रथमः कामो (कल्यो) 
यदस्यानुपासनम्‌ । यदाह-- 

रक्तं ठ पूर्वोपारिण्मप्यल्यफलं व्यरीकेनाुपाख्येत्‌ । अ- 
सारं हु निष्पतिपत्तिकटुपायतोऽपवादयेत्‌ । अन्यमवष्टम्य ॥ 

अलत्पदत्तमपि व्यङीकेनापराधेनानुपाल्येत्‌ । तस ॒सक्तत्वात्‌ । पू 
बहुधा कृतोपकारोऽपि परामिच्छति तदानिष्कासयेदित्यर्थः । जसारं नि- 
व्यम्‌ । अपवादयेन्निष्कासयेत्‌ । यथपि तदातेनापि तथा भविप्यतीति 
चेदाह-निष्परतिपत्तिकमिति । निरनुष्ठानमित्य्थैः । ननु रतिफख्त्राक्कर्थ 

१. (तख च. २. श्वाः, ३, शरतिगृह्णीयात्‌ः, ४, “ईति विर क्ररतिपत्ति ° ६ति पुस्त 


कान्तरे नासि, ५. “क्रियाः, ६° शक्तः. ७, 'अल्पफलमप्यलीकेन^. 
का० ४२ 


६६० कामसूत्रम्‌ । ६१ आदितोऽध्यायः) 


निष्कास इति चेदाह--अन्यमवष्टम्येति । अन्यसादुमयोपपत्तेः । वसै- 
मानादन्यं पूर्वदष्टं विशीर्णमन्यं चाख चासत्य(चानुदधत्य) अपवाहयेदितिं 
योज्यम्‌ । अन्यथा विपक्षस्याभावात्‌ । सत्यप्युपयोगे सक्तस्यानिष्कासनात्‌। 

ते च निष्कासनोपायाः मकारे रहसि वा स्थितस्य । तत्र पू्वमधि- 
इत्याह- 

तदनिष्ठसेवा । निन्दिताभ्यासः । ओषएनिर्भोगः । पादेन भूमे 
रभिधातः । अविज्ञातविषयस्य संकथा । तदवि्नातेष्वविस्मयः कत्सा 
च । दपैविधातः । अधिकैः सह संवासः । अनयेक्षणम्‌। समानदौ- 
पाणां निन्दा । रहसि चावस्थानम्‌ ॥ 

तख नायक यदनिष्टं तस सेवा कर्तव्या येनायं भ्रागेबेयं मम च्छ- 
न्दाजुवतिनी संप्रति कारवादभक्ष(४विरक्तेति व्यावतेते । निन्दितं ग~ 
हतं तृणच्छेदलोष्टमर्द॑नादि तखाम्यासः पुनः पुनः करणं तदतः । ये- 
नायं ममाद्युमं काड्वत इति जानाति । ओष्ठनिर्मोगः तं दृष्ट खमोष्ठं च 
क्रोडीकृत्य भयं निष्कासयेत्‌ । पादेन भूमेरभिषातो भूमौ पादास्फालनम्‌। 
तदुमयं निव्यक्ुद्धताख्यापनार्थम्‌ । भविज्ातविषयस्य संकथेति यसिन्वि- 
षये नायकस्य परिज्ञानं नासि तसिन्‌ तस्य संबन्धिनी शोमनमिदं जाना- 
तीति संकथा कर्तव्या यथास्य लोकमध्ये वैलक्ष्यं मवति । विन्ञातेष्वविसयो 
विरागख्यापनाथेम्‌ । छृत्सा च दुःशिक्षितमस्य । द्ैविघातः शौयादिज- 
नितदरषस्यापनयनमन्यं प्रोत्साद्य । येनायं विलक्षीभवति । अधिकैः सह 
संवासो येन तेभ्यो विभ्यन्न ढौकते । अनयेश्चणमिष्टानिष्टवस्तुप्ववक्ञाख्या- 
पनारथम्‌ । समानदोषाणां निन्दा यथायं तद्ररेण मां कुत्मतीति जानाति । 
रहसि चावस्थानं संकथा वा । 

तत्र रतमधिहृत्याह-- 

रतोपचारिषूदरेगः । युखस्यादानम्‌ । जघनस्य रक्षणम्‌ । नखद- 
शरनक्षतेभ्यो जुगुप्सा । परिष्वङ्गे अुजमस्या सुच्या व्यवधानम्‌ । 
स्तन्धता गाजाणाम्‌ । सक्धोव्य॑ल्ासः । निद्रापरतवं च । श्रान्तयु- 
म. क्वरागः. २. छरतखः. ३. व्यबनम्् प. वा 


६ अध्यायः] १ वैरिकमधिकरणम्‌ । ३६१ 


पठभ्य चोदना । अशक्तौ हासः । शक्तावनभिनन्दनम्‌ । दि 
वापि । भावद्ुपभ्य मदहाजनामिगमनम्‌ ॥ 

रताथं सरकताम्बूादिषूपचारेपु उद्धेग इत्यप्रतिग्रहणम्‌ । पतिग्रहणे वा 
असौमनस्यम्‌ ! सुखस्यादानं सुखं चुम्बितुं न देयम्‌ । जघनस्य रक्षणं 
स्म वा न देयम्‌ । नखदशनक्षतेभ्यसक्छृतेम्यो जुगुप्सा । "जुगुप्साय- 
थानाम्‌ इत्यपादानसंज्ञा । मुजमय्येति । मुजौ व्यत्यख । खस्कन्धयोर्ि- 
दध्यात्‌ । ततो शुजमेकीड्ृत्य सूचीव सूची तया व्यवधानं परिषद्धस । 
सब्धता गात्राणां कर्तव्या । नाक्रष्टुं दद्यादित्यथैः । सक्शोव्यत्यासः स- 
कथिनी व्यत्यासयीत । यन्त्रयोगे परतिपेधाथमुदध व्यत्यसेदिव्य्थः । निद्रा- 
परत्व चात्मनः ख्याप्यम्‌ । आन्तमुपरम्येति । यदि कर्थबिद्न्तुं प्रवृत्त 
स्तच श्रान्तं चोदयत्मवतैवितुम्‌ । न पुरुषायितेन सादाय्यं दयात्‌ । तत्र 
चोदितस्याशक्तौ हासः कर्तव्यः पाण्ण्यामिदत्य यथायं विरक्तीमवति । श्ा- 
्तावनमिनन्दनं वैराग्यख्यापनार्थम्‌ । दिवापीति । अस्येव कश्चित्कामग- 
दमो यः प्रतिषिद्धमपि दिवामैथुनमाचरति । उत्कण्ठां (भावं) संप्रयोगे- 
च्छायुपरम्य वेद्धिताकाराभ्यां सहाजनामिगमनं रतिगृहानिर्गत्य । तदि- 
च्छाव्याघातार्थम्‌ । 

संकथामधिङ्त्याह-- 

वाक्येषु च्छलग्रहणम्‌ । अनमेणि हासः । नर्मणि चान्यमप- 
दिश्य दसति बदति तसमिन्कयाक्षेण परिजन म्रक्षणं ताडनं च । 
आह चास्य कथामन्याः कथाः । त्यरीकानां व्यसनानां चाप- 
रिदहायीणामनुकीेनम्‌ । ममेणां च चेटिकयोषैेपणम्‌ । आगते 
चादरीनम्‌। अयाच्ययाचनम्‌। अन्ते खयं मोक्षति परिग्रदकस्येति 
द्त्तकस ॥ 

वाक्येष्विति विरूपकयुक्तमिति । अनर्मणीति । कीडारदितेऽपि संक- 

१, 'दिवाप्यख भाव”. २. भ्वार्थान्तरमपदिद्य हसेत. । वदति तस्मिन्परिजनस्य 
कटाक्षेक्षणम्‌ः, ३. “उपेक्षणम्‌, “उपभ्रथनम्‌. ४, “अन्ते च मोक्ष इति परिग्रदकल्पो 
दत्तकः. 





३६१ कामसूरम्‌ । ६१ सदितोऽध्यायः] 


थने हासोऽकसाकर्व्यः येनायं विनैव कीडाक्रियया मासुपदसतीति म- 
न्यते ! क्रीडायां परस्तुतायां वदति तस्िनायके हसति । तेनाभिधीयमा- 
नादन्यमन्यमर्थमपदिय परिजनस्य कटाक्षेण प्रेक्षणं करैव्यम्‌ ¦ ताडनं च 
सहासं हस्तेन । येनान्यायां जानाति नाकस्मात्कथायां रमत इति । आहत्य 
चेति । तेन क्रियमाणां कथामपास्यान्याः कथाः कर्तव्याः । तव्यल्यीकानां 
नायकापराधानाम्‌ । व्यसनानां चूतादीनाम्‌ । गपरिहा्याणामिति । या- 
न्युमयान्यपि परिदैमक्यानि तेषामनुकीरतनं वैराग्यजननार्थम्‌ । मर्मणां 
चानुकीरवनं येषृक्तेषु दुःखमास्ते । चेरिकोपकषेपणं चेरिकायुपक्िप्य स्ैम- 
मिधापयेत्‌ । एमिरूपायैरमिष्कमणयोग्यतामापादितस्योपायद्वयं यतः पुन- 
नागच्छतीति । यदाह--जागते चादर्शानमिति । यावच्यावदागच्छति 
तावत्तावदात्मानं न दरदौयेत्‌ । परयति चेदयाच्ययाचनम्‌ । यन्न याचितु- 
मर्हति तयाचेत । अन्ते चावसाने मोक्षः खयमेव परित्यागः कर्वव्यः | त- 
स्योपायेः प्रायेण निवारितत्वात्‌ । परिग्रहकस्मेतिं । वेदयाया गम्यस्य यः 
परिग्रहस्तस्य विधिरेतावानेव दत्तकपोक्तो न मयाभिदितः । तेन हि 
गणिकानां नियोगात्संक्षेपेणामिषातुमीप्सितत्वात्‌ । 
यन्न॒ तत्तेवकमूतं विद्यीणेमरतिसंधानादिकमपि बाभव्योक्तं तदहं व~ 
्ष्यामीति मन्यते । यवि परिग्रहः कर्तव्योऽनेनाधिकरणेन कथ्यते । 
कथं वैरिकमित्युच्यत इत्याद- 
भैवतशरात् श्ोको-- 
परीक्ष्य गम्यः संयोगः सयुक्तस्यायुरञ्जनम्‌ । 
रक्तादथस्य चादानमन्ते मोक्षश्च वैरिकम्‌ ॥ 
एवमेतेन कस्येन सथिता वेश्या परिग्रहे । 
नातिसंधीयते गम्यैः करोत्यथशि पुष्कडान्‌ ॥ 
इति आीवात्स्यायनीये कामसूत्रे वैरिके यषठेऽधिकरणेऽथौगमो- 
पाया विरक्तछिङ्गानि विरक्तप्रतिपन्तिरमिष्कासनकरमा- 
स्तरतीयोऽध्यायः । 


; 


२. यामिः" २. शछयेकावत्रमबत् {1 





४ अध्यायः] १ वैरिकमधिकरणम्‌ । ३६६ 


परीक्ष्येति सहायगम्यागम्यगमनकारणचिन्तां कत्वेद्यर्थः ग्यैः सं- 
योगो गम्योपावतेनेन । संयुक्तस्यानुरज्ञनं कान्तानुदृततैः । रक्तादर्थस्य 
चादानं तदुपायैः । जतो मोक्षः स निष्कासनक्रमैः । एतत्स वेद्योचितं 
न कुर्योषिदुचितम्‌ । तच वैशिकमिति संक्ञितम्‌ । यदाह कात्यायनः-- 
वेशं वेश्याजनोचितमिति सप्रयोजनमस्येति वैरशिकम्‌” । तस्य वेङस्य 
मयोजनमाह--एवमिति । कल्येनेति वैशिकाख्येन । नातिसंधीयते ना- 
तिबाध्यते(वक्षयते) । करोति पुष्कलानिति करोत्यनेकानियर्थः । इति 
निष्कासनक्रमाः पन्चपश्चारं पकरणम्‌ ॥ 
इति श्रीवात्सायनीयकामसूत्रदटीकायां जयमद्गलमिधानाया विद्ग्धाद्रनाविरहकातरेण 


यरदत्ेन्दपादाभिधानेन यश्चोधरेणेकत्रकृतसूत्रमाण्याया वैरिके पषेऽधिकरणेऽ्ा- 
गमोपाया विरक्तलिद्धानि विरक्तअतिपत्तिर्निष्छा्नक्रमास्तृतीयोऽध्याय. 1 


श्ाख्चकार एव प्रकरणसंबन्धमाद- 

वतमानं निष्यीडितार्थद्त्नन्ती पूैसंख्ेन सह संदध्यात्‌ ॥ 

वतैमानमिति तस्यां यो वतेते तमलक्तकवन्निष्पीडिता्थयुत्स॒जन्ती यदा 
त्य्ुकामा तदा संदध्यात्‌ । एवं सति “अपवाहयेदन्यमवष्टभ्य' इत्यनुक्तं 
(स्टुक्तं) मवति । विदीर्णेनेति पूर्वसंख्ेन निष्कासितेन । संधिक्षणा 
इति (2 निशी्णमतिसंधानयुच्यते । 

विकशीणसयारक्तकवदुत्छष्टस्य क संधानेनेति चेदाद- 

स चेदवसितार्थो वित्तवान्ामुरागश्च ततः संधेयः ॥ 

वित्तवानपि यदावस्षितार्थोऽवदयं दास्यतीति । सानुरागश्च । अन्यथा 
विश्वसनार्थं यल्किचिदत्वापि निष्कासितोऽहमनयेति विरक्तोऽपकुयौत्‌ । 
तत इति तस्मा्रारणात्संधेयः । 

सोऽप्यनया यदि न संचष्टस्तत्न विधानान्तरमाद- 

अन्यन्न गतस्तर्कयितव्यः । स कर्ययुक्लया पड्धः ॥ 

अन्यन गत इत्यनेन ष्धिषो विशीर्णे इति । तकेयितव्य इति निर्प्यः 


१. "उच्छजति', २, "कायैवशालविष्टः*, 





३३४ कामसूत्रम्‌ । ६२ आदितोऽध्यायः] 


वक्ष्यमाणेन न्यायेन । सहसा न संधेयः । स इति योऽन्यत्रगतः । का्थै- 
यु्चेति षड़धिः संखषटस्त्वेकविषः । 

कायैयुक्तिमाद-- 

इतः खयर्मपद्तस्ततोऽपि स्वयमेवापतः । इतस्ततथ निष्का- 
सितापछतः। इतः स्वयमंपसतस्ततो निष्कासितापदतः । इतः स्वय- 
यैपद्धतस्तत्र स्थितः । इतो निष्कासितापसतस्ततः खयमपरसतः । 
इतो निष्कासितापतस्तत्र स्थितः ॥ 

इत इति । खदोषत एवास्य (2) यदस्या नायिकातः खयमेवापदत्या- 
न्यत्र गतसतत्रापि खदोपोपङ्ृतोऽपि (£ खयमेवापखत इत्येकः । इत- 
स्ततश्येति । अत्राश्रययोदेषिो नाधितस्य दोषः । यसादितो निप्कासितो- 
ऽपदचत इत्याश्रयस्य दोपः । तो यत्न गतस्ततोऽपि निष्कासित एवापद्यत 
इति द्वितीयः । इतः खयमपदत इत्या्चितस्य दोषः ततोऽपि निष्कासि- 
तोऽपद्त इत्याश्चयस्य चेति तृतीयः । इतः सखयमपदत इत्याधितस्य दोषः 
तन्न स्थित इति नोभयोरिति चतुथः । इतो निप्कासितापत इत्याश्रयख 
दोषः । ततः खयमपखत इत्याथितस्येति पश्चमः । इतो निष्कासितः स- 
ससत्य (निष्कासितापखतः) इत्याश्रयदोषः तत्र स्थित इति नोमयोर- 
पीति षष्ठः 

एषु संधेयासंधेयतया तरकमाह-- 

इतस्तत खयमेवापत्योपजपति चेदुभयोर्यणानपेक्ी नैल्बु- 
द्धिरसंषेयः ॥ 

उपजपति चेदिति । यदि संधातुं पीटमर्दादि भुखेनोपजपति मवेती- 
भदयती)त्यथेः । तत्न द्वितीयपक्षामावात्तकंयितव्य इति नोक्तम्‌ 1 य- 
दाह-उमयोरपीतिं । तस्यास्तस्याश्च ताम्यामनिष्कासितलयात्‌ । सतोऽपि 
मैणानयेक्षय चच्तुद्धित्वात्छदोषमे(षेणे)वापयतः । स ॒हितोऽपि न 
स्थायी | न च तदस्यार्थेन योग इत्यसंधेयः । 
` १. "अपव २. "अपर. ३. "अपदः. ५. तत्र पु -यनपस्सेेति 
चेत्‌. ६, भ्व रुद्ध. ५. शुणानपे्षी, ८. श्वनिदितोऽपि. 


४ ध्यायः] ९ वैरिकमथिकरणम्‌ । ६९५ 


इतस्ततश्च निषप्कासितापखतः स्थिरबुद्धिः ! स चेदन्यतो बहु- 
उभमानया निप्कासितः स्यात्वैसारोऽपि तया रोपित ममौमपा- 
हु दास्यतीति संधेयः ॥ 

इतस्ततश्च निष्कासित उपनपति वेदिति वतमाने । स्थिरबुद्धिः ख- 
यमनपदतत्वात्‌ । अत्न पक्षद्धयमप्यस्ि । स चेदिति । अत्र तरकयितन्य 
इति नोक्तम्‌ । चेच्छब्देनैव यदर्थेन तद्थसखोक्तत्वात्‌ । अन्यत इति । भ~ 
न्यसराद्वम्याहहुरुममानयापि निष्कासितः । ससारोऽपि सद्रव्योऽपि । त- 
तश्च तया रोषितो जनितरोषोऽमषांडह दास्यतीति ज्ञात्वा तदानीमेव 
संधेयः । नैवमेषितत्वात्‌ (१ नाखयामनुद्यं बध्राति । 

निःसारतया कदर्यतया षा त्यक्तो न श्रेथान्‌ ॥ 

निःसारत्या निर््व्यतया संसारे च (ससारश्च) कदर्वतया अवदान्य- 
तया व्यक्तो निष्कासितोऽपि न श्रेयान्‌ 1 संधातुमिदापि तुस्यत्वात्‌ । 

इतः खयमपडतस्ततो निष्कासितापख्तो य्तिरिक्तमादौ च 
द्दात्ततः परतिग्राह्यः ॥ 

इतः खयमपदतस्ततो निष्कासितापदत इत्यत्राप्युपजपेदिति वतेते । 
अत्रापि यदिशब्दात्तकंयितव्य इति नोक्तम्‌ । अतिरिक्तं पूर्वसादानात्‌ । 
आदौ च यावदथैसंमयोगः । इतङृत्यश्च(स्य) हि सखयमंपसर्पणसंमवात्‌ 1 
भतिमराद्यः संधेयः । अत्र विपर्येणाप्रतिग्राह्य इत्यथोक्त(क्तो) द्वि- 
तीयः पक्षः । 

इतः खयमपसल्य तन्न स्थित उपजपंस्तर्कयितन्यः ॥ 

तर्कयितव्यः किमुपकतुं चोपजपतीति । 

अन्न संधेयपक्षमाह-- 

वि्ेषाथीं चागतस्पतो विरोषमपर्यन्ागन्तुकामो [मयि]मां जि- 
ज्ञासितुकामः स आगल सान्ुरागत्वादाखति। तस्यां वा दोषान्टष् 
मयि भूयिष्ठान्दणानपुना पश्यति स णदश्ची भूयिष्ठं दास्यति ॥ 

१, 'वहुलम्यमानयाः. २. “समानया रोपितः, “स रोपः". ३. अमषोद्पादाः. 
४, श्रेयान्‌”, ५. 'अखमयेण", ६. तत्न, ७, "तदथोगन्तुक्राम." “नमितुकामः*» 


३६६ कामसूत्रम्‌ । ६२ आदितोऽध्यायः] 


विशेषाथितया यत्र गतस्तत्र विशेषं सुरततगतमपदयन्‌ । तस्मा अविद्‌- 
ग्धत्वात्‌ । तत इति तसाः सकाद्यात्‌ । असिन्मूम्‌--आगन्तुकामो मयि 
दष्टविशेषत्वात्‌ । भां जिज्ञासितुकाम इति । तत्रस्थ एव मयि जिज्ञासां 
कर्ठुमिच्छुः किमियं मां खयमपच्रतु(सङ)मिच्छति न वेति । सानुरा- 
गत्वाद्‌ास्यति इष्टविेषत्वात्‌ । तस्यां बा ॒दोषान्गुणविपरययान्दष्टवान्‌ । 
आगन्तुकाम इति योज्यम्‌ । सत्यु वा गुणेषु मयि भूयिष्ठान्प्रभूततमान्यु- 
णानधुना पयति । तद्रणान्सोकान्दष्य स उमयसिन्नपि पक्षे मयि गुण- 
दर्शी भूयिष्ठं परभूततमं दास्यति । 

जसंधेयपक्षमाह- 

वाढो वा नैकच्रदष्टिरतिसंधानमधानो वा दरिद्रारागो वा थ- 
किचनकारी वेलयबेख संदध्या्न वा ॥ 

हरिद्राराग इव रागो यस्य न चिरस्थायी । मयि विरक्तो यत्न गतस्त- 
त्रातिविरक्तः सुतरां गन्तुकामः किं दास्यति । यक्विचनकारी वा सोऽन- 
थमपि कुर्यात्‌ । इत्येवमवेत्य ज्ञात्वा संदध्यात्‌ प्रथमे पके । न वेति । भव 
संदध्यात्‌ द्वितीयेति (इति द्वितीये) । 

इतो मिप्कासितापखतस्ततः खयमपदत उपजपंस्तर्कयितव्यः । 
अचचुरागादागन्तुकामः स वहु दास्यति । मम शुणेभौवितो योऽन्य- 
स्यां न रमते ॥ 

तर्कयितव्य इत्युपकारापकाराम्याम्‌ । अनुरागादागन्तुकामः । स- 
क्तस्य निष्कापितलात्‌ । मम गुणैमावितो रज्ञितोऽयम्‌ । योऽन्यस्यां न 
रमते । येन ततोऽपि खयमेवापदतः । 

्षैमयोगेन वा मया निष्कातितः स मां शीर्टयिता वैरं नि- 
यौतयितुकामो धनमभियोगाद्वा मयास्यापहूतं तेद्धिखास्य भरतीप- 
मादाहुकामो निर्वे्कामो बा मां धतैमानाद्धेदयित्वा ल्यन्हुकाम 
इत्यकट्याणुद्धिरसंधेयः ॥ । 


१, श्यत्किचित्कारी चेखवकोक्यः, २. 'दासख्तीति मदुभै्ावितः सोऽन्यखां,. 
३. (खयमेवापखतः पूर्वसुपायेन वा". ४. छल्यिला"., ५. (तन्मा विश्वाख बरल्यादातु- 
कामः. ६. वतमानाः, 


४ सध्यायः] ६ वैदिकमधिकरणम्‌ । ६३६७ 


पषैसं(म)योगेनेत्यन्यायेन निष्कासितः ! स मां भीलयिवेत्यनुराग- 
मद्येन बानुभविदय वैरं निर्यातयितुकामः । भरयच्छन्नप्यहमनया इटा- 
निष्कासित इति । षनमभियोगाद्वेति । असामियोगमेव कुवैत्यानया धनं 
वहपह्तमाङ्ृष्टम्‌ । संप्रयोगश्च कादाचित्कः कृतः। तद्धनं जेहोपनयनेन मां 
विश्वाख प्रदीपमादातुकामः । निरवेष्टुकामो वेति । निपूर्वो विश्तिर्भर्वे 
शृत वर्तेते । इदानीं घनसंप्रयोगे तदेव धनं निर्वेशं कतुकामो नान्यदा- 
तकम: । मां वा वततेमानादिति । निष्कास्येन येन सह वर्तेऽदं तसाद्र्व- 
मानादागन्तुक्रात्‌ गंषास्तेन (?) मां भेदयति मा भूदस्य दमेन योग इति । 
खयं दाखति चेदाह--त्यक्तुकाम इति । अकल्याणवुद्धर्वैरुद्धिभियौत- 
नादयमिप्रायः | 

अन्यथाबुद्धिः कारेन छम्भयितव्यः ॥ 

अन्यथाबुद्धी रागादातुकामः काठेन । तदानीमेव तस्य निष्कापतनेना- 
पादितवेकृतत्वात्‌ ! ङम्मयितव्य इति भ्रापयितव्यो न तु प्राप्यः । लात- 
ख्येण राधवात्‌ । 

इतो निष्कासितस्तज स्थित उपजपनेतेन व्याख्यातः ॥ 

एतेनेत्यनन्तरोक्तेन विदीर्णेन व्याख्यातः । अयमपि तथेव तर्कयित्वा 
अकल्याणवुद्धिरसंषेयोऽन्यथाबुद्धिः काठेन रुम्भयितव्य इति । इतो नि- 
ष्कापितस्तत्र सित उपजंशवत्तक॑यितव्यः | 

तेषूपजपत्छन्यत्र स्थितः स्वयद्ुपजपेत्‌ ॥ 
‰ येऽन्यत्र गता उपगतालेषूपजपद्छु अयुपजपत्यु वा जधवात्‌ । अन्यत्र 
स्थित इति द्विधा वमानस््याज्य इतरचेति । तत्नापि स्थितौ कारणयपिश्षया 
खयसुपजपेत्‌ । 

बहूनि कारणान्याद-- 

वयरीकार्थं निष्कासित मयासावन्यज्न गतो यनाद्‌ानेतव्यः । 
इतः भटृत्तसं माषो बा ततो मेदमबाण्डति । दतैमानख चेद॑यैषि- 

१, स्थिताः". २. व्यछीकार्थो यः, ३. नवा द््पैविधात करिष्यामि. 

कार ४३ 





६६८ कामसूत्रम्‌ । ६२९ आदितोऽध्यायः] 


धातं करिष्यति । अथौगमकाटो वास्य 1 स्थानदरद्धिरस्य जावा । 
कव्मनेनापिकरणम्‌ । दारैर्वियुक्तः । पारतश्रयादाृत्तः । पित्रा 
राता वा विभक्तः । अनेन वा भ्रतिषद्धमनेन संधि कृत्वा नायकं 
धनिनमवाप्स्यामि । विमानितो वा भ्या तमेव तस्यां विक्षमयि- 
ष्यामि} अरय वा गित्रं महेपिणीं सपनीं कामयते तदयुना भेद- 
यिष्यामि चङ्चित्ततयाः वा छाधवमेनैमापादयिष्यामीति ॥ 

व्यलीकमपराधो जन(आ)न्यस्याममिगमनं ततिमित्तं भयाचिष्कासितो 
न पुनर्ददातीति, यल्ादानेतव्यः ततो हि फठेन योगात्‌ । इतः प्रवृत्तसंभाो 
वेति । मायुदिदय यो इ्तसंमाष इदं दास्यामीति । तत इति यत्र गत- 
स्तखाः सकाशद्धेदमवाप्सयति किमन्यस्या ददामीति तदथविधातं करि- 
ष्यति । येन बाह्ये तदर्थो वर्तमानो विलशक्षीभूतो निष्कामति ८) । थर्यागम- 
कारो वास्य वणिज्यया सेश्रया वा । स्थानब्द्धिवी भामदेरधिकस छा- 
मात्‌ 1 र्यं वा तेनाधिकरणमक्षपटजादिकम्‌ । दारिर्वियुक्तो मभेदानीमव- 
सरः प्राप्तः । पारतन्व्याब्यावृत्तः करमस्थानेषु गृहे वा खतन्नः शुभं दा- 
खति । पित्रा्जवेनैव विभक्तो आत्रा पितरि सते । अनेन वा परतिबद्धमिति 
तस्य मित्रत्वात्‌ । अनेन संधि छृत्वा संक्रमस्थानीयेन । विमानितो वेति 
मत्तो विीणैः खमा्यैया सखः । तां चाखाद्विमश्चौदवमानितां चानाय्य 
तमेव संधाय तसां विक्रमयिष्यामि विहं करि(कारविष्यामि । भः 
करोदास्य नियौतनाथेम्‌ । असख वा विदीणेख वा मित्रं शक्तिद्रव्यसंपतर 
मद्रेपिणीमपददठकामां मम॒ सपत्नी(मिव) वर्तमानां भूतपूवी कामयते त- 
न्मत्रमधुना विदीर्णेन भेदयिष्यामि येन सा मेन न योष्य{क्ष्याते मां 
चोपकरिष्यति । चरचित्ततया वेति । इतोऽन्यत्न गतस्ततोऽप्यन्यत्र गत- 
समपि चरचित्ततया खधवमापादयिष्यामि । 

खयमुपजपेदिद्युक्तं तस्य खद्यमाह-- 
~ चस्य पीमदोद्ो माहर्दीयेन नायिकायाः खलम्यदरग 


१, ५. श्रिमक्तधनः” २ शयया तस्यां विकारयिष्यामि^ ३. "एवैनं 
४. ष्वा, 


४ अध्यायः] १ वेरिकमधिकरणम्‌ । ६६९. 


विश्वायाः पूर्वं निष्कासनं वर्णयेयुः । वतैमानेन चाकामायाः सं 
सर्गं विदेपं च । तस्याथ साभिङ्ञानैः पवाचुरागैरेनं भत्यापवेयुः । 
अभिज्ञानं च तत्कृतोषैकारसंवद्धं स्यादिति विशी्णेमतिसंधानम्‌॥ 
तयेति विकर्णस्य । मातुरदौःनीखेनेति मातैवासा दुःीखा । तया 
तथार्थपरतया त्वं निष्कासितः । नायिका त्वय्यनुरकैव । केवलं परदज्ा 
सती । वतैमानेन गम्येन यः संसगः संप्रयोगो नायिकाया अनिच्छन्त्या (स) 
ओषधपानवत्‌ । विद्वेषः परमार्थतः यत्तस्य दर्नपथेऽपि न तिष्ठतीति व- 
येयुः । तस्येति नायिकायाः । साभिज्ञानैरिति सा (अ)भिज्ञानं वक्ष्यति । 
ूर्वानुरागैरिति पूर्वै विशीणौ येऽनुरागा आसंस्त एनं प्रत्याप्येयुर्नायकं 
बोधयेयुः । येन तथेव प्रतप्ते । तक्कतोपकारसंबद्धमिति नायकेन यः 
कृत उपकारोऽथनानर्थपरतीकारेण वा तेन युक्तं स्थात्‌ ! कृतक्तासूचनार्थम्‌ । 
अपूर्वस्यासंमवे विरीर्णं नोपजपतिश(१) तेन संधानं युक्तमित्याद-- 
अपूर्वपूर्वसंखष्टयोः पू्वसंखष्टः श्रेयान्‌ । स हि विदितशीलो इ 
रागश्च सपचारो भवतील्याचार्याः । पूर्वसंखषटः सर्वतो निष्पीडिता- 
यैत्वामालर्थमर्थदो दःस च पुनविश्वास्यितुम्‌ । जपूर्स्तु एुसेना- 
जुरञ्यत इति वात्स्यायनः । थापि पुरुपपङृतितो विशेषः ॥ 
बिदितश्षीर इति सहवासेन ज्ञातलमावः । द्टानुरागश्च पूर्वमासक्त- 
त्वात्‌ । प्न छ्युभयधमीघ्याप्तितत्वाकान्ताचुशरस्या सुसेनोपचर्य॑त इति । ना- 
त्य्थमर्थद इति । अर्थायै संधीयते । स चेन्न यथावत्‌ कि तेन संहितेन । 
दुःखं च पुनर्विश्वासयितुम्‌ । तंख सत्यपि विदितशीरुत्वे दृ्टानुरागतरे च 
निष्कासनोतपादितवैहृत्यात्‌ । सुसेनानुरज्यत इति तेन तदोषस्यादृ्टत्वात्‌ । 
तया वा अनिष्यीडितार्थत्वादल्य्थम्थद इत्र्थोक्तम्‌ । पूर्वो द्विविधः-त- 
तरल इत८दहत्य)श्च । अन्यवेदयासंदष्टोऽपंसखषटशेति । संचथोऽपि द्धि 
विधः--निष्कासितोऽनिष्कासितश्व । तेषां संधानोपरायो गम्योपावतेने द्र्‌- 
ष्टव्यः । पुरुषप्रकृतित इति पुरुषखभावात्‌ । क.स्या(कशचि)दपूर्वोऽपि 
` म अव्याः, २. उपकरण, २. दु.खव. ४. "तत्रापि, ५. तला. = 


३४० कामसूत्रम्‌ । ६२ आादितोऽध्यायः] 


दुरुपचरः कदुर्यश्च मवति । पूर्वसंखष्टश्च निष्यीडितार्योऽपि दाता । निष्का- 
सितोऽपि सविश्वासः । इति संक्षेपेण संधानम्‌ । 
कारणं त्रिविधम्‌- नायकान्तरस्थं विीर्णस्यं वतंमानस्थं चेति । त- 
देव दर्चैयच्राह- 
भवन्ति चात्र छोकाः- 
अन्यां भेदयितुं गम्यादन्यतो गम्यमेव वी । 
स्थितस्य चोपघातार्थं पुनः संधानमिष्यते ॥ 
विभेलयन्यस्य संयोगाद्यीकानि च नेक्षते । 
अतिसक्तः पुमान्यत्र भयाद्भहु ददाति च ॥ 
असक्तममिनन्देत सक्तं परिभवेत्तथा । 
अन्यदूतान्ुपाते च यः स्यादतिविक्षारदः ॥ 
तत्रोपयायिनं पर्वं नारी काठेन योजयेत्‌ । 
भवेर्चोच्छि्संधाना न च सक्तं परित्यजेत्‌ ॥ (युग्मम्‌) 
सक्तं तु वरिनं नारी संभाष्याप्यन्यतो बजेत । 
ततशा्थष्पादाय सक्तमेवाजुरज्ञयेत्‌ ॥ 
आयतिं भरसमीकष्यादौ खभ भीतिं च पुष्कटाम्‌ । 
सौहृदं भतिसंदध्याद्विदीर्णं ज्ञी विचक्षणा ॥ 
इति ्रीवारस्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणे विरीर्ण- 
प्रतिसंधानं चतुर्थोऽध्यायः । 


सन्यामिति । भेदयितुं विीर्णत्वात्‌ । (तदानेन विमानिता भार्यया 
तमेव तस्यां विक्रमयिष्यामि । अस्य वा मित्रं मद्रेषिणीं कामयते तदसुना 
मेदयिष्यामि, इद्युक्तं वेदितव्यम्‌ । स्थितस्योपधाता्थमित्यनेन तदथौमि- 
धातं करिष्यतीति । अत उक्तम्‌-- अन्यतो गम्यमेव वेति । अन्यस्याना- 
यिकातो विश्चीणे भेदयितुमिति अनेनापि विदोषं विशी वेत्यनुरक्तं चा- 
 १.'्ब. २. म्नात. ३. 'अवकमभिमिन्देच शक्त. ४. वा्छि्संषानः 
५. "सेभाव्यः. ६. श्सीदाद,. 


९ अध्यायः] ६ वैचिकेमधिकरणम्‌ । ६४१ 


पेक्ष्य तदेव संप्रयोग इति । बिभेतीति । यत्र यसमिन्संस्थाने वर्षमानोऽति- 
संसक्तोऽप्यन्यस्य संयोगा्धिमेति संयुक्तोऽयं कदाचिदपकरिष्यतीति । 
व्यलीकानि च नायिकाकृतानपराधाननेक्षते अवधीरयति सत्यतिसक्तत्वा- 
देव । मयादिति परित्यागमयाहडु ददाति । असक्तमिति । यो विचीर्णो- 
ऽप्यतिरक्तः अतिरक्तलाद्रतैमानं तमसक्तममिनन्देत । विक्ना(त)मा- 
वत्वात्‌ । यदस्यां न रक्त इति सक्तं परिभवेत्‌ । असक्तावयथां प्राप्यसख- 
चिरेणेति । अन्यदूतानुपाते चेति । अन्यस्य संबन्धिन्यायाते दूतेऽतिवि- 
शारदोऽय्थमथैदो मा भूदनेन संधानमिति । तत्रेति तस्मिन्संधाने । 
पू्वेमसंखष्टं विी्ैसुपयायिनम्‌ । नारीति सामान्यामिधानेऽपि प्रकरणा- 
दवेद्यैव द्रष्टव्या । काठेन योजयेत्‌ न तदैव संप्रयोजयेत्‌ । अन्यथा तदात्व 
एव वर्त॑मानेनापि सक्तेन फरवता विशेषः सात्‌ । विदीर्णोऽप्यतिरक्त- 
त्वाखत्याशया कारान्तरमपेक्षत एव । यदाद--“भवेच्वाच्छिन्नसधानेति । 
विीर्णेन सदेत्यथः । न च सरक्तं परित्यजेत्‌ । तदात्व एव तख सफ- 
छत्वात्‌ । यस्तु (यत्र तु) तदात्वेऽन्यस्माह्ामो महानेव संप्रयोगं॑विना 
तत्न कि प्रतिपत्तव्यमित्याह- सक्तं त्विति । वशिनं यथोक्तकारिणम्‌। 
अन्यत्‌ इत्यन्यसुदिश्य जेत्‌ । ततश्चेति । तत्र पमरनजिता सक्तमेवानुरञ्ञ- 
येत्‌ । कान्तानुवृत्त्या तत्न सितत्वात्‌ । नान्यं प्रति संदध्यात्‌ । प्रोक्ता- 
नु्ठाने निरूप्यमाह--आयतिमिति पभरमावम्‌ राममायल्याम्‌ तदाल भ्रीसिं 
पुष्कठां निव्यीजं तखयात्मविषये । विचक्षणेति । परीक्षणे विचक्षणा कु- 
शरा । इति विश्चीणेपरतिंधाने षयपञ्चाश्ं भरकरणम्‌ ॥ 


इदि ्रीवात्छायनीयकामसूत्ररीकायां जयमद्ूलाभिधानाया विद्ग्बाद्गनाविरदकातरेण 
गुर्दततेनद्रपादामिधानेन यज्चोधरेणेकत्रहृतसूत्रमाध्याया वैदिके षष्ेऽधिकरणे 
विश्चीणप्रतिसखधान चतुर्थोऽध्यायः । 





पश्वमोऽध्यायः । 


तरिविधा वेदया-एकपरिगरहा अनेकपरियिहा अपरिमहा चेति । तत्र 


१, अपूर्वैख., 





६४२ कामसूत्रम्‌ । ६६. आदितोऽध्यायः) 


पूर्वस्या काम उक्तः । द्वितीयाया वक्ष्यति । तृतीयाया विनापरिगहमनेक- 
स्माहममानाया लाभविशेषा उच्यन्ते । तन्नापरिग्रहकारणमाद-- 

गम्यवाहल्ये वहु भतिदिनं च उ्यमाना नेकं म्रतिश्हीयात्‌ ॥ 

यदा गम्या बहवस्तेम्यः स्पर्धया बहु रभते । भतिदिनं चेकैकममिग- 
च्छन्ती तदिन एकं परतिगृहीयात्‌ । स हि बहू भतिदिनं च न ददाति । 
तदेवमनियतो छामः । सततश्च कश्ित्सवल्पमपि दयात्‌ । तद्रहणि चान्ये 
तावन्मान्रकमेव दद्यरित्यूदेद्‌ । 

देश कां स्थितिमात्मनो शणान्सो भाग्यं चान्याम्यो न्यूना- 
तिरिक्ततां चावेशष्य रजन्यां स्थापयेत्‌ ॥ 

देदं संपन्नमितरं वा । काठं यत्र॒ काम उद्भूतदाक्तिवौ() । स्थितिं 
देशप्रदृत्ति यथा अथरकायं सेवमानसैकगुणः पूर्वकायमपि द्विगुणः । 
आलनो गुणान्हपवेदग्ध्यादीन्‌ सतोऽसतो वा । तथा सौमाग्यम्‌ 1 भ- 
न्याम्य इति मेप्याम्यः (९) स्थानमानाभ्यामातममनश्च न्यूनत्वं चाधिक्यं चा- 
वक्ष्य तदनुरूपं रजन्यामथ स्थापयेत्‌ । 

दवयमेकां रात्िनियतासेति इति (2) तत्र यदावस्थापितार्थेन गम्य एवः 
दूतसंमेषणेन माषयति सिद्धं काय नो चेदाद-- 

गम्ये दूतां भयोजयेत्‌ । तत्मरतिबद्धांथ स्वयं भरदिणुयात्‌ ॥ 

तत्मतिवद्धान्न तु (गम्यते) । गम्यप्रतिवद्धान्भयोजयेदमिप्रायजिक्ासप् 
म्‌ । विदितामिमायांश्च मरेषयेदात्मीयानिच्यर्थः । 

दृतरसंमेषणाद्भम्यसंप्रयोगं रजन्युपारम्भः । तसानियमितादधिको यो- 
ऽनुरागाहछम्यते स जमातिद्यः । तं चेत्तदेव रमते मद्रकमेव नो चे- 
दत्राह-- 

श डामावि्यग्रहाथेमेकस्यापि गच्छेत्‌ । परिग्रह 
च चरेत्‌ ॥ 


श्रीतिदिनेः. २ "अर्धैः. ३. श्चतानि लामातिच्चयप्रतिग्रदा्थ,, ४, "परिग्रहकलपं! 
"परिम्रहृकल्प सकलं चाचरेत्‌” 


५ अध्यायः] १ वेशिकमधिकरणम्‌ । ९४३ 


इतिशब्दो विकल्पार्थः । द्वौ ध्रीन्‌ चतुरो वा एकस्यापि मूर गच्छेत्‌] 
परिग्रहं च चरेत्परिभरहकल्ये चेति । तावल्यु दिवसेष्वन्यनिरपक्षानुरज्ञनेन । 

गम्यतश्च विशेषमाद-- 

गम्ययौगपये तु लाभसाम्ये यद्रव्याथिनी स्यात्तदायिनि बि- 
शेषः भतयक्ष इत्याचार्याः ॥ 

कामसाम्य इति । यदि बहवो गम्या युगपदुपथिता एको दिरण्यमपर- 
स्तुस्यमूल्यं छामतो येन दरव्याथिनी तदायिनि गम्ये रामविरेषः पल्यक्षः। 
तस्याधथिनी स्यादित्याचार्याणाम्‌ । 
, अभरलयादेयलात्सवैकार्याणां तन्मुखताद्धिरण्यद्‌ इति बास्यायनः॥ 

दिरण्यमत्र रोकमतीत्या कपर्दकाः (2) । ते चेदत्र गम्येन पुनर्म भर- 
त्यायन्ते वज्ादिकं दत्वा किचित्मत्यादत्ते । सर्वकायौणामिति । तद्रव्यं 
मण्डनयैन्यच्च कार्यं दिरण्यमूलम्‌ । तेन छभ्यमानत्वात्‌ । तेन॒ तत एव 
विशेषः । तसात्तत्रैवारथितवं कर्व्यम्‌ । 

उव्यखरूपमाह-- 

सुबणरजतताश्नकांस्यरोहभाण्डोपस्करास्तरणमावरणवासोविशे- 
पगन्धद्रव्यकडकभाण्डधृततैरुधौन्यप्जातीनां पूषैपू्वैतो विशेपः । 
यत्तनसाम्याद्रा द्रव्यसौम्ये मिन्रवाक्यादतिपातित्वादायतितो ग- 
म्यगुणतः भरीतितश्च विशेषः ॥ 

सुवर्णरजते धरिते अधटिते वा । ता्रकांखरोदैषटिते भाण्डोपस्करम्‌ । 
आस्तरणं तूक्कादि । मावरणं कम्बलादि । वासोविश्चेषः क्षौमादिः । ग- 
न्धद्रव्यं चन्दनादि । कटुकं मरिचादि । माण्डः पट (£) घटादिः । पूर्वै 
पू्ैत इति श्ुद्रपड्यनातेषोन्यं ततस्तैकादिरित्यादिना विशेपः ! धान्यपशवो 
यन अवरुन्धा () वेदयानां प्रहाखन्ते । यत्ततरसाम्याद्रेति यद्वा एत- 
न्न ते प्रियं ततो विशेषः । द्रव्यसास्य इति । यच्ादावपि रूपतः प्रमाण- 
तुष्य प्रयच्छतस्तत्र मिज्नवचनमनुष्ेयम्‌ । यत्र वा तदानीमदीयमानमतिपततिं 


१, "दिरण्यत्तः". २. "भन्यत्र ३. "धान्ययुडपञ्चुः, ४, "पत्तन? ५. (साम्येऽपि, 


६४४ कामसूत्रम्‌ । ६३ आदितोऽध्यायः्‌ 


यत्र चायति; प्रमावेः धुरु(ष)गुणो बा यत्र गम्ये सति भ्रीतिवौ नायिकाया 
नायकरस नायिकायामिति । 
गम्यतो विरोषमाह- 
रागित्यागिनोस्त्यागिनि विशेषः भसक्ष श्याचा्यीः ॥ 
रक्तात्यागिनो विद्येषः प्रत्यक्षः । तदात्व एव द्व्यप्राततेः । 
शक्यो हि रागिणि त्याग आधातुम्‌ ॥ 
रागिणि भत्यागिणि रक्ते शक्यस्त्याग आघातुुपायेन । 
कृत इत्याह- 
छन्धोऽपि हि रक्तस्तयजति न हु लागी निर्वन्धाद्रज्यत इति 
वात्स्यायनः 1 
त्यजति द्रव्यं ददाति । निर्न्धादिति भ्रयासेनापि न रज्यते तख ते- 
जस्वित्वात्‌ । अनुरक्तस्व॒ त्यजति । 
तन्नापि धनवद्धनवतोधनवति विशेषः । लयागिपयोजनकर्नोः 
भयोजनकर्तरि विशेषः भक्ष इत्याचार्याः ॥ 
धनवदधनवतोरिति रागित्यागिनोर्यो धनवान्स विरिष्यते नेतरो निर्षनः। 
भ्योजनकर्तरीति नायिकायाः का्ख यः कती तसिन्नत्यागिनि विंदेषः 
मल्यक्षः । वैदात् एव कायैकरणात्‌ । त्यागी तु दाखतीति न प्रत्यक्षः । 
भयोजनकतां सत्कृत्वा कतिनमास्मानं मन्यते त्यागी पुनर 
तीतं नापेक्षत इति वात्स्यायनः ॥ 
सङ्ृत्कृत्वेति एकवारं कृतमस्याः कायै किमपरं करिष्यामीति । अती- 
तमिति द्तमेवास्यै न पुनदैदामीति नयेक्षते । त्यागरीरुत्वात्‌ । 
तत्राप्यालययिकतो विदोषः । छृतङ्गलयागिनोस््यागिनि विदोषः 
लक्ष इलयाचार्या; ॥ 
आत्यविक्रत इति यदा तत्मयोजनमवधारितमतिपतति तदा तत एव 
१. "कतुः". ९. १, कः. २. '्तदायत्व, "तदायतः. ३. चमयाज वप प (मिपि 
छतः ५५. (आत्ययिक, ६, श्यत्यसतः?. 


९ अध्यायः] १ वैरिकमधिकरणम्‌ । ६४१९ 


विरेषः । इतज्गत्यागिनोस्त्यागिनि विरेषः प्रत्यक्षो द्रव्यदश्ैनात्‌ । न तु 
ृतज्ञे । तस्यात्यागित्वात्‌ । 

चिरमाराधितोऽपि लागी व्यटीकमेकमुपलभ्य भरतिगणिकया 
चौ मिथ्यादूपितः ्रममतीतं नापेशषते । प्रायेण हि तेजखिन ऋन- 
वोऽर्नौरताश्च यागिनो भवन्ति । तङ्गस्ह पूर्ैभरमापेक्षी न सहसा 
विरज्यते । परीक्षितशीखत्वाच्च न मिथ्या दूष्यत इति बातस्यायनः॥ 

चिरमिति दीर्धकारम्‌ । आराधितोऽपि कान्तानुबत्या । व्यङीकं ना- 
यिकापराधसुपरम्य । मिथ्यादूषित इति मिथ्यैव दोषं भदितः संदैवेयं य- 
ठीकं कुरुत इति । श्रममतीतमाराधनङ्केशं नयपिक्षते । कृत इत्याद-पा- 
येण दीति बाहुल्येन त्यागिनां तेनसितादयख्यो धर्माः संभवन्ति । तत्र 
तेजखितया व्यलीकं नेोपक्षन्ते । ऋनुतया मिथ्यादोपं मान्ते । अनाह- 
तत्वात्‌ श्रमं नापेक्षन्ते । ततः कथमाद्रः । पूर्ैश्रमपेक्षीति । तज्ञ 
इति कतक्षत्वादेव सदसा न विरज्यते व्यलीकमुपकम्यापि । परीक्षितश्ी- 
रत्वाचेति छृतज्ञतयैव परीक्षणस्वमावत्वान मिथ्यैव दोषं आदयते । 

तज्राप्यायतितो विशेषः ॥ 

यत्र प्रभावोऽस्ि यन्ार्थोपगमनदेतुस्तथा मिन्रवचनमनर्यप्रतीघातोऽ्थ- 
संदरायश्च । 

तेषां विशेषमाद-- 

मिन्नरवचनाथौगमयोरथौगमे विशेषः मरयक्ष इत्याचार्याः ॥ 

मित्रवैचनादथः मरतयक्षः । तस्य॒ दर्यमानत्वात्‌ । अन्यत्र वचनमेव 


केवलम्‌ । 

सोऽपि हथागमो भविता । मिन ठु सड्दराक्ये भतिहते कट्पितं 
स्यादिति वात्स्यायनः ॥ 

सोऽप्यथौगमो मवरिता भविष्यति । प्रतिहत इत्यननुष्टिते । कटठपितं 
रोषितं स्यात्‌ । ततश्च तसतिबद्धकायैहानिरेव स्यात्‌ । 

१. "एकः पुस्तकान्तरे नासि. २. “च. ३. "भदयाटताश्चः. ४. दूपितः स्यान्‌, 


५. "प्रत्यक्षतः. ६* वचनायः प्रत्यक्षः. 
का० ४ 


३४१ कामसूत्रम्‌ । ६३ ादितोऽध्यायः]) 


तत्नाप्यतिधाततो विरेषः ॥ 

अतिपातत इति यदा तदानीयुपेक्षितोऽरथो(ऽति)पतति च दैस्यसे- 
वेति विरेषः। 

मित्रं कपितं स्यादिति बेदाह- 

तत्र कायसद्ौनेन मिन्रमल्ुनीय शोभूते बैचनमस्त्विति त. 
तोऽतिपातिनमर्थ ्रतिग्ह्ठीयात्‌ ॥ 

कायैसंद्नेनेति जनानां कार्य तत्तवापि कार्य न चेदं महदुपस्थितम- 
पि(ति)पतति । त्वद्वचनं च श्वः कतांखीत्यनुनयपूर्वसुक्त्वा । 

अ्थागमानयेभतीधातयोरथौगमे विशेषः भलयक्ष इत्याचार्या; ॥ 

अ्थागमे विदोषः भरत्यक्ष इति इश्यमानत्वात्‌ । 

अर्थः परिमितावच्छेद्‌, अनर्थः युन; सछरखख्तो न श्ञायते 
कावतिष्ठुत इति वास्स्यायनः ॥ 

अर्थं इति । अस्मावच्छेद्‌ इयत्ता । स्ता परिमिता ययेत्यर्थस्यानति्च- 
यत्वात्‌ । सङृत्मखत इति । अखण्डितपरसरत्वादेकवारपरदतो न च्ञायते 
कावति्ठते किं मूरषाते स्वैधाते वेति! थत्र मधुविन्दूपार्यानयदादरणम्‌ । 

तत्रापि शरुङाधवटृतो विषः ॥ 

0 इति ज्योरनर्थात्पूवादुरुर(न)र्थो विरेष्यते र्धुशेद्रर- 

नथ इति | 

एतेनायसैश्चयादन्थभतीकारे विशेषो व्याख्यातः ॥ 

सर्थसंशयाद्थैः स्यान्न वेति संशयः अन्यसादनर्थमतीकारः वदार्भसंशये 
विशेषः भ्यक्षः । तत्र संरायितेऽपि कोकस्य प्रव्षेनात्‌ । प्रिमितावच्छे- 
दोऽ्थोऽनयैः पुनः सङ्ृत्मदतो न ज्ञायते कावतिष्ठत इति । अत्रैव वि- 
रेपः । न लषोरनथोस्मतिकतैव्याद्वुरोर(रावार्थे संशयिते विशेष इति 
व्याछ्यातः | 


अ 


१, "पातितः, २ दावस्य एव विदोषः. ३. “छतं न वचनं ततः, 


९ अध्यायः] १ वैशिकमधिकरणम्‌ । ६४७ 


एवं द्विविधं रदन्यर्थेन (९) विशेपितेन यदुपचितं धनं स प्ररृष्टो नाम 
डामातिद्यः। प्रधानार्थस साधनात्‌ । अतस्तद्धारणतया यत्रं दशैयन्नाह- 


देवङखतेडागारामाणां करणम्‌, स्यटीनामभिचैत्यानां निवन्ध- 
न्‌, मोसदस्नाणां पाजान्तरितं ब्राह्मणेभ्यो दानम्‌, देवतानां ष 
जोपहारमवतंनम्‌, ते्ययसदिष्णोवो धनस्य पैरिग्रहणमित्युत्तमग- 
णिकानां डाभातिश्चयः ॥ 

विविधा वेश्या-गणिका रूपाजीवा कुम्भदासी च । ता; प्रव्यकयुत्त- 
ममध्यमाधममेदात्रिविधाः । तडागं पुष्करिणी । स्थटीनामिति । निचेपु 
भदेशेषु लोकागमनाय सेतूनां निबन्धनम्‌ । अथिचैत्यानामिति । स्थानाद- 
दिर्मदधिरोहानि इत्वा सर्वे रसगन्धनीदिरतेषु पदेषुरापू्यया (£) गमये संद- 
ज्यन्ते । पातरान्तरितमिति । वेदयाद्रव्यस्यापतिग्राहमत्वादन्यदस्तेन दानम्‌ । 
देवतापूजनानां प्रवर्तनं धटानिबन्धने । उपहाराणां मक्ष्यादीनाम्‌ । तखे- 
यत्तां ददौयन्नाह-(देवकुर्तडागारामाणां करणं स्यटी.देवतां समुदय 
सरवमेतत्मधानोऽथैः । ) तैब्ययसदिष्णोरिति । तसिन्पधानाथसाध्ये यब्ययं 
सहते । धनस्य परिग्रहणभयं (¢) अयं प्रहृष्टो रागाति(काभाति)शयः । 
उत्तमगणिकानामिति । रूपादिभिनायिकागुणकरादिभिरन्विता उत्तमग- 
भिकाः 1 गुणानां च पादा्धौम्यां मध्यमाषमाः । 

सावौङ्गिकोऽठंकारयोगो शदसोदारस्य करणम्‌ । महादैमौण्डः 
परिचारके शृहपरिच्छदस्योज्ज्वरुतेति रूपाजीवानां छाभातिश्चयः॥ 

सावौङ्गिक इति सर्वैष्वद्धेषु यो भवति । उदारयखेति संस्थानतः संके- 
ततश्चेति । महारैरिति ोहताभरराजतैः। परिचारकैरिति यथासं कर्मणा 
परिचरन्ति ये । गृहपरिच्छदसेति गृदसंबिधानकसोञ्ज्वरतेत्ययं भ्रधा- 
नार्थः । तव्ययसदिष्णोर्नख परिग्रहणमिति वर्तेते । अयं भङृष्टो लामाति- 
शयः । ₹पाजीवानामिद्युत्तमानाम्‌ । सत्छपि गुणेषु खूपाजीवायां रूपस्य 

१, ^तडागानामारामाणां. २. “चैलयकाना च चन्धनम्‌?. ३. प्पूजाभ्युदयः, “पूजोष- 
हाराभ्युदय ४, “तदै सदिप्णोः, ५. शरतिप्रहणम्‌ ६. (तद सदिष्णो.?. 


३४८ कामसूत्रम्‌ । ३३ आदितोऽध्याय ] 


धानत्वात्‌ कखास्तु न सन्ति । ततर रूपस्य गुणानां पदाथानां च मध्य- 
माधमाः । अत्र यः प्रधानाः स गणिकानामस्तयेव । 

निं शुङमाच्छादनमपष्ुषमन्नपानं निलयं सौगन्धिकेन ताम्नू- 
छेन च योगः सदिरण्यभागमरुंकरणमिति इम्भदासीनां च- 
भातिकियः ॥ 

आच्छादनमिति परिधानीयं प्रावरणीयं च सदैव शुचम्‌ । अपुष- 
मिति अकद्ितत्वासुषमैपनयति । सौगन्धिकेन सुगन्धिसमूदेन चतुःप्म- 
कादिना वैम्बूलेन च नित्यं योगः । एतत्संवै गणिकानां रूपाजीवानां चा- 
स्येव । विंदेषमाह-सदिरण्यमागमिति । दुवर्णकेदोन युक्तमर्थः । 
सयं प्रधानार्थः 1 तब्ययस्दिष्णो्ैनस परिप्रहणमिति वर्तेते । अयं च 
प्ङृष्टो लाभातिद्ययः । कुम्भदासीनामिदयुत्तमानाम्‌ । कुम्मग्रह्णं च क- 
मोपलक्षणार्थम्‌ । कर्मकरीणामित्यथः । यासां चोत्तममध्यमाधमकमपिक्षयैव 
तथाविधतवं द्रष्टव्यम्‌ । 

एतेन भदेरेन मध्यमाधमानामपि छोभातिदायान्स्वासामेव 
योजयेदित्याचायः ॥ 

मदेशेनेति । भदेशेनेदयुत्तमानां कामातिद्यमार्गेण । मध्यमाधमानाम- 
पीति गणिकारूपाजीवाकुम्भदासीनाम्‌ । लाभातिशयानिति प्रकृपेक्षं 
मध्यमाधमान्योजयेत्‌ । तथा चोक्तम्‌--यदवेश्यासैजितं इव्यं पधानाथैस 
साधकम्‌ । अवस्थानं हि वेश्यानां स छाम उत्तमो मतः ॥” इति । 

देरकाटबिभवसाम्याचुरागरोकमटत्तिवनार्दनियतलकाभादि- 
यम्टत्तिरिति वात्स्यायनः ॥ 

इयमवृत्ीति । देशस सुर्दपन्नख । (काठ्ख) ुभिक्षख दुर्भिक्ष 
वा । विभवस्यात्मीयख महतोऽस्पसख वा । सामथ्यख विमवधनचचक्तेमदत्या- , 

१. छ. २. “उपनयतिः. ३. ^ताम्बूलादिना च. ४. “ामान्योजयेत्‌ ५. "खा- 


जितं. ६. “अवस्था नदि ७. "कारविभागसामभ्यीततु ङूपरागरोक. ८, “अनियता- 
खामाना नियता ्ररृत्तिरितिः, ९, विशस सभ्रसन्नस्य. 


५ अध्यायः] ६ वैदिकमधिकरणम्‌ । ६४९, 


(त) इतरख वा । ततश्च नेय बृ्तिरियत्ताप्रधानार्थद्वारेण या निर्दि क- 


दाचित्तत्रयूनाधिका वा संभवति । 
एवं च कैर्यनिरपेक्षया कथित्खल्योऽपि ऊामो गह्यते कथन्नैव क- 
ित्तदात्वे गृध्यते कश्चिदायत्यां यदाद-- 


गस्यमन्यतो निवारयितुकामा सक्तमन्यस्यामपहर्ंकामा वा 
अन्यां वा लाभतो विथयुक्षमाणागम्यसंसर्गादात्मनः स्यानं इद्धि- 
भायतिममिगम्यतां च मन्यमाना अनथपरतीकारे बा साहाय्यमेनं 
कारयिहुकामा सक्तसख वान्यस्य व्यीकाथिनी पूर्वोपकारमङृत- 
मिव प्रश्यन्ती केवरप्रीलर्थिनी वा कल्याणुद्धरल्पमपि रभ भ- 
तिश्रहीयात्‌ ॥ 

अन्यत्‌ इति अन्यस्या नायिकातो निवारयितुकामा मान्य यासीदिति। 
अपदतकामा मद्रषिण्यां सक्तं द्यक्ष्यामीति । कामत इति अन्ण्खा नायि- 
कातो गम्यस्ंवन्धिनो कामात्‌ । वियुयुक्षमाणा वियोक्तमिच्छन्ती । ज॑गै- 
म्यसंसर्गादिति येन गम्येन सह (न) संस्स्तसात्‌ । स्थाने जनसंसदि बि- 
रिष्टदेञ्चावस्थानं मन्यमाना । बृद्धि प्रङृ्टा(क्ष)ख्वां लामातिश्चयं मा- 
यतिं परमाव अमिगस्यतामन्येषां नायकानामभिगमनीयत्वं अनरथमतीकारं 
वेति अनथ प्रतिक सहायमेनं॑ककामा । सक्तस्य वेति यस्तस्यां 
सक्तः । जन्यो वर्तमानः । तेन यः पूवभुपकारः ई्तसतं खल्पतादकृत- 
मिव पदयन्ति । तस्यातीतस्य व्यलीकार्थिनी अपराधं कर्ंकामा अस्पमपिं 
गृहीयात्‌ येनायमपराधं मन्ये(धमध्ये १)ऽतिसक्तस्त्यजति । केवलप्रत्यार्थनी 
वेति प्रीत्यैव केवक्याथिनी नार्थैः । कल्याणवुद्धेरित्यविसंवादकात्‌ । 

अय(हय)मनथैप्रतीकारिकेद्युक्तम्‌ । अत्र विशेपमाह-- 

आयत्यथिनी इ तभाभित्य चानर्थं भतिचिकीषन्ती नैव भ- 
तिश्रहीयात्‌ ॥ 

१, "इयता. २. कृत्वा कार्यनिर पक्षया. ३. “गहागते ४. “दातृत्वे". ५. “वि- 


मोक्षयमाणाः. ६. "आयः. ७. श्रयर्विनीः, ८. बुद्धिः" "अर्यं गरहीयातः 
१०. अन्यससगौदिति,. ११. “उ” १२. (तमाधितान. 


६९० कामसूत्रम्‌ । ६३ आदितोऽष्यायः] 


यदा आयतिर्महती स्यादनर्थश्च न महान्मतिकर्तव्यस्तदा नैव प्रतिगू- 
हीयात्‌ । 

त्यक्ष्याम्येभमन्यतः भतिसंधास्यामि, गमिष्यति दारैयोक्यते 
नाजयिष्यत्यनर्यान्‌ , अडकश्भूत उत्तराध्यक्षोऽस्यागमिष्यति खामी 
पिता वा, स्थानश्रंरो वास्य भविष्यति चटचिचथेति मन्यमाना 
तदौत्वे तस्माह्लाममिच्छेत्‌ ॥ 

त्यक्ष्याम्येनं त्यक्षा(क्त्वा) त्वेतत्तो जां गरृहीत्वान्यतः भरतिसंधास्यामि । 
तस्याधिकत्वात्‌ । गमिष्यति दरियक्ष्यते गतः कतदारपरिरहो वा कर्थं 
दास्यति । नाशचयिष्यत्यनर्थान्खकीयान्‌ । तस्य परवरपरायत्वात्‌ 1 जङ्क- 
शभूत इति दमयिता । उत्तराध्यक्च उपरिकः । अस्येति गम्यस्येति क 
मैणि आगमिष्यति तदायमखतन्नः कथं दास्यतीति । स्वामी पिता वाङ्क- 
शभूतः । स्थानभरं्ो वेति यसिन्स्थानेऽस्याधिपत्यं तस्माद्विच्युतिः । च- 
वित्तो वा प्रतिज्ञायापि न दास्यति । तदात्व इति तदानीम्‌ । 

अतिह्ञातमीश्वरेण अतिग्रह रष्ध्यते अधिकरणं स्यानं वा भा 
प्स्यति इत्तिकाखोऽस्य वा आसन्नः बाहनमस्यागमिष्यति स्ंथट्पत्र 
घा सस्यमस्य पक्ष्यते छृतमस्मिन्न नयति निदयमविसंवादको बे- 
त्यीयलयामिच्छेत्‌ । पैरिग्रहकस्प वाचरेत्‌ ॥ 

मरतिग्रहं रुप्स्यत इति स शष्केशेनोपठन्धार्थो दास्यति । अधिकरणम- 
प्षपरखदिकं स्थानं यन्नाधिपत्यं करिष्यति! इृत्तिकाङो वेति सेवकत्वालीः 
वनकाठोऽस्यासन्नः । राजऊुठे विरम्बस्य व्मानत्वात्‌ । वाहनं यानपा- 
न्नमागमिष्यति । वाणिज्यधर्मस्थितत्वात्‌ । स्यल्यत्रमित्थेभूतम्‌(१ । स्व- 
राट्ादिसस्यमस्य पक्ष्यत इति । छृषिदृतित्वात्‌ । ततश्च पकं सस्यं दा- 
स्यति । कृतमसिन्न नदयति अमिगम्यत्वं न निष्फरम्‌ । कतक्त्वात्‌ । 
नित्यमविसंवादको वा प्रतिज्ञायावश्यं दास्यति । आयत्यामित्यागमनकाे । 
परिमरहकस्पं वा चरेत्‌ तत्रास्य रुप्स्यमानत्वात्‌ । 
` 9. अन्येन २. गमिष्यलयं खद. ३. दातेन प. छन्हि प. स्त्य 
„ लप्र. ६. 'आगतिमिच्छेत्‌,, “अभिगच्छेव". ७, “परिपरहतवं बाखाचरेत्‌. 


$ अध्यायः] १ वै्िकमधिकरणम्‌ । ६९१ 


भवन्ति चात्र शछोकाः- 
ृच्छाधिगतवित्तां राजवछमनिषटरान्‌ । 
ओँयत्यां च तदात्वे च दूरादेव विर्े्जयेत्‌ ॥ 
अनर्थो वजैने येषां गमनेऽभ्युदयस्तथा । 
भेयतेनापि तान्ण् सापदेचर्युपक्रेत्‌ ॥ 
कूच्छराधिगतविततांश्वेति छेशर्नाजितवित्तान्‌ । राजवहमनिषटुरानिति ये 
रष्रा निष्ठुराः करूरा येषां नाकरणीयमपि कुबादित्य्थः() । पायस 
म्योऽनर्थसंमवात्‌ । तेषां तरदं उपादानमित्य्थः । अनर्थं इति यांस्तयक्त्वा- 
न्यसादनर्थोऽमिगमने चाग्युदयस्तानुमयमरयोजनत्वात्‌ भयतेनापि तान्गृ्े- 
त्यमिगस्य । सापदेशुपक्रमेदिति य्किविन्मिश्रीकृत्या८)मभिगच्छन्त- 
ममिगच्छेदिल्यर्थः । इृ्ा्यमावादात्मनेपदं न भवति । 
येष्व्थं एव भरयोजनं तानाह-- 
भसन्ना ये पयच्छन्ति खर्पेऽप्यगणितं वयु । 
स्थुखरक्षान्महोत्साहांसतान्गच्छेत्खैरपि व्ययैः ॥ 
इति श्रीवात्स्यायनीये कामसूत्रे वैरिके प्ठेऽधिकरणे 
ाभविदोषाः पच्चमोऽध्यायः । 


मदोत्सादहानिति महानुत्साहो येषाम्‌ । महत्त्वं चोत्साहस्य शौर्यादि- 
मिः। ते तुष्टाः स्वल्पेऽपि वेश्याविषये प्रभूतं दरव्यं परयच्छन्ति तसात्ता- 
न्गच्छेत्‌ । स्वैरपि व्ययैरपचाररक्षणैः । इति रामविरेषाः सपतपश्चादं 
प्रकरणम्‌ ॥ 
इति श्नीवात्स्यायनीयकामसूत्ररीकायां जगमङ्गलाभिधानायां विदर्धाद्गनाविरदकातरेण 
गुरुदत्तेन्द्रपादाभिधानेन यश्षोधरेणैकन्रङृतसूत्तभाष्यायां वैरिके षेऽधिकरणे 
लाभविरोषाः पञ्चमोऽध्यायः 1 
१ भवन्ति चात्र शोकाः” इतति युसखकान्तरे नासि, २. वाम्यवित्तवान्‌, 


३. "्रयलनेनापि तान्गत्वा सरापदेदामुपक्रमेव्‌* इति पुस्तकान्तरे उत्तरार्धम्‌. ४, “विसर्ज 
येत, ५. “भयन्रेनैव तान्सवीन्सापदेदामयुक्रमेत्‌,, ६. “उपक्रम., 


३९२ कामसूत्रम्‌ । ६४ आदितोऽष्यायः] ` 
षष्टोऽध्यायः ॥ 

शाखरकार एव प्रकरणसंवन्धमाह-- 

अर्थानाचर्थमाणाननर्था अप्यनुद्धवन्त्यचुवन्धाः संशयश्च ॥ 

अ्थनिति छामविंदोषाननन्तरोक्तान्‌ माचयंमाणान्साध्यमानान्‌। अपरि- 
ग्रहाया वेश्याया इयर्थः । अनयो विरुद्धाः । अनद्धवन्ति(न्ती)तिं। 'अ- 
नुक्षणे* इत्यनोः कमप्रवचनीयत्वे अथौनिति द्वितीया । अ्थान्साध्यमानां- 
हक्ष्वीरृत्यानर्थां भपि स्देतुम्य उदयन्ते । तत्र यदा अथां एवोत्पबन्ते 
तदा निरनुबन्धार्थः पक्षः । यदाथै वाधित्वानथास्तदा निरयुबन्धानेरथः 
पक्षः । अनुबन्धा इत्यथोचाः । (अ)संरायाश्च एतयोरेषीत्पचन्ते । तसातते- 
ोपादानार्थं विवादो युक्तः । इत्यथादनथीयुबन्धसंशयविचारा उतचन्ते । 
तत्रा्थास्दयुवन्धाश्योपादेया एव । तत्संशयाश्वं । केषांचिखवृत्तेः । येऽन 
थौसदनुबन्धास्तत्यंशचयाश्च तेपामनुपादेयत्वात्‌ । 

उत्यत्तिकारणान्याद-- 

ते बुद्धिदौैल्यादतिरागादल्यभिमानादतिरिम्भादलयार्मवादति- 
विश्वासादतिक्रोधासमादात्साहसादैषयोगाच स्युः ॥ 


त इत्यनथादयः । बुद्धिदौवैल्यादित्यहानूहतत्वामिनिवेशाविवेकामभ्यां 
ुद्धिदौषेल्यम्‌ । रागः सक्तिः । जमिमानोऽदंकारः । दम्मद्छद्म । याज. 
वमरूलुता । विश्वासो विल्लम्भः । कोषः कोपः | एते कार्यवसादुक्तितः भ- 
युज्यमाना नैव दोषाय साधिक्येन तु दोषायैवेत्यतिशब्देनाह । परभादी 
योऽन्यत्र व्यासन्गः 1 साहसमविभरष्यकारिम्‌ । एतन्नवधा मानुषम्‌ । दै- 
वयोगादिति। दैवमद्यमं कर्मं शुम च । (भसं च) तेन दैवयोगादिल्य्ः। 

तेषां फर तख व्ययस्य निष्फरत्वमनायतिरागमिष्यतोऽथैस्य 
निवतेनमाघ्स्य निष्कमणं पारुष्यस्य भापरिगम्यता शरीरस्य अ. 

१. अथो भाचर्यमाणा अनथोनप्यजुव्रन्ति । तेषामनुवन्धास्तत्संशयाश्व,, २. द- 


म्भादतिहपादत्िसम्भादव्याजवादतिविश्वासादतिकोषादतिभमादादतिमदादति्ाहसाै- 
वयोगाचच यदच्छया स्युः. ३. श्रतीधात.. 


रिषि 


हि 


९ अध्यायः] १ वैरिकमधिकरणम्‌ । ६३९६ 


धातः केशानां छेदन पातनमङ्गवैकस्यापत्तिः । तस्ात्तानादित एव 
परिभिदही्पेदथभूयिष्ठां्ोपेक्षेत ॥ 

तेषां बद्धिदैौरवल्यादीनाम्‌, यथवा ए(तिषामित्यनर्थानां सानुवन्धानां 
तत्संदायानां च फठमिति परिणामः । अनथवेदनविपरिणामरूपेण संशय्य 
मानत्वादन्थसंशयानामपिं फलम्‌ । व्ययति गम्याभिगमनाय , कृतस १ 
अनायतिः प्रमावदानिः । आआगमिष्यत इत्यधिह्ते व्यये रुप्समानस्य नि- 
वतैनमिति बोद्धव्यम्‌ । आप्तेति ्रा्सेत्यर्थः । निप्कमणमन्येत गृह्यमा- 
णत्वात्‌। पीरुप्यखेति द्विरुक्तस्य (९) । गम्यता परिचेयंता । शरीरख प्र- 
घातः प्राणवायोर्वियोगः । केशाना छेदनं रवनम्‌ । पातन अन्धताडनम्‌ । 
जज्गवैकल्यं कर्णनासाविच्छेदः । तान्बुद्धिदौ्ैव्यादीनादित एव परिदठमि- 
च्छत्‌ । यावदर्थहेतूनुपायान्पयङ्के । अन्यथा ह्यथ वाधित्वानर्थोऽपि सात्‌ । 
कारणानां संनिहितत्वात्‌ । अर्थभूयिष्ठंभेति । अथैवहुखाननथेदेतूनुपेक्षेत । 
तत्र र्थेतनामेवोपायानां बाल्यात्‌ । 

इदानीं निरयुबन्धान्विचारयितुमाद-- 

अर्थो धमेः काम इत्य्थतनिवगेः । अन्थोऽधर्मो द्वेष इत्यनर्थनि- 
वगः । तेश्वाचर्यमाणेष्वन्यस्यापि निष्पत्तिरचुवन्धः । संदिग्धायां 
ठ फएल्माप्तौ स्याद्वा न वेति शद्धसंशयः । इदं वा स्यादिदं वेति 
सेकीणः । एकस्मिन्‌ क्रियमाणे काये कार्दयसोतपत्तिरुभयतो- 
योगः । समन्तादुत्पत्तिः समन्ततोयोग इति ताचुदाहरिष्यामः ॥ 

अनर्थं इति । अथैत्निवर्गो र्थ इति कत्वा तद्विरुद्धोऽनरथत्रिवर्मः । त- 
तश्चाथौ(न)थौनुचन्धसंशयविचारा इत्यसिन्ूत्रे धमाधमयोः कामहेषयोर- 
पि संग्रहः सिद्धः 1 अनेन निरमुबन्धपश्ष उक्तो वेदितव्यः । तेष्वित्य्थादिषु 
षटु साध्यमानेषु अन्यस्यापातिनः केवरं साध्यमानख (अन्यखापीति) स- 
जातीयस्य विजातीयस्य वा पञ्चानामन्यतमसेति । (आ) संभाप्तौ संदिग्धायां 
स्याद्वा न वेति यो विकर्पः स शुद्धसंशयः | हयोरन्यतरोपत््या विकल्पस्य 


१, श्परुषस्य २. धवध* ३. "तेषु चाचयैः, 
कार ईध 


३९४ कामसूत्रम्‌ । ३४ आदितोऽध्यायः) 


संकीर्यमाणत्वात्‌ । एकसिन्कायं इति । अर्थादिसाधने क्रियमाणे द्रव- 
स्येत्य्ादीनां षण्णामन्यतमसय सजातीयस्य विजातीयस वा द्वयसखोत- 
स्िरभयतो योग इद्युभाभ्यां संबन्धः । समन्तादिति । एकसिन्‌ क्रियमाणे 
बहुम्योऽर्थादीनासुत्पत्तिः समन्ततो योगः । अस्य योगद्धयस्य निरनुबन्धपक्ष 
एवान्तर्मावः । तननुबन्धादीनुदादरणादुदादरिष्यामः । स्पष्टोऽैः । 

ननु च तरिवर्गोऽरथोऽनथैश्च तयोः खरूपतोऽपरिज्ञाने कथयुदाहरण- 
मित्याद- 

विचारितरूपोऽथनिवर्गः । तद्विपरीत एवानर्थनिवगैः ॥ 

बिचारितरूम इति तरिवरप्रतिपत्तौ निरूपितस्माव इत्यर्थः । तद्विरुढ्- 
त्वादनर्थोऽपि विचारितरूप इत्याह--तद्विपरीत इति । 

तत्राथीन्थयोज्िवर्गयोरथीवेत्यवधि(रथोदीनपि)त्याद-- 

यस्योत्तमस्यौभिगमने भत्यक्षतोऽथैलाभो ग्रहणीयत्वमयतिरा- 
गमः प्रार्थनीयत्वं चान्येषां सखात्सोऽर्योऽ्थांदुबन्धः ॥ 

उत्तमादिभेदाश्रिविधो नायको व्याख्यातः । तत्र यः समस्तगुणस्तस्यो- 
त्तमगुणस्याभिगमने । परत्यक्षतोऽ्थखाम इति तत॒ एव प्रत्यक्षात्तवानीमर्थ- 
कामः । अहणीयत्वमिति रेोकमाद्यत्वयुपादेयत्वम्‌ । आयतिः प्रमावः । 
आगमसत्रालीयानां भार्थनीयत्वं गम्यादीनाम्‌ । सोऽथ इति योऽसौ त- 
दाते लासः । अथौनुबन्ध इति ग्रहणीयत्वादिरर्थैरनुबन्धो यख । अयं 
सजातीयानुवन्धः 1 

काभमाने कस्यचिदन्यस्य गमनं सोऽर्थो निरञुवन्धः ॥ 

राममात्न इति तदात्वे यो जामस्तन्मात्रमेव निमित्तम्‌ । कखविदिति 
के यो गुणेदेषिवां न विवक्षितस्तस्यामिगमनमात्रोऽरथो निरनुबन्धः । 
(अदणीत्वमिति) छोकग्राद्यत्वा्यमावात्‌ । 

अन्यार्थपरिग्रहे सक्तादायतिच्छरदेनमर्थस्य निष्क्रमणं लोकविद्रि- 
स्य वा नीचस्य गमनमायतिघ्रमर्थोऽनयौयुवन्धः ॥ 


५ ध्वा > न्दाभो७ च 9 =, (9 


९१ अध्यायः] १ वैशिकमधिकरणम्‌ । ६९९ 


सक्तादिति यः सक्तो निःसारत्वादन्यदीयमर्थमपहत्य प्रयच्छति त- 
खार्थख परिम्रदे यायतिच्छेदनं भमावदहानिर्दस्युना सह॒ तिष्ठतीति । अ- 
थेति पूर्वोपात्तस्य । निष्कमणं चात्र द्रव्यमिति) । तावकेन) गृदय- 
माणत्वात्‌ । रोकिद्वि्टख च चौर्यमङुर्वतोऽपि । नीचख वा जातिन्यूनख । 
गमनमायतिप्नमिति परभावं हन्ति । जत्रार्थोऽनयीनुषन्धः । तदात्र राभखा- 
यतिच्छेदानथौनुबन्धित्वात्‌ । अय विरुदधानुबन्धः । 

(खेन व्ययेन शूरस्य हामात्रस्य भमवतो वा छन्धस्य गमनं 
निष्फङ्मपि व्यसनमतीकारार्थं महतशार्थघ्रस्य निमित्तस्य भरशमन- 
मायतिजननं बा सोऽनर्थोऽथौयुबन्धः ॥) 

कैदर्यस्य सुभगमानिनः कृतघ्नस्य वातिसंधानशीलस्य सैरपिव्य- 
वेस्तंथाराधनमन्ते निष्फठं सोऽनर्थो निरनुवन्धः ॥ 

कद्सेति आत्मानं भृत्यांश्च पीडयित्वा योऽथौन्संचिनोति तस्य सु- 
मगमानिन इति। अदुभगः सन्नात्मानं छुभगं यो मन्यते स न प्रयच्छति । यः 
घद्भेगः घुभगमानी स केवरार्थो गम्य उक्तः । छृतक्नस्य वेति । वाशब्दः 
पूवीपेक्षया स्वैर योज्यः । अतिसंधानश्चीरख छडेन संधानपरख 1 त- 
थाराधनमिति यथा खैरपि व्ययैरमिगमनम्‌ । निष्फरं यथानुरज्ञनमप्यन्ते 
निष्फलम्‌ । सोऽन्थं इति यः कृतो व्ययो निरनुबन्धः । 

कदयीदेविशेषमाद- 

तस्यैव राजवह्वभस्य करौरयर्रभावाधिकस्य तथेवाराधनमन्ते नि- 
. ष्फ निष्कासनं च दोषकरं सोऽनर्थोऽनयातुवन्धः ॥ 

करौयैप्रमावाधिकलति दोषत्रयमत्राधिकम्‌ । तथेनाराधनमितिं यथा 
चैव्धयैरमिगमनं निप्फरम्‌ । कदयोदीनामदातरत्वात्‌ । निप्कासनमददता 
दोषकरम्‌ । ते हि निष्कासिता दोषत्रययुक्तत्वात्पारुप्यश्चरीरप्रथातादीन- 
नथान्कुर्युः । इत्यनर्थोऽनथोयुबन्धः । अयं सजातीयानुचन्धः । 

एवं धर्मकामयोरप्यजुबन्धान्योजयेद्‌ ॥ 
` ए. केषुभिन्मू्धुसतकेष्वय पाठोऽन वर्तते. २. ततस्थव्‌ द्दयस्य चुनयानिनग- 
तिन” ३, (्तथैवाराधनं,, ४, श्रताप". 


३९६१ कामसूत्रम्‌ । ३४ जादितोऽध्यायः] 


एवमन्यानपि धर्मकामयोरनुबन्धान्योजयेत्‌ । तन्न जाद्यणस्य गृहखस्या- 
नुरक्तस्य सुमूर्षोरगमनासाणसंरक्षणं कुटडुम्बसंधारणं गादैस्थ्यधर्ममवतैनं च 
धर्मो धर्मानुवन्धः । काममात्रं च तद्धर्मो निरजुबन्धः । तसैवाङृतन्ञानमो- 
जनस्य गमनं कामो द्वेषौ नुबन्ध इति । घरायुबन्धाः ष्‌ विजातीयविर्‌- 
द्वाम्यामनुबन्धा द्वादञ्च । 

परस्परेण च युर्व्लया संकिरेदिलयतुवन्धाः ॥ 

युक्येति विरुद्धं त्यक्त्वा: शेषाणां निजातीयानामन्ययोगादित्य्थः । त- 
त्रा्थो धर्मानर्थकामद्वेषेः प्रत्येकमनुबन्ध(द्)श्वतुर्िधः । तथानर्थोऽपिं 
धमाथकामदवेषैः भतयकमनुबन्प(द्ध)श्तुरविधः । तथा जधर्मोऽपि कामानर्थ- 
मैः प्येकमनुबन्धः(दध)श्वतुर्विधः । तथा द्वेषोऽपि । इति चतुर्विच्चति- 
संकीणीनुबन्धाः । 

ददधसंशचयमधिह्त्याद- 

परितोषितोऽपि दस्यति न वेयर्थसंयः । निष्यी दितार्थमफ- 
ठष्ुत्छजन्या अर्थमरभमानाया धर्मः स्यान्न वेति धर्मसंशयः 
अभिपरेतद्ैपरभ्य परिचारकमन्यं वा शुद्रं गत्वा कामः स्यान्न वेति 
कामसंशयः । भमाववान्‌ श्ुद्रोऽनभिमतोऽन्थं करिष्यति न वेलय- 
नर्थसंशयः । अल्यन्तनिष्फछः सक्तः परित्यक्तः ' पिव्रखोकं याया- 
तजाधर्मः स्यान्वेलधर्मसंश्चयः । रागस्यापि विवक्षायाम॑मिरेत- 
मनुपरभ्य विरागः स्यान्न वेति द्वेषसंशयः । इति शुदधस॑श्चयाः ॥ 

यदि तदात्वे न ददाति सुरतोपचारेण परितोषितोऽपि दाखति । त- 
्ाज्ञानशीरत्वादयात् वेत्यथसंश्चयः। उत्सुजन्त्या इति । काञुकेभ्योऽङ्गानि 
दत्वाथीरजनं चेत्सयाद्धमैः । अङ्खार्पणं वेदयाया धर्मः । तथा हि-ध्वथा 
सद्पतिधमे” इत्याचायोः । तनाथैमङममानाया निपीडितारथखोत्सैन- 
मपि किं धर्मो न वेति संशयः । अमिेतमपि रुचिरं नायकं परिचारकमा- 
त्मीरयं बा द्रं निकृष्टं गत्वा तयोरनभिप्रेतत्वादज्ञातकामत्वाच्च कामः स्यान्न 


१, विखानुवन्धः. २. "ददयात्‌”, ३. “अनुपरभ्यः, ४. अभिमेतार्धै, ५, द्वेषः, 


€ अध्यायः] १ वैरिकमधिकरणम्‌ । ६९७ 


वेति संशयः । जनमिगत इति । अमिगन्तुमिच्छन्‌ भुद्त्ासमत्याख्यातः 
सहि राजकुटे उब्धप्रमावत्वादन्थ करिष्यति न वेति संश्चयः । सक्त 
इति । नुरक्तोऽभिगन्तुमिच्छन्‌ । परिव्यक्त निष्फलत्वात्‌ । पितृलोकं 
यायादिति । अवसान्तरपापौ यमलोकं यायादिति संभाव्यते । तत्रेति 
परित्यागेऽधर्मः स्यान्न वेति संरायः । रागस्यापि बिवक्षायामिति । कामो 
न भविष्यतीति न विवक्षितं रागेण पीड्यमानत्वात्‌ । अभिप्रेतोऽपि नासि 
यदायमाशरित्य स्यादित्याह--अभमिपेतमनुपरम्येति। केवरुमेव व्तमानाया 
विष स्यान्न वेति संशयः । ञुद्धसंशया इति । एकयैव भावाभावाभ्यां 
संराय्यमानत्वात्‌ । 

अथ सं्रीणौः ॥ 

त()थेत्यानन्तर्ये । संकीर्णो(णी) निर्दिदयते(न्ते) । शुद्धानन्तरं 
हि संकीर्णस्योदिष्टत्वात्‌। हदं वा स्यादिदं वेति संकीणै इति । स॒ च (वि- 
रुद्धा)विरुद्धाभ्याम्‌ । 

तत्र पूर्वमधिङृत्याह-- 

आगन्तोरबिदितञ्चीङस्य वह्ठभसंश्रयस्य भभविष्णोर्वा सध्रुप- 
सिथितस्याराधनमर्थोऽन्थं इति संशयः । ्रोतियस्य त्रह्मचारिणो 
दीक्षितस्य बतिनो छिङ्गिनो वा मां धरा जातरागस्य अुमूर्पार्ित्र- 
वाक्यादादृशंस्याच गमनं धर्मोऽधम इति संशयः । ठोकादेवाङृत- 
-भलययादगुणो शणवान्वेलयनषेश्य गमनं कामो देष इति सशयः । स- 
किरेच प्रस्परेणेति संकीणंसंश्चयाः ॥ 

आगन्तोरिति कुतश्िदागतस्य गमनेऽविदितरीर्तादर्योऽन्थों वेति 
सद्यः । प्रत्ययस्य वा अतियितया समुषस्थितत्वाद्थः । चहमसंश्रया- 
त्मभविष्णुत्वाद्वानथ इति कारणद्धयस्य निधानात्संयः । शोत्नियस्येति 
गरहस्थस्यापि क्रियावतः । ब्रह्मचारिण इति परथमाश्मस्य । जतिन इति 
कियन्तं कारं गृदीतपराकादिवतस्य । लिद्धिन इति मोतादेः । युमर्पो- 


१. (तथाः. २, “संकीर्णः, ३. "त्र प्रयवस्यः, . 


३९८ कामसूत्रम्‌ । ६४ आदितोऽध्यायः] 


रिति मर्बुमिच्छोः । कामस्यावस्थान्तरप्राप्त्वात्‌ । .मिन्रवाक्यादिति । भो- 
त्रियादीनां मित्रस्याम्यथैनावचनात्‌ । आनृरस्याच्च करुणायाः'। जमिग- 
मने धर्मोऽधर्म इति मा भूत्माणत्याग इति धरमैनियमम्ंशः दृष्य इत्यरमः । 
तदुमयमपि कसान्न भवतीति चेत्‌, न 1 अन्यतरस्य वटीयस उल्याद्‌- 
नात्‌ । अङ्घतप्रत्ययादिति अङ्ृतनिश्वयाछ्छोकात्‌ । किमयं गुणवान्न वेति 
खयमनवेक्ष्यानिश्चित्य केवरं रोकम्रवादाद्धुणवानित्यमिगमनादमिसरणे 
किरू(म)तः कामो दवेषो वेति विरुद्धसंकीणौखयः । 

सविरुद्धमधिकत्याद- 

यत्न परस्याभिगमनेऽ्ैः सक्ताच्च संपैषैतः स ठउभयतोऽयैः । 
यैज सेन व्ययेन निष्फरममिगमनं सक्ताक्चामपिताद्वि्तमलयादानं 
स उभयतोऽनयथैः । यजामिगमनेऽर्यो मविष्यति न वे्याशङ्ा स- 
क्तोऽपि स॑घषांदास्यति न वेति स उभयतोऽथसंशयः । येत्राभिग- 
मने व्ययवति पूरवो विरुद्धः कोधादर्षकारं करिष्यति नेँ वेति सक्तो 
वामधितो दत्तं भत्यादास्यति न वेति स उभयतोऽनयंसंञ्चयः 1 दइ 
दयौदालकेरुभयतोयोगाः ॥ 

यत्रेति यसिज्चमयतो रोयोके(योगे) । प्रखेत्यपूरवस । उत्तरत्राप्य- 
धितं वेदितव्यम्‌ । अमिगमनेऽथैः परदिव । सक्ताेत्यनुरक्तात्‌ । अ- 
भिगमने । सेषर्षत इति स्र्षमानादर्ः । स मा भूदनेनास्याः संप्रयोग इति 
स्पधैया ददाति । स उमयतोयोग उभयतोऽयो नाम । अन्यत्र यसिन्‌ 
क्रियमाणे कायैखोतपत्तिरुमयतो योग इति भूतवृच्रार्ो योज्यः 1 यसिल्ल- 
भयतोयोगे खेन व्ययेनाभिगमनम्‌ । परेति वते । निष्फठमित्यथः । 
सक्ताचचानुरक्तादमिगमनम्‌ । विभक्तिविपरिणामेन योज्यस्‌ । भमपित्रादिति 
कदाचिद्युक्तात्‌ कद्धात्‌ । वित्तम्त्यादानमिति तेनैव दत्तं भरतीपमादी- 
यमानम्‌ । अनयैः जन्ते निष्कमणात्‌ । स उमयतोयोग उमयतोऽनर्थो 
2 

१. श्रशदृष्यः. २. “सदर्पतः'. ३. श्यत्र परस्य सेन. ४. व्यस्य, ५, “यख, ६, 
“अनर्घः. ७, नननेतिसंशयः०. ८, न्तत, ९. 'अमपौदिति, 


१ अध्यायः] ६ वैदिकमधिकरणम्‌ । ६९९. 


शयोऽत्रास््येवेत्याह--यत्रेति यस्िन्चमयतोयोगे । अभिगमन इति प- 
रस्य । मविष्यति न वेत्याश्चङ्धा न निश्चयः । सक्तश्चाभिगमने संघर्षील्स्प- 
धेया दाखति न वेति स उमयतोऽथैसंश्चयो नाम । यत्रेति यसिन्भयतो- 
योगे । व्ययवतीति व्ययं कृत्वापि परस्यामिगमनम्‌ । पूषै इति पूर्स॑खष्टः। 
विरुद्धः परैव । करोधादिति । खेन व्ययेनामिगमनमनया क्रियत इति त- 
द्रेण क्रोधान्ममापकारं करिष्यति न वेति संशयः । सक्तश्च भआक्षयाचि- 
दथैयुक्त्यामर्षितो मम(नो) दतत प्रत्यादास्यति न वेति संरायः स उमय- 
तोयोगोऽनथपंशयो नाम । 

बाभ्रवीयास्तु--्ाभिगमनेऽर्थोऽनभिगमने च सक्तादर्थः 
स उभयतोऽथेः । यैजामिगमने निष्फलो व्ययोऽनभिगमने च 
निष्यतीकारोऽन्थः स उभयतोऽनयैः । यत्राभिगमने नि्न्ययो 
दास्यति नवेति संश्योऽनभिगमने सक्तो दास्यति नवेति स उभ- 
यतोऽर्थसशयः । यत्नाभिगमने व्ययवति पूरवो विरुदः भभाववान्‌ 
भाप्स्यते न वेति संश्योऽनभिगमने च करोधादनर्थं करिष्यति न 
वेति स उभयतोऽनयेसंशयः ॥ 

वाभ्रवीयास्त्विति । उभयतोयोगा वक्ष्यन्त इति शेषः । यत्रे्युमयतो- 
योगे । अनमिगमने च सक्तादिति अनमिगतात्सक्तादित्य्थः । यः सक्तो 
वक्ष सोऽनमिगत एव दास्यति । यथोक्तं पाक्‌--सक्तं तु विनं नारी 
समाष्यान्यत्र वा मेत्‌! इति । पूर्वसिन्दरीनेऽन्यतरामिगमनेऽन्यतरसा- 
दथः । इयं (इह) त्वेकलत्वा(सख)भिगमने उमयसादर्थः । ततश्च स ए- 
वात्न मूरसूत्ाथः । यत्नेदयुमयतोयोगे । अभिगमन इति प्रस । निष्फलो 
व्यय इति अनर्थः । अनमिगमने वा (च) सक्तादित्यनुवतेते । यः परा- 
मिगमनेन सक्तो जातामर्ष॑ससानिष्परतीकारोऽन्थो यद्वित्तम्यादानं स 
उभयतोऽनर्थो नाम । यत्रत्युमयतोयोगे । अभिगमन परख । निर्व्यय इति 
विना व्ययः । अनमिगमने सक्त इति विनाभिगमनं टखति न चेति । 


व 
१. द्वाद, २. "यस्यः, ३, यस्यः, ४, त्यादाखति'. ५. “भवच्छति. 


६३९१० कामसूत्रम्‌ । १३४ आदितोऽध्याय 


तस्य बदितत्वं न निशितं स चोमयतोऽथैसशय इति नाम । यत्रेत्युभयते 
योगे । अमिगमने परख । पूर्वो विरुद्धः प्राप्ते मया तद्रारेणायमपः 
रिष्यति न वेति संशयः । अनभिगमने च सक्त इति वतैते । कोधादने 
करिष्यति न वेति संशयः । पराभिगमने तदीयामषैखानिथितत्वात्‌। उः 
यतोऽनथैसंद्चयो नाम । एते चत्वार उभयतोयोगा द्च॑नद्रयेऽपि युद्धा उक्ता 

सकीणीनाह-- 

एतेषामेव व्यतिकरेऽन्यतोऽर्थोऽन्यतोऽनर्थः) अन्यतोऽर्थोऽन> 
तोऽयैसंश्यः, अन्यतोऽर्थोऽन्यतोऽन्थसंकाय इति षद्संकीर्णयोगा, 

एतेषामेव व्यतिकर इति । सजातीयं त्यक्त्वा शेषाणां प्रस्परसैकी 
(भेत्रे) षदसंकीर्णयोगाः । यदाह--अन्यत इति । यत्र परस्वाभिगम्‌ 
एकतो योऽथः । सक्ताचामर्षिताद्वित्तप्रत्यादानमि्यन्यतोऽनर्थो य उभयतः 
योगोऽथानर्थरूपः । भन्यत्तोऽथं इति पूर्ववत्‌ । सक्तः संधषादास्यति न 
त्यन्यतोऽथसंशयः । अयमर्थरथसंशयङ्पः । यत्र प्रस खेन व्ययेन रि 
प्फलममिगमनमित्यन्यतोऽनथसं्यः । अन्यतोऽथ इति पूर्वव्‌। सक्तोऽ 
पितो दत्तं प्रत्यादास्यति नवेत्यन्यतोऽनर्थस्चयरूपः । थयमथीनर्थसंशचर 
रूपः । एवं बाभ्व्यददनेऽपि योज्यम्‌ । =“ . 

तेषु सहायैः सह विगूर्य यतोऽ्थ॑भूविष्ठोऽ्सैश्षयो शुररन 
भरदामो वा ततः भर्वर्तेत ॥ 

तेष्विति दर्॑नद्रयेऽपि शुद्धेषु संकीर्णेषु च ! सदायैः पूवेक्तिः । थ 
इति य॑ गम्यमाधित्य । अर्थभूयिष्ठ इत्यथैबहुलो योऽर्थसंशयो नेतरः । श 
रुटनर्थमशचमो वा । जथाद्धि महतोऽनथेस्य प्रतिकार्यस्य गुरुत्वात्‌ । त 
इति तं लश्षीक्ृत्य प्रवर्तेत । 

एवं धमैकामावप्यनयैव युक्योदाहरेत्‌ । संकिरेचच परस्परेण धय 
तिषज्ञयेचेत्युभयतोयोगाः ॥ 

अनयेवेदयुक्तयुक्स्या उदाहरेत्‌ तत्र प्रस्य द्विजत्वादमिगमने धर्मैः २ 


१, “एयामेवः २, “धर्मक्रामाचपि तैरेव अकरिरदादरेदेकैकश्चः सकिरेत्परस्पर 
व्यविपन्नयेतेत्युमयतोयोगाः”. 


भे 


६ अध्यायः] ६ वैरिकमधिकरणम्‌ । ६९११ 


्ताचानुरागान्युमूर्मोः स उभयतो धर्मः । यत्र ब्रह्मचारिणोऽमिगमनेऽधर्मः 
सक्ताच्च जतखादनिच्छतः स उमयतोऽधर्मः । यत्र परख निद्धव्येऽमिग- 
मने धर्मः (अनमीत्यासाङ्कयाद) सक्ता निष्पादिताथत्वादमयच्छतो धर्मो 
न वेति स उभयतो धर्मसंशयः । यत्न परख लिङ्गिनो भिन्ननरतगमनेना- 
धर्मो(ऽ्थो) न वेति संशयः सक्ताच्च नतखादित्सतोऽधरमो नवेति स उमयतो- 
ऽधर्मसंशय इति । यत्र परसयामिप्रेतसामिगमने कामः सक्ताचामिपेतात्स 
उभयतः कामः । यन्न परस्यानमिप्रेतस्य विरागः सक्ताच्रानमिप्रेतात्स उ- 
मयतोऽदधेषः । यत्र परस्थाविदित्चीकस्य गमने कामो भविष्यति न वेत्या- 
शङ्का सक्ता निङृष्टत्वात्तामो न वेति स उभयतः कामसंशयः | यन्न 
परस्यामिगमने रागापनयनविवक्षायां विरागः स्यान्न वेति संशयः सक्ताच्च 
तथेव विरागः खान्न वेति सत उमयतो द्वेषसंद्ययः । इत्योदाल्केः डुद्धा उम- 
यतो योगाः । तथैव गमनागमनाम्यां धा्रवीयेषूदादरेत्ंकिरेच । धर्मैका- 
मावप्येतेरेव परकरैरकैकशः संकिरेच परस्परेणेति । सजातीयास्तयक्त्वा । 
तथान्यतो धर्मोऽन्यतोऽधरमं इति धरमसंशयेनाधमेसंशयेन संकीणेलिविधः । 
तथान्यतो धर्माम्यामन्यतो धर्मसंदयो वान्यतो धर्मसंशयेन संकीर्णास्यः । 
इति षदसंकीर्णाः । जओदाख्केः बाम्रव्यस्य च एवमन्यतः कामोऽन्यतो द्ध- 
वेण कामसंशयेन च संकीर्णालयः षडौदाल्केवाञ्नव्यस्य च (१) ! इदापि 
सदहायैविमर्य यतो ध्ममूविष्ठसतत्संशयो गुरमेदेषप्र्मश्च ततः मरवर्तेत 
न तु यतो धर्मो द्वेषतः संशचयश्चेति योज्यम्‌ । व्यत्तिषञ्ञयेचेति । अर्था- 
दीनां विरुद्धत्वं त्यक्त्ला शेषान्परस्परतः संशेषयेदित्यथेः । तत्रान्यो ध- 
मीधमैकामद्वषैसतत्संशयेश्च संयोजितोऽष्टमकारः । तथानथसंसयोऽथीनर्थ- 
संदायश्च 1 समुदायेन द्वारिराद्धवन्ति। एवमन्यतो धर्मोऽन्यतोऽर्थानर्थकाम- 
दवषैसतत्संशयेश्च सेयोजितोऽषटमकारः 1 तथा धर्मो धर्मसंशयश्चेति दात्रिशत्‌ । 
एवमन्यतः कामोऽन्यतोऽरथानयैधभसत्संदयैश्च संयोजितोऽष्टपरकारः । तथा 
द्वेषः कामसंशयश्चेति द्वात्रिंशत्‌ । समुदायेन पण्णवतिः। विपर्ययेणेतावन्तः। 





१, "अकामः. 
का० ४६ 


६३९२९ कामसूत्रम्‌ । ३४ जआदितोऽध्यायः] 


एवमौदार्केर्यतिषङ्गसयोगानां च द्वानवतिदातम्‌ । एवं बाभ्रव्यख । ते- 
ष्वपि सदायेधिमृदयेत्यादियोज्यम्‌ । 

उक्ता उमयतो योगालिविषाः--ञद्धाः संकीर्णां व्यतिषक्ताश्च । स 
मन्ततो योगं दर्चीयितुं विरेषमाह- 

संभूय च विटाः परिद्हन्येकैमती गोएीपरिग्रहः । सा तेषा- 
मितस्ततः स॑खज्यमाना भयेकं संर्पादर्थ निर्व॑येत्‌ । छवसन्तका- 
दिषु च योगे थो मे इममश्रं च संपादयिष्यति तस्याद्य गमिष्यति 
म दुहितेति मातरा वीचयेत्‌ । तेषां च सेर्षजेऽभिगमने कायाणि 
उक्षयेव्‌ । एकतोऽथेः सर्वतोऽथेः एक्तोऽनयेः सषैतोऽनर्थः अ- 
व सर्वतोऽर्थः अर्भेतीऽनर्थः सर्वतोऽनर्थः । इति समन्तती 

; ॥ 

संभूयेदयेकीभूय जातविश्वात्वात्परिगबन्ते वैतके (शहन्त्येवैकां) विटा 
माघाूेसमाचारत्वात्‌ । पौ गोष्ठीपरिमह उच्यते यो बहुभिरेकखाः 
परिहः। तेनानेकपरिभहायाः समन्ततो योग इति तामेवाधिङृत्याह--ग- 
नेकपरिहात्तषामितस्तत इत्यनेनैकेन कदाविद्राम्यां बहुभिर्वा सं॒न्यमाना 
संपर्कमयन्ती । संधर्पोदिति । परस्परसंघर्षात्तेषां संखुज्यमाना पयकमेकै- 
कलोऽ्यािरवतयेत्‌ । स्पर्थाकारणमाह--युवसन्तकादिष्विति । तेषु स 
वेषु (विटाः सर्वेषु) बिटानां कामदै्ेल्यं जायते । मनोरथमित्यमिपरेतम्‌ । 
वाचयेत्‌ । सा हि निरतोरुषत्वात्‌ (¢) शक्ता व्यवस्थापयितुम्‌ । संघर्षज 
इति संधधैजनिते । कायीणीति ठामान्‌ । तान्याह--एकतोऽथं इति । 
यावद्धिः परिगृहीता तेषामन्यतमखेकस्य द्वयोरन्यतरसैकख देषेण सह 
सप्पा तसादेकतोऽथं॑कक्षयेत्‌ । सर्वेत इति सर्वैम्योऽर्थम्‌ । एकतोऽनर्थ 
सवैतोऽन् यदोमे स्थते तदोमयतोऽै सर्वेतोऽ्थयुमयतोऽर्थम्‌ । उभय- 
तोऽनथैः स्वैतोऽनथं इति । यदा; स्पर्धते तदार्षतोऽर्गमतोऽनभमिति 
समन्ततो योगक्िषा भिन्नाः । 


1 = 
१, सकीणोश्च". २. “यामेक, ३. श्यो मे मनोरथमिम युवा, ४, ^रोचयेत्‌?, 
५, 'उपलक्रयेव्‌. क 


१ अध्यायः] १ वेगिकमपिक्ररणम्‌ । ६१३ 


अभिन्नविषयत्वादनुबन्धो नास्ति संदायस्तु विद्यत इत्याद--~ 

अयेसंशयमनर्यसंशयं च पूर्वैवधोजयेत्‌ । संकिरिच तथा धर्मका- 
मावपि । इतययुवन्धार्थानर्थसैशयविचाराः ॥ 

पूर्ववदिति | ११० ०१०७०००० ११०७ ००००००० । एकतोऽः सर्व॑तोऽन- 


संदाय इति तृतीयः । एकतोऽनथैः स्ैतोऽयैपशयश्येति चतुर्थः । एक- 


तोऽनथः सथैतोऽनथतेरय इति पञ्चमः । एकतोऽथैः सथैतोऽनथै इति 
षष्ठः । इति संकीणोः षद्‌ जुद्राश्चतवारः। एवं खनातीयं स्यक्त्वा संकीणौः 
षट्‌ । संधरपजेऽमिगमने कार्याण्येतान्ुक्तानि । यदा त्वसंघर्पजमभिगमनं 
तदा तेषामेकामिप्रायत्वाद्रादश्च समन्ततो योगाः । सैतोऽयैः 1 सर्वतो- 
ऽनथैः सर्वतो धर्मः । सर्वतोऽषरमः । सरतः कामः 1 सवैतो द्वेषः । इति 
षट्‌ । त एव संशयिताः षट्‌ 1 इदयुक्ता अ्थानथीनुवन्धसंशयविचाराः । 

वेशप्रयोजनमिदमधिकरणम्‌ । वेशस्य कारणख दोपभूतमाद-- 

कुम्भदासी परिचारिका इर्य सखैरिणी नरी शित्पकारिका 
भकाशविनष्टा रूपाजीवा गणिका चेति वेयाविश्ेपाः ॥ 

कुम्मदासीति कुम्भग्रहणं निङृष्टकर्मोपरक्षणस्‌ । सके स्तामान्याल्यः 
प्रसिद्धाः । कुम्भदासी गणिका रूपाजीवा चेति । केषाणामपि सामान्यात्वा- 
तत्रैवान्तमौवः परिचारिका याः खवामिनं परिचरन्ति । तस्या यैौपनिष- 
दिके विधि वक्ष्यति । कुलटाया परतिमयाद्ृान्तरं गत्वा प्रच्छन्नमन्येन 
संप्रयुज्यते । खैरिणी या पति तिरस्छृत्य खगरहेऽन्यगरे वा संयुज्यते 1 
नटी रङ्गयोषित्‌ । शिच्पकारिका रजकतन्तुवायभायौ । प्रकाश्चविनष्टा या 
जीवति सृते वा पत्यौ सेग्रहणधर्मेण गृहीता कामचार परवरैते । एताः पड 
खूपाजीवायामिवान्तमैवन्ति विदोषः संपयते () । 

सर्वासां चायुरूपेण गम्याः सदायास्तदुपरञ्रनमथीगमोपाया 
निष्कासनं एनः संधानं छाभविरेषादुवन्धा अथीनयोदुवन्धसंश- 
यविचाराशवेति वैशिकम्‌ ॥ 

१, (उभयतोऽये". २. "गणिका चेदया चेतिः. ३. “निःसारणम्‌. 


३१४ कामतसूत्रम्‌। , ३४ आदितोऽध्यायः] 


सर्वाक्तामिति | 99०७8 ०७००७889 9096 ०099 06009 9969 9086 9066 2969 9988 ०७०59 । 
भवतथात्र श्ोको- 
लर्थाः पुरुषा येन रत्यथाथैव योपितः 

तास्रस्या्थमघानत्वात्तेन योगोऽत्र योषिताम्‌ ॥ 

सन्ति रागपरा नार्यः सन्ति चार्थपरा अपि। 

आक्तत्र वणितो रागो वेश्यायोगथ वैषिके ॥ 
इति अवात्स्मायनीये कामसूत्रे वैरिके षष्ठेऽधिकरणे अथोन- 

यौलुवन्धसं्यविचारा वेदयाविदोषाश्च षष्ठोऽध्यायः । 


[इत्य्थानथीयुचन्धप्तंरयविचारा वेदयाविशेषाश्वाष्टापन्नार मकरणम्‌ |] 
इति धीवात्सखायनीयकामसूत्रटीकाया जयमङ्गलाभिधानायां विदग्धाङ्गनाविरहकातरेण 
शसदत्ेन्दपादाभिधानेन यद्चोधरेणेकन्रकृतसुत्रमाष्यायां धिके षष्ठेऽधिकरणे- 
ऽथन्याजुवन्धसंशयविचारा वेदयाविशेषाश पष्ठोऽध्यायः । 
समाप्तं चेदं वैशिकं नाम पष्ठमधिकरणम्‌ । 





१. “आागत्र. २. धयोगस्तु", ३. अनुवन्धाथानर्थसंकयविचाराः०. ४. श्वष्रोऽण्यायः 


इयसादनन्तरं शखयपराङधेनथुज वजमक्ठराजनारायणमहाराजाधिराजनौक्यचूडा मणिः 
भ्ीमदवीरुदेवख मारतीमाण्डागारे श्रीवात्सायनीयकामसूत्रटीकाया जयमद्ततमि- 


वानायां चदिकमधिकरण समाप्तम्‌” इति पुरकान्तरेऽसि, कविश्च वीयल्देवस स्थाने 
मदीमलदेवसय इति श्लोधितमस्ति, 


१ अध्यायः] ७ ओपनिपदिकमधिकरणम्‌ । ६६५ 
ओपनिषदिकं नाम सप्तममधिक्षरणम्‌ । 


~~ "2:85 
श्रथमोऽप्यायः । 

व्याख्यातं च कामखत्म्‌ 1 तत्रोकतेस्तु विधिभिरमिमेतम्थेमन- 
धिगच्छन्नीपनिपदिकमाचरेत्‌ । रूपं शणो वयस्याग इति चुभर्ग- 

केरणम्‌ । तगरङ्एरताीसपन्नकायुरेपनं चभगंकरणम्‌ । एतेरेव 
घुपिहैषेतिमारिप्याक्षतैठेन नरकपाछे साधितमञ्ञन च । पुन्- 
वासहदेवीसारिबाङ्करण्टोत्पर्पत्रेध सिद्धं तेरकमभ्यञ्चनम्‌ । तद्क्ता 
एव सनश्च । परमोत्पनागकेसराणां शोपितानां चूर्ण मधुघता- 
भ्यावैषलिह्य सुभगो भवति । तान्येव तगरताीसतमाल्पन्नयुक्ता- 
न्यैयुरेपनग्र्‌ । मयूरस्याक्षितरक्षोवौ घवर्णनाङिप्य द्तिणदसतेन 
धारयेदिति सुभगंकरणम्‌ । तथा वाद्रं मणि शद्धमणि च तेषां 
चायर्वेणान्योगानयमयेत्‌ । विवातन््रा्च विचयायोगात्माप्नयौवनां 
परिचारिकां खामी संवत्सरमात्रमन्यतो धारयेत्‌ । ततो धारितं 
वाटां मत्वा रङारुसीभूतेषु गम्येषु योऽलाः संह(घार्पण वहु 
दधात्तसमै विषटनेदिति सोभाग्यवर्धनम्‌। गणिका भापयौवनां खां 
दुहितरं तस्या विह्ञानश्ीटरूपाजुदूप्येण तानभिनिमनच्य सारेण 
योऽस्मै इदमिदं च दधास्स पार्णिं शह्ठीयादिति संसाध्य रक्षये- 
दिति । सा च मातुरविदिता नाम नागरिकपुतरर्षनिभिरय्य भी- 
येत । तेपां कङाग्रहणे गन्धर्मश्ालायां भिषुकीभवने ततर तत्र च 
संददीनयोगाः । तेषां यथोक्तदायिनां माता पाणि ग्राहयेत्‌ । त- 
त्तावद्र्थमरुममाना तु खेनाप्येकदेशेन दुदितरे एतदत्तमनेनेति ख्या- 
पयेत्‌ । भ्रच्छन्नं वा तैः संयोज्य खयमनानती भूत्वा ततो विदि- 
तेष्वेवं धर्मस्थेषु निवेदयेत्‌ । सख्यैव ह दास्या वा मोचितकन्या- 
भावाध्ुपग्रदीतकामसू्रामाभ्यासिकेषु योगेषु प्रतिष्ठितां प्रतिष्ठिते 


[11 


१, अथ्यायद्यात्मकसयास्याधिकरणख जयमद्वखारीका नोपलभ्यते. वाराणसेचभा- 
स्करनर्धिदटशाल्िभ्रणीता शृत्तिस्त्वतीव तुच्छेति मूलमात्रमेवास्याधिकरणस सुद्ितम्‌, 
२. 'अवटिदेत्व'. ३. “अञुर्प्य'. ४. 'मयूरस्याक्ततरोवोः ५ “आमयेत्‌,. ६ उ- 
चिता, ७, "एव बन्धुमध्यस्येषु*. 





३९९ कामसूत्रम्‌ । ३९ जादितोऽध्यायः] 


वयसि सौभाग्ये च दुहितरमवखजन्ति गणिका इति भाप्योपचाराः। 
पाणिग्रहथ संवबत्सरमव्यभिचायस्ततो यथाकामिनी खात्‌ । उवै 
मपि संवत्सरात्परिणीतेन निमन्रयमाणा ङाभमप्युत्छज्य तां राजि 
तस्यागच्छेदिति वेश्यायाः पाणिग्रहणविधि; सौभाग्यवर्धनं च । 
एतेन रङ्गोपजीविनां कन्या व्याख्याताः । तस्मै तु तां दद्य एषां 
ूर्वविचिष्टपङयाद्‌ । इति खुभगंकरणमर्‌ । (एकोनषष्टितमं भक- 
रणम्‌ ॥) 

धत्ूरकमरिचपिष्यटीचूर्णमैधुमिशरैरिष्रलिङ्गस्य भयोगो वरीक- 
रणम्‌ । बातोदधान्तपननं शृतकनिमौर्यं भयुराखिचुणावचूर्णं वशीक- 
रणम्‌ । खयंशृताया मैण्डठ्कारिकायाशूर्णं मधुसंयुक्तं सहामलकैः 
लान वद्षीकरणम्‌ । वजस्वुदीमैण्डकानि खण्डकः कृतानि मनःरि- 
हागन्धपापाणचूर्णेनाभ्यज्य सप्टत्वः शोषितानि वचृणेयिता 
मधुना चिप्॒खिक्गय संमयोगो वशीकरणम्‌ । एतेनैव रात्रौ धूमं छृत्वा 
तद्रमतिरस्कतं सौवर्णं चन्द्रमसं दशैयति । एतैर चूणितेवौनर- 
युरीपमिभितैरया कन्यामवकिरेत्सान्यस्मै न दीयते । वचार्गण्ड- 
कानि सहकारतैरलश्नानि रिरपाटक्तस्कन्धयतीय निदध्यात्‌ 
पड़मिमौसैरपनीतानि देवकान्तमचुरेपनं वशीकरणं चेत्याचक्षते । 
तथा सेदिरसारजानि श्रकडानि तचूनि य॑ इ्तय्त्कीयै निदध्यात्त- 
तपुण्पगन्धानि भवन्ति । गन्धवैकान्तमचुरेपनं वरीकरणं चेलाच- 
क्ते प्रियंगवस्तगरमिभाः सदकारतैखदिग्धा नागकेसरदकषघुत्कीयै 
पण्मासनिहिता नागकान्तमन्रुकेपनं वरीकरणमिल्याचक्षते । उष्- 
स्यास्धि ग्रङ्गराजरसेन भावितं दग्धमश्ननयुष्स्थ्यञ्ञनिकायां नि- 
सित्घ्रसिथिशखाक्यैव सोतोज्ञनसदहितं पण्यं चक्ुष्यं वदीकरणं 
चैत्याचक्षते । एतेन अ्यनभासमयुरासथिमयान्यञ्जनानि व्यारूया- 
तानि । (इति वशीकरणम्‌ । पष्ठितमं भकरणमर्‌ ।|) 
` ५ भवूरासिचू्ग, २. भण्डलकारि वरीः इति इत्तकृव, इ. कण्डकारिकिम 
४, खण्डकानिः. ५. 'खदिरसाराणिः. 


१ अध्यायः] ७ जओपनिपदिकमधिकरणम्‌ । ३६७ 


उच्चटाकन्दश्च यष्टीमधुकं च सचर्करेण पयसा पीला हषो भ- 
वति । मेषवस्त्ुष्कसिद्धस्य प्रयसः सकषर्करस्य पानं पत्वयोगः । 
तथा बिदार्याः क्षीरिकायाः खयंगुप्रायाश्च क्षीरेण पानम्‌ । तथा 
पियाख्वीजानां मोरयप्षीरषिदार्योथ प्षीरेणेव । श्ङ्धाटककतेर्मै- 
धूकानि क्षीरकाकोस्या सद पिष्टानि सशर्करेण पयसा ध्तेन मन्दा- 
भिनोत्कारिकां पक्त्वा यावदर्थं भक्षितवाननन्ताः चयो गच्छती- 
लाचक्षते । माषकर्धौ ताधष्णेन धृतेन मृदृृलोद्धतां शृदधवत्सायाः 
गोः पयः सिद्धं पायसं मधुस्पिभ्यामदित्वानन्ताः लियो गच्छ- 
ती्याचक्षते । बिदारी ख्या शकैरामधुसपि््या गोधृमचूरणैन 
पोखिकां छत्वा यावदर्थं भक्षितवाननन्ताः लियो गच्छतीलयाच- 
क्षते । चटकाण्डरसभावितैस्तण्ड्ङः पायसं सिद्धं पधुसपिर्भ्या छा- 
वितं यावदथमिति समानं पूर्वेण । चटकाण्डरसमावितानपगतत्व- 
चस्तिकान्‌ श्ङ्गाटककसेरुकसर्यगुपाफडानि गोधूममापचूर्णः म- 
शकैरेण पयसा सर्पिपा च पकं पायसं यावदर्थं भाशितमिति स- 
मारन पर्वेण । सर्पिपो मधुनः शरकैराया मधुकस्य च दे दवे परे मधु- 
रसायाः कर्षः भस्थं पयस इति पटङ्गमयूतं मेध्यं टण्यमायुप्यं युक्त- 
रसमित्याचक्षते । शतावरीन्वदंष्राुडकपाये पिप्परीमघुकरके गो- 
्षीरच्छागधूते पके तस्य पुष्पारम्मेणान्वदं॑भाशनं मेध्यं प्यमा- 
युष्यं युक्तरसमित्याचक्षते । शतावर्या श्वदष्रायाः श्रीपणींफरानां 
च श्रुण्णानां चतुरेण जरे पाक आ प्रकृत्यवस्थानाद्‌ । तस्य दएष्पा- 
रम्भेण भातः भाश मेध्यं ष्यमायुण्यं युक्तरसमित्याचक्षते । शव- 
द्॑टाचूणसमन्वितं तत्सममेव यवचूर्णं भातरत्थाय द्विपिकमचु- 
दिनं भराक्नीयान्मेध्यं॑ष्यमायुष्यं युक्तरसमिलयाचक्षते ! (इति ह- 
ष्यायोगाः । एकषष्टितमं भकरणम्‌ ॥) 

आयुर्वेदाच् वेदा विद्यातक्नेभ्य एव च । 
आपतेभ्यश्चाववोद्धन्या योगा ये भीतिकारकाः ॥ 

१, “मधूलिकानि". २, 'मापङुर्माः. 


६९१८ कामसूत्तम्‌। ६१ भादितोऽध्यायः] 


न अयुज्जीत संदिग्धान्न शरीराययावदान्‌ । 
न जीवधातरसवद्धान्नाशविद्रन्यसंयुतान्‌ ॥ 
तथा युक्तान्मयुज्ञीत शिषैरपि न निन्दितान्‌ । 
ब्राहमण युहद्विथ मङ्गकेरमिनन्दितान्‌ ॥ 
दति श्रीबात्यायनीये कामसूत्रे जपनिपदिके सपतमेऽधिकरणे छमगकरणं बक्ी- 
करणं वृष्याश्च योगाः प्रथमोऽध्यायः । 


द्वितीयोऽध्यायः । । 

चण्डवेगा रञ्जयितुमरक्कवन्योगानाचरेत्‌। रतस्योपक्रमे संवाधस्य 
करेणोपैमर्दनं तस्या रसमाध्चिकाङे च रतयोजनमिति रागमरला- 
नयनम्‌ । ओपरिषएफं मन्दवेगस्य गतवयसो व्यायतस्य रान्तस्य 
च रागमल्यानयनय्‌ । अपद्रव्याणि वा योजयेत्‌ । तानि छुवणै- 
रजतताभ्रकाायसगजनदन्तगवलदन्यमयाणि जापुषाणि सैकानि 
च शृदूनि शीतवीयणि दष्याणि कमसदिष्णुनि भवन्तीति षाभ्न- 
वीया योगाः 1 दारुमयानि साम्यतथेति वात्स्यायनः 1 छिज्ञममा- 
णान्तरं विन्दुभिः कर्कंशपयन्तं वहैः स्यात्‌। एत एव दे संघादी । 
तिपि यावल्ममाणं वा चूडकः ! एकामेव लतिकां भमाणवदोन 
वषटय्दिलेकचूडकः । उभयतोधुसच्छिद्रः स्थूखककेङपृपतयुयिका- 
युक्तः भमाणयोगी कर्वया वद्धः कंश्चुको जालकं घा । तद्भावेऽला- 
बूनालकं वेणु तैककपायः सुमावितः दै्जनच्चावद्धः क्ष्णा काष- 
माला वा भरथिता वडभिरामर्कास्थिभिः संयुक्तेयपविद्धयो- 
गा; । न त्वपविद्धस्य कस्यचिद्रधवहतिरस्तीति दाक्निणालानां लि- 
स्य कणेयोरिव व्यथनं वारस्य । युवा तु शसेण श्छेदयिखा 
यावद्कधिरस्यागमनं तावदुदके त्िषत्‌ । वैश्ार्थ च तस्यां राजौ 
निवेन्धाद्रयवायः । ततः कपायैरकदिनान्तरितं रोधनम्‌ । षेतसङ्क- 


1 
१ उपमर्दनात्‌,, २. “कम्बुजाय्क!. ३. “सूत्रेण कव्यां वद्धः, इति एृत्तित्‌, 
“भकः” ककर". ४. श्यादतिः% “व्याहतिः. 


९ अध्यायः] ७ जौपनिषदिकमधिकरणम्‌ । ६९९ 


टजरङ्कभिः कमेण वधैमानस्य वरधनैर्वन्धनम्‌ । यष्टीमधुेन मधुयु- 
क्तेन शोधनम्‌ । ततः सीसपन्नकणिकया वर्भयेत्‌ । घक्षयेदष्ात- 
करैखेनेति व्यधनयोगाः । तसिन्ननेकाङृतिविकल्पान्यपद्रव्याणि 
योजयेत्‌ । इत्तमेकतो इचघुद्खखकं इघुमकं कण्टकितं कड़ास्थि- 
गजनपमहारिकमष्टमण्डलिकं अरमरकं श्ङ्गाटकमन्यानि वोपायतः 
कैत वहुकर्मसहता चैषां एृदुककंशता यथासात्म्यमिति नष्टरा- 
गपरलयानयनम्‌ । (दवापष्टितमं भरकरणम्‌ ॥) 
एषं दृक्षजानां जन्तूनां शुकरुपदिप्नं खिर दशरात्रं तैरेन ू- 
दितं पुन्पुनरुपरि्चं पुनः परगृदितमिति जातकों सदरायामधो- 
भखस्तदन्तरे छम्बयेत्‌ । ततः शीतैः कपायेः इृतयेदनानिग्रईं सो- 
' पक्तमेण निष्पादयेत्‌। स यावल्नीवं शूकजो नाम शोफो विटानामू । 
अश्वगन्धाश्षरकन्दजर्शुकल्हतीफटमादिषनवनीतहस्िकर्णवज- 
वष्टीरसैरेकैकेन परिमर्दनं मासिकं वर्धनम्‌ । एतैरेव कषायैः पेन 
तैरेन परिमर्दनं षण्मास्यम्‌ । दाडिमत्रपुसवीजानि वादकं ब्ृहती- 
फलरसभेति मृद्रभनिना पङ्ेन तैरेन परिमर्दनं परिषेको वा । ता- 
स्तां योगानातेभ्यो इध्येतेति वधनयोगाः । (निषष्टितमं 
भरकरणम्‌ ॥) 
' सुदहीकण्टकवुरणैः पुनमैवावानरपुरीपलाङ्ल्िकामूलमिभरर्याम- 
वकिरेत्सा नान्यं कामयेत । तथा सोमरुतावल्युनभङ्गलोहोपनिदि- 
कावूर्ण्याधिषातकजम्बूफरूरसनियसेन धनीडृतेन शि्वाधां 
गच्छतो रागो नश्यति । भोपालिकावहुपादिकानिदिकानूर्मा- 
हिषतक्रयुक्तैः सातायां गच्छतो रागो नश्यति । नीपाञ्नातकनम्बू- 
इषठमुक्तमुङेपनं दौभौग्यकरं नथ । कोकिलाक्षफलमरेपो 
हस्तिन्याः संहतमेकरानं करोति । पनोतयखकन्दसर्जकषगन्धचूणां 
१, कङ्खास्थिमजकभदारिक*. २. “निष्पातयेत्‌ 


कार ४७ 


६७० कामसूत्रम्‌ । ६९ यदितोऽध्यायः] 


नि मधुना पिष्टानि ङेपो रम्या विश्चारीकरणम्‌ । सुीसोमाकैषी- 
रे्वल्छनाफकैरमावितान्यामङकानि केल्ञानां ्ेतीकरणम्‌ । मदय. 
न्तिकाङ्करजकवज्ञनिकागिरिकाणिका श्वश्णपणीगूैः लानं केदाभ- 
लयानयनम्‌ । एतैरेव सपक्षे तैलेनाभ्यङ्गस्छष्णीकरणं क्रमेणाख म- 
ल्यानयनम्‌ । श्वेताश्वस्य युष्कस्वेदेः सधरकत्वो भावितेनालक्तकेन 
रक्तोऽधरः भतो भवति । मदयन्तिकादीन्येव प्रयानयनम्‌ । वहु- 
पादिकाङ्षएटवगरताडीसदेवदार्वजकन्दकैरुपङि्तं वंशं वादयतो 
या शब्दं श्रुणोति सा वद्या मवति । धचूरफङ्युक्तोऽभ्यवहार 
उन्मादकरः । शडो जीणितश्च भ्रलयानयनम्‌ । हरितामनशिखा- 
भक्षिणो मयुरस्य पुरीषेण रि्षदस्तो यद्रव्यं स्पृराति तनन दश्यते । 
अङ्गारवृणभस्मना तैङेन विमिश्रषदकं श्षीरवर्णं भवति । हरीत- 
क्याम्रातकयो; श्रवणभियंशकामिशथ पिष्टाभिर्खिप्नानि गोहमा- 
ण्डानि ताघ्नीभवन्ति । भ्रवणमि्॑कातैलेन दुङ्रसर्पनिमोकेण 
वत्यां दीपं भन्वार्य पार्थ दीर्षीढ़ृतानि काष्टानि व 
श्वेतायाः श्वेतवत्साया गोः क्षीरस्य पानं ध ्रा- 
क्षणानां भ्रलस्तानामाश्चिषः । (इति चित्रा योगाः । ज्हुःषषितपं 
करणम्‌ ॥) 

पूवशान्चाणि संहृ भयोगादपदलय न । 

कामघ्र्मिदं यत्नात्सक्षेपेण निवेशिते ॥ 

धर्ममर्थं च कामं च प्रयय॑ छोकमेव च । 

प््यलेतस्य तच्छज्ञो न च रागात्मवतैते ॥ 

अधिकारवश्चादुक्ता ये चित्रा रागवर्धनाः। 

तदनन्तरमनैव ते यत्नाद्िनिवारिताः ॥ 

न शाच्रमस्तीदयेतेन प्रयोगो दि समीक्ष्यते । 

काज्ञाथौन्न्यापिनो विद्यात्मयोगांस्त्वेकदेिकान्‌ ॥ 


१. शछृष्णीकरणात्‌, २. 'सद्राह्मणानांः. ३, “निवेदितम्‌, 


२ ध्यायः] ७ जौपनिपदिकमषिकरणम्‌ । ६७१ 


वाथ्चवीयांथ घूजायोनागमं विमृश्य च । 
वात्स्यायनथकारेदं कामसूत्रं यथाविधि ॥ 
तदेतद्रह्यचर्येण परेण च समाधिना । 

विदितं छोकयन्ायै न रागार्थोऽख संविधिः ॥ 
रक्षन्धमाथेकामानां खिति खां रोकविनीम्‌ । 
अस शास्रख तच्ज्नो भवेव जितेन्द्रियः ॥ 
तदेतत्छृशटो विद्रान्धमीथौववरोकयन्‌ । 
नातिरागात्मकः कामी भरयुञ्खानः भसिष्यति ॥ 


इति श्रीवात्स्यायनीये कामसूत्रे ओपनिपदिके सक्तमेऽथिकरणे नष्टरागभ्रलयानयनं 
शृद्धिविधयश्िधाश्च योगा द्वितीयोऽध्यायः । 


समाप्तं चेदमोपनिपदिकं नाम सप्तममधिकरणम्‌ । 
अन्थश्च समाप्तः । 





१, व्याजार्थ,, 


श्रीवात्स्यायनभ्रणीतं कामसूत्रम्‌ । 
श्रीयश्चोधरविरचितया जयमङ्कलाख्यया दीकया समेतम्‌ । 


चन -9-----> 


विरल्भ्रचारोऽयमतीवोपयुक्तो छोकबव्यवद्ारदश्ैभूतः भाचीनो 
श्रन्थः सहदयद्जुटदजरोधेन साद्दाय्येन च पञ्चषाणि पुस्तकानी- 
तस्ततः संकरस्य तद्ाधारेण विविच्य सुद्धणं भ्रापितः । सुदितानि 
च स्वट्पान्येव पुस्तकानि 1 अधुना यः कश्चन्‌ ििसुस्तकम 
भिकुषति स पत्रसमेतं कलाभि उस्यकदर्यु (र शजा० 
भव्छमीपे ्रदिणोतु, तदा सत्वरमेव पुस्तकं भरहितं भविप्यति । 
पत्रमा्रमेव मेष्ये चेत्तदापि “ब्याल्यू-पेपवल्‌-पासेद्‌!द्ारा पुस्तकं 
अदेण्यते । पन्नं चाङ्ग्लनागरान्यतरछिपिसञुदछसितं स्फुटं भदेय- 
भिलयञ्यथैयते- 
महामहोपाध्यायपण्डितदुगीमसाददारकः 
८-केदारनाथः । 
संधी का रस्ता ! 
जयपुर । 
(राजपुताना) 


श्रीः। 
निवेदनम्‌ । 


ओरीवात्स्यायनमुनिविरचितं कामसूर्नं॑गुरुदत्तेन्दरपादामिधानश्रीयचोध- 
विरचितया जयमङ्गलख्यया टीकया समकंकृतमसवितरृचरणेमहामदोपा- 
ध्यायपण्डितवरश्रीदुगोभरपतादैः पूर भरकाशितम्‌ । अन्थस्याख नितरां गो- 
पनीयत्वान्मित्रेष्वेव कृतेऽपि भचारेऽतीतानि भरकारितपू्ौणि पुस्तकानि । 
अतएवास्य मया द्वितीयं संस्करणं व्यधायि 1 (4, {¬. 1900 ) 


एवं जातेऽपि संस्करणद्वयेऽन्तिमस्योपनिषदिकाख्यसप्तमाधिकरणस्य 
टीकायाभनुपरुग्धौ नापार्यत सा भकारयितुम्‌। धुना च श्रीमद्धिर्विसासप- 
त्तन(विजगापट्म)वासिमिरार्यगुरुवरैः श्वीवेङ्कटरङ्गनाथस्वामिभिः सानुक- 
म्पमसत्सविषे प्रेपितेति तेम्यो धन्यवादापेणपुरःसरं प्रकाश्य व्स्यायनीय- 
गुणगरिमगस्भीराशयेम्यः श्रीमद्धय उपायनीक्रियते । 
वात्स्यायनकामसूतरस्यान्यापि श्रीरामचन्द्र नुवीरमद्रविरचिता काचन 
कन्दपैचूडामणिनामिका टीका समुपभ्यते । साच वि. १६३३ 
संवत्सरे (4. 7. 1577 ) निर्मितेति तदीयान्तिमश्चोकेन स्फुटमवगम्यते । 
तत्रारम्भैः । 
वेशाः कंसद्विष इव जयति यश्वेशयां भूभुजां मान्यः । 
अज(न)वचयोऽस्ि जगत्यां यसादन्यो न भूपारः ॥ 
प्रादुर्बभूव वशे तत्र श्रीशार्वाहनो दरपतिः । 
इन्दुरमरन्दविन्दुयैस्य पुरा पुण्डरीकस्य ॥ 





(१) ( 866 ०९६१1०७ ० धृता 2488, ग प. प, 006 19192 
यद]9 0 वणप भात्‌ इ ढञपणीः ए कव. 4. इधन. 1). 1). ) 


(२) ( परयान्येतानि उतणशप 7४ कवष 70४8 ग ण€ वभातमर ग 
पणन फ 2. का नसिकवीकानेरपुसखकाल्यसुचीपत्रत उद्तानि ) 


पर्यवसानम्‌ । 

हरोचनदहररोचनरसशरिभि(१६३ द)रविश्रते समये । 

फाल्युण(न)्चुहप्रतिपदि पूर्णो. अन्थः सरसेरः । 
धीवीरभदकृतनाव्यश्चा्े पुष्पवाणशासनावुधते उपनिपदधिकरणे चरमोध्यायः । 

कन्दर्पचूडामणिः समाप्तः । 
रीकायाश्वास्याः पुरकमेकं कारमीरमहाराजयुखकारुये, बीकानेरराज- 
कीयपुसकाठ्ये चैवं पुस्कद्धयं वतैते । 
इति निवेदयति 


विदुपामञ्चरः केदारनाथः । 


ढे 


मुद्रणावरिष्टा कामसूरव्याख्या जयमहखा । 





आओौपनिषदिकः नाम सक्षममधिकरणम्‌ । 

शाक्लकरार एवाधिकरणसंबन्धमाह--व्याख्यातं कामसुत्रमिति । 
तत्रावापात्मकं साधारणं तु तदङ्गत्वादुमयात्मकम्‌ ॥ 

तत्रोक्षैरिति । तत्रावापोक्तेः । अभिमेतमनधिगच्छनिति । 
दैप्तितमप्रा्चवन्‌। ओपनिपदिकमिति। अमिधायक्रमात्मनो विधेयमिति। 

छमगकरणयुच्यते--रूपमिति । बर्णसंस्थानं सदजमितरदनित्यम्‌ । 
नित्यं खानं ह्वितीयसुत्सादनमित्यादिसंस्कारवशा्वेतोहारि भवति ॥ गुणा 
ये नायकस्ोक्तासे विरूपमपि घुमगं कुन्ति । भतस्तेपु यलः कार्यः ॥ 
वय इति । यौवनं सवैकायैसमथेम्‌ । तच युनसन्मतेन सिरं का- 
यमू । वार्धक्ये हि परित इत्यनादरो विशेषतः सीणाम्‌ । तदपि केशर- 
ज्ञनादिरंस्कारापाते वैथुख्यं नोत्पादयति ॥ घ्याग इति । दानं तत्सर्व 
बाधते यतो विरूपो निरगीणो बृद्धो वा दाता सवरेवाभिगम्यते ॥ 

यत्र पादयो न॒ सन्ति तत्र विधिमाह-तगरेति । तगरं ठ 
कन्दकमोत्तरापथिकम्‌, न नेपारमवम्‌ । 

इष्टं यच्त्‌ । तारीपरपत्नकं पभरतीतम्‌ । एतैरनुरेपनं शरीरस ॥ 

वर्तिमारिप्य दुकूकमयीम्‌। अक्षतेन बिभीतकतेकेन । साधितमिति। 
नरकपाछ़े पातितमित्यास्नायः । कजं तेन सेहेन योज्यम्‌ । 

पुनमैवेति । पुनमैवा सददेवीदण्डोत्परुकम्‌ । सारिवेखयुलरुसारिवा 
आद्या । कुरण्टकः भरसिद्धः । उत्परुपत्नमिति यदाभ्यन्तरं न बाद्यमू । 
शेषाणां मूढम्‌ । सिद्धमिति तरुविधानेन पकम । एतैरेव कयां ककं च 
कृत्वा । तैरुपित्ति तिलानाम्‌ । अभ्यज्ञनं तु सुमग॑करणम्‌ । 

तद्युक्ता इति । पुननैवादिचूणियुक्ताः स्रजो धारिताः सुमगकरणम्‌ । 


४ 


नाग इति । नागः, केसरः पद्चादीनाम्‌ । केसराण्येकीहृत्य संचृण्य। 
अवद्िद्ेति । बमनविरेचनं इत्वा, तत्रापि न तदैव मगो मासादृष्ै ह- 
एकिः । 

तान्धेवेति । पञादिकेसराणि तगरादियुक्तानि अनुदिप्ये्यनुरेषनं 
कृत्वा शरीरस्य खमगो भवति । 

मयुरस्मेति । यो न विन्ीणवरहः । तरक्तर्ेति । यो मत्तः, स दहि 
पमे माद्यति । अक्षीति । दक्षिणं वामं च आद्यम्‌ । योरेव सामथ्यैमि- 
त्या्नायः। 

सुवर्णेनावङिप्येति । श्ुद्धघुबणैपत्रेण पुप्ययोगेन वेष्टयित्वा ॥ 

वादरमणिमिति । वद्रसख वबदरीबक्षोत्तरक्चिफाधरितां इत्तगु- 
छिकाम्‌ । शरहमणिभिति । दक्षिणावतैराङ्खनाभिषरिताम्‌ । तथैवेति । 
सुर्णेनावकिप्य हस्तेन धारयेत्‌ ॥ 

तेषु चेति । धारणायोगेषु । आथर्वणानिति । जथरैवेदे बहवो धार- 
णायोगा उक्ताः ॥ 

विधातन्नादिति ) मन्रवादात्तत्नापि भूजेपत्रङिखितविधाधारणयोगाः। 

अनुष्ठानविंशेषोऽपि कचित्तौभाग्यनिवन्धनमित्याद-पराप्नयौवना- 
भिति । या वारु(र्वं) इव जनन्यपू्वौ खामिनं परिचरति तां तरुणीमन्यतो 
वारयेद्क्षेत्‌ । यथान्धेनामिगम्यते । खयं त्वभिगच्छेदि्यर्थोक्तम्‌। 

तत इति । तस्याः वारितवामल्वादिति । रक्षणयोगात्कामिनो वारिताः 
कोतहृकासतिश्चला मबन्ति । ततश्च तेषु खारसीभूतेषु मलन्तमृशुषु 
योऽद परिचारिकायै ॥ संपर्पेणेति । स्पर्थया बहु दरव्यं दयात्‌ । दुरे 
दि प्रियमन्विततं च भवतीति प्रायोवाद्‌ः ॥ बिषजेदिति । अभिगन्तुं 
दयात्‌ ॥ विशेषत्वात्‌ (पतः) वेदयापाणिभरहणेऽपि विधिः सौमाग्यनिषन्ध- 
नम्‌ । पाणिग्रह द्विविधः । यथोक्तम्‌--“देवमानवभेदेन वेश्याविवनं 
द्विषा । दवं मन्मथकाण्डेन गम्येनाप्यपरं भवेत्‌ इति ॥ तत्न माचुषम- 
धिङ्त्य विधिमाद--गणिकैेति। भरा्तवौवनां रक्षयेदिति स॑बन्धः। तस्या 


ण्‌ 


इति । खदुद्ितुः यादृशं रूपादि तदानुरूप्येणेति तत्सदृशा । तानिति । 
ददिदुर्ये गम्याः। अभिनिमव्य सारेणेति। विमवेन खेनाभियुर्येन खगृहे 
निमच्य । अस्यै दुहितर । इद मिदैषेति। ईम्सितमाह । संसाध्येति । उक्त्वा 
रक्षयेत्‌ पण्यघर्मित्वात्‌ ॥ 

सा चेति । इदिता । अविदितां नामेति । यथते जानन्त्यसास्वनुर- 
क्तेयम्‌। येन रक्ष्यमाणापि मातुरविदितैव, गच्छतीति । धनिभिनन्यैनिर- 
थैकत्वात्‌ । प्रीयेत भीतिं कुर्यात्‌ ॥ 

प्रीतिश्च ददोनपूर्विका । दरचौनं च विरिष्टे देखे कारे चेव्याह-तेपा- 
मिति। कटाग्रहणकाडे गान्धर्व्ालायामिति । यत्राचारयो चरयगीतं 
शिक्षयति । भिश्षुकीमवन इति भिश्ुक्यादिकलाविदग्धोपगम्यते । तत्र 
तत्र चेति ! सरखतीमवनोचानादिपु । 

तेषामिति । प्रीत्यनुबद्धानामिति । यथोक्तदायिनामिति । मात्रा 
यत्संभावितं तदायिनाम्‌ । पाणिं ्राहयेदिति । देशप्रदृत्तिरत्रायुसतैव्या ॥ 

तावदिति | यावत्ममाणं संमाषितम्‌ । अरूभमाना पाणिग्रहणम्‌ । 

खेनापीति । जर्थी(तमी)येन । एकदेशेनेति। संमापिताचममातूकं न 
दत्तं तावनैकदेशेन संयोज्य ख्यापयेत्‌ सौमाग्यख्यापनाथैम्‌। 

ऊढाया वेति । दैवेन विवादेन योजिताया इत्यथः । कन्याभा्वं 
विमोचयेदिति । पूर्वेणेव भरकारेण कौमारं का(दा)रयेदित्यथः । तेन 
परा्तयौवनामूढां खां दहितरमि्यादि सवै योज्यम्‌ । विशेषोऽत्र स पारणि 
गरहीयादिल्यस्य स्थाने स कौमारकं कुयादिति । यथोक्तदायिनं आदये- 
दवित्यख स्थाने कौमारकं का(हा)रयेदिति । 

भच्छन्नं वेति । योऽभितः कन्यामावं विमोचयितुं तेन प्रच्छन्नं सं- 
योज्य । अजानतीभूत्वेति । न समानुक्ञातमिति दनाथंम्‌ । एवं च 
सति तत उत्तरफारं विदितेषु धमेस्थेष्वेतं(वं) नावेदयेत्‌ । अभिसंभा- 
पितम(नोयै न दचादित्यमिप्रायः । तावदरममाना ठ सेनाप्येकदेरोनेति 
तत्राभियोज्यम्‌। 


६ 


यस्यास्तु न कथचित्कन्यामावं मोचयति तत्र विधिमाद-- 

सख्यैव त्विति । दास्या वा कुर्या मोचितकन्यामावा इत्यङ्कङि- 
कर्मणा का(हा)रितकौमारविधिः । कथमेव सौमाग्यमिति चेदत्राह-- 
छगहीतकामयुत्रामिति । जाभ्यासिकेषु वाडवकादिकेषु प्रतिष्ठितां 
दिक्षितां वयसि तारुण्य प्रतिष्ठिताम्‌ । यदा रूपयौवनवती विदर्धेत्यमिपतन्ति 
नागरिकाः तथा(दा)सौभाग्ये प्रतिष्ठितेत्यवसजन्ति । व्यवहारे प्रवतैयन्ति । 
भाच्योपचारादिति । व्यवहारात्‌ । पूवैकाङ्कि विधिः यत्तन्यामाव- 
मोचनम्‌ ॥ 

पाणिग्रह इति। यः पाणिं गृहीतवान्‌ । गृहातीति अहः । पेर्जह इति 
समासः। अज्यभिचाय इति । संवत्सरं तेनेव सह वसेत्‌ ॥ ततं इति । 
संबत्सरादूर््वम्‌ । यथाकामिनीति । यथेप्सिता कामयते वेर्याधरमस्थित- 
त्वाव ॥ 

तेनेति। गृदीतपाणिना। निमन्रयमाणेति । अच रातौ मया सह शयित- 
व्यमिति । छाभययुत्छज्य अन्यसाद्भवन्तमपि ॥ 

सौभाग्यवदधनं चेति। 

एवं च हृत्वा पुनरमियातव्यमिति वैरिकेनोक्तम्‌ । 

रङ्गीपजीविनामिति । 

नठादीनां विदोपमाह-- 

तूं इति । यृत्तविषौ विरिष्टुपरलयेत्‌ दृत्गीतादिभिः ॥ 

इति घुमर्गकरणमेकोऽनपष्टितमं भ्रकरणम्‌ ॥ 

एवं ठोकप्रियतामात्मनो विदितवतोऽभिपरेतसिच्यथ वदी (दवी)- 
करणसुच्यते--धततूरकेति । धपूरकवीजानि ॥ वूर्ीरिति । समीकृता- 
नाम्‌ । मधुमिभ्रैरिति । माक्षिकमधुभिशरैरिति । यथा नच भयोज्या 
जानाति रिप्तलिङ्गो मामभिगच्छतीति । 

वातोद्धान्तपत्नं वामदस्तेन अदीतव्यम्‌ । भूृतकनिमीरयं यत्तदुरसि 
स्थितम्‌ । मयुरास्थि जीवजीवकास्थि, न केकिसंबन्धि आयम्‌ । येषा 
चूर्णेन जवचूणैनं सीणां रिरति पुरुषाणां पादयोः ॥ 


\9 


स्वयं मृताया इति । तस्या एव कार्यकरणात्‌ । मण्डलकारिका- 
या इति । या मण्डेन पानीये संघश्चो अमन्ति ॥ 

घज्हदीति या साधिः । गण्डकानि खण्डश इति सण्डं खण्डम्‌ । 
कृतानि तखाः । सप॒ङत्व इति सप्तवारान्‌ ॥ 

एतेनैवेति । वर्णेन । सौवर्णं दृशैयति विसापनमेतस्मास्निके ॥ 

तैरेवेति । वजलु्यादिवरैः । बानर पुरीपमिभरैरिति जातयसलरागो 
यो वानरः तस्य पुरीषेणेत्याभ्नायः ॥ 

वचागण्डकानि । श्वैतायाः वचायाः ॥ टृक्षस्कन्धमिति । यतः 
शाखा निःखता । देवकान्तं देवप्रियम्‌ । वशीकरणं चेति खद्ृदयान्मूर- 
सुसाथ्य योजितमित्या्नायः ॥ केवरं त्वात्मनोऽनुविरेपनं सुभर्गकरणज- 
वद्रीकरणम्‌ ॥ 

ताम्बुडानीति । गच्छानि । सदकारतैरुकि्तानीति वतैते । य दक्ष- 
मिति सुरमिङ्घमम्‌। उत्कीयै उत्कीणैस्कन्धदेशम्‌ , इदयु्रघ्ापि योज्यम्‌ । 

मियंगव इति । भरियगुकुषठमानि । तगरमिश्च इति कौरण्टकेन तुल्य- 
भागेन मिश्राः । नागदृक्षं नागकेसरम्‌ । एतत्रिविधमुकेपनं देवगन्धर्व 
नागसच्तरष्वेव योजयेत्‌ । सतत्वपरिकानं च दालरान्तरादनुमन्तव्यम्‌। खषटरा- 
स्थीति । तण्डठभेदं कृता । भावितं त्रिःसपङृत्वः । द्रधमिति।भन्तर्पूमम्‌। 
अज्ञनमिति मषीमावमुपगतम्‌। नलिकायामिति । उद्रास्थिनज्किायाम्‌। 
स्रोतोज्ञनेन उस्यमागेन सह दृषदि छक्ष्णीङ्त्य निदितः, उष्टखि्चरा- 
कथैव धटितया चश्ुषोर्वियोजितम्‌। पुण्यमिति । पवित्रम्‌ । चशुष्यं तिमि- 
रायपनयात्‌ । व्ीकरणं चेति । यः प्रथमं दश्यते स वश्ची भवतिं । शेषं 
सुभग॑करणमित्यपदेशः ॥ पएतेनेति उष्स्थ्यञ्जनविधानेन । तन भासः 
गोष्टः कर्कटकः पक्षी ॥ 

वशीकरणं षष्टितम प्रकरणम्‌ ॥ 

बीृतापि प्रयोज्या रन्तुमसमर्थस्य निष्फठेवेति इषदिता दृष्या योगा 

उच्यन्ते--उच्य मसिद्धा तस्याः कन्दश्चव्या वणिग्दरव्यं यष्टिमधुकं च 


५ 


एतद्‌ गोपयसा सह कथितम्‌ । सशकैरेणेति । दीतीभूतं शकरा दश्वा 
पीत्वा वृषीभवति । व्यवायक्षम(कम्‌) इत्यथैः। मेप; मसिद्धः । वस्त, 
छागः । तयोरन्यतरस्य शुष्कः इपणं तेन सिद्धस कथित्तय विदारी भ- 
सिद्धा । तखाः कन्दम्‌ क्षीरिका राजादनम्‌ । तस्याः फरनि । ख्यगुप्रा 
कपिकच्छुः तस्या मूं क्षीरेण पानं कथितेन इषत्वयोगः । भसमासरनिरद- 
शास्मतयेकं योगः । 

प्रियाख्वीजानामिति । अस्थ्युपनीय गृदीतानामिव्येको योगः 1 
मोरटाविदार्योरिति द्वितीयः । तत्र मोर शकुमूखम्‌ । श्रू्गाटकः परसिद्ध 
तस्य सय प्रायम्‌ । कदरुका मतीत । कच मचिकाख्या मद्या । मधूरिका 
मधुकफरत्वात्‌ मधुकं यष्टीमधु क्षीरकाकोली वणिग््रव्यं पिद्रा समा- 
शानि । उत्करिका अपूपिकरा । याबदर्थमिति याव्तृतति भक्षितवान्‌ । 
अनन्ता इति । बहीः ॥ 

मापकमङिनी मापविदक्का ! पयसा धौतामिति जेन निस्तु- 
पीतय संशोध्य च क्षीरेण पौताम्‌ । दृद्धवस्साया इति । वकैरिकराया 
इति ॥ आश्िस्वेति चीतीभूतं मधुसपि््या विपमाभ्यां सहेत्यर्थः । 

गोधृमचूर्णनेति । कणिक्यया ॥ 

चटकाण्डरसेनेति आम्यचरकख खय स्फुरिते अण्डे खर्॑मृतेन 
पोतेन रसफ़ः कायः । तेन भावितानीलयर्थः ॥ 

अप्रगतत्वेति । निस्ुपाः । खय॑गुप्राया; फलानि, नतु मूकं आद्यम्‌ । 
पकृसंयाव इतिं यावकम्‌ ॥ 

द्रे इति एकेकख । मधुरसाया इति तिक्तवहिकायाः । भरस्य 
पयस इति द्ा््िंश॒त्पखानि । पडाङ्गकमिति शर्करादयः पडितिकृत्वा । 
अभृतं स्वादुत्वात्‌ । मेध्यं मेधादितम्‌ । युक्तरथ(स)मिति । योगवाहि 
सीसदायमित्यथः ॥ 

णतावरी प्रतीता श्वदं्ा गोश्ुरकः । एभिः कपायैः यसिन्धरते पिष्यडी 
मधूकं कर्करो यसिनोक्षीरमेवापःक्षेपो यसिन्पक्रे इति पाकविधानेन । 


९ 


पुष्यारस्भणपिति । पुष्यनक्षत्रे प्रारितुमारन्धव्यम्‌ श्रीपर्णी कारमीरी । 
चतुरौणितजलेनेति । शताण्डखापितं ततो द्विफलकं चूणमादाय परा्ची- 
यात्‌ ॥ उक्तमेवाथै पड्किपरिदारा्थमाह--आयुर्वेदादिति । चैच- 
कात्‌ ! बेदाचेति । अथवंणवेदात्‌ । विद्यातन्नेभ्य इति । मत्रवादेभ्यः । 
आप्निभ्य इति । तच्रकुशकेम्यो विश्वासिम्यो संदिग्धान्‌ दरव्ययोगमात्राणां 
सन्देहान्‌ । शरीराययवहान्‌ ये प्रयुक्ताः शरीरविनादमण्यावहन्ति- 
जीवघातसंबद्धान्‌ ये प्राणिनो विनाश्य युज्यन्ते । अशुचिद्रव्यसंयुतान्‌ 
छ्क्रश्चोणितादिभिः संयोज्याज्चनपानेन दीयन्ते । "तपोयुक्तः भयुञ्ञीत; 
सर्वसिद्धीनां तपोमूरुतवात्‌ । शिषटैराचारविद्धिः । विधिनेति । अविषिूर्व 
हि घुभगंकरणादिः क्रियमाणो न सिष्यति। मङ्ग; पररास्वचनादिभिः ॥ 
दृष्यायोगा एकषष्टितमं भकरणम्‌ ॥ 
सप्तमेऽधिकरणे प्रथमाध्यायः । 


द्वितीयाध्यायः । 

द्विविधं रतमपत्यफठं रतिफरं च ॥ पूर्वतर इष्ययोगा उक्ताः। द्वितीये 
नेष्टरागप्रत्यानयनयुच्यते ॥ कस्यचित्स्वभावतोऽवस्थाया विनष्टो रागः 
` म्रयोगासत्यानीयते । यदाह- 

चण्डवेगानामिति । रञ्जयितुं घखयितुमशक्तैवन्‌ नष्टरागत्वात्‌ । 
योगानिति मयोगानर । नष्टो रागो हविविधो मन्दो ध्वस्तश्च | तत्र मन्दः 
पवर्वकोऽपवर्तकश्च । तत्र पूरवंमधिह्ृत्याह-रतखेति--सम्रयोगख । 
उपक्रम इत्ययमारम्मे यचपि मन्दो रागो रते मरवर्तेयति सन्धलि्गत्वात्‌ 
तथापि प्रथमं सवाध भगस्य । करेणोपमर्द॑नं गजहस्तेन क्षोभणं 
कार्यम्‌ । तस्या इति चण्डवेगायाः करेणोपमरद॑नाद्रसप्रापिकाठे रतयो- 
जनामिति । यत्रयोजनम्‌ । रागपरल्यानयनमिति । खीच्छाया तावन्तं 
कारश्च८)रागस्य प्रवतितलात्‌ । 

अप्रवतेकमधिहृत्याह- 

मन्द्वेगस्येति । यस्मोसन्नोपि रागो न पवतेयति लिङ्गसखानतिस- 


१० 


न्धतवात्‌ तस्योपरिषटकेन रागप्रत्यानयनं तेनैव विख्टि्ुखस्योत्पादनात्‌ । 
गतवयस् इति शृद्धस । व्यायतस्य चेति 1 भेदिनः । उभयस्यापि 
ध्वस्तो रागो टि्गस दुःखेन उत्थाप्यमानत्वात्‌ । ताभ्यामेवौपरिषटकमेव 
रागप्रतल्यानयनं रतयोजने भ्व्तयितन्यमसमथत्वात्‌ ॥ 

अपद्रव्याणि च योजयेत्‌ । यस्य प्रव्कोऽप्रवतेकश्च रागः स क- 
विमाणि साघनमकाराणि च योजयेत्‌ ॥ 

तान्यविद्धख विद्धस बा िङ्गख । ततर पू्मधिृत्याद- 

तानीति । इव्णीदयो द्रव्याणि येषामपद्रव्याणामिति समासः । तत्र 
कारायसं रेदं गवट्युङ्ग मतीतम्‌ । द्रव्यशब्दः परदयकं योज्यः| त्रापुषाणि 
्पुषो विकारत्वात्‌ श्रपुजवुनोः षुक्‌ ॥ गुणानाद-- 

गृदूनीति। शृदुत्वात्साधनस्पश्चं नयन्ति । शीतवीयलवं च भवेशकारे री- 
तलं स्प कर्मणि च व्याहारे धरप्णूनि धर्षणशीडानि भवन्ति । जनुजेन() 
त्वात्‌। दारमयानि त॒ विपरीतानीत्यमिमायः। साम्थतथेति। कंचिदेव कस्या- 
श्चित्‌ प्रियं मवति । अतो दारुमयान्यपि योज्यानीति मन्यते । तानि प्रका- 
रान्तरेण दशचैयन्नाद-लिङ्गपमाणान्तरमिति। यदा लन्धञ्ङ्गसख यानादः 
प्रमाणे तदन्तरं छिद्रं यख तत्‌ बिन्दुभिरिति। (रिु)त्कीैः ककंशपयेन्तं 
करकदाष्टमित्यथेः । तद्वरूयमिव पिनद्धं तन्धं लिङ्गं संपीड्य तिष्ठति ! एते 
एवेति। वल्ये दवे चतुषु नपु बा स्थानेषु विशिष्टसंधिनि षटिते निशरभृति 
यावलसमाणं टिद़्खायामतः तत्ममाणं चूडकः । 

एकामेव रतिकामिति।रुताकारा सीसकादिमयी । भरमाणवरेनेति । 
लिङ्गखायामपरिणाहवशेन । वेष्टयेदिलयेकचूढकम्‌ । उमयत इति। योः 
पार््वयोः । शुचिद्र इति । येन भागेन लिङ्ग प्रवेदयते तन्मुखं तद्रयोः 
पाशवयोः छिद्रं कटिवन्धनसूत्रमक्षपणायै यस्याः । करैदापृषतयटिकायुक्ता 
इति । उतकीर्णः ककंशबिन्दुमिः युक्तः । क्कः स्॑लिङ्गमवच्छाद् 
अवस्थितत्वात्‌ यस्य । जारकमिति । प्रतीतिः स द्विषा खरक्चको यो- 
ययुक्तः। छर्दणकष्कको यो मचणषष्ठः। तदुमयमपि समन्तात्ञ्चकः। यस्तु म- 
भिमागमच्छाय तिष्ठति सोथ(वै)कञ्चुकः॥ यस्य मणिरप्त इति भवीति; यु- 


११ 


छिकाभिरन्तरान्तरा शक्तसंधिं छइतोत्कीगामियंक्तजाख्कम्‌ । तत्‌ द्विविधं 
उत्कीणेनालकं यदिवय॒क्तम्‌ । वर्यं बहुषिद्रं कृत्वा ददसूत्राण्यवबध्य छिद्र 
स्फोटितगुलिकादिमिरषिवद्धगुकिका दत्वा विरच्यते तन्मणिजारकम्‌ । 
तखागरे विधानिका योजनं कायैम्‌ । भ्रमाणवशषयोगीति । उमयोरपि धटित- 
रिङ्गस्यायामपरिणादावपे्ष्य समन्ताक्तञ्चकसख जारक्रख च योग इयर्थः | 


तदङाभत इति यथोक्तसंस्थानषटनामावे । विख्वादीनां योजनं तेषां 
शिङ्गसंस्थानत्वात्‌ । जनन वेण्वखवूनाल्योरमं तु प्रमृष्टं कायेम्‌। शुकरन- 
क्ावद्ध इति। श्रु्रजद्वातः भमाणवशेन निमेकवदङष्टं चम । स्व(घु)- 
भावित इति च चर्मकषायेः कपषायितः तैङः जेदितः कर्मण्यो भवति । 
छष्णकाष्टामाखा चेति। मखणाभिः का्ठगुडिकाभिः अन्तरान्तरामट्का- 
स्थीनि दत्त्वा मथिता माछा तया तथा लिङ्गस्य वेष्टनं यथा सुश्ि्टं भवति । 

विद्धमषिहलयाद- 

न तिति । अविद्धख जिङ्गस्येति संबन्धः । व्यतिहतिः संप्रयोगः । 
वारस्यै(स्येोवेति । यथा कर्णयोर्बाकावस्थायामेव व्यथनं तथा टिद्गख 
यूनां च तत्र जन्यस्य वा छिज्िसय व्यधनविधिमाह--व्‌(श) ेणेत्याराख्येन । 
भेदयित्वेत्यनेन कुशङेन वहिशवर्माहृष्य अन्यत्र स्थापयित्वा शिरां 
त्यक्त्वा तिर्यक्‌ छेवयेत्‌ यथोमयतः छिद्रं मवति। उदके तिषटुषिरसम्भ- 
नार्थम्‌ । वैशयार्थमिति छिद्रखासंकोचार्थम्‌ । निर्वन्धा्यवाय इति बह्‌- 
न्वारान्‌ मेथुन काय ममत्व हि तमतीकारस्य पीडाभावात्‌-- 


कषायैरिति ! पञ्चकषाय(येः) शोधनं भक्षाङं वर्ण(्ण)ख ॥ वेत- 
सादिशङ्कमिः कीलकादिभिः क्रमेण वैनं तेषामक्रमेण वमानलवात्‌ । 
यष्टिमधुकेन मधुयुक्तेन भरेपनशचोधनम्‌ । युद्धं हि रणं रोहति ॥ तत 
इति उत्तरकारम्‌। सीसपजकणिकयेति सीसकस्य वर्भनदेतुतवात्‌ । ततत्र 
तु ताठ्पत्रवत्सेवेष्टितम्‌ ॥ भरक्षिप्य वर्धयेत्‌ ॥ अक्षये शस्यकतैरेन 
मरे्नाथेम्‌ ॥ तस्मिन्निति बहुचिद्रे। अनेकाङृतिविकरपानीति अने- 
कसंस्थानेन कलितानि । 


१२ 


हत्तमिति । वं मध्येऽख द्रोणिका कायां यत्र चमैपाशः तिष्ठति । 
एकतो दत्तमिति । अन्यतो दी्ैमष्टमीचन्द्रसददा दोणिका (खरु) तथै- 
वयुदेखनयट्ललाङृति ॥ मध्ये निस्न यत्र पाः तिष्ठति । $ मकं कलि- 
काङृति(पद्म)मध्येख द्रोणिका । कण्टकितं कारविहसंस्थानं द्रोणिका । 
कथैव दरयोरप्यायामेन योजनम्‌ । काका स्थि समचतुर्तं दोणिका । तथैव 
गजपरहारिकं गजसखाङृति सिंहकरं उक्कतीणनिर्मि()गतं तदनखा आवा 
चिरोदन्तान्तरभागेन द्रोणिका । अषएटममष्टाधिटकं तखोरध्वाधःकोणेन द्रो- 
णिका अपरकं शकटाकृति पारश्वत्तः कीलिका योगाचरुचक्रमायामेन द्वो- 
णिका द्वयोरपि कोणेन भ्वेशनम्‌ । अन्यानि च योजयेत्‌ । तत्राप्युपायतः 
यान्दुपायानि रतेः पतिपयन्ते ॥ करमतशेति । यानि चर्मपाशेन संयोज्य 
कर्मणि निरपायं व्यापारवते । यथा साम्यमिति सृदुमध्यातिमत्रेण सवा- 
१ बुद्धा तदयुरूपकार्कदयं विधेयम्‌ । मार्दवं येषां मखणता 
विधते ॥ 


दति नष्टरागम्रत्यानयन ह्विषणितमप्रकरणम्‌ ॥ 


यथा यापद्रव्यसयोगाछिङ्गं कर्मण्यम्‌ । तथा शससख (४) वर्धितमपीति 
बृद्धविधय उच्यन्ते-एवमिति । वृपजातानामन्येनाुयोगित्वायत्रता- 
मिति कन्दकिकानां शुकैः ठोममिः उपचचैहननिति तदंशिकायां जन्तृन्यू- 
हीतवा कैः परु लिङ्गं ताडयेत्‌ । "वृह सायाम्‌" इति धातुपाात्‌ । 
तंरगृदिंतमाङृष्य । जातशोक(फ)मिति । जात्श्चयथु । 


शल्वातरेणेति } खटरावलान्तरेण रम्बयेत्‌ द्याम्‌ । तन्र(त ङेति। 
ईप्ितममाणे जते शीतैः पच्चकषायैः कतवेदनाप्रहणमिति परिषिच्य 
परिपिच्यापनीतवेदनम्‌ । अन्यथा शोफो वते वेदना चेति । दावरकन्दकं 
शवरमूरम्‌ । जङशकं रोकमतीतम्‌ । हस्तिकर्णंबरहतत्रमटव्यां मवति ॥ 
जवी अस्थिसंहारः ॥ मासिकमिति । वद्धितं मासे तिष्ठति ॥ एतै- 
रेषेति। श्वगन्धादिभिः कल्केः कपाययुक्ैरिति तं कृतकयाययुक्तैः। 
तेनेति परिमदेनं बद्ध॑नं पाडमास्यमिति योल्यं । दाडिमनपुययोर्व- 


न 
9 = ज सम को म भ भक 


१९३ 


जानि वाडकेति एल्वाद्धका बहती बृहत्येव कंड्बरहतीदसिनो हवा । 
अनयोः फकरसः परिमर्दनं परिषेको वा वद्नं षाडमाखमिति योज्यम्‌ ॥ 
तांस्तांश्च योगानिवि वरद्धेनख इृद्धिविधयः ॥ 


इति तिषष्टितमं प्रकरणम्‌ | 


उक्तव्यतिरिक्तकायैसाधनाय प्रकीणकन्यायेन चित्रा योगा उच्यन्ते- 
अथेति प्रकरणाधिकारार्थम्‌ । सखुहीति वज्री आद्या ॥ 

अवकिरेदिति । शिरस्यवचूणेयेत्‌ ॥ नान्येन काम्यते तस्या अनेन 
रक्षितत्वात्‌॥सोमेति। सोमरुता मवल्गुनं वाकुचीबीजम्‌ । भङ्गो भङ्गराजः। 
लोहं रोहवूरण॑म्‌ । उपजिदिकाया वस्मीकं चिनोति व्याधिधातुकः सुवर्णसे- 
फाठिका तस्याः पन्नत्वनियौसः जम्बूफङस्‌ । तत्र च नियः फणितीक्ृ- 
तेन तै; सह कल्कीङृतेन रागो नश्यति । संस्पदमात्रेण लिङ्गं नोत्तिष्ठती 
त्यथैः। बहुपादिका रुण्डिका । या वषु मवति । ज्ञाता च गच्छतो रागो 
नश्यति ॥ स्नजथेति । नापि च ऊुुमयुक्तादपि नद्धार्दोम्यां यदतः कोकि- 
ाक्षकः श्वेतः । बीजानि ॥ संहतिमिति संकोचम्‌ । बरृक्ात्फकस्य कुसुमम्‌ । 

कन्दुकमिति ननकन्दुकमिति । सर्व॑युगन्धावीरणस्थाने वषा सुगन्धि- 
जीयते । विश्ञाकीकरणमेकरात्रम्‌ ॥ 

खुदिसोमार्क्षारैरिति दर्ध्वा परिलान्य च जरं रायम्‌ । जवल्णु- 
जफडेश्च क्षरैः। मदयन्तिका प्रसिद्धा । टजकः यखेन्द्रयवा फरानि । 
अञ्ञनिका कष्णङुघुमा प्रतीता । गिरिकणिका नारस्य पदो आद्यः 
लक्ष्णपणीं कमारी । येषामिति श्वेतीकृतानां प्रत्यानयनं पुनः ङृप्णी- 
करणमित्यथैः ॥ 

एतैरेवेति कषायकल्कीङृतैः कमेणेति । दिवसक्रमेण खयमेव निव- 
सेते काणम्‌ । भुष्कस्वेदेनेदि दृपणमसखेदेन उपङ््िमिति । ` जौषधज- 
डेन बहिरन्तश्च बहुशः क्षाङिति उपडिपो भवति ॥ 


१ नान्यं कामयेत" इति मूजाधिष्ठितपाढः, 


१४ 


अभ्यवहार इति । यदशनं पानं बा अम्यवदिते गुडो मितः 
प्रत्यानयनमभ्यवहारो वा यदा जीर्णो भवति तदा खच्छता हरिताख्मनः+- 
धिाभक्षिण इति उपवासं कारितख मासेन देयम्‌ जादराय । 

तरणं छोकप्रतीतम्‌ ॥ हरीतकमिति । पतरं तरथिता यस चरचर इति 
प्रतीतिः थाभ्रातकः मसिद्धः । तयोः पत्नमित्य्थः ॥ भ्रवणप्रि्यगुका ज्यो- 
तिप्मतीति तत्फछैः सह पिष दुकूरं शुद्धं गदरा सपेनिमेकिन सह 
विका कार्या । दीपे मज्वङ्ति सति सर्वदस्यते तदाकारमात्रदशनात्‌ 
विसायनमेतत्‌ ॥ क्षीरपानं धन्यं पवितरत्वात्‌ यश्चसे आयु च हितं भवति 
सर्वदा सेव्यमिंदयुपदेच्चः ॥ तथा आशिषश्च भरसननेभ्यो मृग्याः । चिन्ना योगाः 

इति चलुःपष्टितमं प्रकरणम्‌ । 

एवं सेक्षेपविस्तराभ्यां शासं प्रणीय आद्यतां भरतिषादयितुमाद-- 

पूरवशास्नाणीति । संदद्येति शव्दतोऽयैतश्च दृष्टा । तेषां ममाण- 
त्वात्‌ प्रयोगमनुखत्य च प्रयोगतश्च ज्ञातेत्यथैः । संषेपेणेति । खशाखख 
प्रयोजनं निवेदितं कथितम्‌। ननु च सेभरयोगाङ्गं शाखमिदम्‌। संप्रयोगश्च 
रागदेतुः । तं च रागमेवानधेदेठुं दीषयत्येतद्‌ इत्याद--धर्मपिति । एत- 
स्येति शास्रस्य । यः ततः स नियते धमौदीन्‌ पक्ष्यति तांश्च पयन्‌ न 
रागादनथेहेतुकात्मरवतते । भ्रत्ययं विश्वासम्‌ ! छोकपिति ! चि्टमशिषटं 
चेति । येवं किमिति धमैविरुद्धा जौपरिटकादयोऽत्र विहिता इत्याह-- 
अधिकारवश्नादिंति । प्रकरणवशात्‌ रागहेतवः । तदनन्तरमिति ति 
धानानन्तरं ्रयत्रानिधौरितरादेशपुरुषयेक्षया निषिद्धाः ॥ तदेव स्फुटय- 
जाह--न शाञ्चमस्तीति। व्याख्यातं चैतत्ाक्‌ । यतश शासरास्माधान्येन 
सक्िप्य निबद्धं येन च तदुभय द्चननाह--वाश्रवीयां चेति आग- 
मय्य गुरुभ्यः विग्य च सखबुष्या । 

मूत्रमिति। कामसत्रमावरैयत्‌ कृतवान्‌ । यथावस्थ्ययासदयैच(£) विदितं 
द्यन्ाह--उदैतमिति । परेणच समाधिना समाहितेन येन सद । 
रोकया्राथेमिति चातुर्वर्ण्ये गदस्थव्यवहारार्थम्‌ । न पुना रागार्थोख 
सेविधिः कथं न रागार्थो भवतीत्याद-रक्षन्निति । अय शास्त यस 


१५ 


त्वमवैति सोऽवद्यं धर्मादीन्‌ परस्परस्य अनुपातेन रक्षन्‌ । छोकवर्ति- 
नीपिति इदकोकपरलकमाग चचोमनाञ्ञोभनात्‌ । एतत्छुश इति । एत- 
सिञ्शाज्ञे कुश्चकः। विद्वान्‌ ज्ञानवान्‌ । धमीथावधर्मभयाथां कामेन न वा- 
ध्यते । कामीति ग्रहस्थः। भयुञ्ञान इति शासार्थम्‌ ॥ भरसिध्यति छोकेषु 
भरमाणपुरूषो मवति । नातिरागात्‌ एकत्वादिति । 


इति सप्तमेऽधिकरणे द्वितीयोऽध्यायः । 


आदितः षटूतरिराः ॥ समाप्तं च कामसूत्रदीकायां जयम्ञङाख्याया- 
मौपनिषदिकं नाम सप्तममधिकरणम्‌ ॥ 


खमासम्‌ 


दाश्च 4 वणाः कोपा + ९ 8264114 2158, 


611 6५260 पणा ए. २. एनेन 7087067 0 
धण्पतशपं 71 शवालंथांः [1718 


(24द 84०1८ ६८ उगापन 210190४ म पढ 709 48401406 80०0५ 
० ४6 290 ग चथ 1891). ध 


॥। 
॥ 


[ पारि" ण 


५ 47 6 640 फकभाप्डव्पएष् (णा्न्छस्त्‌ छ प०००6 भुषण) 
प्रा8ण 30 एनाधा०३ ६० एलपत्य, इत्‌ 00 १०१०७४९ 7 08 5०तानकषप 
[वभ ४ 0दणित्‌, प्रला 15 ०06 पल ठ०्ण्भा8 ४06 एक्पादलीक४ ग 
एकडकुकणय, भणण फति 2 (कण्णन्‌ ए ००6 एकडा फ पला), 
गृषा€ कणणापलपणपथ्पु क8 पला 20 1788 ह ६06 रश्वृप्ठ्डं त ००९ एपाभकि. 
1४15 068८प6त 98 एलंण् ४06 शणाः ग ४ फक प0 भध ०06 अपिना 
96 सलः रन ४0९ [भ्ण्पण्डूुऽ ० कात्र 706 इपोतार्न-णक््लिः 
ग [8 पएक्रिमा, गण एधि 1088713 & पा पोना 28 0688०68, 
1 एना७९, ४0 छण ‰ ह?88५ १९४ ग [ष्व छथ प्रलो कं 15 इता कक्पाट 
7प 06 भार्लढण णक ग पऽ तणा, = ^.प्रण्डिभा# क]0 तभाण०९०९8 
96 इपगहन-फरथिः 0 6 000६ फी भो & 80ीगक्षाःह 95९6८), इदप 
208 गण०६००७ &0त्‌ ह१७8 प) कग्डण (0ाप्रफाऽ 9 06 (8भण्ट्ुपर + ४ 
1 कसं सण ३४ पठ 20188 न (एक्षमुकक कण पछलि8 10 ४16 
णिाण्ण एष्छरणणछ कप्न्डाऽ 00 ४06 अपु त्छछ म 1०१४-4 प्रतेन्षक्षप, 
(0प्ाप्वकुपःर तगध) जनद्य्छापाक्त, दीनषिक्कभ्य, कि, 
एक्षण्ड० 2० 6 एक्षणप्क ड, 4 पफिल्लह 80 णात छण नकं 
ए क्शुक्क8० पाणां 96 फं ए6णि6 इण्फभ्यतोप, #ऋ6 करपाठ' 9 906 
४६१४० ०४४. 0 00४ कोल्ड %7त ्लफश्ना्ातवाय $] ०5 कभ 
एक्शुक्ुक्ण 38 800्िलाः पक्षण6 0 भाष्यम्‌ फन उप्ता 
१०१९8. 


09 € हए छि ^. भन्ण०ा6्त्‌ ध6€ अण्ण म 
80018 एप ४06 000६ 308०1 93 गणु 0660 ६6९७8 16 0 पतप पभक 
ग्छत्छ्ण्, 116 चष्थाशकपरे०प 3०0 छाना (1888) ४8 त०४९्त्‌ धत 
लप्लगन्नीहते एफमलङ्‌ कणा; ०४४द २0 पड, 0881688, 0 उतणे्षड 2 गणक 
109064४6 स्थशू्रलडभप्प्रत ग 6 भटा = पत ०९ 2४ ४ एणकः 
एप्णद्टभ्प्यञदैत्‌ 9 वलग पष क 0४९८ ४ 1987 2 ददतलाह्ण स्वाप्तजा 
ण 9९ 0०४ शव्ट्नणृष्प6्त्‌ ए 2 फलः त्णफणापछणेक्यक्‌ प्रीण कधं वे 
4 पश्ना6 ततइधा०९३, वपा 38 ४6 ठ्या, 9 पिण्द्पाच्छ६ त प्राणता 
1 श्८पाश्त्‌ ब 1883 कणः चर एणपोणङ 0गलप्रापनलछ६ं त्नाल्नानण, रणत्‌ 


ऋ 016 18 गटि7९यै ४० 19 "ए 86८०0 नृग 0, 67. 1४ 38 वमाह ४४ 
चु भाठणद्ुणोड, वर धणत्राण होग्68 8 22706 ०8 'ए 28701878, एप 
88६९5 धाद 16 कणर प; म" दपाष्ौणा ग #6 उपितथह कालो 
ए 265) दवण? 00116609 ४ 96 18 7रत्राहव तमय ४6 कणोत 0 हरन 
2# 11० 1०58 ०8 एलणरह्व 82, 200 290, प्रणव ४6 फक्ष1€ ० 108 
2819, शान्त्‌ ४6 ४806६६८ [2 ४ त्मा 86 शाक पी 6 009६, 
४8 © 18९ ४ 0०, 5 00) ४0 20848900, 0 ०णतशन्व 
{© भत ग ४06 इकन्कणधा (वणु, 9 # ६ 06 2091८88 कभक 
ग्दलि्68 ४0 10 10 178 कद्िषीणर्तीधक४. 1066 38 2 अकण) ६0 
निधौ &6०४ ौ ४06 एश्णणषट म ४6 एमि डमा ध्6 एमं म गोपतो 
28 १९0 पिप्ध० 07858. = कहि #0 6 [पऽ =" 4 पतती). 
ुकीपणथादडिपकणा, भोली 0न्ठणाऽ 7 #06 वाणालणा छ ४6 
2५107 ० {76 वृ्भा € € भणता6००6 कल ४० फत्‌ प ४९ एम 
200४४ ६० 26 गनशुणाच्७6ण०४6त एदणि® €. = चश्डभ्वकोभॐ 86688 20 कद्ध 
०६ #0 & ००}६ ९९, त एोद्रिणवेक्षप्थ, का्लिणषट पण्णा गशुष्ततीभम्‌ 
प्ख६६९8, « एणेक ग परशणन्णा०प8 06९, 39४6006 ४0 9855४ #¢ 
[णद्व688 0 10१6 (४, 10 जपन 28 उप्रछवालछत च्€ ण्डत म 10९७) 
आनथ वनण९8इ 2068108 178, ४०0, 2 प 15 कणपऽ ण0वपत6 ४ 
धमिन ६0 ध8 0०६, 9 पला 16 2081८68 हा्छ ०६8. प्रमा 
दाणणातशधं शङ शणषु्ट्डी8, क)6 ट्ण 10 एणं 92, ४6 चमत 
णाक उिपात्पपिषः धात ग्लह णिणकर्ते प्र तान 9 प्ली ० 
0९8 3) 109९, 816 28 गिण परक्षडश्कप०४ फला 8116 16918 

^$ ०० चठ #16 ०06 धूण ग60 ग & कभु कधा 0६० 28 

पीं 7706 भव्‌ एपवष्टुम००४ शानणत 10कह ००6 ०प०्राथ, ४ ¶ृ०68 

€ भव वण्काण्डु ४ 06 छभुगुण णण 38 16 फो00 पाक्ष #6 

हप १70 1185 एग # 7 718 0९0 च्छत्‌ 918 क6, 8116 35 वप्र 

एधसे धक, 2 80 70 फणा करील 98 ग € भक, 0०6 म नर 

1०१ ल्णानृभ८पछयड 2055285 25 19 075 इश्च ४९४, ग्र प्रतत 

पपुरि, एा्णएड प्रपणणद्टो कल एका ४0 कृपन ४6 इश एषि ०९, 

^ ए 0डणाण्डतावया४ २० प कण्डापणो इपोतापातैस्मृषतश्कष) *--+ कणः 

फणला धाठ [पठ अण्ड, णत्‌ अष्णावे ४6 भुणाण्डकछल्त्‌ ह्न." 
एण्वताीष्याक, 35 पपत मपा ४००६ @ 199), ४० ध्6 ऋण्‌९ म ४९ 
00पाल वलि ४0 2 पालः किलो एष्जुककुश्यः पड ण 2 7686 


दष्टा, कणत कपत 16 पल्कठला क चर काम म € कन्निभ् 
122.002\8. 


[कवक क म 0” 0 क 9 पक 


ॐ 


भा इमु गण्‌ जण एषा ह 0006 ० 8006 पिन्णाठ 0्व्छञण 
४0 शण रौ क 28 न्ह ग एरी 18 चण म [08 हाः 
10606668809, 18110968, = 0 28 80, 2 ए, म 8फप्वृप््रि गु)605 फु) 
9 छपा 0001६, = ए0ः 16 18 (कत 7० 090 ्एवातवै8& पाए 6 कृण 
11161 प्ण 128 [8४७ ०66 रनक इशक 5ण]००७९0. © 8908 
06: 16 एष्या म 0प् द 1{ 17०0660 06 १०९ 20 0रल०्‌ 1४०० 
१६४९8 विण ४968 इध म एक 2इ 68. 16 18 अ0पषट), ककड, णि 
पए [071686४6 कपा]008€ म इण पां ४6 10 णा0त कर्ष प8 दक्षाद 
ण प्रकु (का 06 800 80 0४08 ए660 एण्या ४ 8 प्फश्छताा 
गात एधत, 16 6०णिणड प्रती) ह 38 79 (नीत प्त्री #06 
10०68 वषड 0 706 ^ पकक 298४ ” &0त्‌ 078 एलीर्थ धह [णता 
38 ४ 00प्क्क 9 7160 भा काह 0४6 60णाप्व्‌ ४8 पम कला€ पणि 
16 ९, उप्र 268 6१106068 लड70०, 7 एधा€९, 06 एरलपा०९6व्‌ 
व 18 क ९ णि ९ग्णदनम म चठ भाक्रच्छ्लत्ति @णत्‌ कण्वा म ४९ 
0००६ ध 1 [00666 ४० [श्छ 0696 शण 9 प्रेशर ग ग पोष कुलः 
10) पोलो) एङ्ष्डुकक2 188 ०. ४06 प्पा6ड कल, 39 018 कुफान), ऋ 
सा] भभु ०9868, श0णात्‌ हुणश ० 6 पलृ्रणइ त #6 86588 1608 
था 786 # # ज” 





0टाप्ा0पि $. 


न म 


५ रमक छपरा 600 प्ण ण पक्ष्वक्क०९इ द कषणण्डिप् 1 06 8 थप 
च716 एषणालह्र०ण, 87 1 ४ हात्‌ कह कणप ४९९ 0६6४ = फ्रतप्रत्स्त ६0 
णहु 10 णप #+** 7) 2 धनन" 27, 2, © 2 @ ( त्रके 
28-2-8. ) 


" ० # # {0 प्तऽ पिणण च0€ [7९ 86608 इ ४0 ४5, 06 [णन 
( पकड) (क्षणी ) भा ४69 7005 पालठछणटु दत रणाप्णा९ 
एपण्ाल्मणा =» = ( 706 न्व्दभाण‰ 26-58-87 ) 


५ वू [8 6ङन6 छिद्म्डाा6 आ कहत्नशणह णपा लद्टुभा कणत कल्लपाका6 
धवार ० 06 ए कणध्ञी, क016)) 15 9 7005 पूणा त्णकत्पएणीाणण 
1० 1०0010४. ## +” 71, 7 @०8८ ( 16 7 भरला5ा-व७८, ए011105904/ 
% ॥ 77. 19-4-91. ) 


का० ४८ 


4 


^ कर > क] (0ष्टाफत्पा6 एमा 0ण 0४्ण६ 0006 8 त००९ कथा & कणप 
पथ व्माण० सि] # 96 ग शटा 8106 ६0 णु 8ननश्षड 1१९ 
णाः 38 सव्या 2 प्यक पणभा ००९, गणष 28 8 भणत गा 
०४८ ०णक ०० प्रव्छाड ण्न ग 1०९९ 10 त्णाध्णड & &००त वन्णा 
0 शप्णाह एणिफपि०ण 00 1080 णग इप्ु€इ 20 ऋया1 76 
ण्णात्‌ © 26 & हल्या ल्‌? 79 € इतक म णका 80 दं 7 २८७४ 
0९३ 95 ध्‌] 88 7 छः लाविन्दण्णपह 80 कत्०्पफ6 णि गणणणङ = (णशण08 
आव्‌ कदनं ९68 ० फल्वोन्छभं 9णत्‌ फत्तन 1000-6 ुण्णड == > + 16 
क्णपाणलाककु ङण 09४8 एपणाऽ€त 28 006 म ४6 0688 शुः6लप्०§ म 
1#8 न४58.-6 धाक्ण्छड शप्लतवर€ह भा ५6 ग्ब्धाङ चन्म एनणाड 39 ४08 
पलप 2०१ ह 88 एक८पाशऽ &6ण्टुमधणिन्ड, एमाप्रन्य भणते इद्‌, कठ 
9९ 70 प्ञ्णोङ्ग फल प्रा 9 अण्णा कणठ, रए 86600 ६0 0976 
१५५१०१९ फप्ठ 6 प्माते [वणप 7 प्ण्ठाणटु गणां कणप 6ता्००, 1 0008 
प 2४ पा व्मणाणधठत्‌ 706 8766888 क्रोधनो 26 पणतल्फन्ध्ताङ्ग, ॐ 
गुणपप०ण, 0लाढ्ड दते एण्ड 6 चष्णढ कृण पवकटे तथ ्डण 79 778- 
एभि 10. 17.. 482 84804, 27 4 ; 2, 9 ऽ, (7०8द ), 
2, 4. 8; 2. 7 तच. 6. (27/6० म 2५006 705110004009 चद/४0* 
8/2 वद) 24-4५-91. ) 


“ ए1९086 धव्टशू४ ड़ 068४ चष्णाएऽ णिः 16 (णृ म एकु ४8 
ए कैणदञीत्रदड फपल कणा 0४7९ [त्फाताकृ इह 6 = 1 धिनि अपार 7४6 #6 
व्काधतणटु म पह तापन भणते णमन्िहं कणः (णात ० 0४१6 068 
7 ए6४्७ 04008 कड, कृणपा३, णत्‌ #ऋ* एए 86 कृपणाल्कत्रण ग प 
इर व०्९ 09६ एणा 7४२९ 7कातल6तव 9 हाट इल्रा८6 ४0 रद्वा ४ इछमधभ- 
भ.-221, 2. 2१०01, 20, 2, ( कन्धा 1-5-91. ) 





«+ ¶ पणाः ९ एणणाल्ड० ० पड 2001६ 38 [बृह्‌ ४0 ए6 ग काली 
9१७91006 7 06 अप््ञ्षटभ््मयड पकर एलं (थ्यन्व्‌ ग 3४1० ध6 
वन्लाफ़ पारप्णक, 90 106 8068} 6गातवान्रं०ण 9 ^एलंहणौ %णत्‌ कत्ता 
1070 * >= *-- 41८ प्रणागण्ाढ 21, चन, 4 द्म 2 4; 
2 2; ©. 7 2. (क) 00144, 2०789, 3-8-91.) 





५ +न 6 एएकफव्डचित्रिव 8808 ६0 76 80 76 शथङ शशप््छार णि भा 
16866165 6गलाणडटु वणथ तेधिप्ाक्टढ २2 4 पलंखणध0वा, 8 26 8पका€ञ 
कण त6(ऽ ६0 € पत्षफ्2 6 [धक एठ्डथर९्व्‌ ३0 ४6 उफरऽ ०० 
(२ 50 # +र ग. चन (तथन क उक 9 


1 एनः 1०८ वद््णहट वगणृटक0 मु 70, तथा, 
19-10-31 ) 





[| 


« सर्वश्ान्नकलाकलापपारंगमायनेकोच्छिन्प्रायकान्याकंकारादिप्रन्धोद्धारकाय 
सकरूषट्रणसंपद्िभूषिताय श्रीदुगौभरसादं इति सण्दीतनान्ने भीजयपुरनिवासिने 
महापण्डितदिरोमणये डाक्टर जीऽ च्यूलर इयमिषस्य राजवमामालय- 
शू ०४ पद्विशिटख संस्छताध्यापकसख करालश्रश्नपुरःसरं सयुकृषतुतरां 
विज्ञप्तिरियम्‌--भवस्रेषितं कामसूत्र सुद्रितं पुस्तक मया भाप्तम्‌ । तत्मेषणेन चाद- 
मतीबोपङृतो भवता ! यदपि कामसूत्र भूयांति स्थलानि लनां बीभत्वां वो- 
त्यादयन्ति, तथापि सा श्रीवात्खयायनसुनिकृतिः काव्यञ्चाल्नाध्ययने भरतखण्डीयप्रा- 
चीनडत्तन्तनिर्णंये चोदुकैरवर्यमेवावरोकनीया । तेन तत्संशोधने यो मवता प्रयत्नो 
विहितः ख न निष्फलः, क तु विद्याविवर्धनायैव । अन्येषामप्यसनातीयानां विदुपां 
ख एवाभिप्रायः । #* ~ + काव्यमात्र तु चिरं तिष्ठेत्कीदयौ च वर्धतामिति ममे- 
च्छेदयतिविस्तरेणालम्‌ ॥--7)+" (€ 20176 27. 2, 0 7, 2, (28 अनुपपि 
0५886 0861, 0080४04 ए (शणधय, 4५50102, 8-19-91 )